________________
सिद्धत्वात् ? सत्यम् , यङ्लुपि " क्रियाव्यतिहार" इत्यात्मनेपदे से व्यतिधात्से इति स्यात् ; कृते च चकारे व्यतिदात्से इत्येव न त्वादेश्चतुर्थः 'तिवा शवे 'ति न्यायात् ।
'अधश्चतुर्थात्तथोर्धः' । २।१ । ७९ ॥ अध इत्यत्र नञ् पर्युदासस्तेनाऽन्यस्मादपि शुद्धधातोरेव । पूर्वसूत्रे निमित्तत्वेनोपादानात् , इह तयोरित्यस्य पुनरु5 पादानं कार्यित्वार्थम् । चतुर्थादिति-ननु गडदवादेरित्यतश्चतुर्थान्तस्येत्यधिकारोऽनु
वृत्त्यर्थः। अर्थवशादिति पञ्चम्यन्तं कृत्वा रूपाणि साधयिष्यन्ते किं चतुर्थादित्यनेन ? सत्यम् , क्लिष्टप्रतिपत्तिरियमिति सुखार्थम् । यङलुबन्तधयतेश्चेति, केवलस्य तु शवा व्यवधानाचतुर्थान्तत्वाभावात् । नामविहिते इति ‘क्किबन्ता धातुत्वं न त्यजन्तीति'
न्यायादपि न भवत्यध इति वर्जनाच्छुद्धधातोरेव परिग्रहात् । 10 'नाम्यन्तात् परोक्षाद्यतन्याशिषो धो ढः ।।२।१ । ८० ॥ नामीति
विशेषणाद्विशेषणे तदन्तविधेर्भावात्तदन्तत्वे लब्धेऽन्तग्रहणं सुखार्थम् । रान्तादनिट्परोक्षा न सम्भवति, सेटस्तु तत्वरिद्वे इत्यादि परेण विकल्प एव, तथाऽत्र रग्रहणाभावेऽपि नाम्यन्तादित्यत्र विहितव्याख्याने क्रियमाणे परत्वात् " ऋती कृितीर्" इत्य
नेन इरादेशे सत्यपि अतीमित्यादीनि सिध्यन्ति किन्तु अदिद, अधिदमित्यादीनि न 15 सिध्यन्तीति रग्रहणमिति । तरतेः परस्मैपदिनोऽपि कर्मण्यात्मनेपदं, अतीमित्यत्र
" ऋवर्णात् ” इति सिचः कित्वम् , अदिमित्यादौ " इश्र्च स्थादः” इत्यनेनेत्वं सिचः कित्वंच । इत्वविधानादेव गुणो न भविष्यति किं कित्वेनेति न वाच्यं विधानस्य । अदितेत्यादौ इस्वद्वारेण सिचो लुपि चरितार्थत्वादिति । अकृढूं, कृषीमित्यनयोः
" ऋवर्णात् " इत्यनेन सिच् सीध्वमोः कित्वाद्गुणाभावः । अपग्ध्वमिति “ सो धिं वा" 20 इति विकल्पेन सिचो लुप्प्रवृत्तेः पक्षे अपगड्ढमित्यत्राऽद्यतनीध्वमि सिचि, धातु
चकारस्य “ चजः कगम्" इति कत्वे, "नाम्यन्तस्था०" इत्यनेन सिचः षत्वे, " तृतीयस्तृतीय० " इति षस्य डत्वे; " तेवर्गस्य०” इति ध्वमो धस्य ढत्वे च सिद्धिः।
'हान्तस्थानीड्भ्यां वा' ।२।१।८१॥ जिटः स्वतन्त्रत्वादिटस्तु प्रत्ययाद्यवयवत्वेन प्रत्ययत्वाद्धातोनाम्यन्तत्वाभावे पूर्वण न प्राप्नोतीत्यप्राप्ते विभाषेयम् । 25 'हो धुट्पदान्ते' । २।१। ८२ ॥ मधुलिहाविति-यदा 'गतिकारक.' इति
न्यायान्मधुशब्दस्य लिह इत्यनेनाविभक्त्यन्तेन समासस्तदाऽन्तर्वर्तिविभक्त्यभावात् पदत्वप्राप्तिरेव नाऽस्ति । यदाऽपि लीढ इति कृत्वा मधुनो लिहाविति विभक्त्यन्तेन
१३-३-२३ । २४-४-११६ । ३ ४-३-३६ । ४ ४-३-४१ । ५४-३-७२ । ६ २-१-८६ । ७ २-३-१५ । १८ १-३-४९ । ९ १-३-६० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org