SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ( २५३) अ० पा० सू० ।५।४।८९।] [अ० पा० सू० । ६।१।४७ । इच्छाऽर्थे कर्मणः सप्तमी ।५।४।८९। देवाद्यञ् च ।।१।२१॥ शकधृषज्ञारभलभसहाऽहेग्लाघटाउ- __अस्थाम्नः ।६।१।२२। स्तिसमर्थार्थे च तुम् ।५।४।९।। लोम्नोऽपत्येषु ।६।१।२३। द्विगोरनपत्ये यस्वरादे बद्विः ६।१।२४। ॥ षष्ठोऽध्यायः॥ प्राग्वतः स्त्रीपुंसान्नान स्नञ् ।६।१।२५। प्रथमः पादः। त्वे वा ।६।१।२६। तद्धितोऽणादि ।६।१।१। गोः स्वरे यः।६।१।२७॥ पौत्रादि वृद्धम् ।६।१२। ङसोऽपत्ये ।६।१।२८। वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यऽस्त्री आद्यात् ।६।१।२९। युवा ।६।१।३। वृद्धाश्रूनि ६।१।३०। सपिण्डे वयः स्थानाधिके जीवद्वा अत इञ् ।६।१॥३१॥ ।६।१।४। बाह्रादिभ्यो गोत्रे ।६।१।३२। युववृद्धं कुत्साऽर्चे वा ।६।१।५। वर्मणोऽचक्रात् ।६।१।३३। संज्ञादुर्वा ।६।१।६। अजादिभ्यो धेनोः ।६।१।३४। त्यदादिः ।६।११७ ब्राह्मणाद्वा ।६।१॥३५॥ वृद्धिर्यस्य स्वरेष्वादिः ।६।१।८ भूयस्सम्भूयोऽम्भोऽमितौजसः एदोद्देश एवेयादौ ।६।१।९। स्लुक्च ।६।१।३६। प्राग्देशे ।६।१।१०। शालङ्कयौदिषाडिवाड्वलि ।६।१३७ वाऽऽद्यात् ६।१।११। व्यासवरुटसुधातृनिषादविम्बचण्डागोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्या लादन्तस्य चाक् ।६।१।३८। हरितकात्यात् ।६।१।१२। पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽञ् प्राजितादण ।६।१।१३। ।६।१।३९। धनादेः पत्युः।६।१।१४।। परस्त्रियाः परशुश्चाऽसावर्ये ।६।२४०। अनिदम्यणपवादे च दित्यदित्यादि- बिदादेवृद्धे ।६।११४१॥ त्ययमपत्युत्तरपदाञ्यः ।६।९।१५। गगोदेयञ् ।६।११४२। बहिषष्टीकण्च ।६।१।१६। मधुवभ्रोमणकौशिके ।६।११४३। कल्यग्नेरेयण् ।६।१।१७। कपिबोधादागिरसे ।६।१।४४। पृथिव्या नाऽञ्।६।१।१८। वतण्डात् ।६।११४५। उत्सादेरब् ।६।१।१९। स्त्रियां लुप् ।६।१।४६॥ बष्कयादसमासे ।६।१।२०। कुञ्जादेायन्यः ।६।११४७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy