SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ म० पा० सू०।६।। १३७ ।] [अ० पा० सू० । ७।१।१। सूप्पोद्वाऽञ् ।६।४।१३७। सम्भवदवहरतोश्च ।६।४।१६२। वसनात् ।६।४।१३८ पात्राचिताढकादीनो वा ।६।४।१६३१ विंशतिकात् ।६।४।१३९। द्विगोरीनेकटौ वा ६४।१६४॥ द्विगोरीनः ।६।४।१४०। कुलिजाद्वा लुप् च ।६।४।१६५। अनामन्यऽद्विः प्लुप् ।६।४।१४१॥ वंशादेर्भारादरद्वहदावहत्सु ।६।४।१६६। नवाणः ।६।४।१४२॥ द्रव्यवस्लात् केकम् ।६।४।१६७/ सुवर्णकार्षापणात् ।६।४।१४३॥ सोऽस्य भृतिवस्नांशम् ।६।४।१६८। द्वित्रिबहोर्निष्कविस्तात् ।६।४।१४४।। मानम् ।६।४।१६९। शताद्यः ।६।४।१४५। जीवितस्य सन् ।६४।१७०। शाणात् ।६।४।१४६। सङ्ख्यायाः संघसूत्रपाठे ।६।४।१७१। द्विश्यादेोऽण् वा ।६।४।१४७१ नाम्नि ।६।४।१७२। पणपादमाषाद्यः ।६।४।१४८। विंशत्यादयः ।६।४।१७३। खारीकाकणीभ्यः कच् ।६।४।१४९। चॅशचात्वारिंशम् ।६।४।१७४। मूल्यैः क्रीते ।६।४।१५०। पञ्चदशद्वर्गे वा ।६।४।१७५। तस्य वापे ।६।४।१५१॥ स्तोमे डट् ।६।४।१७६॥ वातपित्तश्लेष्मसन्निपाताच्छमनकोपने तमर्हति ।६।४।१७७) ६।४।१५२। दण्डादेयः।६।४।१७८० हेतौ संयोगोत्पाते ।६।४।१५३॥ यज्ञादियः।६।४।१७९॥ पुत्राद्येयौ ।६।४।१५४॥ पात्रात्तौ ।६।४।१८०। द्विस्वरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमा- दक्षिणाकडङ्गरस्थालीबिलादीययो णाश्वादेः।६।४।१५५। ६४१८१॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चान् छेदादेनित्यम् ।६।४।१८२॥ ६४४१५६। विरागाद्विरङ्गश्च ।६।४।१८३। लोकसर्वलोकात् ज्ञाते।६।४।१५७ शीर्षच्छेदाद्यो वा ।६।४।१८४। तदत्रास्मै वा वृद्ध्यायलाभोपदा- शालीनकोपीनात्विजीनम् ।६।४।१८५। शुल्क देयम् ।६।४।१५८। पूराणा दिकः ।६।४।१५९। सप्तमोऽध्यायः भागाधेको ।६।४।१६० प्रथमः पादः। तं पचतिद्रोणाद्वाऽञ् ।६।४।१६१॥ यः७।१।१॥ १४ारश - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy