SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ . अ० पा० सू० । ५ । २ । ६१ । ] सम्प्राद्वसात् ||५|२/६१। समपत्यपाभिव्यभेश्वरः | ५|२|६२ | समनुव्यवाद्रुधः |५|२/६३। वेर्दहः | ५|२|६४| परेर्देविमुहश्च |५|२|६५। क्षिपरः ||५|२|६६ | वादेश्च णकः | ५/२/६७| निन्दहिंस क्लिशखादविनाशिव्या भाषासूयानेकस्वरात् | ५|२|३८| उपसर्गाद्देवृदेविकुशः । ५/२/६३९| वृद्भिक्षिलुण्टिजल्पिकुट्टाट्टाकः । १५/२/७०। ( 204 ) सृघस्यदो मरक् |५|२|७३। भञ्जिभसिमिदो घुरः | ५|२|७४ | वेत्तिच्छिदभिदः कित् |५|२|७५ | भियोरुरुकलुकम् |५|२/७६। सृजीन शङ्करप्||५|२|७७/ गत्वरः | ५|२|७८ | स्म्यजस हिंसदीपकम्पकमनमो रः । |५|२|७९ | तृषिषिस्वपो नजिङ | ५|२|८०| स्थेशभासपिसकसो वरः | ५|२|८१| यायावरः | ५|२|८२ । दिद्युद्दहजगज्जुवाक्प्राट्वीश्रीद्रसृज्वायतस्तू कटप्रूपरिव्राट्भ्राजादयः क्विपू |५|२|८३ | शंसंस्वयं विप्राद् भुवो डुः | ५|२|८४ | Jain Education International [अ० पा० सू० । ५ । ३ । १६ । पुत्रो दैवते |५|२|८५। ऋषिनाम्नोः करणे | ५ | २|८६ | ऌधूसूखनिचरसहार्त्तः | ५|२|८७| नीदाम्बशस्युयुजस्तुतुदसिसिचमिह तृतीय पादः । प्रात्सूजोरिन् |५|२/७१ | जीणदृक्षिविश्रिपरिभूवमाभ्यमान्यथः । वर्त्स्यति गम्यादिः | ५|३|१| |५|२|७२। वा हेतुसिद्धौ क्तः |५|३|२| कषोऽनिटः || ५|३|३| भविष्यन्ती | ५ | ३ | ४ | अनद्यतने श्वस्तनी |५|३|५| परिदेवने |५|३|६| पुरायावतोर्वर्त्तमाना ||३|७| कदाकह्यर्नवा |५|३|८| पतपानहस्त्रट् |५|२|८८ हलक्रोडाssस्ये पुवः ||५/२/८९ | दंशेत्रः | ५|२|९०| धात्री ||५|२|९१| ज्ञानेच्छार्चार्थजीच्छील्यादिभ्यः उणादयः | ५|२|९३। क्तः |५/२/१२/ किंवृत्ते लिप्सायाम् ||५|३|९| लिप्स्यसिद्धौ |५|३|१०| पञ्चम्यर्थौ |५|३|११ । सप्तमी चोर्ध्वमौहूर्तिके | ५ | ३|१२| क्रियायां क्रियार्थायां तुम्णकच् For Private & Personal Use Only भविष्यन्ती | ५|३|१३| कर्मणोऽण् ||५|३|१४| भाववचनाः |५|३|१५| पदरुजविशस्पृशो घञ् |५|३|१६| www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy