________________
(२६०) अ० पा० सू० । ६।३। ८३ ।]
[अ० पा० सू० । ६।३।१३६ । निशाप्रदोषात् ।६।३१८३॥
स्थानान्तगोशालखरशाश्वसस्तादिः ।६।३।८४।
लात् ।६।३।११०। चिरपरुत्परारेस्त्नः ।६।३८५। वत्सशालाद्वा ।६।३।१११॥ पुरो नः ।६।३।८६।
सोदर्यसमानोदयौं ।६।३।११२। पूर्वाह्वापराह्नात्तनटू ।६।३।८७।
कालाइये ऋणे ।६।३।११३॥ सायश्चिरंप्राद्धेप्रगेऽव्ययात् ।६।३।८८। कलाप्यश्वत्थयवबुसोमाभर्तुसन्ध्यादेरण ।६।३२८९।
व्यासैषमसोऽकः ।६।३।११४॥ संवत्सरात् फलपर्वणोः ।६।३०९० ग्रीष्मावरसमादकञ् ।६।३।११५। हेमन्ताद्वा तलुक्च ।६।३।९१॥ संवत्सराग्रहायण्या इकण् च ।६।३।११६। प्रावृष एण्यः ।६।३।९२।
साधुपुष्पत्पच्यमाने ।६।३।११७ स्थामाजिनान्ताल्लुप् ।६।३।९३। उप्ते ।६।३।११८। तत्र कृतलब्धक्रीतसम्भूते ।६।३।९४। आश्वयुज्या अकञ् ।६।३।११९॥ कुशले ।६।३९५।
ग्रीष्मवसन्ताद्वा ।६।३।१२० पथोऽकः ।६।३।९६।
व्याहरति मृगे ।६।३।१२१॥ कोऽश्मादेः ।६।३१९७१
जयिनि च ।६।३।१२२॥ जाते ।६।३।९८१
भवे ।६।३।१२३। प्रावृष इकः ।६।३।९९॥
दिगादिदेहाशाद्यः ।६।३।१२४। नाम्नि शरदोऽकञ् ।६।३।१००। नाम्न्युदकात् ।६।३।१२५। सिन्ध्वपकरात् काऽणौ ।६।३।१०१। मध्यादिनण्णेयामोऽन्तश्च ।६।३।१२६। पूर्वाह्नाऽपराह्णाामूलप्रदोषाव- जिह्वामूलाङ्गुलेश्वेयः ।६३।१२७।
स्करादकः ।६।३३१०२।। वर्गान्तात् ।६।३।१२८ पथः पन्थ च ।६।३।१०३॥
ईनयौ चाऽशब्दे ।६।३।१२९॥ अश्च वामावास्यायाः।६।३।१०४। दृतिकुक्षिकलशिबस्त्यहेरेश्रविष्ठाषाढादीयण च ।६।३।१०५।
यण ।६।३।१३०१ फल्गुन्याष्टः ।६।३।१०६।
आस्तेयम् ।६।३।१३१॥ बहुलाऽनुराधापुण्यार्थपुनर्वसुहस्त- ग्रीवातोऽण च ।६।३।१३२।
विशाखास्वातेलप ।६।३।१०७ चतुर्मासान्नाम्नि ।६।३।१३३॥ चित्रारेवतीरोहिण्याः स्त्रिया- यज्ञे ञ्यः ।६।३।१३४। म् ।६।३।१०८
गम्भीरपश्चजनबहिर्देवात् ।६।३।१२५/ बहुलमन्येभ्यः ।६।३।१०९॥
परिमुखादेरव्ययीभावात् ।६।३।१३६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org