SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ म० पा० सू० । ७ । २ । ७७ । ] जीर्णगोमूत्रावदात सुरायव कृष्णाच्छाल्याच्छादनसुराहिव्रीहि भूतपूर्वे चरद् | ७|२|७८ गोष्ठादीन व् | ७|२|७९। षष्ठया रूप्यच्चरट् | ७|२|८०| व्याश्रये तसुः | ७|२८१ । रोगात्प्रतीकारे | ७|२।८२। पर्यः सर्वोभये |७|२/८३ | आद्यादिभ्यः | ७|२८४| क्षेपातिग्रहान्यथेष्वकर्त्तृस्तृती तिले /७/२/७७| त्रप्च |७|२|९२। क्वकुत्रात्रेह |७|२|२३| सप्तभ्याः |७|२|१४| ( २७१ ) यायाः | ७|२|८५ पापीयमानेन |७|२|८६ । प्रतिना पञ्चम्याः ७२८७ अहीरुहोऽपादाने | ७|२|८८| किमयादिसर्वाऽवैपुल्य बहोः पित् तस् |७|२२८९ । इतोऽतः कुतः | ७|२/९० । भवत्वायुष्मद्दीर्घायुर्देवानां - प्रियैकार्थात् | ७|२|९१। Jain Education International किंयत्तत्सर्वेकान्यात् काले दा | ७/२/९५ | सदाऽधुनेदानीं तदानीमेतर्हि | ७|२|९६ | सद्योsयपरेद्यव्यहि |७/२/९७| पूर्वापराधरोत्तरान्यान्यतरेतरादे उभयादुद्युश्च |७|२१९९। ऐषमःपरूत्परारि वर्षे | ७/२/१००/ [ अ० पा० सू० । ७ । २ । १२६ । अनद्यतनेर्हिः | ७|२|१०१। प्रकारे था |७|२/१०२/ कथमित्थम् |७|२| १०३। सङ्ख्याया धा ।७/२/१०४ | विचाले च |७|२|१०५ । वैकादृध्यमञ् |७|२|१०६। द्वित्रैर्द्धमधौ वा |७|२ १०७ तद्वति धण् | ७|२| १०८ वारे कृत्वस् | ७|२| १०९/ द्वित्रिचतुरः सु | ७|२|११०/ एकात् सकृच्चास्य |७|२|१११ | बहोर्द्धासन्ने |७|२|११२। दिक्शब्दाद्दिग्देशकालेषु प्रथमापश्चमीसप्तम्याः | ७/२/११३। ऊर्ध्वाद्रिरिष्टातावुपश्चास्य |७|२| ११४ | पूर्वावराधरेभ्योऽसऽस्तातौ पुरवधश्चेषाम् |७|२|११५| परावरात् स्तात् |७/२/११६ | दक्षिणोत्तराचातस् /७/२।११७| अधरापराच्चात् |७|२|११८ वा दक्षिणात् प्रथमासप्तम्या आः ७/२/११९| आही दूरे |७/२/१२०/ वोत्तरात् |७|२|१२१| अदूरे एनः | ७|२| १२२ । लुबञ्श्चेः |७|२|१२३| vasurer दिक्पूर्वस्य चाति ७/२/१२४| | ७|२|१२५ । कृभ्वस्तिभ्यां कर्मकर्तृम्यां प्रागतत्तत्त्वे च्विः | ७|२|१२६| द्युस् | ७|२| ९८ | वोत्तरपदे For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy