SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । ६।२।१२०।] अकल्पात् सूत्रात् ।६।२।१२० अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः ६२।१२। याज्ञिकौक्त्थिकलोकायितिकम् ।६।२।१२२॥ अनुब्राह्मणादिन् ।६।२।१२३॥ । शतषष्टेः पथ इकट् ।६।२।१२४।। पदोत्तरपदेभ्य इकः ।६२।१२५॥ पदक्रमशिक्षामीमांसाम्नोऽकः ।६।२।१२६। ससर्वपूर्वाल्लुप् ।६।२।१२७। संख्याकात् सूत्रे ।६।२।१२८॥ प्रोक्तात् ।६।२।१२९॥ वेदेन्व्राह्मणमत्रैव ।६।२।१३०॥ तेनच्छन्ने रथे ।६।२।१३१॥ पाण्डुकम्बलादिन् ।६।२।१३२। दृष्टे साम्नि नाम्नि ।६।२।१३३। गोत्रादङ्कवत् ।६।२।१३४। वामदेवाद्यः ।६।२।१३५। डिद्वाऽण् ।६।२।१३६। वा जाते द्विः ।६।।१३७/ तत्रोद्धृते पात्रेभ्यः ।६।२।१३८॥ स्थण्डिलाच्छेते व्रती ।६।२।१३९। संस्कृते भक्ष्ये ।६।२।१४०। शूलोखाद्यः ।६।२।१४१॥ क्षीरादेयण् ।६।२।१४२। दन्न इकण ।६।२।१४३। वोदश्वितः।६।२।१४४। क्वचित् ।६।२।१४५। [अ० पा० सू०। ६ । ३ । २७। तृतीयः पादः। शेषे ६३२१ नद्यादेरेयण् ।६३।। राष्ट्रादियः ।६।३२३॥ दूरादेत्यः ।६।३।४। उत्तरादाहञ् ।६।३।५। पारावारादीनः ।६३६। व्यस्तव्यत्यस्तात् ।६।३७) द्युप्रागपागुदक्प्रतीचो यः।६।३।८। ग्रामादीनश्च ।६।३।९।। कन्यादेश्चैयकञ् ।६।३।१०। कुण्ज्यादिभ्यो यलुक्च ।६।३।११॥ कुलकुक्षिग्रीवाच्छ्वास्यलङ्कारे ।६।३।१२। दक्षिणापश्चातू पुरस्त्यण् ।६।३।१३। वल्युदिपर्दिकापिश्याष्टायनण् । ।६।३।१४॥ रङ्को प्राणिनि वा । ६।३।१५। क्वेहामात्रतसस्त्यच् ।६।३।१६। नेधुंवे ।६।३।१७। निसो गते ।६।३।१८।। ऐषमोह्यःश्वसो वा ।६।३।१९। कन्थाया इकए ।६।३।२०। वर्णावकञ् ।६।३।२१॥ रूप्योत्तरपदारण्याण्णः ।६।३।२२। दिकपूर्वादनाम्नः।६।३।२३। मद्राद ।६।३।२४। उदग्ग्रामाद्यकृल्लोम्नः।६।३।२५। गोष्ठीतैकीनकेतीगोमतीशूरसेनवाही करोमकपटचरात् ।६।३।२६। शकलादेयत्रः ६।३।२७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy