SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ( १७४ ) 'सुज्वार्थ सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः'।३।१।१९॥ विकल्पः संशयो वेति-ननु विकल्पसंशययोः को भेदः १ उच्यते-निर्णये सति विकल्पः, यथा-देवदत्तो भोज्यतां चैत्रो वा, यद्वा विकल्पे क्रियाप्रवृत्तिः संशये तु न । विकल्पे क्रियाप्रवृत्तिर्यथा द्वित्रिभ्यो देहि भोजनं, ततश्च द्वाभ्यां त्रिभ्यो वा देहीति 5 विकल्पो गम्यते । अतोऽस्मिन् सति क्रियाप्रवृत्तिः । संशये क्रियाप्रवृत्त्यभावो यथा पुरुषेभ्यो देहीत्युक्ते त्रिभ्यो दापितं चतुभ्यो वेति संशेते । न जाने त्रयश्चत्वारो वाऽऽगता इति च संशयः । ननु द्विदशा इत्यादौ तु सुजथै समासः कस्मान्न क्रियते ? उच्यते, यदि नेष्यते तदाऽनभिधानात् । 'आसन्नादूराधिकाध्या दिपूरणं द्वितीयाद्यन्यार्थे ' । ३ । १।२० ॥ 10 आसन्न-पूरणमभिधेयत्वेन विद्यते यस्य प्रत्ययस्य यस्मिन् वाऽभ्रादित्वादकारे पूरणा र्थविहितः प्रत्यय उच्यते, तस्य च केवलस्याऽसम्भवात् तदन्तशब्दस्य चाऽर्धादीति विशेषणमित्याह-पूरणप्रत्ययान्तमिति । द्वितीयादिर्यासां विभक्तीनां ता द्वितीयादयो द्वितीयादयश्च तदन्यच्च तस्याऽर्थः । आसन्नदशा इति-आदशभ्यः संख्येत्यस्य प्रायिक त्वादत्र दशनशब्दः संख्याने वर्तते । परं संख्येयेन सहाऽभेदेन बहुवचनम् । यदि 15 संख्येयवृत्तिना दशन्शब्देनाऽऽसन्ना दश येषामित्येव वाक्यं क्रियते न दशत्वमिति तदा संख्येयेऽभिधेय इति वृत्त्यंशेन निषेधान्न स्यादनेन समासः । नवैकादश चेति पर्यायश्च विघटेत । यत इत्थं कृते एकोनविंशति-एकविंशतिसंख्याप्रतीतिः । यथा दशशब्दो दशत्वे संख्याने वृत्तस्तथा विंशत्यादयोऽपीत्याह-एवमासन्नविंशा इति । अदूरदशा इत्यादिषु “ विशेषणंसर्वादि० " इति संख्यायाः पूर्वनिपातो न भवति । 20 " प्रमाणीसंख्याड्डः "-इति संख्यायाः समासान्तविधानात् । अधिका दश येभ्यो येषु वेति-एकाद्यवयवापेक्षया यद्दशानामधिकत्वं तत् एकादशादिसमुदायापेक्षयापि ज्ञेयं, तेनाधिकयोगे " अधिकेन भूयसस्ते” इति सप्तमीपञ्चम्यौ सिद्धये यच्छब्देन च बहूनामेकादीनामभिधानात् पञ्चमीसप्तम्योबहुवचनमित्याह-येभ्यो येषु वेति । एकादशा दिषु दशानामधिकत्वं किमपेक्षमित्याह-एकाद्यपेक्षमिति । ननु तर्हि कथमधिका दश 25 यस्येत्येकवचनेन वाक्यं न कृतं ? उच्यते-बहुवचनमवयवावयविनोरभेदविवक्षया । एकादशादयोऽवयविन एकादयोऽवयवास्तत उपचारादवयवस्यैकस्याऽत्रयविनां च बहुवचनम् कोऽर्थो ? । येभ्यो येषु वा एकादशादिसमुदायेष्वेकाद्यपेक्षयाधिका दश इत्यर्थः । अधिकविंशा इति-अव्युत्पन्नोऽयमधिकशब्दस्तेन " तद्धिनाकको.'' इति न पुंवनिषेधः अन्यथा कोपान्त्यद्वारा निषेधः स्यात् । एवमधिकत्रिंशा इत्यपि । अर्द्ध १३-१-१५० । २ ७-३-१२८ । ३ २-२-१११ । ४ ३-२-५४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy