________________
( १३८ )
' रोः काम्ये ' । २ । ३ । ७ ॥ नियमार्थमिति - विपरीतनियमस्तु वर्चस्केतिनिर्देशात् प्रत्यये रोः काम्ये चेत्येक योगाभावाद्वा न ।
'नामिनस्तयोः षः ' । २ । ३ । ८ ।। अत्राऽनव्ययस्येति वर्तते यतः पूर्वसूत्राभ्यां सकारे प्राप्तेऽयं प इति । सार्पिष्क इति - " प्रत्यये " इति सूत्रे पाशकल्पका 5 इत्युपलक्षणत्वादिकणोऽपि ग्रहणम् यद्वा इकारे लुप्तेऽयमपि क इत्यनेनात्राऽपि त्वं सर्पिषा संस्कृतः “ संस्कृते " इतीकण् । सप्तमी वाक्ये तु संस्कृते भक्ष्ये " इत्यनेनाऽण् स्यात् | धानुष्क इति धनुः प्रहरणमस्येति " प्ररणम् "
66
इकण् ।
निर्दुर्बहिराविष्पादुश्चतुराम् ' । २ । ३ । ९ ।। चतुष्कण्टकमिति -
- अत्र बहु
व्रीहिः समाहारो वा । समाहारे तु पात्रादित्वात् स्त्रीत्वप्रतिषेधाद् ङीर्न भवति । कथ10 मिति ? - अयमाशयः निर्दुरोः षत्वमुच्यमानमन्यत्वात् कथमत्र, तथा ह्यत्र परत्वात् षकारात् पूर्वं “ दूरीदामन्त्र्यस्य ० इति लुतः व्यणि वृद्धिचेति ।
""
C
"
सुचोवा' | २ | ३ | १० || सुच इति रेफस्य विशेषणं तेन चतुष्पचतीत्यत्राऽपि विकल्पः । न ह्यत्र सुचः स्थाने रेफः । " रॉसः " इति सुचो लोपादतः सुजिति प्रकृतिविशेषणं, तत्र च तदन्तविज्ञानमित्याह - सुजन्तानामिति एवं । हि विज्ञाय15 माने सुचो लोपेsपि स्थानिवद्भावेन सुजन्त एवाऽयं चतुःशब्द इति । न चैवं त्रिष्करोतीति त्रिशब्द रेफस्याऽपि सुजन्तसम्बन्धित्वात् कस्मान्न भवतीति वाच्यमनन्तरे कृतार्थत्वादिति ।
वेसुसोsपेक्षायाम् ' । २ । ३ । ११ ।। प्रत्यययोर्ग्रहणादिति - इह प्रत्ययाप्रत्ययोः लक्षणप्रतिपदोक्तयोः अर्थवग्रहणेनाऽनर्थकस्येत्यनेन च इसुसोः प्रत्यययो20 रेव ग्रहणादिह न भवतीत्यर्थः । फेनायत इति - फेनमुद्रमति फनोष्मेति क्यङ् ।
(
'समासेऽसमस्तस्य' । २ । ३ । १३ ।। इदमेवेति - ननु परमसर्पिष्करोति परमधनुष्करोतीति परमसर्पिःपरमधनुःशब्द योरिसुसन्तत्वाभावान्मा भूत्यकारः उत्तरपदार्थप्रधानत्वात्समासस्य, सर्पिर्धनुः शब्दयोरिसुसन्तत्वात्तदाश्रयः षो भविष्यति किं तदर्थेन ज्ञापकेन ? न चैवं सति परमसर्पिः कुण्डमित्यत्राऽपि प्राप्नोति । सर्पिः शब्दस्य 25 कुण्डेनाsसमासात् किन्तु परमसर्पिःशब्दस्य ? उच्यते, यद्यपि परमं सर्पिः परमसर्पिःकरोतीत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षाया योगात् पत्वं सिध्यति । तथापि परमं सर्पिर्यस्य सर्पिषः समीपं सर्पिषो निष्क्रान्तमिति परमसर्पिष्करोति उपसर्पि
1
१२-३-६ । २६-४-३ । ३६-२-१४० । ४६-४-६२ । ५७-४-९९ । ६२-१-९० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org