________________
( १३७ ) वाच्यं ' स्वरूपं शब्दस्ये 'ति कृत्रिमाकृत्रिमयोरित्यनेन वा । “ तदन्तं पदम् ” इत्यादिसूत्रैः परिभाषितस्य ग्रहणं प्राप्नोतीति । समास इति वचनादुत्तरपदमन्तरेण च समासस्याऽसम्भवात्तस्य सामथ्र्य लब्धत्वात् पदग्रहणानथेक्यप्रसङ्गादिति शिरस्पदम् स्थानं, अत्र " सप्तमी शौण्डाद्यैः” इति सः, षष्ठीतत्पुरुषो वा । अधः पदमधस्तनं पदमित्यत्र । " अव्ययं प्रवृद्धादिभिः" इति नित्यं से प्राप्ते बाहुलकाद्वाक्यमपि । “ ऋते 5 तृतीयासमासे” इतिवत्समास इत्युक्तेऽपि तौ चेन्निमित्तनिमित्तिनावेकत्र समासे स्त इति लभ्यते, ऐक्यग्रहणं तु 'विचित्रा सूत्राणां कृति 'रिति न्यायदर्शनार्थम् । यतः काऽप्यार्थ्या वृत्त्या क्वापि शाब्या वृत्त्या निर्दिश्यत इति न कोऽपि दोषः ।
'अतः कृकमिकंसकुम्भकुशाकर्णीपात्रेऽनव्ययस्य' । २।३ । ५ ।। अयस्कार इत्यत्राऽयः करोतीत्यर्थकथनमिदं यतोऽयस् अम् कृ अण् इति समासः। 10 ततोऽण्योगे कर्मनिमित्ता षष्ठी न भवति । " नै नाम्येकस्वरात्" इत्यत्र सूत्रेऽमोऽलुप्समासविधानात् । यशस्काम इति-णिको विकल्पेन विधानात्कमिर्भवति । वाक्यं तु णिउन्तस्यैव कार्य यतोऽशविषये स विकल्पः । शविषये तु नित्यमेव । अयस्कुशेतिअयोविकारस्याऽविवक्षितत्वात् " भाजगोण." इति डीन । अयः प्रधानं यस्याः सा अयः-प्रधाना सा चाऽसौ कुशा चेति कर्मधारयः । अयस्कर्णीति-अय इव कर्णो 15 यस्या इति बहुव्रीही " नासिकोदर० " इति वैकल्पिको डीः । समुदायस्य तु जातिवाचित्वे प्रतिपाद्ये “ पाककर्ण० " इति नित्यः । अय इव कर्णोऽस्या इत्यपि कृते गौरादित्वाद् डीः । न त्वयस्कृतमित्यादौ कुग्धातुरुत्तरपदं नाऽस्ति तत्कथं सकार इत्याह इह कृकम्योरिति । कथं पयस्कामेति कमेणिङि " शीलिकामि० " इति णे पयस्कामा णिजभावे तु कर्मणोऽणि पयस्कामीति प्राप्नोति । तत्कथं पयस्कामे- 20 त्याह-कमनमित्यादि, अयस्कुम्भीति गौरादित्वाद् डीः । शुनस्कर्ण इति शुनः कर्णाविव कर्णावस्य ।
'प्रत्यये'।२।३ । ६॥ अत इतीह नाऽऽश्रीयते तेन वा स्कल्पेत्यादि सिद्धम् । इह प्रत्ययेन समासासम्भवात् समास इति तत्सम्बद्धमैक्य इति च नाऽनुवर्तते । प्रत्यय इति किमिति-अत्र प्रत्ययग्रहणाभावे " रोः काम्ये " चेति कार्य तस्य 25 चाऽयमर्थः । रोः स्थाने काम्ये चकारात् कखि पफि च सो भवति । तर्हि नियमः कथमिति ? उच्यते--कखपफमध्यपतितत्वात् काम्यग्रहणे लब्धे यत्काम्यग्रहणं करोति तज्ज्ञापयति रोरेव काम्ये ।
११-१-२०।२३-१-८८ । ३३-1-४८ । ४ १-२-८ । ५३-२-९ । ६२-४-३०। ७२-४-३९। ८२-४-५५ । ९५-१-७३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org