________________
(२) श्रितत्वेनाऽन्तरङ्गमपि समासं बाधित्वा प्रथममेव भवति। " बहिरङ्गाऽपि लुबन्तरङ्गान् विधीन् बाधते " इति न्यायात् , ततः प्रपूर्वान्नमेः समासे सति "प्राक्काले" इत्यनेन ताप्रत्ययः । नन्वत्र " अहेन् पञ्चमस्य विकृिति" अनेन दीर्घत्वं परत्वेन, कृताकृतप्रसङ्गे प्रशान्नित्याद्यबादेशात्प्रागेव मा भूत् परा*.......... 5 .........कृत्वा ................................................ अन्तरङ्गत्वेन
.............................. यग्रहणं यपि चेति यदुच्यते ज्ञापयत्यन्तरङ्गाणां*..........................
" यषा भवति बाधनम्" इत्यतो दीर्घत्वात् प्रथ*............
.
.
.
10 'नम्' इत्यत्र " कर्मणि कृतः” इति षष्ठी प्रामोति । सा च " तृन्नुदन्ता०"
इत्यादिना निषिध्यते । 'श्रेयः' इत्यत्र " प्रशस्यस्य श्रः" इत्यादेशविधानबलात् क्रियाशब्दत्वेन " गुणागाद्वे०" इति प्रशस्यशब्दादीयस् । “ नैकवरस्य" इति निषेधात् “अन्त्यवरादेः” इति नाऽन्त्यस्वरादेर्लुप् । “ अर्वणे वर्णस्य " इत्यपि न, अन्त्य
स्वरादेरनेकस्वरस्येत्येकसूत्रकरणात् ।'शब्दानुशासनम्' इत्यत्र कथं " कृति " 15 इति पष्ठीसमासः, " तृतीयायाम् ” इति निषेधात् ? सत्यं, प्रत्यासत्तिन्यायेन यं कृत
मपेक्ष्य षष्ठी, तमेव कृतमपेक्ष्य यदि तृतीया स्यात्तदा । 'आचार्यहेमचन्द्रेण' इति तृतीयासद्भावात् , आश्चर्यो गवां दोहोऽगोपालकेन इतिवत् षष्ठीसमासनिषेध: स्यात् , अवतु 'प्रकाश्यते' इत्यपेक्षया तृतीया, अनुशासन इत्यपेक्षया तु षष्ठी,
इति न समासनिषेधः। आचर्यते सेव्यते विनयार्थ विद्याग्रहणार्थं वा शिष्यैरिति ऋवर्ण० 20 १ । आचारे साधुरिति " त साधौ” २। आचारान् यातीति "क्वचिद् डः" ३ ।
आचारानाचष्टे, इति “णि बहुलं नाम्नः कृगादिषु” इति णिजि, आचारयतीति "शिक्यास्या.” इति निपात्यते ४ । आचारान् गृहणाति ग्राहयति वा “पृषोदरादयः" इति साधुः ५ । किमपि चिनोतीति " कि"१ किमः सर्वविभक्त्यन्ताच्चिच्चनाविति
वा २। किश्चिदित्यखण्डमव्ययं वा ३। 25 अत्र-सर्वपार्षदत्वाद् व्याकरणस्य 'परमात्मानम्' इत्यनेनानिर्दिष्टनाम्ना
सामान्येन देवताया निर्देशः कृतः । सर्वैरपि हि स्वकीया स्वकीया देवता परमात्मेत्यु
१ ५-४-४७ । २ ४-१-१०७ । ३ ३-२-१५४ । ४ २-२-८३ । ५ २-२-९० । ६ ७-४-३४ । ७ ७-३-९ । ८ ७-४-४४ । ९ ७-४-४३ । १० ७-४-१८ । ११ ३-१-७७ । १२ ३-१-८४ । १३ ५-१-१७ । १४ ७-१-१५ । १५ ५-१-१७१ । १६ ३-४-४२ । १७ उ. ३६४ । १८३-२-१५५ । १९ ५-१-१४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org