SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ( २५२) म० पा० सू० ।५।४।३४।] [अ० पा० सू०।५।४।८८॥ सप्तमी यदि ५।४।३४। निमूलात् कषः ।५।४।६२॥ शक्ताहे कृत्याश्च ।५।४।३५/ हनश्च समूलात् ।५।४।६३। णिन्चाऽऽवश्यकाऽधर्मण्ये ।५।४॥३६॥ करणेभ्यः ।५।४।६।। अर्हे तृच् ।५।४।३७ स्वस्नेहनार्थात् पुषपिषः । ५।४६५॥ आशिष्याशीः पञ्चम्यो ।५।४।३८। हस्तार्थाद्रहवर्तिवृतः ।५।४।६६। मायद्यतनी ।५।४।३९। बन्धेर्नाम्नि ।५४।६७ सस्मे ह्यस्तनी च ५।४।४। आधारात् ।५।४।६८ धातोः सम्बन्धे प्रत्ययाः ।५।४।४१॥ कर्तुर्जीवपुरुषान्नश्वहः ।५।४।६९। भृशाऽऽभीक्ष्ण्ये हिस्वी यथाविधि ऊध्वात् पूः शुषः।५।४।७०। तध्वमौ च तशुष्मदि ।५।४।४२। व्याप्याचेवात् ।५।४।७१। प्रचये नवा सामान्यार्थस्य ।५।४।४३।। उपात् किरो लवने ।५।४।७२। निषेधेऽलंखल्वोः तवा ।५।४।४४।। दंशेस्तृतीयया ।५।४।७३। परावरे ।५।४।४५ हिंसादेकाऽऽप्यात् ।५।४।७४। निमील्यादिमेडस्तुल्यकर्तृके ।५।४।४६। उपपीडधकर्षस्तत्सप्तम्या ।५।४।७५॥ प्राकाले ५॥४४७॥ प्रमाणसमासत्त्योः ।।४।७६। रुणम् चाऽऽभीक्ष्ण्ये ।५।४।४८ पञ्चम्या त्वरायाम् ।५।४/७७) पूर्वाग्रे प्रथमे ।५।४।४९॥ द्वितीयया ।५।४।७८॥ अन्यथैवंकथमित्थमः कृगोऽनर्थ- स्वाङ्गेनाऽधुवेण ।५।४।७९ कात् ।५।४।५०। परिक्लेश्येन ।५।४।८० यथातथादीोत्तरे ।५।४।५१। विशपतपदस्कन्दो वीप्साऽऽभीशापे व्याप्यात् ।५।४।५२। क्ष्ण्ये ।५।४।८१॥ स्वाद्वाददीर्घात् ।५।४।५३॥ कालेन तृष्यस्वः क्रियाऽन्तरे।५।४।८२। विदग्भ्यः कात्स्न्र्ये गम् ।५।४।५४। नाम्ना ग्रहाऽऽदिशः ।५।४।८३॥ यावतो विन्दजीवः ।५।४।५५। कृगोऽव्ययेनानिष्टोक्तो क्त्वाचर्मोदरात् पूरेः ।५।४।५६। ___णमौ ।५।४।८४॥ वृष्टिमाने ऊलुक्चाऽस्य वा ।५।४।५७ तिर्यचाऽपवर्गे ।५।४।८५। चेलार्थात् क्नोपेः।५।४।५८। । स्वागतश्च्व्य र्थनानाविनाधाऽर्थेन गात्रपुरुषात् स्नः ।५।४।५९। भुवश्च ।५।४।८६॥ शुष्कचूर्णरूक्षात् पिषस्तस्यैव ।५।४।६०। तृष्णीमा ।५।४।८७/ कृग्ग्रहोऽकृत जीवात् ।५।४।६१। चा।५।४।८८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy