SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ( २५० ) अ० पा० सू० । ५। ३ । ७२।] [अ० पा० सू० ।५।३ । १२५ । न्युदो ग्रः।५।३।७२। समजनिपनिषदशीमुग्विदिकिरो धान्ये ।५।३।७३। चरिमनीणः ।५।३।९९। नेषुः ।५।३।७४। कृगः श च वा ।५।३।१००। इणोऽभ्रेषे ।५।३।७५) मृगयेच्छायाच्यातृष्णाकृपाभांश्र. परेः क्रमे ।५।३७६॥ द्धाऽन्तर्दा ।५।३।१०१ व्युपाच्छीङः ।५।३१७७ परेः मृचरेर्यः ।५।३।१०२। हस्तप्राप्ये चेरस्तेये ।५।३१७८। वाऽटाट्यात् ।५।३।१०३। चितिदेहाऽऽवासोपसमाधानेकश्वाऽदे: जागुरश्च ।५।३।१०४॥ १५॥३७९॥ शंसिप्रत्ययात् ।।३।१०५। सङ्घऽनूर्वे ।५।३।८० क्तेटोगुरोर्व्यञ्जनात् ।५।३।१०६। माने ।५।३।८१॥ षितोऽङ् ।५।३।१०७। स्थादिभ्यः कः ।५।३।८२। भिदादयः ।५।३।१०८। दिवतोऽथुः ।५।३।८३॥ भीषिभूषिचिन्तिपूजिकथिकुम्बिड्वितस्त्रिमा तत्कृतम् ।५।३।८४। चचिस्पृहितोलिदोलिम्यः।५।३।१०९। यजिस्वपिरक्षियतिप्रच्छो नः उपसर्गादातः ।५।३।११०। णिवेत्त्यासश्रन्थघवन्देरनः।५।३।१११॥ 1५/३८५। विच्छो नङ् ।५।३।८६। इषोऽनिच्छायाम् ।५।३।११२। उपसर्गादः किः १५।३।८७। पर्यधेर्वा ।५।३।११३॥ व्याप्यादाधारे ।५।३।८८। क्रुत्संपदादिभ्यः क्विप् ।५।३।११४। अन्तर्द्धिः ।।३।८९॥ भ्यादिभ्यो वा ।५।३।११५। अभिव्याप्ती भावेऽनजिन् ।५।३।९० व्यतिहारेऽनीहादिभ्यो अः।५।३।११६। स्त्रियां क्तिः ।५।३।९११ नोऽनिः शापे ।५।३।११७। ग्लाहाज्यः ।५।३।११८ श्वादिभ्यः ।५।३।१२। प्रश्नाख्याने वेञ् ।५।३।११९॥ समिणासुगः ।५।३।९३। पर्यायाऽर्होत्पत्तौ च णकः।५।३।१२०। सातिहेतियूतिजूतिज्ञप्तिकीतिः नाम्नि पुंसि च ।५।३।१२१॥ ।५।३।९४॥ भावे ।५।३।१२२॥ गापापचो भावे ।५।३।९५॥ क्लीबे क्तः ।५।३।१२३॥ स्थो वा ।५।३।९६। अनट् ।५।३।१२४॥ आस्यटिव्रज्यजः क्यप् ।५३।९७।। यत्कर्मस्पर्शात् कङ्गसुखं ततः भृगो नाम्नि ।५।३।९८॥ 1५।३।१२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy