________________
( २७ ) - 'समानानां तेन दीर्घः' । १-२-१॥ सम्यगनिति प्राणिसादृश्यप्रतीतिरनेनेति व्यञ्जनाद् धजिति पनि समान, तुल्यं मानं परिमाणं येषां " समानस्य धर्मा०" इति सभावे समानाः, अत्राऽनन्तरानन्तरिभावलक्षणे सम्बन्धे षष्ठी । तेनेति तृतीयानिर्देशः स्थानित्वप्रतिपत्त्यर्थः । दण्डाग्रमित्यत्र " वृत्त्यन्तः ” इत्यग्रशब्दस्य पदत्वाभावे दण्डशब्दाकारस्य " लुगस्य " इति कथं लुग न भवतीति ? उच्यते, 5 सर्व वाक्यं सावधारणं भवतीति न्यायाद् अपद इति सावधारणं व्याख्येयम्, अपद एव यद्यकारो भवतीति, अयं तु वाक्यावस्थायां पदेऽपीति, तर्हि “ गतिकारक " इति न्यायात् प्रायणमित्यादौ विभक्त्युत्पत्तेः प्रागेव समासे कथं न भवतीति ? सत्यं, अपद इत्युत्तरपदमपि गृह्यते उत्तरं च तत्पदं चेति कृते " ते लैग्वा" इत्युत्तरशब्दलोपादिति । तवाऽऽयुरिति-इणगतौ " कुवापाजि० " इति उणि आयुः, पुरुषा, 10 शकटम् , औषधम् , जीवनम् , पुरूरवः पुत्रो वा; इणोऽणि दित्युसि वा, आयु:जीवितम् क्ल ऋषभ इति । " दूरादामन्यस्य गुरुवैकोऽनन्त्योऽपिलनृद्" इत्यत्र ऋद्वर्जनालकारस्यापि ऋकारापदिष्टकार्यविज्ञानात् क्लऋषभ इति विग्रहे क्लऋषभः क्लचिह्न ऋषभ इत्यर्थः ।। __ 'लति हस्वो वा'। १-२-२॥ बाल ऋश्य इति ति बल प्राणनेति बलतेर्वा 15 " ज्वला. " इत्यनेनणे वा रुड् आप्लाव्ये वा रुडो वाऽचि रस्य लत्वे च बालः। ऋशिर्गतौ प्लुतौ वा सौत्रो धातुस्तस्मात् " ऋषिजेनि" इति किति ये ऋश्यः मृगजातिः, " अर्जेऋज च” इति अर्जे: उप्रत्यये ऋजादेशे च ऋजु ।
'लत रल ऋलभ्यां वा' १-२-३ ॥ ऋ इति दीर्घश्चेदुत्तरेण सिद्धत्वादत्र विधानमनर्थकमिति सविशेषमादेशमाह-ऋ इति स्वरसमुदायो वेति वर्णान्तरत्वे 20 मतभेदानाह तदपीति । द्विरेफतुरीयमिति रेफस्य तुरीयौ रेफतुरीयौ एकस्य रेफस्य चतुर्भागीकृतस्य द्वौ चतुर्थभागावित्यर्थः, द्वौ रेफतुरीयावस्मिन्निति, अधिकमधं यस्याः अध्यारूढा अर्धन वा अध्यर्धा, स्वरस्य मात्रा स्वरमात्रा अध्यर्धा स्वरमात्राऽस्मिन्नित्यध्यर्ध स्वरमात्रम् । सकलरेफकारमिति, सकल: परिपूर्णी रेफ ऋकारश्चाऽत्र तत्तथा । अधं मात्रा यस्याः सार्धमात्रा, स्वरस्य भक्तिर्भाग: 25 स्वरभक्तिः, अर्धमात्रा स्वरभक्तिर्यस्य तत्तथा ।
'ऋतो वा तौ च । १-२-४ ॥ होतृकार इति, होतुळकार इति षष्ठीसमासः, होत्सम्बन्धी होत्रा लिखित उच्चारितो वा ऋकार इत्यर्थः ।
१३-२-१४९ । २१-१-२५ । ३ २-१-११३ । ४३-२-८५ । ५ ३-२-१०८ । ६ उ. १ । ७ ७-४-९९ । ८४-२-३२ । ९ उ. ३६१ । १० उ. ७२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org