________________
(१४७ ) म० पा० सू० ।५।२।११।।
[अ० पा० सू० । ५।२ । ६० । कृताऽस्मरणाऽतिनिन्हवे परोक्षा। दाधेसिशदसदोरुः ।५।२।३६।
।२।११। शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्टपरोक्षे ।५।२।१२।
हेरालुः ।५।२।३७ हशश्वद्युगान्तप्रच्छये ह्यस्तनी च। ङौ सासहिवावहिचाचलिपापतिः। 1५/२॥१३॥
१५/२॥३८॥ अविवक्षिते ।५।२।१४।
सनिचक्रिदधिजज्ञिनेमिः ।५।२।३९। वाऽद्यतनी पुरादौ ।५।२।१५। शूकमगमहनवृषभूस्थ उकण् ।५।२।४०। स्मे च वर्तमाना ।५।२।१६।। लषपतपदः ।५।२।४१॥ ननौ पृष्टक्तौ सद्वत् ।५।२।१७। भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः । नन्वोर्या ।५।२।१८।
।५।२।४२। सति ।५।२।१९।
चलशब्दार्थादकर्मकात् ।५।२।४३। शत्रानशावेष्यति तु सस्यौ ।५।२।२०। इडितो व्यञ्जनाद्यन्तात् ।५।२।४४। तो माङयाक्रोशेषु ।५।२।२१।
न णियसूददीपदीक्षः।५।३।४५। वा वेत्तेः क्वसुः ।५।२।२२।
द्रमक्रमो यङः ।५।२।४६॥ पूङयजः शानः ।५।२।२३।
यजिजपिदंशिवदादूकः ।५।२।४७ वयः शक्तिशीले ।५।२।२४।
जागुः ।५।२।४८ धारीङोऽकृच्छेऽतृश् ।५।२।२५। शमष्टकात् घिनण् ।५।२।४९। सुगद्विषाहः सत्रिशत्रुस्तुत्ये ।५।२।२६। युजभुजभजत्यजरअद्विषदुषद्रुहदुतृन् शीलधर्मसाधुषु ।५।२।२७
हाभ्याहनः ।।२।५०। भ्राज्यऽलङ्कृनिराकृरभूसहिरुचि- आङः क्रीडमुषः ।।२।५१॥ तिवृधिचरिप्रजनापत्रप इष्णुः। प्राच यमयसः ।५।२।५२।
५।२।२८ मथलपः।५।२।५३। उदः पचिपतिपदिमदेः ।५।२।२९। वेश्च द्रोः।५।२।५४। भूजे ष्णुक् ।५।२।३०॥
विपरिप्रात्सतः ।५।२।५५/ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः। संमः पृचैपूज्वरेः ।५।२।५६।
५।२।३१। संवेः सृजः ।५।२।५७। त्रसिगृधिधृषिक्षिपः क्नुः ।५।२।३२। संपरिव्यनुप्राद्वदः ।५।२।५८ सन्भिक्षाऽऽसंशेरुः।५।२।३३। वेर्विचकत्थरम्भकषकसलसहनः । विन्द्विच्छ ।५।२।३४।
1५।२।५९/ शृवन्देरारुः ।५।२॥३५॥
व्यपाभेलषः ।५।२।६०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org