SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ (२४६ ) अ० पा० स० ।५।१।१३२ । ] [अ० पा० सू० । ५।२।१०। सुगदुर्गमाधारे ।५।१।१३२॥ करणाद्यजो भूते ।५।१।१५८। निर्गो देशे ।५।१।१३३॥ निन्दो व्याप्यादिन्विक्रियः।५।१।१५९। शमो नाम्न्यः ।५।१।१३४। हनो णिन् ।५।१।१६०। पाचादिभ्यः शीङः ।५।१।१३५। ब्रह्मभ्रूणवृत्रात् क्वि ।५।१।१६१॥ उर्ध्वादिभ्यः कर्तुः ।५।१।१३६। कृगः सुपुण्यपापकर्ममन्त्रपदात् । आधारात् ।५।१११३७। ।५।१।१६२। चरेष्टः ।५।१११३८ सोमात्सुगः ।५।१।१६३। भिक्षासेनाऽऽदायात् ।५।१।१३९। अग्नेश्चेः।५।१।१६४। पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०। कर्मण्यग्न्य र्थे ।५।१।१६५/ पूर्वात् कर्तुः ।५।१।१४१॥ दृशः कनिप् ।५।१।१६६। स्थापास्नात्रः कः ।५।१११४२। सहराजभ्यां कृग्युधेः।५।१।१६७ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णे- अनोजनेर्डः ।५।१।१६८। जपंप्रियासहस्तिसूचके ।५।१११४३। सप्तम्याः ।५।१।१६९। मूलविभुजादयः ।५।१।१४४। अजातेः पञ्चम्याः ।५।१।१७०। दुहेईघः।५।१।१४५। कचित् ।५।१।१७१। भजो विण् ।५।१।१४६। सुयजोड्वनिप् ।५।१।१७२। मन्वन्क्वनिविच क्वचित् ।। जुषोऽतः ।५।१।१७३। ५१११४७ क्तक्तवतू ।५।१।१७४। क्विप् ।५।१।१४८। स्पृशोऽनुदकात् ।५।१।१४९। द्वितीयः पादः। अदोऽनन्नात् ।५।१।१५० श्रुसदवस्भ्यः परोक्षा वा ।५।२।१॥ क्रव्यात्क्रव्यादावामपक्वादो। तत्र कसुकानौ तद्वत् ।५।२।२। ।५।१।१५१ वेयिवदनाश्वदनूचानम् ।५।२।३। त्यदाद्यन्यसमानादुपमानाव्याप्ये अद्यतनी ।५।२।४। दृशष्टक्सको च ।५।१।१५२। विशेषाविवक्षाव्यामिश्रे।५।२।५। कर्तुणिन् ।५।१।१५३॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य ।५।२।६। अजातेः शीले ।५।१।१५४॥ अनद्यतने ह्यस्तनी ।५।२७) साधौ ।५।१।१५५/ ख्याते दृश्ये ।५।२।८ ब्रह्मणो वदः ।५।१४१५६। अयदि स्मृत्यर्थे भविष्यन्ती ।५।२।९। व्रताभीक्ष्ण्ये ।५।१।१५७ वा काङ्क्षायाम् ।५।२।१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy