________________
भ० पा० सू० । ७।१।२।] वहति रवयुगप्रासङ्गात् ।७१२। धुरो यैयण ।७।१॥३॥ वामाद्यादेरीनः ७।१।४। अश्चैकादेः ७१॥५॥ हलसीरादिकण ७१।६। शकटादण् ७१७ विध्यत्यऽनन्येन ।७।१।८ धनगणाल्लब्धरि ७१९) णोऽनात् ।७१।१०॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम्
७१।११॥ नौविषेण तार्यवध्ये ७।१।१२। न्यायार्थादनपेते ७।१।१३। मतमदस्य करणे ।७।१।१४। तत्र साधौ ।१।१५। पथ्यतिथिवसतिस्वपतेरेयण।७।१।१६। भक्ताण्णः ७१।१७ पर्षदो ण्यणौ ७७१॥१८॥ सर्वजनाण्ण्येनौ ।७।१९। प्रतिजनादेरीन ७१२०। कथादेरिकण ।७।१।२१॥ देवतान्तात्तदर्थे ।७।१।२२। पाचार्ये ७१॥२३॥ ण्योतिथेः।७।१।२४। सादेवातदः ।७।१।२५) हलस्य कर्षे ।७।१।२६। सीतया संगते ।१२७॥ ईयः।७।१२८१ हविरन्नभेदापूपादेयों वा ।७।१।२९।।
[म० पा० सू० । ७।१।५८ । उवर्णयुगादेर्यः ११॥३०॥ नामेन चाऽदेहांशात् ७१॥३१॥ न् चोधसः ७११॥३२॥ शुनो वश्चोदूत् ।७।१।३३॥ कम्बलान्नाम्नि ७१३४॥ तस्मै हिते ।७।१॥३५॥ न राजाचार्यब्राह्मणवृष्णः ।७।१।३६। प्राण्यङ्गरथखलतिलयववृष
ब्रह्ममाषाद्यः ७१३७ अव्यजात् थ्यप् ।७।११३८ चरकमाणवादीनञ् ७१।३९। भोगोत्तरपदात्मभ्यामीनः ७।१४ पश्चसर्वविश्वावनात् कर्मधारये।७।१।४१। महत्सर्वादिकम् ।७।१।४। सर्वाण्णो वा ७११४३॥ परिणामिनि तदर्थे ।७।११४४।
॥४५॥ ऋषभोपानहायः ७१।४६। छदिर्बलेरेयण ७१४७। परिखाऽस्य स्यात् ।७।११४८) अत्र च ७४१६४९। तद् ७१।५० तस्याहे क्रियायां वत् ७४११५१। स्यादेरिवे ।७।११५२। तत्र ७१॥५३॥ तस्य ७१५४॥ भावे स्वतल ७१।५५/ प्राक्त्वादगडलादेः ७११५६। नञ्तत्पुरुषादबुधादेः ७।११५७) पृथ्वादेरिमन्वा ७११५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org