SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ (२७) म० पा० सू० । ७ । ३।६ । ] [अ० पा० सू० । ७।३।५२ । द्वयोर्विभज्ये च तरम् ।७३।६। त्यादिसर्वादेः स्वरेष्वन्यात् पूर्वोऽक् । कचित्स्वार्थे ।७।३।७। ७.३२९ किन्त्यावेऽव्ययादसत्त्वे तयोरन्त- युष्मदस्मदोऽसोभादिस्यादेः । स्याम् ।७।३।८। ७५३॥३०॥ गुणागाद्वेष्ठेयसू ।७।३।९। अव्ययस्य को द् च ७३॥३१॥ त्यादेश्व प्रशस्ते रूपप् (७३।१०। तूष्णीकाम् ॥७३॥३२॥ अतमवादेरीषदसमाप्ते कल्पप्र- कुत्सिताल्पाज्ञाते ।७।३।३३। देश्यप्देशीयर् ।७।३।११। अनुकम्पातयुक्तनीत्योः ७३॥३४॥ नाम्नः प्राग् बहु ।७।३।१२। अजातेन॒नाम्नो बहुस्वरादियेकेलं वा। न तमबादिः कपोऽच्छिन्ना ७३३५ दिभ्यः ।७।३।१३। वोपादेरडाको च ७३॥३६। अनत्यन्ते ।७३।१४॥ ऋवर्णोवर्णात्स्वरादेरादे क् प्रकृत्या यावादिभ्यः कः ।७३।१५।। च ।७३।३७ कुमारीक्रीडनेयसोः ।७।३।१६।। लुक्युत्तरपदस्य कम्न ७३३३८ लोहितान्मणौ ।७।३।१७।। लुक्चाऽजिनान्तात् ।७।३।३९। रक्तानित्यवर्णयोः ।७।३।१८॥ षड्व कस्वरपूर्वपदस्य स्वरे ७३॥४०॥ कालात् ।७३।१९। द्वितीयात् स्वरादूर्ध्वम् ।७३॥४१॥ शीतोष्णाहतो ७३२०। सन्ध्यक्षरात्तेन ।७३४२। लूनवियातात् पशौ ।७३।२१। शेवलाद्यादेस्तृतीयात् ।७१३४३। स्नाताद्वेदसमाप्तौ ।७।३।२२। कचित्तुर्यात् ।७३।४४। तनुपुत्राणुवृहतीशून्यात् सूत्र- पूर्वपदस्य वा ७३॥४५॥ कृत्रिमनिपुणाच्छादन हस्वे १७३।४६। रिक्त ।७३।२३। कुटीगुण्डाद्रः ७।३।४७ भागेऽष्टमाञः ।७।३।२४। शम्या रुरौ ।७३।४८ षष्ठात् ।७३।२५। कुत्वा हुपः ।७३।४९। माने कश्च १७३।२६॥ कासूगोणीभ्यां तरहू ।७।३।५०। एकादाकिन् चासहाये ७७३।२७। वत्सोक्षाश्वर्षभाद् हासे पित् ।७।३।५१। प्रारनित्यात् कम् ।७।३।२८॥ वैकाद्वयोनिभर्ये डतरः ७३०५२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy