________________
( २७२) म० पा० सू० । ७।२।१२७ । ]
[अ० पा० सू० । ७।३।५। अरुमनश्चक्षुश्चेतोरहोरजसा लुक्च्चो सङ्ख्यादेः पादादिभ्यो दानदण्डे ७२।१२७।
चाकल्लुक् च ।७।२।१५२। इसुसोबेहुलम् ।७।२।१२८
तीयाट्टीकण न विद्या चेत् ।।२।१५३॥ व्यञ्जनस्यान्त ईः ।७।२।१२९। निष्फले तिलात् पिञ्जपेजौ ।७।२।१५४। व्याप्तौ स्सात् ।७।२।१३०।
प्रायोऽतोर्द्वयसटमात्रट ।७।२।१५५।। जातेः सम्पदा च ७२।१३१॥
वर्णाऽव्ययात् स्वरूपे कारः ७२१५६। तत्राधीने ७।२।१३२॥
रादेफः ७।२।१५७ देये त्रा च |७२।१३३॥
नामरूपभागाद्धयः ।७।२।१५८। सप्तमीद्वितीयाद्देवादिभ्यः ।।२।१३४। मादिभ्यो यः।७।२।१५९। तीयशम्बबीजात् कृगा कृषौ डाच नवादीनतनत्नं च नू चास्य ।७।२।१६०।
७।२।१३५। प्रात्पुराणे नश्च ।७।२।१६१॥ सङ्खथादेर्गुणात् ।७।२।१३६। देवात्तलू ७।२।१६२। समयाद्यापनायाम् ।७।२।१३७ होत्राया ईयः ।।२।१६३। सपत्रनिष्पत्रादतिव्यथने ७२।१३८भेषजादिभ्यष्टयण ।७।२।१६४। निष्कुलान्निष्कोषणे ।७।२।१३९। प्रज्ञादिभ्योऽण ।७।२।१६५।। प्रियसुखादानुकूल्ये ।७।२।१४० श्रोत्रौषधिकृष्णाच्छरीरभेषजदुःखात् प्रातिकूल्ये ७।२।१४१॥
मृगे ।७।२।१६६॥ शूलात् पाके १२।१४२।
कर्मणः सन्दिष्टे ।२।१६७४ सत्यादशपथे ।७।२।१४३।
वाच इकण ७२।१६८। मद्रभद्राद्वपने ७।२।१४४॥
विनयादिभ्यः ।७।२।१६९। अव्यक्ताऽनुकरणादनेकस्वरात् कृभ्व उपायाद् हस्वश्च ।७।२।१७०।
स्तिना अनितो द्विश्च ।७।२।१४५। मृदस्तिकः ७।२।१७१। इतावतो लुक् ।७।२।१४६।
सस्नो प्रशस्ते ।७।२।१७२। न द्वित्वे ७।२।१४७१
तृतीयः पादः। तो वा ७।२।१४८
प्रकृते मयट् ॥७३॥१॥ डाच्यादौ ।७।२।१४९।
अस्मिन् ७३२। बह्वल्पार्थात् कारकादिष्टानिष्टे पूशस् तयोः समूहवच बहुषु ।७३।३।
७२।१५०। निन्ये पाशप् १७३।४। संख्यैकार्थाद्वीप्सायां शस् ।१२।१५१। प्रकृष्टे तमः ।७३।५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org