________________
मन्यस इति वाक्यसूचनायाऽऽकारःप्रेसज्यते तथा स्मृतेः सूचक आकारः प्रसज्यते ततः स्मृत्यर्थो निर्दिश्यते आ एवं नु तदिति ।
'ओदन्तः ।।१-२-३७॥नो इन्द्रियमिति, इन्द्र-आत्मा तेन मृष्टं दृष्टं जुष्टं वा तस्य चिहं वा इन्द्रियमिति, सूत्रनिपातनादिन्द्रियं, नो सदृशमिन्द्रियं नोइन्द्रियं मन 5 उच्यते । समपद्यतेति-वृत्तावर्थकथनं, नतु च्वेरारम्भकमिदं वाक्यं, कृम्वस्तियोग एव
च्वेर्विधानात्, गोऽभवदित्यत्र “ अधण्तस्वा० ” इत्यव्ययत्वे से प्येदोतः पदान्त इत्यलोपः । इत्याद्यपीति-तिरस्नमस्अदम् इत्याद्यपि स्वरादिर्नतु चादिरित्यर्थः । अहो इत्यादय इति-अ ह उ अहो इति, उत अहउ उताहो इति, आ ह उ आहो
इत्यादावर्थाभेदाचादिसमुदायस्यापि चादित्वात्पूर्वेणैव सिद्धत्वात् , अनर्थकमिति 10 परस्याऽऽशयो, नैवं, एकनिपातत्वाचादिषु तथैव पाठात्पूर्वेण न प्राप्नोतीति पृथग्यो। गारम्भ इत्याह-अहो इत्यादय इति ।
'सौ नवेतौ' । १-२-३८ ॥ आमन्त्र्यविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानादोकारासम्भवाच्च प्राप्तेरभावात्प्रतिषेधोऽनर्थका, वेत्युक्तेऽपि विकल्पे सिद्धे
नवेत्यधिकारार्थ कृतं तेन सर्वत्र यत्र नवेति तत्राधिकारो यत्र तु वेति तत्र 15 नाधिकार इति ।
'ॐ चोन्।१-२-३९॥ ॐ चेति सूत्रत्वाल्लुप्तविभक्तिकं पदं प्रक्रियालाघवार्थ, कार्या निमित्त कार्यमित्येष निर्देशक्रम इति कार्यिणः पूर्वोपादाने प्राप्त ऊँ चेति कार्योपादानमसन्धिलक्षणकार्यप्रत्यासत्पथे, तेन तस्यैवाऽसौ भवति तस्य चाऽभावरूपत्वात्तद्विषयस्यैव ऊोऽभवत् चकाराद्विकल्पेन भवतीत्याह-असन्धीति, उ इति अहो इती20 त्यर्थः । तेन विकृतस्येति-विकृतस्याऽजितो विकृतौ सत्यां स्वरूपहानेरित्यर्थः, अयम
भिप्रायो द्वाविमावुकारी, एको निरनुबन्धोऽपरः सानुबन्ध इति, तत्र यो निरनुबन्धस्तस्याऽहो इत्यत्र ओकारादेश इष्यते नाऽपरस्य, अत एव जान्वस्य रुजतीत्यत्र वत्वं सिद्धं, अथवाऽत्र सूत्रे उकारप्रश्लेषात् उ उ ऊञ् इत्युकारेण उमओ विशेषणादुकाररूप
स्योको ग्रहणादहो इत्यादौ न भवति, उत्तरत्र तु जात्याश्रयणाद्दी(भूतस्याऽपि जान्व25 स्य रुजतीत्यादौ वत्वं भवति ।
'अञ्वर्गात्स्वरे वोसऽन् ।१-२-४० ॥ ननु तत्पुरुषगर्भकर्मधारयात्पश्चमी, अत्राऽऽसनित्युक्ते यदि वकाररूपादेशस्य स्वरूपेणाऽभावो विधीयते तदाऽऽदेशविधानमनर्थकं स्यात् , अथ उरूपस्य स्थानिनो निवृत्यर्थं तदिति चेत् । सत्यं, एवं सत्युन .१ प्रयुज्यतै ल० न्या० । २ १-१-३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org