SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ (१५९) १० पा० सू०।६।३।२८ ।] [अ० पा० सू० । ६।३। ८२ । वृद्धेऽञः ।६।३।२८। कोपान्त्याचाण ।६।३।५६। न द्विस्वरात् प्राग्भरतात् ।६।३।२९।। गत्तॊत्तरपदादीयः।६।३।५७/ भवतोरिकणीयसौ ।६।३।३०। कटपूर्वात् प्राचः ।६।३।५८० परजनराज्ञोऽकीयः ।६।३।३१॥ कखोपान्त्यकन्थापलदनगरग्रामदोरीयः।६।३॥३२॥ ह्रदोत्तरपदादोः ।६।३१५९। उष्णादिभ्यः कालात् ।६।३।३३। पर्वतात् ।६।२६० व्यादिभ्यो णिकेकणौ ।६।३।३४। अनरे वा ।६।३।६१। काश्यादेः ।६।३॥३५॥ पर्णकृकणाद्भारद्वाजात् ।६।३।६२। वाहीकेषु ग्रामात् ।६।३।३६। गहादिभ्यः ।६।३।६३। वोशीनरेषु ।६।३।३७ पृथिवीमध्यान्मध्यमश्चास्य ।६।३।६४। वृजिमद्राद्देशात् कः ।६।३।३८। निवासाचरणेऽण् ।६।३।६५। उवर्णादिकण् ।६।३॥३९॥ वेणुकादिभ्य ईयण् ।६।३।६६। दोरेव प्राचः ।६।३।४०॥ वा युष्मदस्मदोऽजीनयो युष्माइतोऽकञ् ।६।३।४। कास्माकं चास्यैकत्वे तु तव. रोपान्त्यात् ।६।३॥४२॥ कममकम् ।६।३।६७ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्। द्वीपादनुसमुद्रं ण्यः ।६।३।६८। ।६।३।४३ अांद्यः।६।३।६९। राष्ट्रेभ्यः ।६।३।४४॥ सपूर्वादिकण् ।६।३।७० बहुविषयेभ्यः ।६।३।४५। दिक्पूर्वोत्तौ ।६।३१७१। धूमादेः ।६।३।४६॥ ग्रामराष्ट्राशादणिकणौ ।६।३।७२। सौवीरेषु कूलात् ।६।३।४७) पराऽवराऽधमोत्तमादयः ।६।३७३। समुद्रान्नुनावोः ६३॥४८॥ अमोन्ताऽवोऽधसः ।६।३।७४। नगरात् कुत्सादाक्ष्ये ।६।३।४९। पश्चादाद्यन्ताग्रादिमः।६।३।७५। कच्छाग्निवस्त्रवतॊत्तरपदात् ।६।३।५० मध्यान्मः ।६।३।७६। अरण्यात् पथि न्यायाध्यायेभनरवि. मध्ये उत्कर्षापकर्षयोरः ।६।३।७७ हारे ।६।३।५१। अध्यात्मादिभ्य इकण् ।६।३१७८। गोमये वा ।६।३॥५२॥ समानपूर्वलोकोत्तरपदात् ।६।३।७९। कुरुयुगन्धराद्वा ।६॥३५३॥ वर्षाकालेभ्यः ।६।३।८। साल्वाद्गोयवाग्वपत्तौ ।६।३।५४॥ शरदः श्राद्ध कर्मणि ।६।३२८१॥ कच्छादेतस्थे ।६।३।५५॥ नवा रोगातपे ।६।३।८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy