________________
(६८) 'सख्युरितोऽशावैत् ।।१।४। ८३ ॥ ननु प्रक्रियालाघवार्थ सख्युरितोऽ. शावायिति क्रियतां किमैत्करणेन ? न, अनेकवर्णेति मकलस्याऽपि स्यात् । न च निर्दिश्यमानानामिति इत एवायिति वाच्यं, यतो विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेनेकारस्य विशेषणत्वेन च निर्दिश्यमानत्वाभावात् । अशाविति-अथ शौ 5 सत्यादेशादागम इति न्यायादैत्वात प्रथममेव नागमेन भाव्यं, ततस्तेन व्यवधानादै
कारो न भविष्यति, न च द्वयोरप्यन्यत्र सावकाशत्वादेकारः स्यादिति वाच्यम् । कृतेऽप्यकारे क्लीव इति इस्वत्वे ततो नागमे दीर्घत्वे च न कश्चिद्दोषः, नैवम् ; 'असिद्धं बहिरङ्गमिति घुनिमित्तस्यैकारस्य बहिरङ्गत्वात् इस्वत्वे कर्तव्येऽसिद्धत्वात् । ननु
भवत्वेवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात्पूर्व नागम एव घुड्व्यवधायको 10 भविष्यतीति ? नैवम् , कृतेऽपि नागमे प्रकृतिभक्तत्वेनाऽव्यवधायकत्वादैकारोऽपि
नित्य इति द्वयोर्नित्ययोः परत्वादैकार एव स्यादिति शिप्रतिषेधः । अतिसखीनिपूजितः सखा येषु कुलेषु सखिशब्दो नपुंसकोऽपि लक्ष्येषु दृश्यते ।
'ऋदुशनस्पुरुदंशोऽनेहसश्चसेहः' ।१।४। ८४ ॥ अकारान्तस्य " अङौं च " इत्यरि, त्रयाणां तु "अभ्वादे"रिति दीर्घत्वे “ सोरे” इति रुत्वे च, सखि15 शब्दस्य त्वैत्वे प्राप्ते आरम्भः । हे अनेह इत्यत्र न सन्धिरिति सन्धिनिषेधः ।
'नि दीर्घः'।१।४ । ८५ ॥ राजेति-स्यादिविधौ कर्तव्ये नलोपस्याऽसक्वात् प्रथमं लुग न । स्रुघ्नयतेः विपि ने स्रुचो हन्ति " अचित्ते टक् ” अधिकरणे तु " स्थादिभ्यः कः " " गहन०" इत्यलुगू, “ हनो होन” दीर्घविधित्वात् णेः स्थानिवद्भावो न भवति । 20 'स्महतोः'।१।४। ८६ ॥ अत्रौणादिको " द्रुहिवृहि० " इत्यनेन कत.
प्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महन्नित्येव नत्वनेन दीर्घः, 'लक्षणप्रतिपदोक्तयो रिति न्यायात् । यतः शतप्रत्ययान्तं महदिति रूपं लाक्षणिकं कतृप्रत्ययान्तं तु प्रतिपदोक्तम् । एतच्च वत्सऋषभावूचतुः । सीपीति
अत्र "स्महतोः"इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये णषमसत्परे इत्यनेन 25 षत्वमसत् । महत्साहचर्यादिति-महदिति शुद्धो धातुः किबन्तो न सम्भवति तत्साह
चर्यादन्यस्याऽपि शुद्धधातोः किबन्तस्य न भवति, नामधातुस्तु महदपि विबन्तः सम्भवतिः अतोऽन्यस्याऽपि नामधातोः किवन्तस्य भवति । महच्छब्दस्तावन्नामत्वं नव्यभिचरति तत्सन्नियोगनिर्दिष्टस्य न्सन्तस्याऽपि नामत्वाव्यभिचारिण एव ग्रहणम् । ११-४-३९ । २२-१-७२ । ३ ५-१-८३ । ४ ५-३-८२ । ५ ४-४-८३ ।
६२-१-११२ । ७ उणा०८८४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org