SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अ० पा० सू० । ६।२। ६७।] [अ० पा० सू० । ६।२। ११९ । वसातेवा ।।२।६७) ऋश्यादेः कः ।६।२।९४। भौरिक्यैषु कार्यादेर्विधभक्तम् । वराहादेः कण ।६।२।९५। ६।२।६८ कुमुदादेरिकः ।६।२।९६। निवासाऽदूरभवे इति देशे नाम्नि अश्वत्थादेरिकण् ।६।२।९७। ६२।६९। सास्य पौर्णमासी ।६।२।९८ तदत्रास्ति ।६।२७०। आग्रहायण्यश्वत्थादिकण ।६।२।९९। तेन निवृत्ते च ।६।२१७१। चैत्रीकात्तिकीफाल्गुनीश्रवणाद्वा नद्यां मतुः ।६।२।७२। ।६।२।१०० मध्वादेः ।६।२।७३॥ देवता।६।२।१०१॥ नडकुमुदवेतसमहिषाड्डित् ।६।२।७४। पैगाङ्क्षीपुत्रादेरीयः ।६।२।१०२। नडशादाबलः।६।२।७५। शुक्रादियः ।६।२।१०३। शिखायाः ।६।२७६॥ शतरुद्रात्तौ ।६।२।१०४। शिरीषादिककणौ ।६।२७७ अपोनपादपान्नपातस्तृचातः।६।२।१०५। महेन्द्राद्वा दा२।१०६। शर्कराया इकणीयाऽण् च ।६।२।७८) कसोमायण् ।६।१०७/ रोऽश्मादेः।६।२७९। प्रेक्षादेरिन् ।६।२।८०1 द्यावापृथिवीशुनासीराऽग्नी षोममरुत्ववास्तोष्पतितृणादेः सल् ।६।२।८। गृहमेधादीययौ ।६।२।१०८। काशादेरिलः ।६।२।८२। वाय्वृतुपित्रुषसो यः ।६।२।१०९। अरीहणादेरकण् ।६।२।८३। महाराजप्रोष्ठपदादिकम् ।६।२।११०। सुपन्ध्यादेयंः ।६।२।८४। कालाद्भववत् ।६।२।१११॥ सुतङ्गमादेरिञ् ।६।२।८५। आदेश्छन्दसः प्रगाथे ।६।२।११२। बलादेयः ।६।२।८६॥ योद्धप्रयोजनायुद्धे ।६।२।११३॥ अहरादिभ्योऽञ् ।६।२८७) भावघोऽस्यां णः ।६।२।११४। सख्यादेरेयण ।६।२।८८) इयैनम्पातातैलम्पाता ।६।२।११५॥ पन्थ्यादेरायनण् ।६।२।८९। प्रहरणात् क्रीडायां णः ।६।२।११६। कर्णादेरायनिञ् ।६।२।९० तद्वेत्त्यधीते ।६।२।११७ उत्करादेरीयः।६।२।९१। न्यायादेरिकण् ।६।२।११८ नडादे कीयः ।६।२।९२। पदकल्पलक्षणान्तक्रत्वाख्याना. कृशाश्वादेरीयण् ।६।२।९३। ख्यायिकात् ।६।२।११९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy