________________
( २९ )
ऋतघृणेति ऋतधातोः कर्तरि के वा ऋतः, तत्पुरुषानन्तरं कर्मधारये निमित्तनिमित्तिनोरेकः समासो ऽस्त्येवेति कुतो नाऽऽरादेश: ? उच्यते, ऋतकृतशब्दावयवस्य ऋतशब्दस्याऽनर्थकत्वेनाऽनर्थकत्वान्नाऽऽरादेश इत्याह- परमर्तकृत इत्यत्रत्वित्यादि । क्षुधार्त्त इत्यत्र तृतीयान्तस्य क्षुच्छन्दस्य ओमाङि " इत्याकारलोपे प्रत्ययाश्रितनोभयपदाश्रितत्वेन वा बहिरङ्गः, प्रकृत्याश्रितत्वेनैकपदाश्रितत्वेन वाऽन्तरङ्गे कर्त - 5 व्येऽसिद्ध इत्याकारलोपे सति धस्य पदान्तत्वाभावान्न दत्वम् ।
""
'ऋत्यारुपसर्गस्य' । १-२-९ ।। उपसृत्य धातुमर्थविशेषं सृजतीति लिहाafe न्यक्कादित्वाद्वत्वे उपसर्गः । सर्वापवाद इति पूर्वसूत्रविहित आरादेशः " अवर्णस्य ० " इत्यर एव बाधको न ह्रस्वस्य, अयं त्वरो ह्रस्वस्य च सर्वस्य प्राप्नुवतो बाधक इत्यर्थः । प्रार्छतीति-अच्छे : अर्त्तेर्वा " श्रौति ० " इति 10 ऋच्छादेशे येन धातुनेति यद्येवं प्रणसं मुखमित्यादौ प्रशब्दस्योपसर्गत्वाभाव " उपसर्ग ० " इत्यनेन नासिकाशब्दस्य नसादेशो न प्राप्नोति । उच्यते, यत्रोपसर्गत्वं न सम्भवति, तत्रोपसर्गत्वेन प्रादयो लक्ष्यन्ते, न तु सम्भवत्युपसर्गत्व इति । अत्र चनसशब्दनकारस्य " नसस्य " इति णत्वं, नन्वेवं प्रगता ऋच्छका यस्मात्स प्रच्छेक इत्यादौ प्रादित्वेन प्रशब्दस्योपसर्गत्वादार् प्राप्नोति । नैवम् प्रशब्दोऽत्र गतार्थम- 15 न्तर्भाव्यप्रवर्तमानो णकप्रत्ययस्यार्थ कर्तारं विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतद्धातुसम्बन्धाभावात् एनं प्रत्यनुपसर्गत्वमस्योच्यत इति ।
'नाम्नि वा' । १ । २ । १० । नामावयवयोगाद्धातुरपि नाम तस्मिन् एवमग्रेsपि वा नाम्नीत्यत्र द्रष्टव्यं नाम्नीत्यनेन ऋकारादिर्घातुः सामानाधिकरण्येन विशेषयितुं न शक्यत इत्यवयवद्वारेण ऋकारादिसमुदायो धातुर्नाम्नीत्यनेन विशेष्यत 20 इत्याह- नामावयव इति ।
ܕ
"
'ऐदौत्सन्ध्यक्षरैः' । १ । २ । १२ ।। नन्वत्र त्रिमात्रचतुर्मात्रयोरादेशिनोः स्थाने कथं द्विमात्रावेवाऽऽदेशौ भवतः यावता स्थानी " आसन्नः” इति न्यायात्रिमात्रौ चतुर्मात्रौ च प्राप्नुत इति ? सत्यम् सन्ध्यक्षरैरिति बहुवचनं द्विमात्रादेशप्रतिपन्यर्थं, अन्यथैकवचनेन निर्देशेत्; एतदर्थं च सदुपसर्गनिवृत्तिमपि करोतीत्याह 25 सन्ध्यक्षरैरिति ।
Jain Education International
" 'ऊटा ' । १ । २ । १३ || पदादिसमुदायानुवृत्तावपि " आसन्नः " इति न्यायादौदेव भवतीत्याह - औकारदेश इति । लौः पौरिति - अकारस्याप्युदाहरणमिदमेव,
११-२-१८।२१-२-६ । ३४-२-१०८ । ४७-३-१६२।५२-३-६५। ६ ७-४-१२० ।
For Private & Personal Use Only
www.jainelibrary.org