________________
( २४९) अ० पा० सू० । ५। ३ । १७ ।]
[अ० पा० सू० ।५।३ । ७१। सतः स्थिरव्याधिबलमत्स्ये ।५।३।१७। आडो युद्धे ।५।३।४३॥ भावाऽकोंः ।५।३।१८।
आहावो निपानम् ।५।३१४४। इङोऽपादाने तु टिद्वा ।५।३।१९। भावेऽनुपसर्गात् ।५।३।४५॥
ओ वायुवर्णनिवृत्ते ।५।३।२०। हनो वा वध् च ।५।३।४६। निरभेः पूल्वः ।।३।२१।।
व्यथजपमभ्यः ।५।३।४७) रोरुपसर्गात् ।५।३।२२।
नवा क्वणयमहसस्वनः ।५।३।४८। भूश्यदोऽल् ।५।३२३।
आडो रुप्लोः ।५।३।४९। न्यादो नवा ।५।३।२४।
वर्षविघ्नेऽवाद ग्रहः ।५।३।५०। संनिव्युपाद्यमः ।५।३।२५।
प्राददिमतुलासूत्रे ।५।३।५१। ने दगदपठस्वनकणः ।५।३।२६।। वृगो वस्त्रे ।५।३॥५२॥ वैणे क्वणः ।५।३।२७।
उदः श्रेः ।५।३३५३॥ युवर्णवृदृवशरणगमृद्ग्रहः ।५।३।२८। युपूद्राघञ् ।५।३५४। वर्षादयः क्लीवे ।५३।२९।
ग्रहः ।५।३।५५) समुदोऽजः पशौ ।५।३।३०।
न्यवाच्छापे ।५।३।५६। मृग्लहः प्रजनाऽक्षे ।५।३।३१।
प्राल्लिप्सायाम् ।५।३।५७ पणेर्माने ।५।३॥३२॥
समो मुष्टौ ।५।३।५८ संमदप्रमदो हर्षे ।५।३।३३।
युदुद्रोः ।५।३।५९। हनोऽन्तर्घनान्तर्घणो देशे ।५।३।३४।।
नियश्चाऽनुपसर्गाद्वा ।५।३।६०। प्रघणप्रघाणौ गृहांशे ।५।३।३५। ।
वोदः।५।३।६१॥ निघोद्धसङ्घोद्धनाऽपघनोपन्नं निमित्त- अवात् ।५।३।६२। प्रशस्तगणाऽत्याधानाऽङ्गाऽऽसन्नम् परेधूते ।५।२६३
।५३।३६। भुवोऽवज्ञाने वा ।५।३।६४। मूर्तिनिचिताऽभ्रे घनः ।५।३।३७। यज्ञे ग्रहः ।५।३।६५। व्ययोद्रोः करणे ।५।३।३८।
संस्तोः ।५।३।६६। स्तम्बाद नश्च ।५।३।३९।
प्रात् स्नुद्रुस्तोः ।५।३।६७) परेघः ।५।३।४०
अयज्ञे स्त्रः ।५।३।६८ हः समाह्वयाऽऽहयो चूतनाम्नो वेरशब्दे प्रथने ।५।३।६९।
५॥३४१। छन्दो नाम्नि ।५।३७० न्यम्युपवेर्वाश्चोत् ।५।।४।। क्षुश्रोः ।५।३७१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org