________________
( ४१ )
दोषाभाव इति । अनुस्वारापेक्षयाऽवयवावयविभावेऽनुनासिकापेक्षया स्थान्यादेशभावे पूर्वस्येति षष्ठी । प्रशान्तरति प्रशाम्यतीति क्किपि, अस्य " इति दीर्घत्वे " मो नो वोश्च " इति मस्य नत्वे प्रशान् अत्र नस्याsसच्चे " नाम्नो नोऽनह्नः " इति नलोपो न भवति । त्सरुक इति त्सरेरुप्रत्यये त्सरुः खङ्गमुष्टिः, त्सरौ कुशल इति "कोऽमादेः” इति के त्सरुकः ।
6
66
""
"
मोsशियघोषे ऽख्यागि र १ । १ - ३ - ९ ॥ अत्र रमपनीय स इति कृते विधानसामर्थ्यात्वाभावे पुंश्चलीत्यादि न सिध्यति । पुंस्कामेति - पुमांसं कामयते " शीलिकामि ० इति णो यद्वा कमेर्णिङन्तात्कामना कामो “ युर्वेर्णे० " इत्यल् णिङभावे कमनं वा घञि वृद्धौ कामः पुंसः कामोsस्या आपि “ पुंस ” इति सः । कोकिल इति पुमानिव कोकिलः पुंस्कोकिल इति मयूरव्यंसकादित्वान्मध्यपदलोपी 10 समासः । पुमांसं चलयति " कर्मणोऽण् ” शीर्यते परपक्षोऽनेन " पुन्नाम्नि ० " घे शरः । क्षुर इति " इति कः । क्षार इति ज्वलादित्वाण्णः, पुम् ख्यातः - अत्र ख्याग एव वर्जनात् ख्यांक प्रकथने इत्यस्मिन् पुंख्यात इति भवत्येव ।
"
नाम्युपान्त
"
6
नॄन: पेषु वा ' । १-३-१० ॥ अधुट्परे छुट्परे च पकारमात्रे निमित्तेऽस्य सूत्रस्य प्रवृत्तिर्व्याप्तिस्तदर्थत्वादित्यर्थः । तेन नॄः प्सातीत्यादि सिद्धम् ।
5
6
"
द्विः : कानः कानि सः । १-३ - ११ ।। अनुकार्यानुकरणयोर्भेदस्य विवक्षितत्वाच्छसन्तानुकरणादपि षष्ठी तथा सप्तम्यपि । द्विरिति कान्सत्कभवनक्रियापेक्षया क्रियाविशेषणमिदम् । अथाऽत्र सकारे कृते “ सोरैः " इति रुत्वं कथं न भवतीत्याह रस्येत्यादि - अयमर्थो यदि सस्य रुत्वं स्यात्तदा रेफाधिकारेणैव सिद्धं किं सविधानेन प्रक्रियागौरवं च परिहृतं भवति । तथाऽत्रानुस्वारस्य व्यञ्जनत्वात् " पदेस्य " 20 इति संयोगान्तलोपः कथं न भवति ? नैवं, तत्र मुख्यव्यञ्जनसंयोगस्यैवाऽऽश्रितत्वादस्य तु सामर्थ्य प्रापितत्वेनाऽमुख्यव्यञ्जनत्वात् ।
x अत्रप्रयोगे - १४-१-१०७ । २२-१-६७ । ३२-१-९१ । ४६-३-९७ । ५५-१-७३ । ६ ५-३-२८ । ७ २-३-३ । ८ ५-१-७२ । ९५-३-१३० । १०५-१-५४ । ११२-१-७२ । १२२-१-८९ । १३६-२-१४० । १४१-३-४८ ।
Jain Education International
66
'स्सटि समः ' । १-३ - १२ ।। सम इति प्रादिपठितस्यैव समो ग्रहणं, न पम ष्टम वैक्लव्ये इत्यस्य विजन्तस्य, संस्कृते भक्ष्ये ” इत्यादिज्ञापकात्, अनुस्वारस्य व्यञ्जनत्वाद् “ घुटो घुटि स्वे वा " इति पक्षे सकारलोपे द्विसकारमेकसकारं च संस्कर्तेति 25 रूपद्वयं द्रष्टव्यं । संकृतिरित्यत्र गर्गादिपाठात् सद् न । अन्यमते तु संपरेः कृगः सद्
15
For Private & Personal Use Only
www.jainelibrary.org