SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ (१४७ ) म० पा० सू० ।५।२।११।। [अ० पा० सू० । ५।२ । ६० । कृताऽस्मरणाऽतिनिन्हवे परोक्षा। दाधेसिशदसदोरुः ।५।२।३६। ।२।११। शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्टपरोक्षे ।५।२।१२। हेरालुः ।५।२।३७ हशश्वद्युगान्तप्रच्छये ह्यस्तनी च। ङौ सासहिवावहिचाचलिपापतिः। 1५/२॥१३॥ १५/२॥३८॥ अविवक्षिते ।५।२।१४। सनिचक्रिदधिजज्ञिनेमिः ।५।२।३९। वाऽद्यतनी पुरादौ ।५।२।१५। शूकमगमहनवृषभूस्थ उकण् ।५।२।४०। स्मे च वर्तमाना ।५।२।१६।। लषपतपदः ।५।२।४१॥ ननौ पृष्टक्तौ सद्वत् ।५।२।१७। भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः । नन्वोर्या ।५।२।१८। ।५।२।४२। सति ।५।२।१९। चलशब्दार्थादकर्मकात् ।५।२।४३। शत्रानशावेष्यति तु सस्यौ ।५।२।२०। इडितो व्यञ्जनाद्यन्तात् ।५।२।४४। तो माङयाक्रोशेषु ।५।२।२१। न णियसूददीपदीक्षः।५।३।४५। वा वेत्तेः क्वसुः ।५।२।२२। द्रमक्रमो यङः ।५।२।४६॥ पूङयजः शानः ।५।२।२३। यजिजपिदंशिवदादूकः ।५।२।४७ वयः शक्तिशीले ।५।२।२४। जागुः ।५।२।४८ धारीङोऽकृच्छेऽतृश् ।५।२।२५। शमष्टकात् घिनण् ।५।२।४९। सुगद्विषाहः सत्रिशत्रुस्तुत्ये ।५।२।२६। युजभुजभजत्यजरअद्विषदुषद्रुहदुतृन् शीलधर्मसाधुषु ।५।२।२७ हाभ्याहनः ।।२।५०। भ्राज्यऽलङ्कृनिराकृरभूसहिरुचि- आङः क्रीडमुषः ।।२।५१॥ तिवृधिचरिप्रजनापत्रप इष्णुः। प्राच यमयसः ।५।२।५२। ५।२।२८ मथलपः।५।२।५३। उदः पचिपतिपदिमदेः ।५।२।२९। वेश्च द्रोः।५।२।५४। भूजे ष्णुक् ।५।२।३०॥ विपरिप्रात्सतः ।५।२।५५/ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः। संमः पृचैपूज्वरेः ।५।२।५६। ५।२।३१। संवेः सृजः ।५।२।५७। त्रसिगृधिधृषिक्षिपः क्नुः ।५।२।३२। संपरिव्यनुप्राद्वदः ।५।२।५८ सन्भिक्षाऽऽसंशेरुः।५।२।३३। वेर्विचकत्थरम्भकषकसलसहनः । विन्द्विच्छ ।५।२।३४। 1५।२।५९/ शृवन्देरारुः ।५।२॥३५॥ व्यपाभेलषः ।५।२।६०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy