SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( १५४ ) तत्कथमुक्तमन्तस्येति ? सत्यम्, वात् न वन् इति कृते भविष्यति । अतिशुनीतिपूजितः श्वाऽतिश्वा स्त्री चेदतिशुनी। नियमार्थमिति-णस्वराघोषादेव वनो डीभवति । तेन सह युद्धेत्यादौ पूर्वेणाऽपि न भवति । विपरीतनियमस्तु " स्त्रियां नृतो." इत्यस्याऽऽरम्भात् न । विपरीतनियमे हि राज्ञीत्यादौ स्वरात् परस्य नकारस्याऽवस्थानात् 5 " स्त्रियां नृतो. " इत्यनेन डीन स्यात् । __ " वा बहुव्रीहेः" । २ । ४।५ ॥ बहुमेरुदृश्वरीति-अन्ये चन्द्रगोम्यादयो " नोपान्त्यवतः” इति प्रतिषेधमिच्छन्तो बहुमेरुदृश्वेत्येव कथयन्ति, स्वमते तु व्यत्या सूत्रस्य प्रवर्तनान्न निषेधः। 'ऊनः' । २।४।७॥ उघ्नित्यादेश इति-अयमर्थः, यदि समासान्तविधौ, 10 ऊनित्यादेशं न कुर्यात् किन्तु न इत्येव तदाऽनो वेत्यनेन विकल्पः स्यान्न तु "नियां नृतो." इत्यनेन नित्यं डीरिति । पञ्चकुण्डोधेति-ननु लुपः पित्वात् “ क्यङ्मानि० " इत्यनेन पुंबद्भावः कथं न भवति ? नैवम्, “ स्त्रियामूधसोऽन् ” इत्यत्र स्त्रियां विषये व्याख्यानात् । विषयव्याख्यानं हि निनिमित्तत्वार्थम् । ततो यदि पुंवद्भावोऽभिप्रेतः स्यात्तदा झ्यामृधसोऽनिति सनैमित्तिकमेव कुर्यात् । ननु ङ्यामिति कृते ङीरपि 15 कथम् ? उच्यते-तदा गौरादौ पठयेत । निमित्तव्याख्याने हि " मूल्यैः क्रीते " इकणि तल्लुपि “ यादे० ' इति ङीनिवृत्तौ तन्निमित्तकसमासान्तस्याऽपि निवृत्तिः प्राप्नोति । ततथ पञ्चकुण्डोधा इति विसर्गान्तं रूपं प्राप्नुयादिति समासान्तविधी सन्निमित्तक आदेशो नाऽकारि । 'अशिशोः' । २।४ । ८ ॥ ननु ऊधन्शब्दस्याऽशिशुशब्दस्य च बहु20 व्रीहिविशेषणत्वेन समानार्थत्वादेकयोग एवं क्रियताम् ? उच्यते-बहुव्रीहावप्यून इति तदन्तस्य विधिः, अशिशोरिति च स्वरूपस्येति योगविभागः।। 'संख्यादेहायनाद्वयसि'।२।४।९॥ इकणि तल्लुपि चेति-" वर्षाकालेभ्यः" इत्यस्य । शकटाभिप्रायेणेदमुक्तम् । तन्त्रोद्योतस्तु शतहायनशब्दस्य कालवाचकत्वाभावे " तत्र त ० " इत्यनेनाऽणेवेच्छति । र 'नोपान्त्यवतः'।२।४।१३ ॥ उपान्त्यलोपो नास्तीति-" न वमन्त. संयोगात्" इति निषेधेनेत्यर्थः । स्त्रियां नृत इत्यस्यापीति-अन्यथाऽनोऽनुपान्त्यवतो वेत्येकयोगः क्रियेत । अतिपर्वणीत्यत्र अव्युत्पत्तिपक्षाश्रयणात् " णस्वराघोषा०" १२-४-१ । २२-४-१३ । ३ ३-२-५० । ४ ७-३-१६९ । ५६-४-१५० । ६ २-४-९५ । ७६-३-८० । ८६-३-९४ । ९२-१-१११ । १० २-४-४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy