________________
( १३६ )
विरुध्यते तदेवं क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते । तत्राऽप इति नैकस्यां व्यक्तौ प्रवर्ततेऽपि तु बहुव्यक्तिविषय एव । एवं दारादयोऽपि पुंलिङ्गाः । यथा द्वौ त्रय इति भेदविषया एव । नैकैकविषया, एकविषयत्वेऽपि गुणपर्यायावयवभेदोपादानाद्वस्तुसामर्थ्याद् बहुत्वोपपत्तिः । एवं पश्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते । । जनपद इति समुदायद्वारेण । एवं गोदौ ग्राम इत्यादावप्येकानेक संख्योपपत्तिः । हरीतक्यः फलानीति लिङ्गभेदश्च सर्वलिङ्गत्वाद्वस्तुनः । पञ्चालमथुरे इति पञ्चालादीनां बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधानं न त्ववयवाभिधानमिति बहुत्वाभावः । नियतविषयाश्च शब्दशक्तयो भवन्ति । यथा राज्ञः पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे वृत्तौ तु तद्विलक्षणं राजपुरुष इति । चञ्चाभिरूपो 10 मनुष्य इति - सादृश्यान्मनुष्यवृत्तेश्च तद्रूपं यन्न विशेषणयोगि । पञ्चालादिशब्दानां च क्षत्रियाद्यर्थवृत्तीनामपि सोऽयमित्यभिसम्बन्धादुपचाराज्ञ्जनपदाद्यर्थेऽपि वृत्तिरित्युक्तं, मुख्योपचरितार्थानुपातिनीत्यादि - अत्र च रूढिः प्रमाणम् । यतो वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिरिति उच्यते- रूढित इति रूढिः शिष्टव्यवहारे प्रसिद्धिः, तत्तल्लिङ्गसंख्योपादानव्यवस्थेति । सा सा येदानीं प्रदर्शितेति ।
5
15
20
25
॥ इति अवचूर्णिकायां द्वितीयस्याऽध्यायस्य द्वितीय पादः समाप्तः || नमस्पुरसोगतेः कखपफि रः सः ' । २ । ३ । १ || नमस्कृत्येति - अनमो नमःकरणं पूर्वं " साक्षादादिः ० " इति गतिसंज्ञायां " गेतिक्कन्य० " इति सः । नमः कृत्वेति अत्र नमः शब्दान्तरं न त्वव्ययमिति अमः । अनतो लुप् ” पुर इति - पंक् पिपर्तीति भ्राजादिनिपातनात् क्विपि दीर्घत्वे च “ओष्ट्यादुर्" इत्युरि पूः ततः शस् ।
(6
6
C ' | २ | ३ | ३ || ननु पुंसः मोऽशिट्य घोषे० " इत्यत्र रमपहाय सत्वमेव विधीयतां किमनेनेति ? सत्यम्, एतद्विना पुंश्वरः पुंष्टिट्टिभ इत्यादयो न सिध्यन्तीति आरभ्यते । न च वाच्यं “ सोरुः " इति रुत्वे तस्य शत्वषत्वादौ च कृते सर्वाणि सेत्स्यन्तीति, विधानसामर्थ्यात् । पुंस्काम्यति - अत्र “ रो: काम्ये " इति नियमात् नामिनस्तयोः षः” इति षत्वं न । पुंस्कः पुंस्पाश इत्यत्र तु कृतमपि षत्वं परस्मिन् " पुंस” इति सत्वे कर्तव्ये " षमसद् ० " इत्यनेनाऽसिद्धं यतः सप्तमपादे सत्वापेक्षया परमपि षत्वं षमित्यत्र ज्ञातव्यमतः षत्वमर्वाचीनं सत्वं तु परविधिरिति ।
शिरोऽवसः पदे समासैक्ये ' | २ | ३ | ४ || पदशब्दे पर इति न च
"
"6
66
१३-१-१४ । २३-१-४२ । ३३-२-६ । ४४-४-११७ । ५१-३-९ । ६ २-१-७२ । ७ २-३-७ । ८२-३-८ । ९ २-१-६० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org