SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (५४) 'अत आः स्यादौ जस्भ्याम्ये'।१।४।१ ॥ अत्र प्रत्ययाप्रत्यययोरिति सिद्धे स्यादिग्रहणं "षमसत्परे०” इत्यादौ प्रयोजनार्थम् । तेन राजभ्यामित्यत्र नलोपस्य स्यादिविधौ विधेयेऽसिद्धत्वादाकारो न भवति । न चाऽत्र स्यादिग्रहणाभावे "त्रिचतुरः." इत्यादिविहितस्य स्यादेग्रहणं भविष्यतीति । यतस्तस्य ग्रहणेऽपि न किमपि फलम् । 5 अन्यच्च स्यादिग्रहणे शुचिशब्दात त्या प्रत्ययत्वात् " ङित्यदिति" इत्येत्वं प्राप्तं निषिध्यते । किञ्चाऽत्र स्यादिग्रहणाभावे वन्य इत्यत्रापि “ अवर्णेवर्णस्य” इति बाधित्वाऽकारः स्यात् । वृक्षा इति-अत्र जसि अपवादत्वात्समानदीर्घत्वबाधकस्य " लुगैस्यादेत्यपदे ” इत्यस्य बाधकोऽयमाकारः। आभ्यामिति-इदं शब्दस्य अततीति "कंचिद्" इति डे अपकृतेर्वा सिद्धं । श्रमणाम्यामिति-स्यादेः पूर्वमेकपदत्वाभावात्कथं " रेष10 वर्ण०" इति णत्वं श्रमणप्रकृतेः ? उच्यते-भाविनि भृतवदिति न्यायाद्भवति । श्रमणा येति-अकारसन्निपातेन विधीयमानो यकारस्तद्विघाताय कथं प्रभवतीति न वाच्यं, यग्रहणवैयर्थ्यप्रसङ्गात् । 'भिस ऐस्' । १।४।२॥ एसादेशेनैवेति-एसादेशे कृते "लुगस्या.” इति न वाच्यं, विधानसामर्थ्यात् । अन्यथा देवेरित्यनिष्टं स्यात् । तदा इसिति कुर्यात् । 15 अतिजरसैरिति-एकदेशे विकृतस्याऽनन्यत्वात्कृतहस्वोऽपि जराशब्द एवेति । भिस्स टेति-प्सांक इत्यस्याभिपूर्वस्याऽभिप्सायते इति "उपँसर्गादातः” इत्यडि पृषोदरादित्वादभेरकारलोपे पस्य सकार आपि लक्ष्यानुरोधाद्विकल्पेन टागमे मिस्सा भिस्सटा । ___'इदमदसोऽक्येव ' । १।४।३॥ इष्टावधारणार्थ इति-तेन प्रत्ययनियमो न भवति । तदभावे च तकैः विश्वकैरित्यादि सिद्धम् । 20 'टाङसोरिनस्यो'।१।४।५॥ अन्ये विति-यदि हि अतिजरसिनेत्येत सूत्रकारस्य साधुत्वेन नाऽभिमतं स्यात् , तदा टा इत्येतस्य नकारादेशमेव कुर्यात् तत्रापि ह्येत्वे कृते वृक्षणेत्यादि सिध्यत्येव । कथमेत्वमिति चेत् “ ऐबहुस्मोसि" इत्यत्र टावचनप्रक्षेपात् । _ 'डेङस्योर्यातौ'।१।४।६॥ अत् इत्येव क्रियताम् किं दीर्घकरणेन ? न चैवं 25 कृते "लुगस्या०" इति प्राप्स्यतीति, तदा हि त् इत्येव कुर्यात् । सत्यम् । मतान्तरेऽतिजरसा दित्यपि मन्यते तत्सिद्ध्यर्थं दीर्घकरणम् । दीर्घकरणाच स्वमतेऽपि सम्मतमिति बोध्यम् । १२-१-६० । २ २-१-१ । ३ १-४-२३ । ४ ४-४-६८ । ५ २-१-११३ । ६५-१-१७१। ७ ३-३-६३ । ८ ५-३-११० । ९१-४-४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy