________________
( ४९ )
' म्नां धुड्वर्गेऽन्त्योऽपदान्ते ' । १ - ३ - ३९ ॥ यद्यत्र वर्गग्रहणं न स्यातदा गन्तेत्यत्र थकारः स्यात्तस्याऽपि तकारापेक्षयाऽन्त्यत्वादित्यव्यवस्थानिरासाय वर्गग्रहणम् निमित्तवर्गस्यैवेति-मकारन कारापेक्षयाऽन्यस्य वर्णस्याऽन्त्यस्याभावादिति । बहुवचनमिति - अयमर्थो ' वर्णग्रहणे जातिग्रहणमिति ' जातिनिर्देशे प्राप्ते बहुवचनं व्यक्तिनिर्देशार्थं, तेन यावान्मकारो नकारश्चाऽपदान्तस्तत्र सर्वत्र तद्व्यक्त्यपेक्षया 5 वैयर्थ्यं मा भूदिति प्रवर्तमानोऽन्त्यः कार्यान्तरबाधायै प्रभवति । गम्यते, हन्यत इत्यत्र मनोर्निमित्तयकारस्याऽन्त्यो रः स्यात् ।
3
शिड्हेऽनुस्वारः । १-३--४० ॥ ननु पिण्डि इत्यादौ श्रस्यालुकः स्थानित्वादकारेण षस्य व्यवधानादनुस्वारो न प्राप्नोति, किमन्वित्याश्रयेण १ नैवम्, " न सन्धि ० " इति सन्धिविधौ स्थानित्वनिषेधात् । ननु हस्य शिट्संज्ञां 10 कृत्वा शिट्यनुस्वार इत्येवोच्यताम् ? सत्यम् यदि हस्य शिट्संज्ञां कृत्वाइहहग्रहणं न क्रियते तदा औजढदित्यत्र " अघोषे शिटः " इति हलोपेऽनिष्टं रूपं स्यादिति ।
(
८
4
रो रे लुग्दीर्घश्चादिदुतः'। १-३-४१ ॥ नन्वपदान्त इत्यधिकारात् अजर्घाः, अपास्पाः, अचोकः, अचाखाः, अचाकाः, अपापाः, इत्यादिष्वेव प्राप्नोति, ननु स्वाराज्यमित्यादाविति ? नैवम्, अदिदुत इति इद्रहणादपदान्त इति नाऽनुवर्तते, यत 15 इकारात्परस्य रेफस्य रेफेऽपदान्ते सम्भवो नाऽस्तीति, भिन्नस्थानिनिमित्तभणनाद्वा । किं पुनरिदं सानुबन्धस्य कार्यिणो रेफस्य ग्रहणं निरनुबन्धस्य वा ? तत्राऽऽद्यपक्षेऽग्नी रथेनेत्यादि सिध्यति, न तु पुना रमत इत्यादि, द्वितीयपक्षे पुना रमते इत्यादि सिध्यति नवी रथेनेत्यादि । न चोभयपरिग्रहे किञ्चिन्नियामकमस्ति ? उच्यते - अत्र 'रो रे० इत्येकप्रयत्नेनैव सूत्रद्वयोच्चारणादेकत्र सानुबन्धस्याऽपरत्र निरनुबन्धस्य निर्देशात् 'निर- 20 नुबन्धग्रहणे सामान्यग्रहणमिति ' न्यायाच्च सामान्येन ग्रहणं भवतीत्याह रेफस्येति । अनन्तराणामिति - ननु सामान्यर्निर्देशादनन्तराणामेवेति कुतो लभ्यते इति चेत् ? उच्यते-रे इत्युपश्लेषसप्तमीनिर्देशालुगिव दीर्घोऽपि रेफोपश्लिष्टस्यैव भवतीति ।
"
6
ढस्तड्डे ' । १-३-४२ || अन्विति इदं सूत्रं पदान्ते " घुटैस्तृतीयः " इत्यस्य बाधकम्, अपदान्ते तु " तृतीयस्तृतीयचतुर्थे” इत्यस्य चेति, ततोऽन्वित्यधिकार एतयोः 25 सूत्रयोर्विषयं मुक्त्वा ज्ञातव्यः । अत एव मधुलिड्डौकते इत्यत्र पूर्वं तृतीयत्वाभावे सति न द्व्यङ्गविकलतेति । चक्रुड्ढे इति-अत्र " नौम्यन्ताद्० " इति धस्य ढत्वे " अदीर्घा - द्विराम ० " इति तस्य द्वित्वे " तृतीयस्तृतीय०" इति ढस्य डः आतृढम्, आवृढमिति-हौ
१ ७-४-१११।२४-१-४५ । ३२-१-७६ । ४ १-३-४९ । ५२-१-८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org