________________
( ४३ ) लिह्यत, इत्यत्रैव स्यात् । अकारादिना व्यवधानान्न भविष्यतीति चेत न, येन नाऽव्यवधानं तेन व्यवहितेऽपि स्याद्' इति न्यायादेकेन वर्णेन व्यवधानमाश्रीयते । अथ प्रथमपक्षे किं मलयतीत्यादौ सूत्रं चरितार्थमिति किमिति व्यवधानमाश्रीयत इति चेत्, न येन प्रतिपादकेन हकारे परे मकरादावेष सूत्रार्थः स्वीकृतः, तं प्रति पक्षान्तरस्याऽसम्भवाद्विपरीतप्रतीतिः स्यादिति तन्निरासाय परग्रहणं कर्तव्यमेवेति । 5 तथापि न कर्तव्यं विपर्यप्रतीतो हि अस्य वैययं स्यात् "तौ मुमो०" इत्यनेनैव रूपद्धयस्य सिद्धत्वात् , सत्यम् तर्हि नियमार्थमिदं स्यात्ततो मकरादौ हकार एव स्यानाऽन्यत्र । ततश्च त्वं मन्यस इत्यादौ पूर्वेणाऽपि न स्यादिति परग्रहणम् । तथा हकारस्य स्वो नास्तीति व्यवहितमकाराद्यपेक्षया स्वोऽनुनासिको भवन्मकारादिरूप एव भवतीति ।
10 'सम्राट् ' । १-३-१६ ॥ रेफस्य स्वत्वाभावादनुनासिकप्राप्तिरेव नाऽस्तीत्याह-अनुस्वाराभाव इति । एकवचनस्याऽतत्रत्वाविवचनादावपि भवति ।
‘णोः कटावन्तौ शिटि नवा' । १-३-१७ ।। अस्योदाहरणेषु शषसानां " ततः शिटः " इति वा द्वित्वे दीर्घाग्रस्थयोः णोः सच्चे चत्वारि रूपाणि, इस्वाग्रस्थयोस्तु णोरेव “ अदीर्घादिति” वा द्वित्वे च पश्च रूपाणि, भवाञ्शेत इति 15 " तवर्गस्य ० " इति नस्य अत्वं, बम्भण्षीति " सस्य सषौ” इति षत्वम् । नन्वत्राऽन्तग्रहणं किमर्थं ? णोः कटावित्येवोच्यतां, नैवं, एवं कृते छणोः षष्ठ्यन्तत्वे कटयोरादेशत्वं स्यात्तनिरासायान्तग्रहणं, तर्हि णः कटमिति समाहारं कृत्वा ण इति पञ्चम्यन्तत्वमादेशत्वनिरासाय व्याख्यायतां ? न, अन्तग्रहणे सति प्राङ्क् साये इत्यत्र ककारस्य पदान्तत्वात् " नाम्यन्तस्था०" इत्यनेन पदमध्ये विधीयमानं षत्वं 20 न भवति, अन्यथा परादित्वेन ककारेण सकारस्य पदादित्वविघातात् षत्वं स्यादिति । तथा सुगण्ट्सु इत्यत्र " नामसिदय०" इति टकारस्य पूर्वभक्तत्वेन पदान्तत्वे " पदान्ताहवर्गाद्” इति प्रतिषेधात् " संस्य शषौ" इति सकारस्य षत्वं न भवति, परावयवत्वे तु अपदान्तत्वेन प्रतिषेधाभावात्स्यादेवेति । वण् शब्दे इत्यतो विचि वण, विपि तु दीर्घत्वे वाण, तथा सुगण् इत्यत्राऽकारणिगोर्लोपस्य " अहन्पश्चमस्य” इति दीर्घत्वे 25 कर्तव्ये " न सैन्धि०" इति स्थानित्वाभावात्कथं न दीर्घ इति चेत् ? सत्यं, तत्र हन्वर्जनस्योपदेशावस्थायां पञ्चमान्तग्रहणार्थत्वेन व्याख्यास्यमानत्वात् ।
११-३-१४ । २१-३-३६ । ३१-३-३२ । ४१-३-६१ । ५२-३-१५। ६१-१-२१ । ७१-३-६३ । ८४-१-१०७ । १७-४-१११।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org