Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/003041/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र- लालभाई-जैन-पुस्तकोद्वारे ग्रन्थाङ्कः ९४ । कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविहित सिद्धहेमचन्द्र-शब्दानुशासन बृहद्वृत्त्यवचूर्णिः । (नवपादीं यावत्) प्रसिद्धकर्त्ता मोतीचंद मगन भाई चोकसी-कोशस्यैकः कार्यवाहकः । पन्यासपुङ्गवः 'श्रीमच्चन्द्रसागर ग Page #2 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्र - शब्दानुशासनबृहद्वृत्त्यवचूर्णिः । (बृहद्वृत्तिदुर्गपद-विवरणम् ) ( नवपादीं यावत् ) fetc. संपादन - संशोधनकर्ता - पंन्यासपुङ्गवः- श्रीमच्चन्द्रसागरगणिवरः । प्रसिद्धकर्ता मोतीचन्द्र मगनभाई चोकसी, कोशस्यैकः कार्यवाहकः । श्रेष्ठि-देवचन्द्र-कालभ्रातृ-जैन - पुस्तकोद्धारे - प्रन्थाङ्क:- ९४ । श्रीमजयानन्दसूरिशिष्याऽमरचन्द्रेण गुम्फिता कलिकालसर्वज्ञ-श्रीमद्धेमचन्द्राचार्यविहित स्थानं श्रेष्ठि दे० ला० जैनपुस्तकोद्धारागारः । बडेखान् चकला, गोपीपरा, सूरत । इदं पुस्तकं सूर्यपुरनिवासि - मोतीचन्द्र मगनभाई -चोकसीत्यनेन भावनगर - दाणापीठमहोदय मुद्रणालये गुलाबचन्द्र लल्लुभाई शाहद्वारा मुद्रापयित्वा प्रकाशिता । भगवद्वीरसंवत् २४७४ । प्रथमं संस्करणम् । विक्रमसंवत् २००४ | शालिवाहनशाके १८७० । मूल्यम् - रूप्यपञ्चकम् 卐 ई० १९४८ । प्रति- ५०० Page #3 -------------------------------------------------------------------------- ________________ ::: PRINTED BY :1 Gulābchand Lallubhai Shah :: AT :: The Mahodaya P. Press BHAVNAGAR for Sheth Devchand Lālbhāi Jain Pustakoddhār Fund at the Sheth Devchand Lālbhāi Jain Dharmashālā (Shree Ratnasāgar Jain Boarding House) Badekhăn Chaklā, Gopipurā, SURAT. Page #4 -------------------------------------------------------------------------- ________________ SPNBTIDAVE-PAL ब्लोक मुनिश्री गुणसागरजीए आपवा कृपा दाखवी छे. शेठ देवचंद लालभाई जैन-पुस्तकोद्धार फंड, अने श्रीआगमोदयसमिति-संस्थापक, आगमोद्धारक, आगमवाचनादाता, आगमदिवाकर, शैलाना-नरेश-प्रतिबोधक; आचार्य महाराज श्रीआनंदसागर-सूरीश्वर-संस्थापित पादलिप्तपुरीय श्रीवर्द्धमान-जैन-आगममंदिर. खातमुहूर्तः-वि० सं० १९९४ वैशाख- कृष्ण-सप्तमी-मंदवासरे. अंजनशलाका-वि० सं० १९९९ माघ-कृष्ण-द्वितीया-सोमवासरे ता. २२-२-१९४३ प्रतिष्ठा-विक्रमसंवत् १९९९ माघ-कृष्ण-पंचमी-गुरुवासरे ता. २५-२-१९४३ Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbbãi Jaio Pustakoddbār Fund Series, No : 94 AVACHŪRNI OF SIDDHA HEMACHANDRA SHABDĀNUSHĀSAN BRIHAT VRITTI (Durgapads of Nine Pādās.) Avachūrņi by Shree Amarachandra Composed in V. S. 1264 Edited by Paņnyāsa Shree Chandrasāgar Gani In V. S. 2003 | Vikram Era 2004 ] Price Rs, 5/- [Christian Era 1948 Page #7 -------------------------------------------------------------------------- ________________ Dood DODOOGood Book: 00000 00000 Poemsof Sheth Devchand Lālbhāi Jain Pustakoddhår Fund poo and THE BOARD OF TRUSTEES 000000000 Nemchand Gulābcband Devcband Sakerchand Khushālchand Jhavery Motichand Maganbhai Choksi, Mg., Trustee Babubhāi Premchand Jhavery, Solicitor Talakchand Motichand Jhavery P00000 Amichand Zaverchand Jhavery rocodooooooood ट्रस्टी-मण्डल नेमचंद गुलाबचंद देवचंद साकरचंद खुशालचंद जह्वेरी मोतीचंद मगनभाई चोकसी, मेने. ट्रस्टी बाबूभाई प्रेमचंद जह्वेरी । तलकचंद मोतीचंद जह्वेरी, अमीचंद झवेरचंद जह्वेरी F POOOOpoooooom OR POOON ROOOOLOOOK Page #8 -------------------------------------------------------------------------- ________________ शेठ देवचंद लालभाई जैन - पुस्तकोद्धार फंड, श्रीजैन - आनंदपुस्तकालय - सुरत श्री आगमोदयसमिति अने पादलिप्तपुरीय श्रीवर्द्धमान - जैन- आगममंदिर संस्थापक आगमोद्धारक, आगमवाचनादाता, आगमदिवाकर, शैलाना- नरेश - प्रतिबोधक; जैनाचार्य श्रीमद्- आनंदसागर - सूरीश्वरजी. जेओ श्रीनी आजीवन - अद्वितीय 'आगम साहित्यसेवा' नुं सौ कोई अभिवादन करे छे. जन्म-कपडवंज संवत् १९३१, दीक्षा लींबडी संवत् १९४७, पन्यासपद-राजनगरे संवत् १९६०, सूरिपद-सूर्यपूरे संवत् १९७४ GRRR5555555555 निर्णयसागर प्रेस, मुंबई. Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ ॥ सादर - समर्पणम् ॥ अयि महानुभावास्तपोगच्छ गगनमार्तण्डाः ! सैद्धान्तिक - तार्किक - वैयाकरणसिद्धान्तचक्रवर्तिनः ! अविरतशास्त्र संशोधनकर्मनिरताः । निखिलमुनिमण्डलागमवाचनादातारः ! श्रीसिद्धक्षेत्रतीर्थे (आदर्श) शिलायां सूर्यपूरे त्वचिरादेव ताम्रपत्रेषु श्रीवर्द्धमान जैनागमशास्त्रारोहकर्त्तारः ! शैलानानरेशप्रतिबोधकाः ! पुण्यस्मरणीयाः ! बहुश्रुतागमोद्धारकागमदिवाकराचार्यवर्याः ! पूज्यपादाः १००८ श्रीमदानन्दसागरसूरीश्वराः ! तत्रभवतां भवतां सदुपदेशाद् - अद्ययावत्प्रकाशित प्राकृत संस्कृत - गौर्जरी - आङ्गलीयादिविविध – 'मूर्त्तिपूजक - जैन श्वेताम्बर - आगमादि' - शास्त्रसिद्धान्तग्रन्थकलापः ' श्रेष्ठ देवचन्द्र लालभ्रातृ ' इत्यभिधानः 'जैन - ग्रन्थोद्धारकोशागारः ' आगमप्रकाशनकारिणी श्रीमती ' आगमोदयसमिति 'नाम्नी संस्था च प्रादुर्भूय महोपकारकं प्रकाशनकार्यं सततं कुर्वीतेतराम् एवंगुणविशिष्टानां अत एव परोपकारप्रवणानां तत्रभवतां पवित्रकर कमलेषु सानुनयं समयेतेऽस्माभिरिदं कलिकाल सर्वज्ञभगवच्छ्रीमद्धे मचन्द्राचार्यप्रणीत श्रीसिद्ध हेमचन्द्रशब्दानुशासन वृहद्वृच्यवचूर्णि ( दुर्गपद विवरण) नामकं प्रन्थरत्नं स्वीकुर्वन्तु चास्मदुपरिसततं दयावारिधयो भवन्त इति सप्रश्रयं विज्ञपयित्वा वयं विरमामः । मोहमयी, इस्वी० १९४७ विक्रमसंवत २००४ तमे कार्तिकमासे पूर्णिमायां शुक्रवासरे. भवदीयचरणेन्दीवरे मिलिन्दायमाना: ' चोकसी 'त्युपाही मगनभाईतनुजो मोतीचन्द्रः श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तको द्वार - कोशागारस्य अन्ये माननीय सञ्चालकाश्च. Page #11 -------------------------------------------------------------------------- ________________ આવકમeboથમ . મા કો. ક મમમમમ મ અew મનમા જમા 30 - - - -~-~~~ા 0િ000% જcoon: 8: I સાદર-સમર્પણ છે નનનન - - - - મ - - - - મ મ ય - - મ ન - - - - ન મ - મ - - - - - શ્રીમત્તપાગછગગનનમણિ વપરસર્વસિદ્ધાન્તચક્રવર્તિ, સકલવ્યાકરણ સાહિત્યદર્શનાવાચાર્ય, અવિરતશાસ્ત્રસંશોધનકાર્યતત્પર, સમસ્તસાધુસમૂહ આગમવાચનાદાતાર, શ્રીસિદ્ધક્ષેત્રતીર્થે આરસપાષાણે તથા સૂર્યપુરનગરે તામ્રપત્ર શ્રીવદ્ધિમાનજેનાગમશાસંસ્થાપક, પુણ્યસ્મરણીય, શેલાનાનરેશપ્રતિબંધક – આગમેદ્ધારક-આગમદિવાકર-પૂજ્યપાદ-આચાર્યવચ્ચે ૧૦૮ શ્રીમદ્ આનન્દસાગરસૂરીશ્વરજી કે જેઓશ્રીના સદુપદેશથી શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર ફંડ તથા શ્રીમતી આગમેદય સમિતિ નામની બે અજોડ પુસ્તક પ્રકાશન-સંસ્થાઓ અસ્તિત્વમાં આવી છે અને જેઓશ્રીના અવિરત પ્રયાસ અને પરમ કૃપાદ્રષ્ટિ તળે અનેક પ્રાકૃત-સંસ્કૃતગુર્જર-ગ્લ-ગિરાના નવેતાંબર-મૂર્તિપૂજક-આગમ-શાસ્ત્ર-સિદ્ધાન્ત ગ્રન્થ આજ પર્યત અખલિતપણે પ્રકાશિત કરવા પામી છે, તે – પ્રાતઃસ્મરણીય પુણ્યપુરુષનાં પવિત્ર કરકમળમાં અમારા મહપુણ્યોદયે આ સંસ્થા દ્વારા ગ્રંથાર્પણનો અમને પ્રથમ પ્રસંગ પ્રાપ્ત થતો હોવાથી, કલિકાલસર્વજ્ઞ–ભગવાન શ્રીમદહેમચન્દ્રાચાર્યવિરચિત શ્રીસિદ્ધહેમશબ્દાનુશાસનબૃહદવૃત્તિની નવ પાદપર્યન્તની અવચણિ ( દુર્ગ પદવિવરણ )અમે વિનમ્રપણે સમર્પણ કરતાં આંતરાલાદ અનુભવીએ છીએ. લ - મ મ - હાકા - મ ) - - મ - - - - - - મુંબઈ, નવેમ્બર ૧૯૪૭ વિક્રમ સંવત્ ૨૦૦૪ 3 કાર્તિકી પૂર્ણિમા, શુક્રવાસરે. | મેતીચંદ મગનભાઈ ચેક્સી તથા અન્ય માનાર્હ-સંચાલક, શેઠ દેવ લાવ જૈન પુસ્તકે હાર ફંડ. Page #12 -------------------------------------------------------------------------- ________________ आगमोद्धारक सुरत श्रीवर्धमान-जैन-ताम्रपत्रआगम मंदिरनी प्रतिष्ठा करी श्रीमाणिक्यसागरसूरि सह उपाश्रये पाछा पधारता व्यासंग Page #13 -------------------------------------------------------------------------- ________________ Page #14 -------------------------------------------------------------------------- ________________ || વાðષર-પ્રમુઃ-શ્રીચિન્તાનળિવાર્થનાથો વિનયતેતમામ્॥ પ્રસ્તાવના. શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકાદ્ધાર કુંડમાંથી ગ્રંથાંક ૯૪ ' તરીકે મૂળ અને સ્વાપજ્ઞ બૃહત્કૃત્તિકાર કલિકાલસર્વજ્ઞ ભગવાન્ શ્રીમદ્ હેમચંદ્રાચાર્ય વિરચિત શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસન-બુહવૃત્તિ ઉપરનું શ્રીમદ્ અમરચંદ્ર મુનિ વિરચિત માત્ર નવપાદનુ જ પ્રાપ્ત થયેલ દુ પદોનું વિવરણ-અવચૂર્ણિ પ્રસિદ્ધ કરવા અમે ભાગ્યશાળી થયા છીએ. આ ગહન વિષયવાળા ગ્રંથના અંત ભાગામાં ગ્રન્થાંક ૯૨ છપાયેલ છે, અને ૯૨ મા અંક તરીકે જ પ્રસિદ્ધ કરવાના હતા; પરંતુ આ ગ્રન્થ તૈયાર થવા પૂર્વે આ સંસ્થા તરફથી · શ્રી અભિધાનચિંતામણિકાશાદિ-૫‘ચ ’ અને ‘ જૈનકુમારસ’ભવ સટી' એ એ ગ્રંથરત્નાને અંક ૯૨ અને ૩ તરીકે પ્રસિદ્ધ કર્યો ડાવાથી આ મહાન્ ગ્રંથને અંક ૯૪ તરીકે પ્રસિદ્ધ કરવાની અમે ફરજ માનીએ છીએ. 6 " 6 વ્યાકરણવિષયના આ ગ્રન્થનુ' સમ્પાદન અને સ ંશાધન આય’ખીલ તપ, નવપદ ૧ આયંબીલ તપ—એકજ વારનું યે વિગયા ઘી–ગલપણુ—તેલ-દહીં-દૂધ તથા કડા વિગય એટલે તળેલુ' અને લીલવણુ એટલે શાકભાજી ફળ-ફળાદિ વિગેરેથી રહિત એવુ', લૂખુ` ફક્ત ધાન્યભેાજન, એક જ સ્થળે સ્થિર રહીને એક જ વખત દિવસના જ જમવું તે. ૨ નવપદ આયંબીલ ઓળી તપ- આસે શુક્ર સપ્તમી અને ચૈત્ર શુક્ર સપ્તમીથી અને પુનમે સુધી લાગટ નવે દિવસ ઉપર મુજબ લૂખું વ્રત કરવું તે. એ નવે પદેાના યંત્રની આડે પાંખડીવાળા કમળદળની રચના નીચે મુજબની હાય છે, અને તે તે દિવસેાએ તે તે પદ્મનુ વિધિ-વિધાન સહિત અહેારાત્રિ તેનું આરાધન કર્મક્ષય માટે કરાય છે. એળી-પક્તિ. આળાએળ. ચતુષ્કોણ યંત્ર. ૯ ૨ તપપદ સિદ્ધપદ ૫ સાધુ ૮ ७ ચારિત્રપદ ઉપાધ્યાય જ્ઞાનપદ ૧ અરિહંત પદ ४ દન હા 3 આચાય " સાધુ પદ તપ: સિદ્ધપદ ૧ અરિહંતપદ hPage #15 -------------------------------------------------------------------------- ________________ આયંબીલ આની તપ અને વમાન આયું.ખીલ તપની ઓળીના પરમ-આાયક, વ્યાકરણુના અભ્યાસી, શ્રીસિદ્ધહેમવ્યાકરણ ઉપર આનંદપૂર્વક શીઘ્ર આધ થાય એવી ૪આનદુખાધિની' નામની નવી ટીકાના રચિયતા પરમપુનીત પન્યાસપ્રવર શ્રીમચન્દ્રસાગરજીગણિવરે કરી આપેલુ હોવાથી અમે એએશ્રીના અત્યંત ઋણી છીએ. ८ ગ્રન્થ, વિષય અને ગ્રંથકારા સંબંધી સમ્પાદક-સ ંશાધક પન્યાસપ્રવર–શ્રીચન્દ્ગસાગરજી મહારાજે શ્રમ સેન્યેા હૈાવાથી અત્રે લંબાણુ કરતાં નથી. વ માનમાં પૂર્વે છપાવેલ વીતરાગ સ્તંત્ર મૂલ અવસૂર્ણિ-વિવરણ, મૂલના ભાષાંતર સાથે તેમજ શ્રાદ્ધવિધિ ગ્રંથના ભાષાંતર વિના કોઇપણ કાર્ય પ્રેસમાં ચાલુ નથી, તેમજ કાગળની કવાટા–પરમીટ વિના' તુરતમાં નવીન કાર્ય ચાલુ કરવાની સ્થિતિમાં પણુ આ સંસ્થા નથી. માખરીયા હાઉસ. (પશ્ચિમ) સેહેસ્ટ” રાડ ગીરગામ, સુરૈખઇ ૪. સ, ૨૦૦૪ કાર્ત્તિક વદ પ્રતિપદા શનિવાર લી મેનેજી ંગ ટ્રસ્ટી. મેાતીચંદ મગનભાઇ ચાકસી. પેાતે અને ખીજા ટ્રસ્ટીઓ વતી તા. ૨૯ નવેમ્બર ૧૯૪૭ ન્યત: શાઓ અને વૈદક ગ્રન્થામાં પણ એવા નિયમ છે કે-કાં તે પીડાએ દુઃખ ભોગવીને અશાતાવેદનથી નિવારવી, યા તેા દર્શન, જ્ઞાન, ઉજ્જવલ ચારિત્ર અને તપ-જપના સેવનવડે શાતા વેનથી નિવારવી, નવે ગ્રહેાની પીડાનુ નિવારણું ઉપલા નવે પદેાના આરાધનવડે દૂર કરાય છે. તથા પૃથક્ પૃથગ્ ગ્રહેાની પીડાનુ નિવારણુ, મહેાના જાપા કહ્યા છે તે તે સખ્યામાં ભાવપૂર્વક આ મુજબ કરાય છેઃ— રક્તવર્ણી રવિ અને મંગળની—સિદ્ધ પદ્ઘના આરાધનથી શ્વેતવર્ણી ચંદ્ર અને શુક્રની—અરિહંત પદના લીલવર્ણી સુધ ગ્રહની—ઉપાધ્યાય પદના પીતવર્ણી બૃહસ્પતિની—આચાય પદ્મના નીલવર્ણી શનિ, રાહુ અને કેતુની—સાધુ પદના 19 . 99 ૩ શ્રી વહેં માન આયંબીલ તપ—શરૂઆતમાં પહેલા એક આય બીલ પછીના એક ઉપવાસથી માંડીને અનુક્રમે વધતાં વધતાં પાંચ આયખીલ અને ૧-૨-૩-૪-૫ વખતના આયખીલેાના આવતા પાંચ ઉપવાસેાની મળી લાગઢ વીસ દિવસની તપશ્ચર્યા ( વીસ દિવસની લાગઢ તપશ્ચર્યા તે, શ્રી વમાન આયંબીલ તપ એળાના પાયારૂપ છે.) એ પછી અનુકૂલતાએ છે આયખીલ અને ઉપવાસ, સાત આયખીલ અને ઉપવાસ એમ વધતે વધતે છેવટે સે આયંબીલ અને ઉપવાસ સુધીની તપશ્ચર્યાં કરવી, તે વમાન તપ એળી. આવી ચઢતી આળી પૂરી કરનારા સુધી પહોંચેલા પણ આજે ધણા પુણ્યશાલી બ્રહ્મચર્યાદિ પાળવાપૂર્વકની જ હેાય છે, અને ૪ આનંદખેાધિની ટીકાના છ પાદ પર્યંતને પ્રથમ ભાગ અન્યત્ર છપાઈને પ્રસિદ્ધ થયે છે. આજે ત્રણા ભાગ્યવાના જાણીતા છે. તેવુ તેવુ આળી તપસ્વીએ જોવામાં આવે છે. જૈનેાની તપશ્ચર્યાં હુંમેશા રાત્રિભોજન જૈનેમાં સવથા હૈ।તું જ નથી. Page #16 -------------------------------------------------------------------------- ________________ आगमोद्धारक -आगमदिवाकर-श्रीमदानन्दसागर-सूरीश्वराणां हस्तलिपिस्वरूपा नाद्यावधिप्रकाशितद्वात्रिंशिकायाः प्रतिकृतिः ॥ दानाविशतिदीपां नवरानिदिनारिमौलिइनस्तावेजव्यानाविधवारसा नया:परस्परं प्रतिमासराधातचेतसः स्यात्पदेतानमसायोन्यमैत्र्यांयुकामाता विदोषवादि साम्यवादिनोऽन्योऽत्यमाहादधबिशेषसामान्यमयवस्तुगौमिनार कियावादीमतेवदिशनिवादीमते:किया जानाकियाभवमोसामिनाविरोधत दिनानिमचोविद्यमानवारीतकंचततासदसदामकार्यशत्र्यांन्यामिाता कार्यकारणानतदेवतवत्यतामाख्या तौयोनितीजेदाभेदेन इतकार्ययोः॥ केनित्याभनित्यावर कस्यचित पुनःनित्यानित्यावसमानारव्यातजना नियंपवारस्तव्ययतेसवनि नयाारस्परसमावेशातीर्थाधानोsaili rahim आनिमयान्नया:शाब्दानातभ्रनिचैतकाना उजयान सर्वानारव्यांगजन स्याहा. गर्ममाहीनीरिताहनिमबहारिणीपारंपतिमतसनियात्रा सक अभिलायतथानातिनावस्तुपरेबुधाः।अपात्मकतानिांनादेशात पर्यायो नामकरणियावश्योधिपस्वतंगासव्यसांस्तुतानाहजादीश्वरः॥२॥ पर्यायानसमभाव परोसत दिवसामुनिःस्वतःस्तोत्यस्मादसतसव३॥ वोत्पादमयविश्वनपुनर्विभारुचविंनोत्पादविधौव्यरूपंजात्मन:ken नदःश्वानसुरवातावयासर्वधानमा संसारिणा विविस्तारखेस्वकर्मा माना:समे भवानन्ता अर्था भुवनगा रताःमन्तानन्तमयं विश्ववस्त लिनपविधान। साधाःसोनवानाधाम भुवनामिनायनारियंसगदीशोजनस्पत एकामगरसमित्वते केचिदन्तनमानेकवान्येलनएतरामा मतसतिगधोग्यमयोग्यवतेपरेयोग्यायोग्यमया:सर्वेभविनतिजनवाक आमा तानमय कैश्चितकैषित कियामयअतःपर्यवेवावंस वस्तुयथार्थवा हिंसाायताकश्चित्परीस्वयकाचनायथाना पुण्यनितिभागी:२।। मुषाधानरकायैवनततिक्केचनामनेका गोनवितता ज्ञानातादीश्वर किया न्यायकेषांविरुपरेषांधिषपचायथायोगयतमत्यतेमानता। JOIATA-मनतपेपिरेनःविचित्राविधितरनेकानतेपूनः॥७॥ सूचिसोभयान केवितकेरिसीमनात तग सर्वपलायला असत्सघते व नवसत तिपरजण:/मदसतो समुत्पत्ति ते नायवेदिन-२६॥ साकारतावरकाशकास्वसितास्वीकुर्वनिमत सहयासकताAARm दतोपासनलिकेपदेनतज:/Aधाभूतिसमेतमजनवरं RII शोदव्यस्तवेने योभावेतिवापरायथायधसमाराध्यआराध्योजनगीanter ध्याकमवतुरेभावातीपशव्यभावावादन चौतितध्यवाफारिस स्वतोतेया:मलावारत्येके मेचिदत्यवामित्वयव्यतिरेमेस्तूनांतलमाईत जीवोवालादप्रात:तस्तथा।प्रतिवमोतिविक्षत भारतावानुवर अधम परनयमतःस्वीयसंकल्पतालमात्योहाविवश्यःugीमा २२माश्रित आरतः ॥२२॥ मूल्याgandकर्मरममतावानेनिलिमाचाव्यानन्द मिश्र मतपय Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ ॥ प्रास्ताविक-निवेदन ॥ सुरतनिवासी उदारचरित दानवीर स्व० शेठ देवचन्द लालभाई झवेरीना स्मरणार्थे स्थापन थयेल "शेठ देवचन्द लालभाई जैन पुस्तकोद्धार फण्ड " तरफथी प्रस्तुत प्रकाशननी प्रसिद्ध करातां प्रन्थरत्नो पैकी प्रकाशन कराता आ ग्रन्थरत्ननो क्रमांक ओळख- ९२ छ । आ ग्रन्थरत्ननुं नाम " श्रीसिद्धहेमचन्द्र-शब्दानुशासन बृहद्वत्यवचूर्णिः" छे । ग्रन्थना रचयिता श्री जयानन्दसूरीश्वरजीना विद्वजनमाननीय-शिष्य-मुनिश्री अमरचन्द्र छे । गीवाणभाषाना रसिक अभ्यासियोने अतीव उपयोगी थनारा आ ग्रन्थरत्नने अभ्यासियोना करकमलमा सहर्ष समर्पण कराय छ । श्री सिद्धहेमचन्द्र-शब्दानुशासननी तत्त्वप्रकाशिका-टीकाना अखण्ड अभ्यासिश्रीजया नन्दसूरीश्वरजीना विद्वान्-शिष्य-मुनिप्रवर-श्रीअमरचन्द्रे स्वपरहितार्थे आ ग्रन्थरत्ननो आ अवचूर्णि रचेली छे । आ पन्थनी अन्तिमपंक्तिमा प्रथम पुस्तिका रचना समय- लिखिता' एवा स्पष्ट शब्दोथी द्वितीय पुस्तिका लखी होय, लखवानी धारणा होय अगर लखतां लखतां अधूरी होय एवी वास्तविक कल्पनाओने अवकाश छे । परन्तु प्रकाशन थतां आ ग्रन्थमां ग्रन्थनी शरुआतथी त्रीजा अध्यायना प्रथमपादना अन्तिमसूत्र सुधीनी अर्थात् नव पादनी सम्पूर्ण-अवचूर्णि छ। त्यार पछीना सूत्रोनी अवचूर्णि ( तेओश्रीनुं लखाण ) वर्तमानकालीन विद्यमान ग्रन्थालयोमांथी प्रयत्न करवा छतां अद्यापि पर्यन्त प्राप्त थयुं नथी । ग्रन्थना अन्तिम भागमा रचयिताए रचनानो समय विगेरे नीचे मुजब जणावेल छे " संवत् १२६४ वर्षे श्रावण शुदि ३ रखौ श्रीजयानन्दसूरिशिष्येणाऽमरचन्द्रेणाऽऽत्मयोग्यावचूर्णिकायाः प्रथमपुस्तिका लिखिता । शुभं भवतु लेखकपाठकयोः।" जैनाचार्योनी व्यवस्थित-लेखन कळाने अनुसरतां उल्लेखो ‘गुजरातनो मध्यकालीन इतिहास' नामना ग्रन्थमांथी जोइतां प्रमाणमां मळी आवे छे. चौलुआ ग्रन्थनी क्य वंशना इतिहास साथे जैनाचार्योना नाना मोटा जीवनप्रसंगो प्राचीनता- वणायेला छे। वि. सं. २०१७ थी वि. सं. १२९८ सुधी लगभग २७५ वर्ष उपरांतनो सोलंकी वंशनो राज्यकाल छे । सोलंकी वंशना मध्याह्न-कालमां कलिकालसर्वज्ञ-भगवाने जैनशासनना सिद्धान्तो अने अनुष्ठानोनो आस्वाद जगत्ने चखाडयो छे तेथी ज तेओ माटे आखं जगत् ऋणी छे. आथी ज अगीआरमी शता Page #19 -------------------------------------------------------------------------- ________________ ब्दिना मध्याहू-काळथी शरु करीने तेरमी शताब्दिना अन्तिम समय सुधीमा जैन साहित्यर्नु साम्राज्य विशेपषणे प्रवर्ततुं हतुं ए प्रमाणे ऐतिह्य-साधनो सारी रीते पुरवार करे छे । ते काळने साहित्यना सुवर्ण-समय तरीके साहित्यकारो प्रशंसे छे, ते सर्वथा उचित ज छे । ते तेजस्वि समयमां ज आ मन्थनुं आलेखन थयेलुं छे । आ ग्रन्थनी प्राचीनता जणाववा पूरतां आ अन्थनी ताडपत्रीय प्रतिना शरुआतना विभागनो एक अने अन्तिम विभागनो एक ए रीते बे ब्लोको आपवामां आव्या छे, ते जोवाथी रचयितानुं नाम अने रचनानो समय विगेरे स्पष्ट जणातां होवाथी आ ग्रन्थनी प्राचीनता माटे विशेष पूरावानी जरूरत रहेती नथी-अर्थात् सातसो वर्ष उपरान्तना काळमां आ ग्रन्थ लखायेलो छे एटले रचनासमय पण लगभग ते ज हशे अगर होवो जोइए ए बे ने बे चार जेवी स्पष्ट बीना छ । श्रीसिद्धहेमचन्द्रशब्दानुशासननी तत्त्वप्रकाशिका टीकानी आ अवचूर्णिना रचयिता अने विद्वजनमाननीय-लघुन्यासकार-मुनिश्रीकनकप्रभ ए बन्ने समकालीन अवचूर्णिकारना सम- हता अगर हशे, कारण के ते काळना समकालीन-अभ्यासियो पैकी कालीन अभ्यासी आ बन्ने रचयिताओनी रचनामा विशेषपणे साम्यता दृष्टिगोचर थाय लघुन्यासोद्धारकार- छे । आ अवचूर्णितुं लखाण स्थळे स्थळे लघुन्यासना लखाण साथे लघुन्यासकार- ओछावत्ता अंशे मळतुं आवे छे; जेमके नमूना तरीके-"तदन्तं पदम् ।। १॥१॥२०॥" पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् । 'वर्षादयः' इत्यल् । नन्वन्तग्रहणं किमर्थ ? सत्यं,xxxxइत्यादि जे लखाण अवचूर्णिकारे आ स्त्रनी अवचूर्णिमां करेलुं छे, तेवू ज लखाण अक्षरे अक्षर लघुन्यासकारे आ सूत्रना लघुन्यासमां करेलु छ । विशेष जिज्ञासुए प्रथम मुद्रित सि० हे. श० शासन ग्रन्थमा लघुन्यास जोवो। विशेषतः अवचूर्णिकारे जे जे सूत्रोनी अवचूर्णि करी ज नथी ते ते सूत्रो · अवचूर्णिस्थितविषयप्रदेश' नामना प्रकरणमा जणाव्यां छे। ते प्रकरण समजवाथी अभ्यासियोने ख्यालमा आवशे के-अवचूर्णिकारे जे जे सूत्रो पर अवचूर्णि लखी ज नथी ते ते सूत्रो पर लघुन्यासकारे लघुन्यास पण प्रायः लख्यो नथी । अर्थात् प्रथमाध्यायना चार पादना-संज्ञा सन्धि अने नाम प्रकरणना जे २६ सूत्रो पर अवचूर्णिं लखी नथी तेमांना फक्त ॥ १।१।३३॥, १।२।१८।, १।३।३७॥,१।४। १४॥; अने १।४।६५।। ए पांच सूत्रो पर लघुन्यासकारे स्थानपूरतुं लखाण करेलुं छे परन्तु बाकीना २१ सूत्रो पर तो अवचूर्णिकारनी माफक लघुन्यासकारे लघुन्यासने लेशभर आलेख्यो नथी । __आ सम्बन्धमा पहेला अध्यायनी माफक बाकीना अध्यायना सूत्रोने तपासवामां आवे तो अवचूर्णिकारनी माफक लघुन्यासकारे पण ते ते सूत्रो पर लखेल न्यासने तुलनात्मकद्रष्टिए तपासी शकाय। १ जुओ-भाषासाहित्य पृ० २९९ नं. ११ जैन ग्रंथावळी जैन श्वे० को. Page #20 -------------------------------------------------------------------------- ________________ विशेषमां क्या क्या सूत्रमा अवचूणि अने लघुन्यासर्नु साम्यपणुं छे ?, नव पादना सूत्रोमाथी अवचूर्णिकारे १०७ सूत्रो पर अवचूर्णि केम न लखी ?, ए १०७ सूत्रोमांना केटला सूत्रो पर लघुन्यासकारे लघुन्यास लख्यो ?, अवचूर्णिनी अने लघुन्यासनी विशेषताओ शी शी छे ?; विगेरे विगेरे प्रकरणोथी भरपूर लखाण हमारा तरफथी तैयार कराता 'तुलनात्मकदृष्टिए श्रीसिद्धहेमचन्द्रशब्दानुशासन' नामना निबन्धमा दरेक विषय स्पष्टीकरणपूर्वक आपवामां आवशे ।। ___ नव पादना सूत्रोमांथी उपर जणावेला 'तदन्तं पदम् ' ए एक ज सूत्र नहि पण अनेक सूत्रो तो अक्षरशः लघुन्यासने मळतां छे, अने केटलांएक सूत्रो ओछावत्ता प्रमाणमां लघुन्यासने मळतां छे ज्यारे थोडांक सूत्रोमा अवचूर्णिकारनी स्वतंत्र कल्पना अने स्पष्टीकरण मालूम पडे छे, तेवी ज रीतिए लघुन्यासाकारे पण केटलाएक सूत्रो पर स्वतंत्र कल्पना अने युक्तिपुरस्सरना बुद्धिवैभव देखाड्यां छे ते पण अत्यन्त प्रशंसनीय छ । अवचूर्णिकारनी १ स्वन्तत्र कल्पना, २ स्पष्टीकरण अने ३ प्रायोगिक चर्चा माटे अनुक्रमे प्रस्तुत प्रकाशनना पृ. ३ पं. १८ थी २८, पृ. ४ पं. १ थी ११; अने पृ. २८ पं. ८ थी २० सुधीनुं लखाण वाचवा अने विचारवाथी अवचूर्णिकारनी स्वतन्त्र कल्पना, अने स्पष्टीकरणपूर्वकनी प्रायोगिक-व्यवस्थाओनुं सुन्दर व्यवस्था-विज्ञान प्राप्त थाय छ । उपरना प्रसंगोनुं परिशीलन करनारने सहेजे समजाय ते, छे के अवचूर्णिकार प्रथम थयेला हशे अने लघुन्यासकार पछी थया हशे ?, अगर तो बन्ने समकालीन अभ्यासियो हशे ?; आ प्रसंगनो यथाशक्य निर्णय तो निर्णीतभूत-अवचूर्णि अने लघुन्यासना रचनासंवत् , लेखनसंवत् अने तत्कालीन-संयोगोने तपासीने ज करवो जरुरी छ । आ प्रकरणमा बन्ने शास्त्रकारो समकालीन हता एटलं समजीने हवे आपणे आगळ वधवा प्रयत्नशील थइए । श्रुतज्ञानना साधनोनी दिन-प्रतिदिन अभिवृद्धि कर्या ज करवी अने प्राप्त थयेला अमूल्य साहित्यनुं संरक्षण करवू ए शासनप्रभावनानुं अद्वितीय अंग छे । आ श्रुतज्ञानना साधनोनी अवचूर्णिना रचनासमयने अने लेखनसमयने निहाळतां समजी शकाय अभिवृद्धि अने संरक्षण छे के- ग्रन्थ लगभग ७३८ वर्षे आपणने दृष्टिगोचर थाय छ । पूर्वकाळनी सुन्दर लेखनपद्धतिथी ७००-८०० वर्ष उपरांतनी लखेली प्रतिओना दर्शन थाय ए ओछा आनन्दनो विषय नथी. परन्तु क्षणभर हास्य करीने अगर तो प्रशंसाना बे-चार वचनो बोलीने इतिकर्तव्यता मानी लेवामां आपणी मोटी भूल छे, कारण के पूर्वकालीन पुरुषोए तन-मन अने धननो सद्व्यय करीने अने करावीने नवा ज्ञानभंडारोनी स्थापना करी छे, जूना ज्ञानभण्डारोनो जीर्णोद्धार कर्यो छे; एटलुंज नहि पण नवनवीन प्रतिओनुं आलेखन करावीने अपूर्व-अमूल्य-अलौकिक साहित्यनी वृद्धि करीने ते साहित्य खजानो आपणने समर्पण करीने जेम पोतानी फरज बजावी ले तेम तेओनी माफक आपणे पण फरज बजाववानी छ । Page #21 -------------------------------------------------------------------------- ________________ : #: मुद्रणकळाना मोहनीय-युगमां ज्ञानरसिक आत्माओ तन, मन अने धनद्वारा हस्तलिखित ताडपत्रीय ग्रन्थो अगर कागळ पर लखेला ग्रन्थोनी प्रेसकोपिओ करी - करावीने प्रकाशन कर्ये जाय छे अने कराये जाय छे । प्रकाशित थयेला प्रन्थना लाभ लेनारा केटला छे ?, प्रकाशित थयेला ग्रन्थनो उठाव केटलो छे ?, वर्तमानमां ते प्रकाशननी जरुरत हती के नहि ?; विगेरे प्रश्नोना समाधानना ऊंडाणमां उतर्या वगर मुद्रित - साहित्यना प्रकाशनमां जे झडपी वधारो थतो ज जाय छे तेमां एकंदरे लाभनुं पल्लं ऊंचं जाय छे के नीचुं जाय छे ते बाबतमां तो वधु विचार-विनिमय अने निर्णयात्मक विवेकनी जरुरत छे, छतां श्रुतज्ञानना साघनो प्रत्ये भक्ति दर्शावनाओए अमुद्रित - मुद्रित प्रन्धोने छपाववामां जे उत्साह वधार्यो छे तेटलो अगर तो तेथी पण वधु हस्तलिखित ग्रन्थोने साचववामां अने वधारवामां तन-मन अने धननो सव्यय करवानी अनिवार्य आवश्यकता छे । साहित्यसंरक्षण माटेना नियमो अने योग्य सूचन अंगुलिनिर्देशरूपे अमे शास्त्रे प्रस्तावनामां करेलुं छे. छतां आ प्रसंगे लेखन पद्धतिनो वेग वधारवा पूर्वकालीन पुण्य पुरुषोनी जीवनचर्या नजर सन्मुख हरहमेश राखी शकाय ते सारु यत्किंचित् सूचन करवुं योग्य गणाशे. श्री उपदेश तरंगिणी, श्री सुकृतसागर, श्री कुमारपाल प्रबन्ध, श्री प्रभावक चरित्र, श्री वस्तुपाल चरित्र, श्री कुमारपाल रास; अने श्री वस्तुपाल - तेजपाल रास विगेरे अनेक ग्रन्थोमां छूटी-छवायी मळी आवती विविध नोंधो उपरथी जणाय छे के - श्रुतज्ञानरसिक पूज्य श्रमण भगवन्तोना उपदेशथी राजा, महाराजा, मन्त्रीश्वरो अने श्रेष्ठिओए जिनागमश्रवण निमित्ते स्वर्गवासी स्वजनना कल्याणार्थे साहित्यवृद्धिना कोई पण शुभ निमित्तने आगळ करीने नव-नवीन साहित्यो लखावीने अथवा अस्तव्यस्त थवाना निमित्तने लीघे वेचवा आवनारा लहिया विगेरे पासेथी खरीद करीने अने करावीने ज्ञानभण्डारोने सुरक्षित राखवापूर्वक सुशोभित करेला छे । साहित्यरसिक - सिद्धराजे, दयावारिनिधि - कुमारपाळे अने शासनरसिक वस्तुपाळ - तेजपाळे ज्ञानभण्डारो कराव्यानी नोंध प्रसंगे मळी आवे छे । राजाओ, मन्त्रीश्वरोए अने धनाढ्योए ज्ञानभण्डार कर्या छे, नवीन पुस्तकोनी प्रतिओ सैंकडो-हजारोनी संख्यामां लखावी छे; नमूना तरीके जूओ उपदेश तरंगिणी - प्रन्थमां जणाव्युं छे के— " श्री कुमारपालेन सप्तशतलेखकपार्श्वात् ६ लक्ष ३६ सहस्रागमस्य सप्तप्रतयः सौवर्णाश्रीहेमचन्द्राचार्य प्रणीतव्याकरणचरित्रादिप्रन्थानामेकविंशतिः प्रतयो लेखिताः । , क्षराः, आवां आवां अनेकविध लखाणो नजरे पडे छे । आ प्रसंगने ख्यालमा राखी पूर्वपुण्य १ जुओ - सि. हे. श. शा०नो विभाग-प्रथम, शास्त्र - प्रस्तावना । Page #22 -------------------------------------------------------------------------- ________________ पुरुषोना पगले चाली ' महाजनो येन गतः स पन्थाः ' ए न्यायने अनुसरीने उद्यापन प्रसंगे बे-चार प्रतियो अगर दरेक वर्षे ज्ञान साधन वृद्ध्यर्थे प्रतिओ लखवा-लखाववानो रिवाज विशेषे चालु करवानी जरुरत छ । "जाग्या त्यारथी सवार", "टीपे टीपे सरोवर भराय", "कांकरे कांकरे पाळ बंधाय"; ए कहेवतोने लक्ष्यमा राखी चतुर्विधसंघस्थित-अग्रगण्य व्यक्तिओ तन, मन अने धनने समर्पण करे; अने लेखनपद्धतिने वेग आपवा कटिबद्ध थशे तो भावि प्रजाना अन्तरना आशीर्वाद मेळववापूर्वक पुण्यानुबन्धिपुण्यना भण्डार भरी शकशे ए नग्नसत्य स्वीकारवा लायक छे. लेखनपद्धतिने वेग आपवा माटे आ अंगुलिनिर्देश योग्य सूचक वाक्यो छे, वधु जिज्ञासुओने उपरना ग्रन्थो वांचवाविचारवानी भलामण करवामां आवे छ । विशेषमा रक्षण करनाराओए ग्रन्थोनुं शरदीथी, उंदरथी, उधइथी रक्षण करवु जरुरी छे, चोंटी जता पुस्तकोने अने चोंटी गयेला पानांओने खोलवानी कळा वडीलो पासेथी शिखी लेवी जोइए, हस्तलिखित प्रतोमा गुंदरमिश्रित शाही होवाथी अने भेज लागवाथी चोंटी गयेला पानांओने छुटां करवामां खास करीने गुलालनो उपयोग विशेषपणे करवो जोइए। संरक्षणकर्ताओने उहेशीने लेखकोए पण प्रायः हस्तलिखित ग्रन्थना अन्तमा केटलांएक संस्कृत पद्योद्वारा सूचना करेली होय छे, जेमके जले रक्षेत स्थले रक्षेद्रक्षेच्छिथिलबन्धनात् । मूर्खहस्ते न दातव्यं, एवं वदति पुस्तकम् ॥ १॥ अग्ने रक्षेजलाद्रक्षेद्, मृषकेभ्यो विशेषतः।। कष्टेन लिखितं शास्त्रं, यत्नेन परिपालयेत् ॥ २॥ आ उपरथी कहेवानुं एटलं ज छे के-ज्ञानरसिक आत्माओए श्रुतज्ञानना साधनोनी वृद्धि थती रहे अने संरक्षणता वधे तेवा प्रबन्धो योजाया करे तो करनारा प्रत्ये भविष्यमां भाविप्रजाना भव्य-आशीर्वाद जरुर उभरायां करशे । प्राचीन ग्रन्थना थतां दर्शनने उद्देशी प्रारम्भेला आ प्रकरणने अत्र पूरुं करी हवे आपणे अवचूर्णिनी मूळ वात करीए। आ ग्रन्थ ताडपत्रीय-पत्रो पर आलेखन करायेलो छे, श्रीसिद्धहेमचन्द्र-शब्दानुशासनना सम्पादन प्रसंगे खम्भात मुकामेथी बीजा ताडपत्रीय प्रन्थो साथे आ अवचूर्णि-ग्रन्थ-प्रका- ग्रन्थ लाववामां आव्यो हतो, एनां पृ. १ थी २१८ छे । ए ग्रन्थ शननी अनिवार्य- लखायांने ७३८ वर्ष उपरान्त समय थई गयो होवाथी एनी अवस्था जरुरीयात. तहन जीर्ण अने नाजुक निहाळीने 'एनुं मुद्रण करावq अत्यन्त जरुरनु छे' एम लक्ष्यमां आव्युं, अने ते बाबतना प्रयत्ननी शरुआत करवामां आवी। १-जूओ-श्रीशान्तिनाथताडपत्रीय-प्राचीन जैनप्रन्थभण्डार, खम्भात-डाबडो नं. ११५।५ । Page #23 -------------------------------------------------------------------------- ________________ - ते अवसरे हमारुं चातुर्मास मुम्बई मुकामे गोडीपार्श्वनाथ जैन उपाश्रयमा हतुं तेथी आ प्रन्थने प्रकट कराववानी वात मुम्बईमा रहेता शेठ दे. ला. जैन पु. फण्डना ट्रस्टी स्व. शेठ नेमचन्द अभेचन्द झवेरीने समजावतां तेओए अमारी वात स्वीकारीने उपरोक्त बीना फण्डना बीजा ट्रस्टीओ पासे पण मंजुर करावी । त्यार पछी आ ग्रन्थनी प्रेसकोपी करावीने छपाववानी शरुआत करावी ते लगभग चार वर्षे बहार पडे छे । आ ग्रन्थनी ताडपत्रीय प्रति मेळवी आपनार खम्भातनिवासी सुश्रावक मूलचन्द बुलाखीदास तथा मोहनलाल दीपचन्द चोकसीए अने प्रकाशन-करनार दे. ला. फण्डना ट्रस्टीओए अखंड पुण्य उपार्जन कर्यु छ अने भविष्यमा आवां आवां प्राचीन साहित्यने मेळवी आपीने प्रकट कराववामां यथाशक्ति मददगार बनीने पुण्यना भण्डार भरवामां उद्यमवंत रहेशे एवी तेओने अमारी भलामण छ । अवचूर्णि-ग्रन्थनी आ अवचूर्णि श्रीसिद्धहेमचन्द्रशब्दानुशासनना प्रथमाध्यायना प्रथमपादना महत्ता. प्रथम सूत्रथी तृतीयाध्यायना प्रथमपादना अन्तिम-सूत्र सुधीनी छ । सिंहासनादि अष्ट-महाप्रातिहार्यनी वास्तविक महत्ता जेम त्रिलोकनाथ भगवन्त तीर्थंकरोने आभारी छे तेम आ अवचूर्णिनी महत्ता श्रीसिद्धहेमचन्द्रशब्दानुशासनने आभारी छे, तेथी ते प्रधानतम-व्याकरणनी महत्ताने प्रथम पिछाणवी ए प्रासंगिक-निवेदननो आवश्यक विभाग छ । प्रकाशन-कराता आ अवचूर्णिप्रन्थ-सम्बन्धमा रचनासमय, प्राचीनता समकालीन अभ्यासक, साहित्यसंरक्षणादि अने प्रकाशननी जरुरीयात विगेरे प्रकरणो जणावीने प्रस्तुत प्रकाशननी यथास्थित महत्ता दर्शावी गया छतां जे ग्रन्थने अवलम्बीने आ अवचूणि लखाई छे ते ग्रन्थनी महत्ता अवश्यमेव जाणवी जरुरनी छे । कलिकालसर्वज्ञ भगवान् श्रीहेमचन्द्रसूरीश्वरजीए श्रीसिद्धहेमचन्द्रशब्दानुशासन नामना आ प्रधानतम व्याकरणग्रन्थने क्यारे रच्यो ?, कया संजोगोमां रचायो ?, जन्मप्रदेश-कार्यप्रदेश अने प्रचारप्रदेश तेओश्रीने केवी रीते सहायक बन्या ?, परम्पराए पुनीत वारसो केवी रीते मळ्यो ?; अने तेओश्रीने प्राप्त थयेलां कलिकालसर्वज्ञादि-बिरुदो तथा तेओश्रीए रचेला आ प्रधानतम व्याकरणनी विशिष्टताओ सम्बन्धी सम्पूर्ण प्रकाश पाडे तेवा भरचक भव्य प्रकरणोथी विभूषित शाचेप्रस्तावनानो साधन्त वांचन, मनन अने परिशीलनपूर्वक अभ्यास करवानी अभ्यासियोने अमारी भलामण छ । १-जूओ-मुम्बई चातुर्मासिक नोंध अ. विभाग । २-जूओ-श्रीसिद्धहेमचन्द्रशब्दानुशासन मन्थनी शास्त्रप्रस्तावना. श्रीसि. हे. श. शासन-प्रथमविभाग, श्रीहेमबन्द्रानन्दप्रन्थान्धिः-प्रन्थरत्न २, प्रकाशिका-श्रीसिद्धचक्रसाहित्यप्रचारकसमिति । प्रस्तुतप्रकाशननो आ-विभाग । Page #24 -------------------------------------------------------------------------- ________________ उपर सूचवेली प्रस्तावनाने वांच्या पछी कलिकालसर्वज्ञरचित-श्रीसिद्धहेमचन्द्रशब्दानुशासननी महत्तानी साथे साथे आ अवचूर्णिनी महत्ता पण आपोआप जणाइ आवशे । अमो ए आनन्दबोधिनी नामनी वृतिनी रचना करवामां आ अवचूर्णिना सारभूत रहस्यनो उपयोग करेलो छे, कारण के अन्यस्थळे न मळी शके तेवी अवचूर्णिकारनी अलौकिक कल्पनाओ आ ग्रन्थमां अमोए निहाली छे, तेथी ज तेनी महत्ता अनिर्वचनीय छ एम कहेवामा लेशभर अतिशयोक्ति जेवू नथी। आ अवचूर्णि-ग्रन्थकारनी बीजी रचनाओ सम्बन्धि तपास करतां जणाय छे के 'श्रीहेमशब्दसंचय ' नामनो ग्रन्थ पण प्रायः तेमनो रचेलो छ । आ अवचूर्णिकारनी सुयो- ग्रन्थरत्न ४३६ पत्रमा सुन्दर-प्राचीन-लिपिबद्धपणे लखायेलो छे, अने जित एक विशेष रचना ते पाटणना भंडार नं. ३-४ ( फोफलीया शेरीना अने आगली शेरीना भंडार )मा विद्यमान छे, एम जैन ग्रन्थावळीमा जैनभाषासाहित्यविभाग पृ. ३०३ उपर जणावेलुं छे । ' अमरचन्द्र ' एवा नाममात्रथी आ ग्रन्थ पण तेओश्रीए रच्यो होय एम हाल तो अमे कल्पना करीए छीए, परन्तु निर्णय तो ए ग्रन्थने प्राप्त करीने जोयातपास्या पछी ज करी शकाशे । ए ग्रन्थ सम्बन्धि विशेष कथन हमारा तरफथी थनारा भाविप्रकाशनमां करवामां आवशे । श्रीसिद्धहेमचन्द्रशब्दानुशासनने अनुलक्षीने रचायेलां-अवचूर्णिग्रन्थो विशेष प्रमाणमां मळी आवे छे, परन्तु आ प्रधानतम व्याकरणनी मुख्यतया बे वृत्तिओ छे, अवचूर्णि समविषयक बृहवृत्ति अथवा तत्त्वप्रकाशिकाना नामथी प्रसिद्ध थयेल अने बीजी ग्रन्थो- लघुवृत्तिना नामथी साहित्यसृष्टिमां सुप्रसिद्ध छे, ए बन्ने वृत्तिओ मूळ ग्रन्थकारनी ज अर्थात् स्वोपज्ञ रचेली होवाथी एमां साते अध्यायना सूत्रोनी संकलना एक सरखी ज करेली छे. विशेषतया करेली वृत्तिनुं नाम बृहवृत्ति अथवा तत्त्वप्रकाशिका अने संक्षेपतया करेली वृत्तिनुं नाम लघुवृत्ति आप्यु छे ते यथार्थ एटले गुणनिष्पन्न नाम ज आपेलुं छे एमां शंकाने स्थान ज मळी शकतुं नथी । श्रीसि. हे. श. शासननी लघुवृत्ति पर लखायेल अवचूर्णिओ पण धणी मळी आवे छे, पण लघुवृत्तिविषयक अवचूर्णिनो उल्लेख करवो ते अत्र अप्रासंगिक छे, कारण के प्रस्तुत प्रकाशनरूप आ अवचूर्णिं तो बृहद्वृत्ति उपर रचायेली छे । ___ आ अवचूर्णिनी समकक्षामां आवी शके तेवा स्वोपज्ञ-शब्दमहार्णवबृहन्यास, श्रीरामचन्द्रगणिकृत-श्रीलधुन्यास, श्रीधर्मघोषगणिवरकृत-श्रीलघुन्यास, श्रीकनकप्रभकृत-श्रीन्यासोद्धार कक्षापट्ट, दशपाद-विशेषविशेषार्थ, श्रीसौभाग्यसागरकृत-दुण्ठिकबृहद्वृत्तिसारोद्धार आदि महान् मन्थरत्नो छ। Page #25 -------------------------------------------------------------------------- ________________ विशेषतः आ अवचूर्णिप्रन्थ कुशलशिल्पी - श्रीकनकप्रभकृत-न्यासोद्धारने लगभग मळतो छे, एटले नव पादनी अवचूर्णि अभ्यासीयोने न्यासोद्धारनी जेम अलौकिक- अलभ्य कल्पनाओ अने स्पष्टीकरणो जे पूरां पाडे छे ते अभ्यासकाळे स्वयमेव जणाई आवे छे । आ अवचूर्णि - प्रन्थमां श्रीशब्दानुशासनना प्रथमाध्यायना प्रथमपादना प्रथमसूत्रमा अने वृत्तिना मंगलरूप श्लोकथी शरु करीने तृतीयाध्यायना प्रथमपादना अन्तिमसूत्र सुधी तत्त्वप्रकाशशिका अपरनाम बृहद्वृत्तिस्थपदो, उदाहरणो अने प्रत्युदाहरणोनी अनुक्रमे स्पष्ट व्याख्याओ तथा सफलीभूत - सुन्दर - साधनिकाओ स्थळे स्थळे नजरे पडे छे अभ्यासिओ आ प्रन्थने अभ्यासनी नजरे निहाळे तो अवचूर्णिकारनुं सूत्रविषयक - सुन्दर - ज्ञान, वृत्तिस्थ - पि विज्ञान अने प्रायोगिक प्रतिभा ठाम ठाम वलोणामां माखणनी जेम तरी आवे छे । अवचूर्णिग्रन्थस्थित विषयप्रदेश. 1 आजुबाजुना अगर आगळपाछळना सूत्रोथी अने मत-मतान्तरोथी थता - थनारा प्रयोगोनी सिद्धि स्थळे स्थळे करी बतावी छे; जेमके नमूना तरीके- “ समानानां तेन दीर्घः ॥ १ । २१ ॥” ए सूत्रथी शरु थता पांच सूत्रोना भावार्थ अने मतमतान्तरने लक्ष्यमां राखीने २९ रूपो जणाव्यां छे । विस्तारपूर्वक जोवानी अभिलाषावाळाओए श्रीसिद्ध हेमचन्द्र - शब्दानुशासनना प्रथम भागमां आनन्दबोधिनीवृत्तिना पृ. २६ - पङ्क्ति ३७ थी ४४ अने पृ. २७ पंक्ति १ थी ३० सुधीनी पङ्क्तिओ अभ्यासपूर्वक विचारवी । आ ग्रन्थमां श्रीसि. हे. श. शासननी शरुआतथी तृतीयाध्यायना प्रथमपाद सुधीना एटले सवा बे अध्यायना अर्थात् नवपादनां सूत्रोने ज अवचूर्णिकारे अवचूर्णि करेली छे एम कहीए तो ते पण बराबर ज छे । उपरोक्त नवपादनां एकन्दर ८६४ सूत्रो छे, तेमांथी नवे पादना अनुक्रमे २-५-५-१४१२-१२-१२-२१ अने २४ मळी कूल १०७ सूत्रोनी अवचूर्णि तो आ अवचूर्णिकारे करेली ज नथी । ए १०७ सूत्रनो सूत्रांक अने पृष्ठांक जाणवाना अभिलाषिओए परिशिष्ट नं. २ जोइ लेवुं । साधनिकाकवसरे आवतां सूत्रो जे नीचे टीपमां जणान्या छे ते जोवानी सुलभता माटे परिशिष्ट नं. १ मां उणादिसहित साते अध्यायना सूत्रो अनुक्रमे आपवामां आव्यां छे । ग्रन्थ प्रकट थतां थयेला लगभग पांच वर्ष. आ प्रन्थमा सम्पादननी शरुआत मुम्बईमां करवामां आवेली, ते अवसरे साथै साथै श्रीसि. हे. श. शासनना प्रथमविभागना सम्पादननी शरुआत पण करवानी हती; छतां शरुआतमां खम्भातथी मंगावेली ताडपत्रीय प्रति उपरथी आ अवचूर्णिनी प्रेसकॉपी करावीने तपासी जोया पछी भावनगरना श्रीमहोदय प्रेसमां आ ग्रन्थने छापवानुं काम सौंपवामां प्रमाणे मुम्बईना चातुर्मासमां आरंभेला आ कार्यमां त्यार पछीना १ जूओ - श्रीहेम चन्द्राऽऽनन्दप्रन्थान्धिः - मन्थरत्नम् २ | आव्युं । उपर जणाव्या Page #26 -------------------------------------------------------------------------- ________________ अमदावाद, खम्भात, घाटकोपर अने अंधेरीना ( करमचन्द जैन पौषधशाळाना ) चातुर्मास सुधीमां प्रफ विगेरे आवक-जावकमां घणो ज समय व्यतीत थयो, तदुपरान्त खास करीने दरेक चातुर्मासमां धर्मोपदेश उपरान्त शासनहितवर्धक अनेक कार्योमां तथा श्री सि. हे. श. शासनना सम्पादनकार्यमां पण समय जतो होवाथी लगभग पांचमे वर्षे आ ग्रन्थने प्रकट करी शकायो छे। या ग्रन्थने प्रकट थवाना विलम्बर्नु कारण वांचनारनी समजमां आवे ए हेतुथी मुम्बईना थयेला शासनहितवर्धक कार्योनी विस्तारथी, तथा अमदावाद, खम्भात, घाटकोपर अने अंधेरीना (वीलापार्लाना ) चातुर्मासमां थयेला शासनहितवर्धक-कार्योनी संक्षिप्त नोंध; आ ग्रन्थना अन्त भागमा आपेली छे। विशेषमां श्री सि. हे. श. शासनना प्रथम-विभागना सम्पादननुं काम पण सतत् चालु रहेतुं होवाथी अने तेने जल्दी प्रकट करवानो होवाथी आ ग्रन्थ प्रकट थवामां काईक सहेतुक विलम्ब पण थयो छे; आवां सहेतुक अनेकविध-कारणोने ध्यानमां लेतां थयेलो विलम्ब योग्यस्थाने ज थयेलो छे एम वांचकोने समजावQ पडे तेम नथी। व्याकरणशास्त्रस्थित-प्रदेशोने नव-नवीन युक्ति-प्रयुक्तिए आ ग्रन्थ विशेषतया नवपल्लवित करतो होवाथी अने आ काम हवे जल्दी समाप्त करी आपवानी शेठ दे. ला. जैन पु. फंडना कार्यवाहकोनी वारम्वार विनंतिओ थती होवाथी चालु चातुर्मासमां अंधेरीना (वीलापार्लाना) शेठ करमचन्द हॉलमां ते प्रत्ये विशेष लक्ष्य आपीने आ ग्रन्थ सम्बन्धि-विषयानुक्रम, प्रासंगिकनिवेदन, अनुपस्थितसूत्रो आदि आ ग्रन्थनी सुन्दरतामां सहायीभूत-थनारां प्रकरणोने तैयार करीने आ ग्रन्थने प्रकट करवामां आव्यो छ । प्रस्तुत प्रकाशनना सम्पादन-कार्यमा अत्यन्त उपयोगि-ताडपत्रीय-प्रति खम्भातथी लावी प्रकाशनना प्रासंगिक- आपनार शेठ मूलचन्द बुलाखीदास अने मोहनलाल दीपचन्द चोकसीए मददगारो- पुण्यानुबन्धि पुण्य उपार्जन कर्यु छे । __सम्पादन कार्यमा उपयोगी थई शके एवी आ ग्रन्थनी प्रेसकॉपी करावी मुद्रणकळाथी विभूषित बनावीने पुस्तकाकारे प्रकट करवानुं काम शेठ दे. ला. जैन पु. फंड तरफथी तेना कार्यवाहकोए कर्यु छे. अने ते फंडना नियम मुजब प्राचीन पुस्तकोर्नु प्रकाशन तथा अभ्यासियोनुं पठन-पाठन अने परिशीलन वधे ते हेतुथी ओछी किम्मते वेचवानुं नक्की थयेल छे, तेथी ते फंडना समग्र कार्यवाहकोए पण अनहद पुण्य उपार्जन कयु छे । एवी ज रीते भविष्यमां पण प्राचीन साहित्यना प्रकाशनमा सुन्दर फाळो आपीने पूर्वाचार्यप्रणीत साहित्यनी सेवना करवामां ते कार्यवाहको हर-हमेश उद्यमवन्त रहो एवी अमारी शुभेच्छा वतें ए स्वाभाविक छ । Page #27 -------------------------------------------------------------------------- ________________ :१०: सर्व-प्रकारनी सामग्रीओथी विभूषित थयेला आ ग्रन्थनी प्रेसकॉपी करवामां संशोधन योग्य स्थळोने शोधवामां, प्रफ तपासवामां अने सम्पादन कार्यने सर्वथा सुशोभित बनाववामां स्वकीय साधनोद्वारा जेओए प्रत्यक्ष के परोक्ष सहायता समर्पण करवामां उदारता बतावी छे तेओ दरेकने आ तके स्मृतिपट पर लावीने आ निवेदनने समाप्त करवामां आवे छे । साधनिकामां आवेला सूत्रोना सूत्रांकने टिप्पणीमां जणाववामां, संशोधन-सम्पादनना कार्य प्रसंगमां अज्ञानताथी, अने विश्ववन्द्य-वीतराग भगवन्तनी आज्ञा-विरुद्ध अथवा प्रातःस्मरणीयसूत्रकार-कलिकालसर्वज्ञ-भगवान् श्रीहेमचन्द्रसूरीश्वरजीना तथा अवचूर्णिकारना आशय विरुद्ध लखाई गयुं होय ते सम्बन्धि 'दुष्कृत मिथ्या थाओ' एवी हार्दिक अभिलाषापूर्वक अत्र विरमुं छु । अन्तमा प्रन्थना मुद्रण वखते कानो-मात्रा-अनुस्वार-अने विसर्ग विगेरे ऊडी गयां होय अगर अस्तव्यस्त थई गयां होय ते विवेकपूर्वक सुधारीने वांचवानी विवेकीयोने साग्रह भलामण करवामां आवे छे। श्रीकरमचन्द्र जैन-पौषधशाळा-घोडबन्दर-रोड ) श्रीतपागच्छगगनाऽहमणि-गीतार्थसार्वभौम-आगमोद्धारक श्रीवर्धमा(विलापाला) मुंबई नं. २४. वि. सं. २००१ नजनागममन्दिरायनेकसंस्थानिर्माणोपदेशक-संस्थापक-शासनसंरक्षक श्रीआनन्सागरसूरीश्वर-चरणचश्वरीकाशाश्वतसिद्धचकाराधन-अवसरे आश्विनपूर्णिमा चन्द्रसागरः। Page #28 -------------------------------------------------------------------------- ________________ ॥पू. पंन्यासप्रवरश्रीना चातुर्मासिकनी नोंध॥ प्रातःस्मरणीय-वैयाकरणकेसरि-सिद्धचक्राराधन-तीर्थोद्धारकपूज्य-पंन्यासप्रवर-श्रीचन्द्रसागरजी गणिवरना चातुर्मासना स्थळोनी संक्षिप्त-नोंध। १ वि. सं. १९८४ अमदावाद-झापडानी पोळ स्व. चन्दुलाल चुन्नीलालनुं मकान। . ,, ,, १९८५ जामनगर-फूलीबाईना डहेलामा । ,, १९८६ खम्भात-श्रीअमरचन्द्र-जैनशाळा । ,, १९८७ चाणस्मा-श्रीजैनउपाश्रय । ५ ,, ,, १९८८ मुंबई-भूलेश्वर-लालबाग-जैन उपाश्रय । , १९८९ सुरत-गोपीपुरा, नेमुभाईनी वाडीनो उपाश्रय । १९९० रतलाम-थावरीयानो उपाश्रय । ८ ,, ,, १९९१ महीदपुर-जैन उपाश्रय, श्रीशान्तिनाथना मन्दिर पासे । १९९२ उज्जैन-खाराकूआ, श्रीऋ. छ. नी पेढीनो उपाश्रय । १९९३ इन्दोर-पीपलीबाजार-जैन उपाश्रय । १९९४ राजगढ-जैन उपाश्रय । १२ ,, ,, १९९५ अमदावाद-झोपडानी पोळनो उपाश्रय ( पाठशाळा ). ,, १९९६ पालीताणा-पन्नालाल बाबूनी जैनधर्मशाळा । ,, १९९७ मुम्बई-पायधुनी, श्रीगोडीजी जैन उपाश्रय । १५ ,, ,, १९९८ अमदावाद-नागजी भूधरनी पोळनो उपाश्रय । ,,, १९९९ खम्भात-मूलचन्द बुलाखीदास-नानचन्दना मकानमां के जे हाल उपा श्रय तरीके वपराय छे। १७ ,, , २००० घाटकोपर ( मुम्बई ) देरासर पासेनो, जैन उपाश्रय । ucation International Page #29 -------------------------------------------------------------------------- ________________ : १२: १८ ,, ,, २००१ वीलापार्ला ( अन्धेरी-मुम्बई ) करमचन्द्र जैन पौषधशाळा। वि.सं. १९८४ ना वैशाक वद ६-श्रीतीर्थाधिराजराजेश्वर-श्रीआदिनाथगादीनशीन-दिवसे, प्रातःकाले विजयमुहूत्र्ते, अमदावाद मुकामे झापडानी पोळना श्रीआदीश्वर जैनमन्दिरनी पाछळना उपाश्रयमां प्रातःस्मरणीय-पूज्यपाद-आगमोद्धारक-आचार्य-श्रीआनन्दसागरसूरीश्वरजीना वरदहस्ते दीक्षा थइ. संसारीपणानु नाम पटवा चीमनलाल जेशिंगभाइ हतुं. दीक्षा समये मुनिश्री चन्द्रसागर नाम राखवामां आव्यु, आनन्दमंगळपूर्वक दीक्षा थई; अने जेठ वद ५ ना दिवसे उपस्थापना थइ. त्यारपछी तेओश्रीना वरद हस्ते अनुक्रमे पालीताणामां वि. सं. १९९७ ना मागसर सुद ५ना दिवसे गणिपद, अने मागसर सुद ९ना दिवसे पंन्यास पद समर्पण थयां।। उपरना बधा चातुर्मास सम्बन्धी विगतवार हकीकत अन्य स्थळे विस्तारथी आपवामां श्रावशे. परन्तु आ सि. हे. अवचूर्णि अने श्रीसिद्धहेमचन्द्रशब्दानुशासन जेवा प्रधानतम व्याकरणना संशोधन, सम्पादन, वृत्तिनी रचना, प्रेसमेटरनी तैयारी अने प्रूफसंशोधनादि कार्यों मुम्बई, अमदावाद, खम्भात अने घाटकोपर, अंधेरीना छेल्लां पांच चातुर्मासमां थयेलां छे. उपर जणावेलां सर्व कार्योनी साथे साथे बीजा पण जे जे शासनहितना कार्यों थयां तेनी, अने चालु प्रसंगने संम्बध राखनारी जे कंई शासनहित प्रवृत्ति थई ते बधानी संक्षिप्त नोंध अहीं आपवामां आवे छे; अर्थात् वि. सं. १९९७ ना मुम्बाइ-चातुर्मासथी संक्षिप्त नोंधनी शरुआत कराय छे । Page #30 -------------------------------------------------------------------------- ________________ ॥ मुंबाइनुं चातुर्मास ॥ वि० सं० १९९७. पायधुनी, श्री गोडीजी पार्श्वनाथ जैन श्वे० मन्दिरनी पाछळना भागनो उपाश्रय, नोंध-श्री सिद्धक्षेत्र पालीताणाना चातुर्मासनी पूर्णाहुतिना पूनित प्रसंगोने पूर्वरंग तरीके जणावीने मुंबाइ चातुर्मासनी संक्षिप्त नोंध शरु कराय छे. गणिपद-पंन्यासपदारोपण-समये माळवादि संघ आगमन, घोघा-भावननर थई श्री भोयणी-तीर्थे सामुदायिक-शाश्वत-आराधन, सि. हे० श. अवचूर्णि, सूत्रकृतांग, श्रीसिद्धहेमचन्द्रशब्दानुशासनना संशोधन-संपादनादि अने शासनहितवर्धक स्तुत्य प्रसंगो शरु कराय छे. संचयकार प्रातःस्मरणीय-पू. आगमोद्धारक--आचार्य-श्रीआनन्दसागरसूरीश्वरना विद्वाशिष्यरत्न-सिद्धचक्राराधन- तीर्थोद्धारक पू. पंन्यासप्रवर-श्रीचन्द्रसागरचञ्चरीक-पं. श्रीहीरसागरजी. श्रीसिद्धहेमचन्द्रशब्दानुशासननी तत्त्वप्रकाशिका उपर रचायेला आ अवचूर्णि-ग्रन्थने अने श्रीतत्त्वप्रकाशिका अने श्रीआनन्दबोधिनी-नामनी वृत्तिद्वय–सहित श्रीसिद्धहेमचन्द्रशब्दानुशासनना कारक पर्यन्तना प्रथम भागने बहार पाडतां ए कामनी शरुआतथी आज सुधीमां केटलो समय व्यतीत थयो अने मुइकेलीओ वेठीने पण शासनहितवर्धक कार्यों थयां ते बापतमा जरुर पूरतुं अत्रे जणाववामां आवे छे । वि. सं. १९८४ ना वैशाख वद ६ ना रोज गुरुदेव पूज्य पंन्यासप्रवरनी दीक्षा थई, त्यारपछी अढार वर्षना चातुर्मासना स्थळो अने ते दरेक चातुर्मासमां थयेला शासनहितवर्धककार्यों विगैरेनी नोंध जरूर पडती आपीने बाकीनी नोंध अन्यत्र आपवामां आवेल छ । ___ अवचूर्णि-ग्रन्थ, संपादन-संशोधन तथा श्रीसिद्धहेमचन्द्र-शब्दानुशासनना प्रथम विभागना संशोधन-सम्पादन अने श्रीआनन्दवोधिनी-वृत्तिनी रचना वगेरे कार्योनी शरुआत वि. सं. १९९७ मां करवामां आवेली ते दरेक कार्यो समाप्त करीने आजे वि. सं. २००१ मां आ अवचूर्णि-प्रन्थने अने ' श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ' महान् ग्रन्थने ते ते संस्थाओ द्वारा बहार पाडी शक्या छीए एज आनन्दनो विषय छे । आ कार्यमां वीतेला लगभग पांच वर्षना गालामां पण आ कार्यना निमित्तनी आडमां कोईपण शासनहितवर्धक-कार्य करवामां पूज्यश्रीए Page #31 -------------------------------------------------------------------------- ________________ ऊणप आववा दीधी नथी अगर पाछी पानी करी नथी, अने तेथी ज प्रासंगिक-शासनहितवर्धक कार्यों आ प्रकरणमा जणावाय छे । आटला लांबा समये पण प्रकाशित थतां आ बन्ने ग्रन्थनी पाछळ विघ्नोनी परम्परारूप आवी पडेली मुश्केलीओ, क्लिष्ट-प्रतिकूळ संयोगो अने परिमित-साधनोने लईने आवी पडेली अगवडो वेठीने तथा साधुजीवन-चर्याना पोषक-विहारादि कार्यों करतां रहीने पण पूज्य गुरुवर्य श्रीए अपूर्व श्रद्धाबळथी आरम्भेला आ शुभ कार्यनी पाछळ पोतानो अविरत-परिश्रम चालु राख्यो त्यारे ज आ ग्रन्थना प्रकाशननी अभिलाषा आजे सफळ थइ शकी छे । वि. सं. १९९७ना मुम्बईना चातुर्मासनो पूर्वरंग । श्रीसिद्धक्षेत्र जेवा पवित्र तीर्थस्थानमां सं. १९९७ ना प्रारम्भमां पूज्य गुरुदेवने श्रीभगवती-सूत्रना योगोद्वहननी शुभ-क्रियाओ समाप्त थवा आवी हती। ते जवसरे ए योगोद्वहननी समाप्तिना सूचक-गणिपद-समर्पणर्नु मुहूर्त सं० १९९७ ना मागशर शुद ५ नुं अने पंन्यासपद-समर्पण- मुहूर्त मागसर शुद ९ नुं निश्चित्त थयुं हतुं । वळी पूज्य गुरुदेवने आ योगोद्वहननी क्रियाओ करावनार स्व० पू० पं० श्रीक्षमासागरजी गणिवरने उपाध्याय पद समर्पण करवानुं मुहूर्त पण ते ज दिवसे हतुं. उपरोक्त त्रणे पदना समर्पणनी क्रियाओ शासनसंरक्षक-शैलानानरेशप्रतिबोधक-वर्द्धमान जैनागम-मन्दिर-संस्थापक आगमोद्धारक-आचार्यदेवेश-पूज्य-श्रीआनन्दसागरसूरीश्वरजीना वरद हस्ते पन्नालाल बावूनी धर्मशाळाना विशाळ चोगानमां बांधवामां आवेला सुशोभित मंडपमा थई हती। ___ आ पद्वी-प्रदान-प्रसंगे अष्टातिका महोत्सव, शान्तिस्नात्र अने स्वामीवात्सल्य-संघजमण अनुक्रमे दानवीर शेठ मोहनलाल छोटालाल, संघवी पोपटलाल धारशीमाई नगरशेठ, अने शेठ गिरधरलाल छोटालाल तरफथी लगभग चार हजारना खर्चे थवानुं निश्चित थवाथी ते संबन्धी कुंकुमपत्रिकाओ घणे स्थळे पहोंचाडवामां आवेली होवाथी अमदावाद वगेरेथी तथा नजीकना गामोमांथी केटलांक माणसो तो आव्यां हता. परन्तु पूज्य गुरुदेवना असीम-उपकारथी उपकृत थयेला माळवादेशना खास करीने उज्जैन-महिदपुर-राजगढ वगेरे नगरना संघोमांथी संभावित श्रावक-श्राविकाओनी ४०० उपरांत संख्यामां एक स्पेशीयल टेन पण आवी हती। आ प्रसंगे आवनाराओने तीर्थयात्रानो लाभ पण मळेलो होवाथी तेओने तो " एक पंथने दो काज" नी जेम बन्ने लाभनी प्राप्ति थई हती । ___ पद्वी-प्रदाननी समाप्ति थतां अनेक गामना संघो तरफथी तथा केटलीएक व्यक्तिओ तरफथी पदवीधरोनी उपर गरम कंबळो अने कपडांनी विशाळ-वृष्टि नजरे निहाळाती हती। आ प्रसंगने वधु उज्ज्वळ बनाववा माटे धर्मशाळाना, आगममन्दिरना, शेठ आणन्दजी Page #32 -------------------------------------------------------------------------- ________________ कल्याणजीनी पेढीना माणसोने, पंडितो अने मास्तरोने यथायोग्य प्रीतिदान देवामा तथा पूज्य साधु-साध्वीओने प्रव्रज्याविधानकुलक नामना ग्रन्थन सादर समर्पण करवामां शेठ मोहनलाल छोटालाले रु. ८०० उपरांतनो सव्यय कर्यो हतो. श्रीफळनी प्रभावना अने श्री दशवैकालिकसूत्रनी प्रभावना उजैननी शेठ ऋषभदेवजी छगनीरामजीनी पेढीना सद्गृहस्थो तरफथी करवामां आवी हती। आ पद्वीप्रसंगना महोत्सवनी समाप्ति थया बाद आगमोद्धारक पूज्य गुरुदेवनी आज्ञा मेळवीने तळाजा वगेरे नजदिकना तीर्थ-क्षेत्रोनी यात्रार्थे पूज्य पंन्यासजी महाराजे पोताना परिवार सहित पालीताणाथी विहार कों. ९-१० दिवसमा यात्रा करता करतां भावनगर पहोंचवानी तैयारी थई. ते अवसरे मुम्बईनी श्रीगोडीपार्श्वनाथ-जैनमन्दिरनी श्रीविजयदेवसूर-संघनी पेढीना ट्रस्टीओ शेठ भायचन्द नगीनभाई झवेरी, तथा पानाचन्द रूपचन्द झवेरी ए बन्नेए पालीताणा आवीने पूज्य आगमोद्धारक आचार्यश्रीने विनंति करी के पं. श्रीचन्द्रसागरजीने आवतुं चातुर्मास मुम्बई करवानी आज्ञा आपवानी कृपा करो. पूज्य पंन्यासजीनी योग्यता जाणीने पूज्य आचार्यश्रीए तेओनी आग्रहभरेली विनन्तिनो स्वीकार कर्यो अने ते बाबतनो आज्ञापत्र लखी आप्यो, ते लइने ते बन्ने ट्रस्टीओ घोघानी नजीकना खरशालीया गाममां पंन्यासजीने मळ्या; अने आज्ञापत्र बतावी विचारविनिमय करीने मुम्बईना चातुर्मासनी जय बोलावीने त्यांथी तेओ रवाना थया, अने पंन्यासजी महाराज भावनगर पधार्या । भावनगरना श्रीसंघे भावभीनो सत्कार कर्यो, श्रीफळनी प्रभावना थई; अने सात दिवस सुधी व्याख्यानवाणीनो सारो लाभ श्रीसंघे लीधो । पूज्य पंन्यासजी महाराजना उपदेशथी आ सालनी चैत्रमासनी आयंबीलनी ओळी भोयणी तीर्थमा कराववानुं आमंत्रण श्रीसिद्धचक्र आराधक समाजने मळ्यु हतु, तेथी सि. आ. समाजना कार्यवाहकोए आराधना कराववा माटे तथा सि. आ. समाजनी आर्थिक स्थितिने सद्धर बनाववा माटे पूज्य पंन्यासजी महाराजने भोयणी पधारवानी अत्यन्त आग्रहभरेली विनंति करेली होवाथी तेनो स्वीकार करीने भावनगरथी विहार करी जैन वस्तीवाळां मुख्य मुख्य स्थानोमां विचरतां विचरतां अमदावाद थईने पूज्य पंन्यासजी महाराज पोताना शिष्य-प्रशिष्यादि परिवार सहित भोयणी तीर्थे पधार्या । सि. आ. समाजनी विनंतिथी विजयलाव. ण्यसूरिजी पण पोताना शिष्य-प्रशिष्यादि परिवार सहित आ प्रसंगे भोयणी तीर्थे पधार्या हता। नवपदनी आराधनानो लाभ ११००० उपरांत जैनोए लीधो हतो. तेमां २००० नी संख्या तो विधिपूर्वक ओळीनुं आराधन करनाराओनी हती। नवे दिवस आयंबील अने पूजा उपरांत भगवान् श्रीमहावीर-जन्म-कल्याणक, रथयात्रा-महोत्सव अने चैत्री पूनमना देववन्दन, सार्मिकवात्सल्यादि धार्मिक कार्यों पण करवामां आव्या हतां. यात्रालुओने माटे पण जमवानी अने उतरवानी सगवड करेली होवाथी तथा एकमने दिवसे पारणा अने स्वामिवात्सल्य करवामां Page #33 -------------------------------------------------------------------------- ________________ आवेलां होवाथी ओळी सिवायना पण माणसोए आ प्रसंगनो लाभ लीधो हतो। भोयणी तीर्थमा करावेली आ आराधना वगेरेना शासनप्रभावनाना कार्योमा सि. आ. समाजने बधो मळीने रु. ११००० उपरांत खर्च थयो, तेमां आमंत्रण आपनारे रु. ६००० आप्या हता अने चालु फंडमां रु. २००० उपरांतनी मदद मळवाथी रु. ३००० नी घट पडी तेनी पूर्ति दानवीर शेठ माणेकलाल चुनीलाले करी आपी हती । जिंदगी पर्यन्तना सभासदोनी (लाइफ मेम्बर) तथा चालु फंडनी आवक भोयणी तीर्थमां लगभग रु. २५००० नी थइ तेथी सि. आ. समाजनी स्थिति घणी संगीन बनवा पामी । त्यार पछी मुम्बई जवा माटे भोयणीथी विहार करीने साचादेव श्रीसुमतिनाथनी यात्रार्थे मातर मुकामे जे दिवसे पूज्य पंन्यासजी महाराज सपरिवार पधार्या ते ज दिवसे अमदावादथी साचा देवनी यात्राए त्रणसो माणसोनुं आगमन थयु हतुं, अने आंगीपूजा भावना तथा जमणनो सर्व खर्च दानवीर शेठ मोहनलाल छोटालाल तरफथी करवामां आव्यो हतो। मुम्बईना गोडीजीना उपाश्रयमा जेम पूज्य पंन्यासजीना चातुर्मासनो निर्णय थयो हतो तेम लालबागना उपाश्रयमा विजयरामचन्द्रसूरिजीना चातुर्मासनो निर्णय थयो हतो, ते अवसरे तिथिमन्तव्यना भेदथी तपागच्छमां वैमनस्य फेलाई रह्यु हतुं. छतां मुम्बईमां तिथिमन्तव्यनी प्राचीन अने परम्परागत-प्रणालिकाने अनुसरनाराओनो मोटो वर्ग हतो अने ते श्रीगोडीजीने उपाश्रये जवाना वलणनो हतो अने परम्पराविरुद्धनी नूतन-प्रणालिकाने अनुसरनारानो नानो वर्ग हतो ते लालबागने उपाश्रये जवाना वलणनो हतो । मातरथी विहार करीने पंन्यासजी महाराज ज्यारे सुरन पधार्या त्यारे विजयरामचन्द्रसूरिजी पूनेथी घाटकोपर पधारी गया हता, ते अरसामां मुम्बईमा हुल्लड फाटी निकळेलु होवाथी विजयरामचन्द्रसूरिजी लालबाग नहि पधारतां घाटकोपर चोमासु करवाना छे माटे पू. पं. चन्द्रसागरजीए पण श्रीगोडीजी नहि पधारतां अन्य स्थळे ज चातुर्मास करवू जोईए एवो प्रयत्न केटलाको तरफथी पत्रद्वारा तथा माणसद्वारा करवामां आव्यो. आ संबन्धी सलाह लेवा योग्य व्यक्तिओनी सलाह लेवाथी एम नक्की थयु के-" घाटकोपर तो मुम्बई ज गणाय अथवा तो लालबागथी ११-१२-माइल ज दूर होवाथी एकदम जइ पण शकाय माटे आ संबन्धमा हाल तो सुरतथी विहार करवो ज अने वापी गया बाद आगळ वधq के केम ते बावतमा ते वखतना संयोगो जोईने निर्णय करवो।" उपर प्रमाणेनी सलाह मळवाथी पूज्य पंन्यासजी सुरतथी विहार करीने वापी-दम्मण १-आवो प्रयत्न करनाराओ आन्तरिक हेतु होवार्नु अनुमान थतुं हतुं के तिथिमन्तव्यनी प्राचीन प्रणालिकानुं समर्थन करनार समर्थमुनिनो मुम्बईमां अभाव होय तो अर्वाचीन नूतनप्रणालिकाने अनुसरनाराओनो समुदाय वेग आपवापूर्वक वधारी शकाय, अगर आपणा वलणमां खेंची शकाय । Page #34 -------------------------------------------------------------------------- ________________ : १७ . पधार्या, त्यारे मुम्बईथी वापी जइने गोडीजीथी पेढीना ट्रस्टीओ स्व. शेठ नेमचन्द अभयचन्द झवेरी, शेठ भायचन्द नगीनचन्द झवेरी, शेठ बबलचन्द केशवलाल मोदी, शेठ सौभाग्यचन्द उमेदचन्द सोलीसीटर, शेठ दुल्लभदास भावनगरवाळा; अने शेठ पानाचन्द रूपचन्द झवेरीए पूज्य पंन्यासजीने जणान्युं के हालमां मुम्बईनुं वातावरण शान्त थतुं जाय छे, तेमज विजयरामचन्द्रसूरिजी घाटकोपरने पडतुं मूकी लालबाग ज चोमासु करवाना छे माटे अत्रेथी विहार करीने आप पण हवे जलदी मुम्बई पधारो एवी अमारी विनंति छ । सं. १९९७ नुं मुम्बईनु चातुर्मास. पू. पन्न्यासजी आदि वापीथी विहार करीने मुम्बई आवता रस्तामां आवता घोलवड, दहाणु वगेरे गामोमां उपदेश आपतां अनुक्रमे श्रीअगाशी पधार्या त्यां मुम्बईना सम्भावित गृहस्थो तरफथी आंगी-पूजा-भाषना अने स्वामिवात्सल्य थयां हतां । मलाड मुकामे शेठ मगनलाल लालजीभाई हरजीभाईए पोताना चन्द्रनिवास नामना बंगलामां पूज्य पंन्यासजीने उतारो आपीने आंगीपूजा तथा स्वामिवात्सल्यनो लाभ लीधो हतो. अन्धेरीमा प्रवेश महोत्सव अने प्रभावना थयां. सान्ताक्रूजमा शेठ बबलचन्द केशवलाल मोदीए पोताना बंगलामा प्रवेश-प्रभावना अने दर्शनार्थे आवनाराओनी स्वामिभक्तिनो लाभ लीधो हतो. त्यांथी दादर, भायखाला, थईने सेन्डहर्ट रोडना उपाश्रये आववानुं थयु, कारण के सामैयानी शरुआत अहींथी थवानी हती। मुम्बईमां हजी पण हुल्लडनी सर्वथा शान्ति थई न हती छतां पण सामैयामां भाग लेवा श्रावकश्राविकानी भरचक हाजरी थई गई हती। सामैया सहित आगळ चालतां लालबागमांना जैनमन्दिरे दर्शन करीने भूलेश्वर, झवेरी बजार आदि स्थळोए थईने पूज्य पंन्यासजी महाराजादि ९ ठाणाए गोडीजीना उपाश्रयमा प्रवेश कर्यो । प्रवेशनो दिवस आसाड सुद ४ ने शनिवारनो हतो, ते दिवसे अमृतसिद्धियोग, राजयोग अने कुमारयोग होवाथी ए त्रितययोगना प्रभावथी आ ऐतिहासिक-चातुर्मासमां अनिर्वचनीय शुभ कार्यों निर्विघ्ने थई सक्या छ। पूज्य पंन्यासजी महाराजे पर्वदिवस सिवायना रोजना चालु प्रथम व्याख्यानमां सूत्रकृतांगसूत्रनुं द्वितीय अध्ययन अने भावनाधिकारमा समराइच्चकहा शरू कयो । चातुर्मासमां देव-ज्ञान-साधनादि-द्रव्यनी वृद्धि साथे थयेला शुभकार्योनी मुख्य-नोंध। श्रीसूत्रकृतांगसूत्र समराइच्चकहा वहोराववानी बोलीना तथा नवकार मंत्र अने अक्षयनिधिना तपमां थयेली उपजना रु. ३०००) रोजनी गहुँली तथा ज्ञानपूजनना अने आखा चातुर्मासना ज्ञानपूजनना रु. २०००) Page #35 -------------------------------------------------------------------------- ________________ श्रीनवकार मंत्र तथा नवपदनुं आलेखन यंत्रपटमां चांदी तोला १३०० तथा मजुरीना आशरे ___ रु. १८००) नवकारमंत्र अने अक्षयनिधि तपर्नु आराधन करनाराओनी टोळीना जमण खर्चना रु. ३२००) पर्युषणमां सुपनानी बोलीना तथा भा. सु. पांचमना वरघोडानी बोलीना रु. ९०००) श्रीपालना रासना दर्शनीय-पट्टोनी टीपना रु. १८२७) श्री सिद्धहेमचन्द्र-व्याकरण प्रकट करवा माटेनी टीपना रु. ८५३९) उज्जेनना नवा उपाश्रय माटे शेठ मगनीरामजी मांगीलालजी शिरोलीया तरफथी रु. ५००१) श्री सिद्धचक्र आराधक समाजना नवा मेम्बरो वधार्या तेना रु. ९०००) माळवादेश माटे साधारण खातानी टीपना रु. १७००) उमरावती शहेरना साधारण खातानी टीपना रु. २००) पालेजना गामना उपाश्रयनी टीपना रु. १०००) उज्जेन अने महिदपुरना ज्ञानमन्दिरो माटे कबाटोनी टीपना रु. ४५०) श्री पार्श्वनाथ जन्मकल्याणकने दिवसे गोडीजीने देरेथी दर साल वरघोडो काढवा माटे वेरावळना शेठ लीलाधर गुलाबचन्द तरफथी अनामत रु. २०७३) उज्नेनना आयंबील खातामा कायम तिथिओ नोंधाववाना रु. ३२००) श्री नवपद लक्ष्मीनिवास-उज्जैन ए नामनी जैनधर्मशाळा बंधाववा सारु शेठ चुनिलाल लक्ष्मीचन्द संघवी तरफथी श्री सिद्धचक्र आराधक समाजद्वारा पानसर तीर्थमां श्री सिद्धचक्रनी आराधना कराववा माटे डाभलानिवासी शेठ सोमचन्द्र लालचन्द तरफथी रु. ८५००) शान्तिस्नात्र, जलयात्राना वरघोडानी उपज अने स्वामीवात्सल्यना रु. ३३००) मुम्बईना श्री वर्धमानतप आयंबिल खातानी टीपमा रु. ३२००) नवकारमंत्रनी आराधना करनाराने जर्मनसीवरना पवालानी प्रभावना एक सद्गृहस्थ तरफथी रु. १७५) पुस्तको तथा पुस्तको राखवानी पेटीओ विगेरेना रु. १०००) पर्युषणमा तपस्विओने चांदीना पवालानी, रुपीयानी अने श्रीफळनी प्रभावनामां तथा पोसातीना पारणामां मनुभाई मूळचन्दवाळा शेठ चीमनभाई तरफथी रु. १२००) । मागशर वद ९-१०-११ नी आराधना एकासणा जुदी जुदी व्यक्तिओ तरफथी तथा पारणा शेठ जमनादास मोनजी तरफथी थयां तेना रु. ५००) Page #36 -------------------------------------------------------------------------- ________________ वर्धमान जैनागम मन्दिर पालीताणानी अर्धी देरीना रतलामना श्री सिद्धचक्रमित्रमंडळ तरफथी ( अर्धी देरी भावनगरवालानी हती ) रु. १७५०) मुम्बई चोपाटी उपर श्री कल्याण पार्श्वनाथजीनी प्रतिष्ठा प्रसंगना वरघोडा, महोत्सव, पूजा अने स्वामीवात्सल्यना खर्चना रु. ८०००) आ प्रतिष्ठाना कार्यमा मुख्यतया भाग लेनारा भावनगरनिवासी शेठ मोहनलाल ताराचन्द, राजनगरनिवासी शेठ मोहनलाल मगनलाल खाटु, पाटणनिवासी शेठ डाह्याभाई छगनलाल वालचन्द अने राधनपुरनिवासी शेठ कान्तिलाल बकोरदास हता। तेओश्रीए उपरनी प्रतिष्ठा प्रसंगे भगवानने बेसाडवानी बोलीना विगेरेना घी मण चार हजारने आशरेना रु. १२०००) विहार वखते गोडीजीना परचुरण माणसो विगेरेना प्रीतिदानना अपाव्यां रु. २५०) उज्जेन हडमतबागनी देरीना जीर्णोद्धार माटे श्री गोडीजी पेढी तरफथी नक्की करेला रु. ७५०) मुम्बईथी चातुर्मास पूरं करीने अगाशी गया त्यारे आंगी, पूजा अने प्रभावना वगेरे खर्चना श्री गोडीजीना ट्रस्टीओ तथा आगेवानो तरफथी रु. १३०) रु. १०१४४५) सात क्षेत्रना पोषक अने शासनहितवर्धक कार्यों पाछळ एक लाख उपरांत चपळ लक्ष्मीने अचळ बनाववाने शुभ प्रयत्नो उदारचित्त श्रमणोपासक-वर्गे कर्यो ते पण अनुमोदनीय प्रसंग छे. आ उपरांत दयामन्दिरमा वेरावळनिवासी शेठ लीलाधर गुलाबचन्दे चातुर्मास बदलावी व्याख्यान, पूजा, प्रभावना अने रात्रिजागरणनो लाभ लीधो तथा श्रीपार्श्वनाथ जन्मकल्याणकनो वरघोडो दरवर्षे नियमित काढवाने माटे श्री गोडीजीनी पेढीने रु. २०७३ अर्पण कर्या । मागशर वद ९-१०-११ एत्रण दिवसनी आराधनाने प्रसंगे श्रीसंघ तरफथी त्रण दिवसना एकासणां तथा पारणां थयां अने शेठ लीलाधर गुलाबचन्द तरफथी श्रीपार्श्व जन्मकल्याणकनो रथयात्रानो महोत्सव अभूतपूर्व प्राथमिकपणे शरू थयो। कोटना श्रीशान्तिनाथना देरासरमां अट्ठाइमहोत्सव अने शान्तिस्नात्र होवाथी पूज्य पंन्यासजी महाराज यां आठ दिवस रोकाईने भायखले पधार्या, त्यां महाप्रभावक श्रीआदीश्वर भगवाननी वर्षगांठ होवाथी अट्ठाइमहोत्सवने अंगे आठ दिवसनी स्थिरता करी. स्थिरता दरम्यान पूज्य पंन्यासजी महाराजे पोताने चालती वर्धमान तपनी ५८मी ओळीने अन्ते छह करीने वि. सं. १९९८ना मागशर सुद ७ ता. २३-१०-४१ना रोज पारणुं कर्यु ते अवसरे पायधुनी परथी Page #37 -------------------------------------------------------------------------- ________________ वंदनार्थे संभावित गृहस्थो, श्रीगोडीजीना ट्रस्टीओ तथा बीजा श्रावक-श्राविकाओ दररोज लाभ लेता हता। घणा गामोमां श्रीसिद्धचक्रजीना गट्टाजीनो अभाव होवाथी श्रीगोडीजीना ट्रस्टीओए १००) एक सो पश्चधातुना गट्टाजी कराववानो निश्चय कर्यो । चालु चातुर्मासमां ज्ञानखातानी उपज लगभग रु. ४००० नी थयेली होवाथी गोडीजीना ट्रस्टीओए श्रीसूत्रकृतांगसूत्र अनेकविध परिशिष्टो युक्त बीजी वार छपाववानो निर्णय को तदनुसार ते काम पूज्य पन्न्यासश्रीजीनी अध्यक्षतामा दोसी सोभागचन्द्र उमेदचन्द्र तथा झवेरी पानाचन्द रूपचन्द्र द्वारा हालमा चाली रह्य छ । शेठ देवचन्द लालभाई जैन पुस्तकोद्धार फंड तरफथी प्रकाशन करातां ग्रन्थांक ९२ नम्बर तरीके छपाती श्रीसिद्धहेमचन्द्र-बृहद्-अपचूर्णिमां फक्त प्रस्तावना अने विषयानुक्रमादि बाकी छे ते हवे थोडा समयमा बहार पडशे। श्रीनवपदलक्ष्मीनिवास, चन्द्रानन्दलक्ष्मी चित्कोष, महिदपुर-जिनमन्दिर पट्टप्रतिष्ठापन अने श्रीलक्ष्मणी तीर्थ वगेरेना शिलालेखो कोतरावीने मोकलवान कार्य पण अत्रे ज थयु. पोस शुद ५ ने दिवसे अमदावादना शारदा प्रेसमां सूत्रकृतांगसूत्रने मुद्रण करवानुं कार्य नक्की करीने सोप्यु, माह शुद ९ ने दिवसे भावनगरना महोदय प्रेसमां सिद्धहेमचन्द्रशब्दानुशासननी बृहद्वृत्त्यवचूर्णि छापवा माटे आपी अने सिद्धहेमचन्द्रशब्दानुशासन व्याकरण- अने अवचूर्णितुं संशोधन तथा सम्पादनना कार्यनी अहींमुम्बई-थी ज शरुआत थई. आ काम माटे खंभातना श्रीशान्तिनाथ प्राचीन ताडपत्रीय प्रन्थभंडारमांथी केटलाएक ताडपत्रीय ग्रन्थो श्रेष्ठि मूलचन्द बुलाखीदास तथा मोहनलाल हीपचन्द चोकसीद्वारा अने पूनाना भांडारकर-ओरिएण्टल-इन्स्टिटयुटमाथी पांचेक प्रतो भावनगरनिवासी हीरालाल अमृतलालद्वारा मेळवीने कार्यनो प्रारम्भ कर्यो. शाकटायन-अमोघावृत्तिनी हस्तलिखितप्रति रु. ३००) त्रणसो डीपोझीट मूकीने गोडीजीना मेनेजींग ट्रस्टी झव्हेरी भायचन्दभाई, बबलचन्दभाई, अने सौभाग्यचन्दभाईए मेळवी आपी। स्व० शेठ नेमचन्द अभयचन्द झवेरीनी विनंतिथी अट्ठाइनी तपस्या निमित्ते वालकेश्वर जवानुं थयुं त्यां आंगी-पूजा-भावना अने स्वामिवात्सल्यनुं जमण थयु । आगमोद्धारक पूज्य आचार्यदेवेशश्रीनी आज्ञाथी पूज्य पंन्यासजी महाराजना परिवारना आ सालना चातुर्मासो मुम्बाइ विगेरे जुदा जुदा स्थळे नीचे जणाव्या प्रमाणे थयां हता. मुम्ब. ईमा गोडीजीना उपाश्रये पूज्य पं. श्रीचन्द्रसागरजी, मुनिश्री हीरसागरजी, मुनिश्री ज्ञानसागरजी, श्रीरैवतसागरजी अने श्रीहिमांशुसागरजी ठाणां ५; मुम्बईना कोटना उपाश्रये मुनिश्री हंससागरजी, श्रीमुनीन्द्रसागरजी, श्रीनरेन्द्रसागरजी अने श्रीसुरेन्द्रविजयजी ठाणां ४, अमदावाद पासे बारेजामां Page #38 -------------------------------------------------------------------------- ________________ मुनिश्नी श्रीदेवेन्द्रसागरजी, श्रीप्रवीणसागरजी, श्रीदौलतसागरजी, श्रीअमूल्यसागरजी अने श्रीविक्रमसागरजी ठाणां ५; माळवामां डगमुकामे मुनिश्री दर्शनसागरजी अने श्रीप्रेमसागरजी ठाणां २; ग्वालीयर स्टेट बडोद मुकामे मुनिश्री शान्तिसागरजी अने श्रीमलयसागरजी ठाणां २; अने इन्दोरमां मुनिश्री धर्मसागरजी, श्रीअभयसागरजी अने श्रीन्यायसागरजी ठाणां ३; ए रीते कुल छ स्थानोमां थयां हतां । __दर साल भा. सुद ५ ना दिवसे श्रीगोडीजीने देरेथी निकळता रथयात्राना वरघोडामां बार वर्षथी लालबागने उपाश्रयेथी कोई साधु पधारतां नहोतां ते पूज्य पंन्यासजीना शुभाशयथी अने श्रीगोडीजीना टूस्टीओना शुभ-प्रयत्नथी आ सालना वरघोडामां लालबागभां साधुओए पधारवानी शरुआत करी हती । आ प्रसंग बार वर्षे तहन नवीन होवाथी मुंबाईना सकळश्रीसंघनी हाजरी मोटा प्रमाणमा हती। प्रातःस्मरणीय-पूज्यपाद-आगमोद्धारक-आचार्यदेव-श्रीआनन्दसागरसूरीश्वरजीनी-प्रतिकृति पूज्य-पन्यासजीना सदुपदेशथी मुम्बईना श्रीसंघे श्रीसंघना दर्शनार्थे मुकावी । पन्न्यासजीना सदुपदेशथी — श्रीचन्द्रानन्दलक्ष्भीचित्कोष-उज्जैन 'ने श्रीमाणिक्यचन्द्र-जैन प्रन्थमाळाना जिंदगी पर्यन्तना सभासद बनाव्या । लगभग एकसो त्रीस वर्ष उपरांतनो वहीवट निहाळतां श्रीपार्श्वनाथ-जन्म-कल्याणकनो वरघोडो अने बार वर्षे लालबागना साधुओ गोडीजीथी निकळता वरघोडामां भाग लेता थयां आ बे कार्यो तद्दन नवीन थयां । पूज्य पंन्यासजीना उपदेशथी उज्जैननिवासी शिरोलिया छगनीरामजी अमरचन्दजी तरफथी बे प्रतिमाजीने अंजनशलाका करावीने नाम लखाव्यु । उज्जैनथी वन्दनार्थ आवेल शेठ मगनीरामजी मांगीलालजीए उज्जैनना खारा कुवाना जैन उपाश्रय माटे रु. ५००० आप्या। __आ चातुर्मासमां तिथिचर्चाना निर्णय माटे बे त्रण वार लालबागना अग्रगण्य साधुने कहेवरावेलुं अने श्रीगोडीजीमा व्याख्यानमां जाहेर पण करेलुं छतां ते साधुओमांनी मुख्य व्यक्ति तरफथी एक ज जवाब मळतो के " अथी विहार करी हुं पालीताणे जवानो कुं, त्यां आपना पूज्य गुरुदेव-साथे निर्णयात्मक-चर्चा न थाय त्यां सुधी आ विषयमा मौन रहेवा धारं छु"। उपर जणाव्या प्रमाणे मुम्बईनुं आ चातुर्मास शासनने अने शासनमान्य अंगोने वधु लाभदायी निवडयुं ते उपर जणावेली बिनाओने ध्यानपूर्वक वाचवाथी वांचनाराओने मालूम पडे एम छे। Page #39 -------------------------------------------------------------------------- ________________ अमदावादनुं चातुर्मास. वि. सं. १९९८ ठि० नागजी भूधरनी पोळनो जैन श्वे. मू. उपाश्रय. नोंध:-दीक्षा--प्रतिष्ठाना पुनित लाभ. सुरतमां शासन-प्रभावनाने अनुसरतो प्रवेश. पानसर-मुकामे सामुदायिक शाश्वत-आराधन, जोटाणा मुकामे ध्वजादंडारोपण-दीक्षा-वडीदीक्षा-स्वामिवात्सल्यादि, श्रीशंखेश्वरतीर्थे रत्नत्रयीनुं आराधन, श्री हेमचंद्रानंद-प्रन्थाब्धिनी शरुआत, श्री हेमचन्द्रकृति कुसुमावळीचें प्रकाशन, सूत्रकृतांगर्नु अने अवचूर्णि मुद्रणकार्य अने आनंदबोधिनी वृत्तिनुं गुंथन, उंझा मुकामे मालारोपण, पालीताणा अने कपडवंज मुकामे शाश्वत आराधनादि शुभकार्योनी संक्षिप्त नोंध. संचयकारप्रातःस्मरणीय-आगमोद्धारक-आचार्यदेवेश-श्रीआनन्दसागरसूरीश्वरना विद्वान्-शिष्यरत्न वैयाकरणकेसरी-सिद्धचक्राराधन-तीर्थोद्वारक-पू पंन्यासप्रवर-श्रीचन्द्रसागरजी-गणीन्द्र-चरणारविंद चञ्चरीकः-हीरसागरः ___ अमदावाद-राजनगरनुं चातुर्मास सं. १९९८ ठि० मांडवीनी पोळमां नागजी भूधरनी पोळनो जैन उपाश्रय । मुम्बईथी विहार करता करता अगाशी तीर्थाधिपति-श्रीमुनिसुव्रतस्वामिना दर्शन करीने पालगढनी नजीकमां पहोंच्या त्यारे नवसारी स्टेशन पासे नवा दीक्षा-प्रतिष्ठाना बंधायेला श्रीचिन्तामणि-पार्श्वनाथना मन्दिरनी प्रतिष्ठाना महोत्सवनो पुनित लाभ लाभ लेवा माटे नवसारीना संघनी विनंति आवी, ते स्वीकारीने त्यां पहोंचवा माटे विहारमा ताकीद करी. ज्यारे गोलवड थईने बोरडी पहोंच्या त्यारे पूज्यपंन्यासजी महाराजना अतिपरिचयी-तखतगढनिवासी-श्रावक छोगाजी कानाजी घणा वखतथी दीक्षाना अभिलाषी हता तेओए पंन्यासजी महाराजने एवी विनंति करी हती के " मारो एकनो एक बालपुत्र-राजेन्द्रकुमार आपना उपदेशथी संयमाभिलाषी थाय तो हुँ पण निश्चिन्त थईने जल्दी सर्वविरतिनो स्वीकार करी शकुं" आ विनंतिने लक्ष्यमा राखीने मुंबईथी विहारमा साथे रहेनारा ते पिता-पुत्रने पंन्यासजी महाराज तरफथी मळतां उपदेशनी असर थई अने राजेन्द्रकुमारनी दीक्षानी भावना दृढ थवाथी बोरडी मुकामे अच्छारीवाळा शेठ रायचन्दभाईनी बोर्डीगना मकानमां सं. १९९८ ना माघ वदी ५ ना मंगळ प्रभाते राजेन्द्रकुमारनी Page #40 -------------------------------------------------------------------------- ________________ दीक्षानी मंगळमय क्रिया करवामां आवी । बोरडी, अने गोलवड अने दवीयरना श्रीसंघे आ दीक्षामां तन-मन-अने धनथी लाभ लीधो. दीक्षितने पंन्यासजी महाराजे पोताना शिष्य बनावीने श्रीचन्द्रप्रभसागरजी नामथी विभूषित बनाव्या । त्यारपछी त्यांथी विहार करीने नवसारी पधारीने प्रतिष्ठानो पुनित-लाभ लीधो । नवसारीनी प्रतिष्ठा ऊपर पधारेला पंन्यासजी महाराजने सुरत पधारवानी विनंति सुरतना संघे नवसारीमां करी, अने सुरतना प्रवेशन मुहूर्त नकी करी गया। सुरतमा प्रवेश. त्यारपछी वे दिवस नवसारीमा रोकाइने पंन्यासजी महाराजे सपरिवार सुरत तरफ विहार कयों । चातुर्मास माटे पधारनारा पूज्य आचार्य महाराज वगेरेनो प्रवेशमहोस्सव जेवा ठाठमाठथी सुरतनो संघ करे छे तेवाज आडम्बरथी पूज्य पंन्यासजी महाराजनो प्रवेशमहोत्सव पण सुरतना श्रीसंघे फागण सुदि ५ने दिवसे को. १६ सांबेला अने विविध वाजींत्रोवाळा वरधोडामां अनेक जग्याए गहुँली अने मोतीना साथीआ विगेरेथी पूज्यश्रीने वधाववामां आव्या. मुख्य मुख्य स्थानोए फरीने वरघोडाने गोपीपुरामां नेमुभाईनी वाडीने उपाश्रये आवतां बराबर एक वाग्यो. कारण के सामैयानी शरुआत सगरामपुराथी थयेल तेथी पंन्यासजी महाराजे प्रथम त्यां जिनदेवना दर्शन करीने देशना संभळावी हती. छतां अहीं वाडीमां पण एक कलाक पर्यत 'औचित्येन प्रवृत्तस्य. 'नी शरुआतथी भावधर्मन आगमन, टकाव, वृद्धि अने उत्तरोत्तर-विशेष-फलदायक केम बने ते समजावनारी देशना आपी हती. प्रान्ते लाडुनी प्रभावना करवामां आवी हती। गोपीपुरामां बे दिवसनी स्थिरता करी व्याख्यान संभळावीने शान्तिस्नात्र होवाथी सातमने दिवसे वडाचौटाना संघना आग्रहथी वडाचौटे अने आठमने दिवसे छापरीया शेरीना संघना आग्रहथी बन्ने स्थळना उपाश्रयमा वाजतेगाजते पधारीने पूज्य पंन्यासजीए व्याख्यान संभळाव्यु हतुं. तेमज हरिपुरा-संघना आग्रहथी 'धर्मनी आवश्यकता' उपर एक जाहेर व्याख्यान पण आप्यु हतुं। पूज्य पंन्यासजी महाराजना उपदेशथी डाभलानिवासी शेठ सोमचन्द लालचन्दनी पेढी तरफथी आ सालनी सामुदायिक श्रीसिद्धचक्रनी आराधना पानसर तीर्थमां कराववानुं आमंत्रण श्रीसिद्धचक्र आराधक समाजने मळेलं होवाथी अने आमंत्रण आपनारना अत्यन्त आग्रहने लईने ते अवसरे पानसर पधारवानुं स्वीकारेलं होवाथी पंन्यासजी महाराजने सुरतमा रोकवानो श्री संघनो आग्रह होवा छतां तेओश्री विशेष रोकाई शक्या नहि । सुरतना धर्मप्रेमी झवेरी ठाकोरभाई मलजीना परिचय अने प्रयासथी थयेला जैनधर्मानुरागी क्षत्रियवंशभूषण श्रीयुत्जयकृष्णदास विगेरे क्षत्रिय भाईओना अत्यन्त आग्रहथी सुरतथी विहार करीने तेओनी मीलमा वाजते गाजते Page #41 -------------------------------------------------------------------------- ________________ पंन्यासजी महाराज सपरिवार पधार्या हता. त्यां पण पूज्यश्रीना व्याख्यानमां तथा पूजामा शहेरना धणा भाईबहेनोए पधारीने लाभ लीधो हतो। त्यांथी सांजना विहार करीने तापी नदीने किनारे बंगलामां रात रहीने आगळ विहार कर्यो। आगळ विहार करतां अनुक्रमे भरुचनगरमंडन-श्रीमुनिसुव्रतस्वामीना दर्शन करी प्रामानु ग्राम विहार करतां अनुक्रमे अमदावादनी नजदीकमां साबरमती-नदीने पानसर तीर्थमा सामु- किनारे आवेला सुश्रावक गिरधरलाल छोटालालना बंगलामा पंन्यासजी दायिक शाश्वत महाराज सपरिवार पधार्या । श्री सि. हे. श. शासनना सम्पादन कार्य आराधना. माटे ताडपत्रीय ग्रन्थो, हस्तलिखित ग्रन्थो विगेरे सामग्री जे पंडितने सोंपेली ते काम तेमनाथी थह शके एम न होवाथी ते बधी सामग्री तेणे सं. १९९८ना फागण मासनी समाप्तिमां आ स्थळे पंन्यासजी महाराजने पाछी आपी दीधी। पानसर जवानी उतावळ होवाथी पूज्य पंन्यासजी महाराज अमदाबाद शहेरमा हमणां पधारवाना नथी एम जाणीने तेओश्रीना परम-विनेय-श्रीदेवेन्द्रसागरजी आदि शिष्य-प्रशिष्यो, साध्वीओ अने श्रावक श्राविकाओ पूज्य पंन्यासजीना दर्शन-वन्दनार्थे शेठ गिरधरलालने बंगले पधार्या हता। चैत्र सुदि १ने दिवसे त्यांथी विहार करीने साबरमती अने कलोल थईने पानसर तीर्थमा प्रवेश करीने चरमतीर्थकर-श्रीमहावीरस्वामीना दर्शन करीने पंन्यासजी आदि मुनिवरो कृतार्थ थया । आमंत्रण आपनार तरफथी आ सामुदायिक आराधनाना आमंत्रण निमित्ते रु.७५००) शान्तिस्नात्रनिमित्ते रु. ५०१) पारणाने दिवसे स्वामिवात्सल्य करवा माटे रु. ८५१) समाजना आजीवन सभासदनी फीना रु. १००१) अने साधुओने भणाववा आदिना साधारण खातामा रु. ३००) मळी कुल रुपीया १०१५३) दश हजार एकसो ने त्रेपन श्री सिद्धचक्र आराधक समाजादिने मळ्या हता. ते उपरांत आ प्रसंग उपर पोतानां सगां-सम्बन्धिओने बोलावी रसोडुं खोलवामां तथा साधु-साध्वीनी भक्तिमां अत्यंत उदारताथी द्रव्यनो व्यय करीने चंचळ लक्ष्मीने निश्चळ करवामां लेशभर खामी राखी नथी। बहार गामथी आवेला श्रावक-श्राविका विगेरेनी साधर्मिक भकिमां समाजना आगेवानोए पण रु. २२००) उपरांतनो खर्च करीने लाम लीधो हतो । आराधनाना प्रसंगने लईने आ तीर्थमां नीचे जणाव्या प्रमाणेनी उपज थई हती-वरघोडाना चढावामा रु. १६००) घणा वखतथी साधारण खातामा तोटो हतो ते पूरवा माटे साधारण खातामा रु. ३०००) अने राजनगरनिवासी स्व० शेठ कान्तिलाल चूनीलालनी धर्मपत्नी-श्रीमतीवसुमती-व्हेने चैत्रीपूनमना देव वंदाव्या ते अवसरे रु. ७२५) नी उपज भंडारमा थई. उपर जणावेली रु. ५३२५) नी उपज उपरांत रोजनी पीनी बोलीनी अने भंडारनी परचूरण आवक मळीने रु. ५०००) नी थवाथी कुल रु. १००००) उपरांतनी आवक आ तीर्थने थई हती। Page #42 -------------------------------------------------------------------------- ________________ १२५ अने श्री सि. आ. समाजने लाइफ मेम्बरनी फीना रु. ७२७०) अने चालुफंडमां रु. ११००) उपरांत लाभ थयो, एटले एकन्दर रु. ८३००) उपरांतनो लाभ थयो । आ सामुदायिक आराधनाना उत्सव प्रसंगे चतुर्विध- संघनी दरेक प्रकारनी सगवड साचववा माटे २५० माणसोनो स्टाफ रोकवामां आव्यो हतो । पानसर स्टेशने तपास करावतां नव दिवसमां ६८७२ पेसेंजरो उतर्या हता, अने नजीकना गामोमांथी बळद-गाडामां तेम ज पगपाळाए लगभग ३५०० माणस आव्युं हतुं; तेथी आ आराधनामां चतुर्विध संघनी १०००० उपरांतनी संख्याएं लाभ लीधो हतो. चैत्र सुदि १३-१४-१५ ने दिवसे त्यां नजरे जोनारने ' केम जाणे मानवसागर उलट्योज न होय ' एवो ज भास थतो हतो । आराधना करावनार तरफथी आराधना करनार दरेकने ' देववन्दननी विधि ? नामनी बूक भेट आपवामां आवी हती । पूजा, रात्रिजागरण अने रासमां लाभ लेनाराओनी संख्या पण सारा प्रमाणमांजणाती हती । भोयणी - तीर्थमां गया वर्षे थयेली आवी आराधनामां भाग लेनार करतां आ वर्षेनी पानसर तीर्थमां थयेली आराधनाभां भाग लेनारनी संख्या प्रायः दोढ गुणी थई हती, तेनुं खास कारण ए हतुं के आ आराधनामां पूज्य पंन्यासजी महाराजनी हाजरी होवाथी छेल्लां त्रण दिवसोमां अमदावादथी घणांज भाई व्हेनोनुं आवागमन थयुं हतुं । लाभो पानसरथी चैत्र - वदिमां विहार करी अनुक्रमे मेसाणा पधार्या, बाद पूज्यश्रीना परमविनेय मुनि श्रीदेवेन्द्रसागरजी अने श्रीहीरसागरजीने अनुक्रमे आंतरडानी अने जोटाणा मुकामे मसानी बिमारी होवाथी दवाने माटे तेओनुं खेरवा जवानुं थयुं, पाछप्रभुप्रतिष्ठादि पुनित ळथी पूज्यश्रीना शिष्य मुनि श्री अमूल्यसागरजी पण पोतानी दवा करावा खेरवे गया हता । मेसाणानी दर्शक दिवसनी स्थिरतामां पूज्यश्रीना सांभळवामां आव्युं के अहींनी यशोविजय जैन पाठशाळामां संस्कृतना प्राथमिक अभ्यासकोने अत्यन्त उपयोगी थाय एवी एक जूनी हस्तलिखित बुक छे ” पूज्यश्रीए ते पाठशाळाना पंडित प्रभुदास बेचरदासद्वारा ते बुक मंगावीने तपासी जोई अने ते बूकना आधारे भांडारकरनी बूक करतां पण वधु लाभ थाय एवी पद्धतिथी ' संस्कृतभाषाप्रवेशिका' नामनी एक नवी ज बूक बनाववानो निश्चय करी ते कामनी शरुआत करीने एकाद बे पाठोनी संकलना पण करी, परन्तु एटलामां श्री सि. हे. श. ना काम माटे मंगावेला ताडपत्रीय ग्रन्थो मुम्बईनी श्री गोडीजीनी पेढीएथी आवी जवाथी ते कामनी मुख्यतामां आ बूकनुं काम ढीलमां पड्युं । 66 एटलामां वळी जोटाणाना जिनमन्दिर उपर ध्वजादंड चढाववानो हतो, बिम्बप्रतिष्ठा करवानी हती अने अट्ठाइ - महोत्सव हतो ते प्रसंग उपर पधारबानी विनंति करवा आवेला Page #43 -------------------------------------------------------------------------- ________________ जोटाणाना आगेवान शेठ मणिलाल भीखाभाई आदिना आप्रहथी मेसाणेपी बिहार करीने पूज्यमी समुदायसहित अक्षयतृतीयाने रोज जोटाणामां पधार्या । आ अवसरे नवदीक्षित श्रीचन्द्रप्रभसागरजीने वडीदीक्षाना योग चालता हता, तथा तिलकश्रीजीना समुदायनी नूतन साध्वीओने वडीदीक्षा अपाववा साध्वी-मृगेन्द्रश्रीजी साथे सुशीलाश्री अने कंचनश्री आदिनुं आगमन थयुं, तेमांनी वडीदीक्षा रहितनी साध्वीओने वडीदीक्षाना योगमा प्रवेश कराव्यो. श्रीअमूल्यसागरजीनी साथे वडीदीक्षा माटे खेरवेथी पधारेला पूज्यश्रीना प्रशिष्य श्रीहेमेन्द्रसागरजीने पण शुभ दिवसे योगमा प्रवेश कराव्यो। सिद्धगिरिजीनी यात्रा करीने श्रीचन्द्रप्रभसागरजीना संसारी पिता शा. छोगाजी कानाजी पण बराबर आ ज अवसरे अहीं आवी पहोंच्या. तेओ पोते दीक्षाभिलाषी होवा छतां केटलाएक संयोगोने लीधे समय वीतावता जता हता, तेओने पूज्यश्रीए आ प्रसंगे उपदेश आपतां जणाव्यु के-“ तमे दीक्षार्थी होवाथी अने विशेष समयनुं अन्तर न होय तो पुत्र करतां पिताने बडी दीक्षा वहेली आपवानी शास्त्राज्ञा होवाथी तमारा पुत्रने अर्थात् चन्द्रप्रभसागरने हमे वडी दीक्षा आपी शकता नथी अने तमे दीक्षा लेवामां हजी विलम्ब करशो तो तमारा पुत्रथी ओछी लायकातवाळा बीजा दीक्षितोने हमारे वडी दीक्षा आपीने तमारा पुत्रथी वडिल करवा पडशे, माटे जो तमे आ वैशाख शुदि ७ ना रोज दीक्षा लेवानुं नक्की करो तो दीक्षित थया पछी तमने तरत योगमा प्रवेश करावी आ बीजा साधु साध्वीओनी बडी दीक्षानी साथे ज तमारी बन्नेनी ( बाप-दीकरानी वडी दीक्षा पण थइ जाय." उपर प्रमाणेना पूज्यश्रीना उपदेशनी सचोट असर थवाथी अने दीक्षा तथा वडीदीक्षाने अनुकूळ एबुं क्षेत्र तेमज भक्तिवंत श्रावक समुदाय तन-मन धनथी दरेक धर्मकार्यमा उत्साहथी भाग लेनारो होवाथी श्रेष्ठि छोगाजीए आ प्रसंगे जोटाणामां ज वै. सु. ७ नो दिवस नक्की करी दीक्षा लेवानी इच्छा जणाव्याथी आगले दिवसे तेमनी दीक्षानो वरघोडो चढावी वै.शु. ७ ना दिवसे शुभ मुहूर्ते दीक्षा आपीने श्रीचन्द्रकान्तसागरजी नाम स्थापीने पूज्य पंन्यासजीना शिष्य तरीके जाहेर कर्या । आ ज प्रसंगे साध्वीओने वडी दीक्षा आपवामां आवी हती. नूतन दीक्षामां तथा वडी दीक्षामां जोटाणाना श्रीसंघे तथा साध्वीओना संसारी सगां संबन्धीओए तन-मन अने धनथी लाभ लीधो हतो । वै. सु. १० ना ध्वजादंडारोपण अने बिम्बप्रतिष्ठाने अंगे उत्सव चालु होवाथी आजुबाजुना गामना घणा जैनो आवेला होवाथी दीक्षा अने वडी दीक्षाना प्रसंगनी शोभा सारी थइ हती। ध्वजादंडारोपण, बिम्बप्रतिष्ठा, वरघोडो, अट्ठाइ महोत्सव अने शान्तिस्नात्र वगेरेना चढावानी उपजथी मन्दिरमा रु. ३०००) उपरांतनी आवक थइ । ब्हार गामथी आवेला श्रावको माटे रसोडु खुल्लु मूकीने अने बे स्वामिवात्सल्योना जमण करीने जोटाणाना संघे स्वामिभाईओनी भक्तिनो सारो लाभ लीधो. विशेषमा पूज्यश्रीना उपदेशथी श्री सि. हे. श. ना प्रकाशनमा रु. ११७) अने उज्जैननी श्री ऋ० छ०नी पेढीद्वारा माळवाना मन्दिरो माटे केशर विगेरेनी मददमां रु. ३०१) जोटाणाना श्रीसंघे आप्या हता । श्रीचन्द्रकान्तसागरजीने दीक्षा आपीने तुरत ज योगमा प्रवेश करावेलो Page #44 -------------------------------------------------------------------------- ________________ होवाथी श्रीसिद्धाचलजीनी वर्षगांठने एटले वै. व. ६ ने दिवसे ते बन्ने संसारी बाप दीकरानेश्रीचन्द्रकान्तसागरजीने अने श्रीचन्द्रप्रभसागरजीने पांच दिवसना महोत्सवपूर्वक वडी दीक्षा पण जोटाणामां ज आपवामां आवी हती । मेसाणानी श्रीय० वि० सं० पाठशाळाना विद्यार्थाओनी तर्कसंग्रह, लघुवृत्ति, रघुवंश अने किरात विगेरे ग्रन्थोनी संस्कृत परीक्षा अने जीवविचारादि० प्रकरणनी धार्मिक-परीक्षा पूज्य पंन्यासजीए लिखित पेपर द्वारा लीधी हती। उपर जणाव्या प्रमाणे जोटाणामां एक महिनानी स्थिरता करीने जेठ सुदि ३ ने दिवसे जोटाणाथी विहार करीने कटोसण, रांतेज, कारली, बहुचराजी, तूअर अने कुंआरज थइने पूज्य पंन्यासजी महाराज सपरिवार श्रीशंखेश्वर-तीर्थमां पधार्या । पूज्यश्रीए ज्यारे श्रीशंखेश्वर-तीर्थमा प्रवेश कर्यो त्यारे साथमां बीजा सात मुनिराजो हता, १ हुँ (श्री हीरसागरजी), २ श्री ज्ञानसागरजी, ३ श्री विक्रमसागरजी, श्रीशंखेश्वर-तीर्थमा ४ श्री हिमांशुसागरजी, ५ श्री हेमेन्द्रसागरजी, ६ श्री चन्द्रकान्तसाथयेली रत्नत्रयीनी गरजी, ७ श्री चन्द्रप्रभसागरजी; ए प्रमाणे सात साधु हता. सर्वे आराधना अने उत्पन्न साधुओ श्रीपार्श्वनाथप्रभुनी यात्रा-भावपूजा-करीने कृतार्थ थया । उपर थयेलो अमिलाष जणावेला सात साधुओमांथी केटलाक साधुओए जेठ सुदि १३-१४ __ अने १५ एत्रण दिवसोमां अट्ठमनी अने एकासनादिनी तपस्या करीने रत्नत्रयीनी आराधना करी हती। आ अट्ठमना दिवसोमां पूज्यश्रीने एवो विचार उत्पन्न थयो के---" शासननी खूब प्रभावना थाय एवा हेतुथी जेम अत्यार पहेलां श्रीनवप आराधक समाजादि अनेक संस्थाओनी स्थापना कराववानो पयत्न कर्यो तेम हवे पछी पूर्वाचार्यविरचित-साहित्यर्नु पठनपाठन अने परिशीलन वधे तेवो प्रयत्न करवो जोइए." त्यार पछी उत्पन्न थयेला विचारने सफलीकृत करवानो प्रयत्न पूज्यश्री तरफथी सतत् चालु रहेलो छे, अने उत्तरोत्तर प्रयत्न चालु रहेवाथी तेओश्रीना प्रयत्नने सफळ थयेलो जोवा आपणे जल्दी भाग्यशाली थइशु एवी धारणा छ । पारणाना दिवसे अमदावादथी आवेला श्राद्धगुणसम्पन्न सुश्रावक मोहनलाल छोटालाल आदि वीसेक श्रावक श्राविकाओए पूजा, प्रभावना अने स्वामिवात्सस्यनो लाभ लीधो हतो। उंझा पधारवानी विनंति करवा ऊंझाना संघना माणसो अहीं त्रण दिवसथी आव्या हता, मेसाणा तथा वीसनगरना संघना चातुर्मासनी विनंतिना पत्रो आव्या हता, अने अमदावादनी नागजी भूधरनी पोळना श्रावको पोतानी पोळमां चातुर्मास करवानी विनंति करवा जाते हाजर थया हता; लाभालाभनुं कारण अने अमदावादवाळानो अत्यन्त आग्रह होवाथी तेओनी विनंति स्वीकारवामां आवी अने ऊंझावाळाओनो पण घणो ज आग्रह होवाथी श्रीदेवेन्द्रसागरजी आदिने ऊंझाना चातुर्मासनी आज्ञा आपी। अमदावादना श्रावको तो राजी थइने रवाना थइ गया, अने अमदावाद चातुर्मास माटे विहार करतां Page #45 -------------------------------------------------------------------------- ________________ :२८ ऊंझा थइने अमदावाद जवान पूज्य पंन्यासजी पासे कबूल करावीने ऊंझाना श्रावको पण रवाना बह गया । घाणस्माना संघनी पोताना गाममां पधारवानी विनंति होवाथी ते तरफ थइने ऊंझा जवानो निश्चय करी जेठ वदि ३ ना श्रीशंखेश्वरजीथी विहार कर्यो. अने अनुक्रमे मुजपुर अने हारीज थइने कम्बोइ सीधै जवानुं थयु, त्यां श्रीमनमोहन पार्श्वनाथनी चमत्कारिक प्रतिमाना दर्शन करी कृतार्थ थया; चाणस्माना आगेवानोए अहीं पूजा अने स्वामिवात्सल्यनो लाभ लीधो। त्यांथी विहार करीने चाणस्मामां प्रवेश करवानो होवाथी अने पूज्यश्रीए पूर्वे चाणस्मामां चातुर्मास करीने चाणस्माना संघने देवद्रव्यना ऋणमांथी मुक्त कराव्यो होवाथी आखा गामनो उत्साह होवाथी पाटणथी बेन्ट मंगावीने वाजते-गाजते ठाम-ठाम गहूंलीपूर्वक पूज्य पंन्यासजी आदिने प्रवेश कराव्यो । ते वखते श्रीहरिभद्रसूरि-विरचित-भावशुद्धि-अष्टकना 'औचित्येन प्रवृत्तस्य' ए श्लोक ऊपर पूज्यश्रीए देशना आपी हती. चातुर्मास माटे घणो ज आग्रह थवाथी श्रीज्ञानसागरजी आदिने चाणस्मा चातुर्मासनी आज्ञा आपी। त्यार पछी त्यांथी विहार करतां आलुं गाम पीपरगाम सुधी वळावा आव्युं, अने पूजा तथा स्वामिवात्सल्यनो लाभ लीधो। त्यां विराजता श्रीभद्रसूरिना शिष्य-प्रशिष्य-मुनिश्री राजविजयजी वि०ना आग्रह तथा त्यांना श्रावकोनी विनंतिथी पूज्यश्री बे दिवस रोकाया हता अने जाहेर व्याख्यान पण आप्यु हतुं। त्यांथी विहार करीने धीणोजना संघना आग्रहथी सामैया सहित धीणोजमा प्रवेश करी भावशुद्धि उपर उपदेश आपवामां आव्यो हतो। बीजे दिवसे कंथरावीमां पण सामैया सहित प्रवेश करी देशना आपी हती । त्यांथी विहार करीने बीजा जेठ सुदि ५ने दिवसे ऊंझा-नगरमां पधारवान थयुं । पूज्य पंन्यासजी आदि सर्वे मुनिराजोनो जाणे अत्रे चातुर्मास माटेनो ज प्रवेश होय एवी रीते ऊंझाना श्री संघे आखा गामने शणगारी ठेरठेर गहुँलीओ काढी वाजते-गाजते पूज्यश्रीनो प्रवेश कराव्यो. पूज्यश्रीए उमास्वातिवाचककथित 'सम्यग्दर्शन' इत्यादि श्लोक पर विवेचन करी देशना आपी। पूज्यश्रीने अत्रे ज चातुर्मास रही जवानी विनंति ऊंझाना श्रीसंघे करवा मांडी अने तेवा प्रकारनी आज्ञा आपवा माटे पालीताणे विराजता पूज्यपाद-आगमोद्धारक-आचार्यदेवने पण तार कर्यो। ऊंझामा २०-२२ दिवसनी स्थिरता थइ ते दरम्यान त्यांना संघ तरफथी पूजा-प्रभावना चालु ज हतां। त्यारपछी वीजा जेठ वदि १३ने शनिवारे चातुर्मास माटे अमदावाद तरफ पूज्यश्रीए विहार कर्यो. रस्तामां मेसाणे पधारतां त्यांना संघे पण चातुर्मासनी विनंति करी। उपर प्रमाणे श्रीशंखेश्वर तीर्थथी विहार करीने अनुक्रमे मुजपुर, हारीज, कम्बोइ, चाणस्मा, पीपरगाम, धीणोज, कंथरावी, ऊंझा अने मेसाणा विगेरे गामना अने तीर्थना अलौकिक प्राभाविक चमत्कारिक तीर्थपतिओना दर्शनादिनो लाभ पूज्यश्री आदि मुनिवरोनो अने ते ते गामना श्रीसंघ विगेरेने व्याख्यानवाणी पूजा प्रभावनादिनो लाभ मळ्यो । उपर जणावेला मुख्य गामोने लाभ आपता १ पूज्य पंन्यासजी महाराज, २ हुं (मुनिश्री हीरसागरजी), ३ मुनिश्री हिमांशुसागरजी, ४ मुनिश्री चन्द्रकान्त. सागरजी अने मुनि श्रीचन्द्रप्रभसागरजी ए प्रमाणे पांच ठाणानुं अमदावाद आववानुं थयुं । Page #46 -------------------------------------------------------------------------- ________________ मेसाणेथी प्रामानुग्राम विहार करता करतां अनुक्रमे अमदावादथी पांच माइल पर आवेला नरोडा तीर्थमां तीर्थपति श्रीपार्श्वनाथना दर्शन करी आगळ विहार श्रीअमदावादनुं चातु- करीने शासननी प्रभावना वधे एवा ठाठमाठथी सामैया सहित शहेरमां ास, नागजी भूदर- प्रवेश करी मांडवीनी पोळमां आवेली नागजीभूधरनी पोळमां आवेला जीनी पोळ- उपाश्रयमां पांच ठाणानो चातुर्मास माटे प्रवेश थयो । पूज्यश्रीए सं. १९९८ मांगलिक देशना संभळावी अने संघ तरफथी श्रीफळनी प्रभावना करवामां आवी हती। त्यारपछी प्रथम व्याख्यानमां श्रीस्थानांगसूत्र अने भावनाधिकारमा श्रीपांडवचरित्र नियमित वांचवानी शरुआत कराइ । आ अवसरे ऑगष्टनी चळवळने लीधे शहेरभरमां करफ्युऑर्डर चालु होवाथी सांजना ७ वागतामां तो दरेकने पोतपोताना घरमां भराइ जवू पडतुं होवाथी दिवसना व्याख्याननो लाभ लीधा बाद बपोरना के सांजना कंइ पण लाभ लेवा माटे पोळवाळा सिवाय कोई आवतुं जतुं न हतुं । आ अवसरे कलिकालसर्वज्ञ-भगवान-श्रीहेमचन्द्रसूरीश्वरजीना नाममांथी श्रीहेम, पूज्य पंन्यासप्रवर श्रीचन्द्रसागरजी गणिवर नाममांथी चन्द्र अने तेओश्रीना परम उपगारी आगमोद्धारक आचार्यदेवेश श्रीआनन्दसागरसूरीश्वरजीना नाममांथी आनन्द, ए प्रमाणेना त्रण शब्दोने सम्मिलिन करीने 'श्रीहेमचन्द्राऽऽनन्दग्रन्थाब्धि' एवा नामवाळी ग्रन्थमाळा शरु करवानो निश्चय करी ते ग्रन्थान्धिना प्रथम ग्रन्थरत्न तरीके ' श्रीहेमचन्द्रकृतिकुसुमावली' नामनो ग्रन्थ बहार पाडवामां आव्यो । मुखपाठ करवानी अनुकूळता माटे ते ग्रन्थमां कलिकालसर्वज्ञ-भगवाननी मूलकृतिओनो संग्रह* छपावेलो छ । श्रीहेमचन्द्राऽऽनन्दग्रन्थान्धिना श्रीहेमचन्द्रकृति-कुसुमावली नामना आ प्रथम ग्रन्थरत्नने प्रकट करवानो लगभग रु० ७००) जेटलो खर्च पूज्य पंन्यासजीना उपदेशथी स्वर्गस्थ शेठ नेमचन्द पोपटलाल वोराना स्मरणार्थे तेओना कुळदीपक पूत्र श्रीजगश्चन्द्रभाईए आपीने आ ग्रन्थमाळानुं मंडाण करावीने तथा अभ्यासियोना अभ्यासमां सवळता करी आपीने महत्पुण्य उपार्जन कर्यु छे। उपर जणावेला प्रथम ग्रन्थरत्ननुं मुद्रणकार्य, सूत्रकृतांगसूत्रतुं मुद्रणकार्य, सि० हे० श. अवचूर्णितुं मुद्रणकार्य, सि. हे.श. शासननुं संशोधन कार्य करवा-कराववानुं अने आनन्दबोधिनी नामनी टीकानी रचनानुं कार्य विगेरे साहित्यनी सेवानो सुन्दर लाभ आ चातुर्मासमां मळ्यो। विशेषमां आ चातुर्मासमां नाना मोटां शुभ कार्यों नीचे मुजब सारा प्रमाणमां थयां हतां१-श्रीनवकार-मंत्रनी आराधनामां बसो उपरांत श्रावक श्राविकाओए लाभ लीधो हतो, अने ज्ञानखातामा रु. ३००) अणसोनी उपज थइ । * १ सिद्धहेमचन्द्र शब्दानुशासनना सात अध्यायना सूत्रो, २ उणादिना सूत्रो, ३ लिंगानुशासन, ४ काव्यानुशासनना आठ अध्यायना सूत्रो, ५ अन्ययोगव्यवच्छेदिका; अने ६ अयोगव्यवच्छेदिका आदि प्रकरणोनो संग्रह छ । Page #47 -------------------------------------------------------------------------- ________________ २-पर्युषणमां सुपना- घी मण २४५० अने बारसासूत्रना चित्रोनुं दर्शन कराववानुं घी मण १२५ मळी घी मण २५७५ ना रु. ६४३७॥ नी उपज देवद्रव्यमा थइ ते कूल रकम शेठ आणंदजी कल्याणजीनी पेढीमां भरवामां आवी । ३-माळवामां पधारतां साधु-साध्वीओना विहार-वैयावच माटेनी टीपमा रु. २२००) बावीसो उपरांत भरावीने उज्जैननी शेठ ऋ० छ० नी पेढीमां मोकल्या । ४- श्रीहेमचन्दकृति-कुसुमावली नामनो ग्रन्थ प्रसिद्ध करवा माटे रु. ७०० स्व० शेठ नेमचन्द पोपटलाल वोरा तरफथी हा. जगञ्चन्द्रभाई । ५- श्रीनवकार-मंत्रनी आराधना करनाराओने नव दिवसना एकासणां करावनार जुदी जुदी व्यक्तिओ तरफथी थयेला खर्चना रु. २०००) लगभग । ६-जुदाजुदा गामोना श्री वर्धमान-तपखाताओने पगभर करवा — श्रीवर्धमान-तप-सहायक समिति'नी स्थापना करावी, अने ते समितिद्वारा थयेला फंडमां आवेला रु. १६०००) सोळ हजार उपरांतनी रकम थई । अने ते रकममाथी बावीस उपरांत गामोना आयंबील खातामां पडेला तोटाने समितिद्वारा भरपाइ करावीने खाताने पगभर करवामां आव्यां । उपर प्रमाणे शासनहितवर्धक कार्यों पूज्यश्रीना उपदेशथी आ चोमासामां थयां हतां । पन्यासजीना शिष्य-मुनिश्री देवेन्द्रसागरजीना उपदेशथी शरु थयेला उपधानथी तपनी मालारोपणना शुभ कार्य माटे ऊंझाना संघना अत्यन्त आग्रहने लइने चातुर्मास पूर्ण थतां का. वदि ५ ना रोज उंझे जवा माटे सपरिवार-पूज्य पंन्यासजीए अमदावादथी विहार कर्यो, अने पानसरतीर्थे पधार्या । पानसरमां अमदावादथी वंदनार्थ आवेला भाईव्हेनोने सुश्रावक गिरधरलाल छोटालाल तथा मोहनलाल छोटालाल तरफथी स्वामिवात्सल्य-पूजा प्रभावना करवामां आव्यां हतां । त्यांथी विहार करीने अनुक्रमे ऊंझा मुकामे पधारवानुं थयुं । ___ पूज्य पंन्यासजीनी आज्ञाथी मुनिश्री देवेन्द्रसागरजी, सुबोधसागरजी, प्रवीणसागरजी, दौलत सागरजी अने हेमेन्द्रसागरजी विगेरे पूज्यश्रीना पांच शिष्य-प्रशिष्योर्नु ऊंज्ञा मुकामे थयेला आ चातुर्मास ऊंझामां थयु हतुं । मुनिश्री देवेन्द्रसागरजीना सदुपदेशथी माळारोपणादि शुभ श्रुतज्ञाननी आराधना निमित्ते सुश्रावक शान्तिकुमार अम्बालाल तरफथी कार्यो- करावाती उपधान तपनी आराधना चालती हती, तेनी समाप्ति थती होवाथी अट्ठाइ महोत्सव वरघोडा अने बे स्वामिवात्सल्य विगेरे धार्मिक १-अमदावादना संघनो एवो ठराव छे के-" दरेक उपाश्रये पर्युषणपर्वमां सुपनानी बोलीनी जे उपज थाय ते बधी शेठ आणंदजी कल्याणजीनी पेढीमां भरवी, बघा उपाश्रयोनी आवेली रकम जेटली थाय तेटली रकम पेढी तेमां उमेरे, पछी ते बधी एकठी थयेल रकम माळवा-मेवाड आदिना जीर्णोद्धारमा खर्चवी, अने तेनो वहीवट बधा उपाध्योना एक एक वहीवटदारनी बनेली समिति करे।" Page #48 -------------------------------------------------------------------------- ________________ कार्योमा तेओना तरफथी तथा ऊंझाना बीजा आगेवानो तरफथी लगभग रु. १५०००) पंदर हजारनो खर्च करवामां आव्यो। उपधान-करनाराओमां ५४ श्रावक-श्राविकाओने पूज्य-पंन्या. सजी महाराजश्रीना वरद हस्ते मालारोपण करवामां आव्युं तेनी उपजना रु. ४०००) चार हजारनी आवक देवद्रव्यमा थइ हती। अत्र श्री सि. हे. श. शासनना नामप्रकरणनी आनन्दबोधिनीनी रचनानुं काम पण चालतुं हतुं । ऊंझामां शासनहितवर्धक-कार्योनी समाप्ति थया बाद त्यांथी श्रीसंखेश्वर-पार्श्वनाथनी यात्राए जवानी भावना थवाथी विहार करीने रस्ताना गामोमां एक एक दिवस रत्नत्रयीनी आराधना रहेतां चाणस्मे रोकातां अने बे दिवसनी स्थिरता करीने कम्बोइ तीर्थनी अने अंजन-शलाका- यात्राए पधार्या । त्यां चाणस्माथी आवेला संघ तरफथी पूजा प्रभावना दिना अगणित लाभो- अने स्वामिवात्सल्यनो लाभ लेवामां आव्यो हतो । त्यांथी विहार करीने श्रीशंखेश्वर-पार्श्वनाथना जन्म कल्याणकना दिवसनी मुख्यताने अनुलक्षीने १ पूज्य पंन्यासजी, २ हुं (हीरसागरजी), ३ ज्ञानसागरजी, ४ विक्रमसागरजी, ५ हिमांशुसागरजी, ६ अमूल्यसागरजी; अने ७ चन्द्रकान्तसागरजीए मागशर वदि ९-१०-१९ना दिवसोमां अट्ठमनी तपस्या करीने रत्नत्रयीनी आराधना करी । पारणाना दिवसे अमदावादथी आवेला सुश्रावक मोहनलाल छोटालाल विगेरे वीसेक श्रावकोनी मंडळी तरफथी पूजा तथा स्वामिवात्सल्यनो लाभ लेवामां आव्यो हतो । त्यांथी विहार करीने आद्रियाणा गामे जवानुं थयु । त्यां पूज्य श्रीना सदु. पदेशथी श्रीवर्धमान तप आयंबील खातानी स्थापना करवामां आवी, अने तिथि-नोंधनी तथा छुटक आवक मळीने बार मासना खर्चनी सगवड कराववामां आवी । त्यांथी विहर करीने पोष सुदि ४ने रोज झींझुवाडे जवानुं थयुं अने ६ दिवस रोकाइने त्यां आचारांगसूत्रना प्रथम सूत्रनो उपदेश देवामां आव्यो। त्यार पछी पालीताणानगरमां पू० आगमोद्धारक आचार्यदेवेशना वरद हस्ते माह मासमां थनारा श्रीवर्धमान-जैनागम-मन्दिरनी प्रतिष्ठा, अंजनशलाका विगेरेना अनुपम महोत्सवमां भाग लेवा माटे प्रामानुग्राम विहार करी पालीताणामां अमारा वधा ठाणाए प्रवेश कर्यो. सो बसो वर्षमां पण नहि उजवाया होय एवा उत्साहथी पूज्यपाद आचार्यश्रीना उपदेशथी श्रावकोए पाणीनी माफक पैसो वापरीने ते प्रसंगो उजव्या। आ महोत्सवना प्रसंगनो लाभ अने साथे साथे तीर्थशिरोमणि-श्रीशंत्रुजय तीर्थनी यात्रानो पण लाभ मळतो होवाथी माळवा, मेवाड, मारवाड, दक्षिण, बंगाल, पंजाब, गुजरात, काठियावाड अने कच्छ विगेरे देशोना घणा मनुष्योनुं पालीताणामां आगमन थयुं । आ महोत्सवमा लाभ लेवा माटे आवेला अमदावाद, मुम्बई, सुरत अने जामनगर विगेरे मोटा मोटा शहेरना मुख्य मुख्य श्रावकोए आ महोत्सवना दरेक प्रसंगोमां अर्थात् अंजनशलाकामां, प्रतिष्ठामां, पंचकल्याणकना वरघोडामां स्वामिवात्सल्योमां, पूजाओमां अने प्रभावनाओमा पोतानी चपळ लक्ष्मीनो सद्व्यय करीने लक्ष्मीने अचळ बनाववाना हेतुरूप Page #49 -------------------------------------------------------------------------- ________________ पुण्यानुबंधिपुण्यना भंडार भरवामां पाछी पानी करी नथी; तेथी आ महोत्सव अभूतपूर्व गणी शकाय एवी उत्तम रीतिए उजवायो हतो। ___ आ वर्षनी सामुदायिक शाश्वत आराधना माटेगें आमंत्रण श्रीसि. आ. समाजने कपडवंजवाळा शेठ चीमनलाल डाह्याभाई तरफथी मळेलं होवाथी तेओना तरफथी तथा कपडवंजना श्रीसंघ तरफथी विनंति थवाथी अने पूज्यपाद गुरुदेवनी आज्ञा थवाथी पालीताणाथी कपडवंज जवाने माटे अमारो विहार थयो । श्रीसिद्धचक्र आराधक समाज तरफथी केटलांएक वर्षोथी नियमितपणे दरसाल करावायेली सि. शा. आराधना करतां आ सालनी कपडवंजमां थयेली आराधना कपडवंज-नगरमां अभूतपूर्व हती। कारण के आ आराधनामां एक तो पूज्यपाद आगमोथयेली सामुदायिक- द्धारक आचार्यदेवेश श्रीआनन्दसागरसूरीश्वरजीनी अध्यक्षता हती अने शाश्वत-आराधना- बीजुं घणा मुनिराजोए, साध्वीओए अने श्रावक-श्राविकाओए आ आराधनामां भाग लीधो हतो। दूर दूरना तेमज आजुबाजुना मळीने कूल ६ थी ७ हजार माणसोनुं आ प्रसंगे आगमन थयुं हतुं, तेमां ओळीवाळाओनी संख्या लगभग २००० नी हती अने बाकीनाओ वन्दन, पूजन अने दर्शन आदि निमित्ते आवेला हता। आ प्रसंग उपर पूज्य पंन्यासप्रवरश्रीनी देखरेख नीचे श्रीपाळ-महाराजना चरित्रमाथी अनुपम दृश्यो, कपडवंजनी भूमिने पावन करनार नवांगीवृत्तिकारनी, अने श्रीसमेतशिखरतीर्थनी आबेहुब रचना कराववामां आवी हती। जूदा जूदा भावोने जणावनार पडदाओ चितरावीने दिवालो उपर तथा अनेक प्रकारना उपदेशो आपनार नाना नाना वाक्योना अनेक बॉ? आळेखावीने दर्शकोनी दृष्टिनुं आकर्षण करे एवी रीते ठेर ठेर टांगवामां आव्या हता। पूज्यपाद आगमोद्धारक आचार्यदेवेशना प्रवेशमहोत्सवमां, श्री महावीर भगवान्ना जन्मकल्याणकना वरघोडामां, चैत्रीपूनमना देववन्दनमां, हमेशनी नवनवीन पूजाओमां, शान्तिस्नात्रमा; अने ओळीवाळाओना पारणा विगेरेमां आराधना करावनारे लक्ष्मीनो सद्व्यय करी घणु ज पुण्यानुबंधि-पुण्य उपार्जन कयु अने पोतानो नरभव सफळ कर्यो । नवदिवस पर्यन्त हमेशना आराध्यपद उपर पूज्यपाद आगमो. द्धारक आचार्यदेवेशे आगमनी शैलीए सुन्दर विवेचन करीने श्रोताओने नवपदनी आराधनामां अत्यन्त उस्साहित कर्या हता । बहारगामथी मदद माटेनी मांगणीओ आवेली हती तेने माटे व्याख्यानमां उपदेश आपवाथी टीपमा रु. ७०००) सात हजार उपरांत भराया हता ते योग्यतानुसार दरेकने वहेंची आप्या हता। धीनी बोलीना रु. ६०००) छ हजारनी देवद्रव्यनी उपज थइ हती। श्री सि. आ. समाजने आमंत्रण आपनार तरफथी मळेला रु. १९०००) ओगणीस हजार उपरांत जींदगी सुधीना नवा सभासदोना तथा वार्षिक चालु फंडना रु. ११०००) अग्यार हजारनी आर्थिक सहायता मळी हती। उजैननी श्री ऋ. छ. नी पेढीने चै. सु. १४ Page #50 -------------------------------------------------------------------------- ________________ तथा चै. सु. ९ ना रोज आयंबील कराववा माटे शेठ माणेकलाल चुनीलाल, तथा स्व. शेठ कान्तिलाल चुनीलाल तरफथी अनुक्रमे रु. १०००) तथा ५००) मळीने कूल रु. पन्दरसोनी मदद पण कपडवंज मुकामे ज मळी हती। आ आराधनानी समाप्ति थया बाद आ प्रसंगे अत्रे आवेला घणां गामोना अग्रेसरो तरफथी पोतपोताना गामे चातुर्मास कराववा माटेनी विनंतिओ पूज्यपाद आगमोद्धारक-आचार्यदेवेशने करवामां आवी. आ विनंतिओमां खम्भातना तपागच्छ-जैनसंघना आगेवानोनी विनंति हती. खम्भातनी विनंति उपरथी पूज्य पंन्यासजीने पोताना परिवार सहित खम्भात चोमासुं करवानी पूज्य गुरुदेवे आज्ञा फरमावी. आ अवसरे अवचूर्णिना प्रफ संशोधनहुँ, सि. हे. श. शासनना सम्पादननु अने आनन्दबोधिनीनी रचनानुं कार्य चाली रह्यं हतुं । अमारी मंडलीए खम्भात जवा माटे विहार करवानी तैयारी करवा मांडी, एटलामा केटलाक वखतथी दीक्षाना अभिलाषी चाणस्माना रहेवासी पानाचन्दभाईने दीक्षा आपवानो दिवस नजीकमां आवतो होइ त्यां सुधी रोकाइने कपडवंजमा ज ते भाईने दीक्षा आपीने श्रीज्ञानसागरजीना शिष्य तरीके जाहेर करी श्री पूर्णानन्दसागरजी नाम पाडवामां आव्युं. त्यारपछी विहार करीने अमे आंबोली पहोंच्या, त्यांना संघ तरफथी अट्ठाइ महोत्सव, शान्तिस्नात्र अने स्वामिवात्सल्य आदि शुभकार्यो निमित्ते त्यांना संघना आग्रहथी दशेक दिवस सुधी अमे त्यां रोकाया हता. त्यारपछी त्यांथी विहार करीने महुधा, नडीयाद अने आणंद थइने खम्भात तरफ अमारो विहार थयो अने अनुक्रमे खम्भात पहोंच्या । ___ आ रीतिए अमदावादनुं चातुर्मास पुरुं थतां पहेलाना बधा शासनहितवर्धक कार्यो जणावी दीधा, हवे खम्भातना पुनीत प्रसंगने विचारीए । ANSAR YIES Page #51 -------------------------------------------------------------------------- ________________ खम्भानुं चातुर्मास. -- वि. सं. १९९९. स्व. श्रेष्ठि बुलाखीदास नानचंदनुं मकान के जे उपाश्रयरूपे हाल बपराय छे. नोंध :- योगोद्वहन - गणीपद - पन्न्यासपदारोपण - अष्टाहिका महोत्सव - शान्तिस्नात्र -- स्वामिवात्सल्या दि. बृहद्योगविधिनुं प्रकाशन अने भेट, उज्जैन मुकामै सामुदायिक - शाश्वत अराधन, अने शासन-प्रभावनाना कार्यो. देशविरति-धर्माराधक-समाज अने मालवा - नवपद - आराधक - समाजना संमेलनो धार- कानवननी प्रतिवादि पुनित लाभो. अने तारापुर, शीरपुर, धुळीआ, मालेगांव, नाशिकनी स्तुत्य -कार्यवाहिओ विगेरे । संचयकारप्रातःस्मरणीय पू. आगमोद्धारक- आचार्यदेवेश श्री आनन्दसागरसूरीश्वरना विद्वान्- शिष्यरत्नवैयाकरणकेसरि-सिद्धचक्राराधन - तीर्थोद्धारक - पू. पन्न्यासप्रवर-श्रीचन्द्र सागरजी - गणीन्द्र-चरणारविन्दचञ्चरीकःसुबोधसागरः । ज्यारे अमारो खम्भात शहरमां प्रवेश थयो त्यारे खम्भावना संघ तरफथी शासन प्रभावना वधे एवी रीतनी प्रवेश - महोत्सवनी सर्व प्रकारनी गोठवण करवामां आवी श्रीस्तम्भन तीर्थ हती । पूज्य पंन्यासजी महाराज - श्रीचन्द्रसागरजीए पोताना शिष्य(खम्भात ) ना स्व. शेठ प्रशिष्यादि १ पूज्य पंन्यासजी महाराज २ श्रीदेवेन्द्रसागरजी, ३ श्रीहीरबुलाखीदास नानच सागरजी, ४ श्रीज्ञानसागरजी, ५ मो हुं (श्री सुबोधसागरजी ), ६ श्री प्रवीन्दना मकानमां थयेलुं णसागरजी, ७ श्रीविक्रम सागरजी, ८ श्रीहिमांशुसागरजी, ९ श्रीदौलतसं. १९९९नुं चातुर्मास. सागरजी, १० श्रीअमूल्य सागरजी, ११ श्रीहेमेंद्रसागरजी, १२ श्रीचन्द्रकान्तसागरजी अने १३ श्रीचन्द्रप्रभसागरजी ए प्रमाणे ठाणा १३ सहित ज्यारे खम्भातमां वाजते गाजते प्रवेश कर्यो त्यारे संघमां अपूर्व आनन्द छवाइ गयो हतो | त्यार पछी सारो दिवस जोईने पूज्यश्रीए व्याख्यानमां श्रावक धर्मना ऐदम्पर्य सुधीना बोधने करावनार श्रीपंचाशकजी अने शासनप्रभावनाने द्रढीभूत - करावनार - श्रीकुमारपाल चरित्रनी शरुआत करी । खम्भावना चातुर्मासनी रजा आपवाना अवसरे पूज्य पंन्यासजीने आगमोद्धारक आचार्य - देवेशे जणाव्यं हतुं के “ क्षेत्रनी बरोबर अनुकूलता होय, अने योग्यता खम्भातना चातुर्मास - पामेला शिष्योनी योगोद्वहनने अनुकूल शारीरिक सम्पत्ति होय तो पद्वीमां थयेला शासन- घर थवाने लायक शिष्योने श्रीभगवतीजीना योगोद्वहन करावीने पद्वी हितवर्धक - कार्यों - समर्पण करजो. " पूज्य गुरुदेवनी उपरोक्त आज्ञाने अनुसरीने पूज्य पंन्यासजीए योग्यताने पामी चूकेला पोताना परमविनेय-मुनि-श्रीदेवेन्द्र Page #52 -------------------------------------------------------------------------- ________________ सागरजीने अने मुनि-श्रीहीरसागरजीने शुभ-मुहूर्ते श्रीभगवतीजीना योगमा प्रवेश कराव्यो। योगोद्वहननी उत्कंठावाळा बीजा शिष्य-प्रशिष्योने पण आचारांग, सूयगडांग अने महानिशीथादि सूत्रोना योगमा प्रवेश कराव्यो । योगोद्वहन करतांने मार्गदर्शक थनारं पुस्तक 'बृहद्योग-विधि' जे अगाउ प्रगट थयेलं, परन्तु हालमां ते मळी शकतुं नहि होवाथी, अने छेल्लां वीसेक वर्षथी तपागच्छनी सामाचारीवाळां पंचमहाव्रतधारीयोनी संख्यामां घणो ज वधारो थतो जतो होवाथी, ते पुस्तकनी घणा मुनिवरो तरफथी थती मांगणीने सन्तोषवाने माटे ते पुस्तकनी द्वितीयावृत्ति प्रगट करीने; अत्रे समर्पण थनारी पद्वीने प्रसंगे दरेक साधु-साध्वीने भेट आपवान श्रीसंघना आगेवानो तरफथी नक्की करवामां आव्यु । ते ग्रन्थना सम्पादननुं कार्य पूज्य पंन्यासजीनी आज्ञाथी मुनिश्री देवेन्द्रसागरजीए करी आप्युं हतुं । खम्भात-श्री संघना अत्यन्त-आग्रहथी अने आगमोद्धारक- आचार्यदेवेशनी आज्ञाथी पूज्य खम्भातना चातु- पंन्यासजी-महाराज-श्रीचन्द्रसागरजी आदिठाणा १३ नुं चातुर्मास सिमां श्री संघने प्राप्त- खम्भातमां रंगे चंगे सम्पूर्ण थयुं, अने चातुर्मासमा खम्भातना श्रीसंघने थयेला सुंदर लाभो. नीचे जणावेला मुख्य लाभो थया१-श्रावकधर्मना संक्षेप-विस्तार अने ऐदम्पर्य भावोने जणावनार श्रीपंचाशकजीना अने सम्य कत्व-मूल-बारव्रतोनी अखंडित-आराधना करनार तथा शासनप्रभावनाना पुनित-मार्गोनुं सेवन करनार कुमारपाल-राजाना चकित करनार वृत्तान्तने जणावनार श्रीकुमारपाल महा काव्यना शंका समाधानपूर्वक श्रवण, मनन अने परिशीलन करवानो अनुपम अवसर मळ्यो। २-आगमानुसारिणि-सुधावाणीथी सिंचायेला ३०० भव्यात्माओए (श्रावक-श्राविकाओए) श्रीनवकार-महामंत्रनी आराधना अने नवे दिवस उपधाननी टोळीनी जेम तेओने अपूर्व भक्तिथी एकासणां करावीने श्रीसंघनी जूदी जूदी व्यक्तिओए स्वामिवात्सल्यनो लाभ लीधो । ३-आ आराधनानी समाप्तिमा काढवामां आवेला रथयात्राना वरघोडामां मुम्बईना श्रीगोडी पार्श्वनाथना मन्दिरमांथी मंगावेला चांदीना पत्रा पर करावेला श्रीनवकार-महामंत्रना पट्टक विगेरे शासन-प्रभावक-सामग्रीओने जोइने अनेक-भव्यात्माओ अनुमोदनानो लाभ लइ शके एवा प्रकारनी वरघोडानी गोठवण करवामां आवेली होवाथी जैनशासननी थयेली प्रभावनानो अपूर्व लाभ श्रीसंघने मळ्यो । ४-श्रीनवकार-महामंत्रनी आराधना करवावाळा दरेकने स्व० शेठ बुलाखीदास नानचन्दना सुपुत्रो तरफथी जर्मन-सील्वरना वाटकानी, अने शा. रतिलाल बहेचरदास तथा झवेरी दलपतभाई खुशालदास तरफथी रुपीयो, वाटकी अने श्रीफळनी लहाणी करवामां आवी हती। ५-मुनि श्रीज्ञानसागरजीए करेली १६ उपवासनी तपस्या निमित्ते आंगी-पूजा-रात्रिजागरण अने प्रभावना करीने श्रीसंधे लाभ लीधो। Page #53 -------------------------------------------------------------------------- ________________ ६-आराधनमां अने पर्युषण-पर्वमा थयेली देवद्रव्यनी उपज लगभग रु. ५०००) पांच हजारनी, साधारण खातानी रु. २०००) बे हजारनी; अने ज्ञानखातानी रु. ५००) पांचसोनी मळीने कूल रु. ७५००) साडासात हजारनी उपज करावीने श्रीसंघे पुण्यानु बन्धी पुण्य हांसल कर्यु छ। ७-वडोदरा, उज्जैन, बडोद, धार अने पालीताणाना आगेवानो टीप माटे आवेला तेओने तथा केटलाएक गामोना मददनी मांगणी माटेना पत्रो आवेला ते बधाओने योग्यतानुसार रु. १४००) चौदसोनी अत्रे थयेली उपजमाथी श्रीसंधे मदद तरीके आप्या । ८-उज्जैन, ऊंझा, महिदपुर अने अमदावादथी दर्शन-वन्दनार्थे अत्रे आवेली दरेक मंडली तरफथी श्रीफलनी प्रभावना करवामां आवी हती | पाठशाळाना विद्यार्थिओने, श्राविकाओने अने बालिकाओने राजनगरनिवासि-सुश्रावक-मोहनलाल छोटालाल तरफथी रुपीयानी प्रभावना करवामां आवी हती, तथा स्व० शेठ बुलाखीदास नानचन्दना सुपुत्रो तरफथी दरेकने पहेरवा लायक कापडनी लहाणी करीने अभ्यासकोनी ज्ञानवृद्धिने उत्तेजन आप्यु हतुं । ९-शासनहितवर्धक थवेला बधा प्रसंगोना कळशरूप थयेला गणि अने पंन्यास पद समर्पणना महोत्सवमा महोत्सवने अत्यन्त प्रभावशाली बनाववा माटे स्व. बुलाखीदास नानचन्दना सुपुत्र श्रीयुत नेमचन्दभाई, मूलचन्दभाई, हीरालालभाई अने केशवलालभाईए पोतानी चपळ लक्ष्मीनो घणो ज सव्यय करीने अनुपम लाभ उठाव्यो हतो। योगोद्वहन करीने लायक थइ चूकेला मुनि श्रीदेवेन्द्रसागरजीने अने मुनि श्रीहीरसागरजीने गणि अने पंन्यासपद समर्पणतुं मुहूर्त सं. १९९९ ना आसो वदि ३नु पद समर्पण प्रसंगनी निश्चित थयुं। ते प्रसंगने अनुपम रीतिए उजववा माटे स्व. शेठ बुलाखीपुनित कार्यवाही- दास नानचन्दना सुपुत्रो तरफथी पोताना श्रीमुनिसुव्रतस्वामिना मन्दिरनी नजीकमां ज एक विशाळ मंडप बांधवामां आव्यो हतो, अने तेने पंचरंगी ध्वजा-वावटा अने तोरणो विगेरेथी सारी रीते शणगारवामां आव्यो हतो । मंडपनी अन्दरनी एक बाजुए श्रीस्तम्भनपुर-तीर्थभूमिनी प्राचीनता अने प्रभावना सर्वेना जोवा जाणवामां आवे एवं एक दृश्य खड़े करवामां आव्यु हतुं. ते दृश्यमा एक जंगलनो अने तेमां वहेती-सेढीनदीनो देखाव, नदीने कांठे खाखरानुं झाड, ते झाडनी नीचे चरती चरती आवेली एक गायना आंचळमाथी स्वयमेव दूधनुं झर, दूधना झरणवाळी-जमीनमाथी श्रीस्तम्भनपार्श्वनाथनी महाप्रभावक-चमत्कारि-प्रतिमानुं प्रकट थवं, नवांगीवृत्तिकार-श्रीअभयदेवसूरिजीतुं ते स्थळे संघ सहित थयेलु आगमन, श्रीजयतिहुयणस्तोत्रनी रचनावडे सूरिजीए करेली पार्श्वनाथनी स्तवना, Page #54 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथप्रभुना न्हवणजळ्थी थयेलुं सूरिजीना कोढ रोगनुं निवारण विगेरे प्रसंगो स्मरण अने साक्षात्कार थइ शके एवा बोधक-आश्चर्यकारक-चित्रपटो तथा रचनाओ करवामां आवी हती। श्रीस्तंभनपार्श्वनाथना मंदिरमा अष्टाह्निका-महोत्सव तथा अष्टोत्तरीस्नात्र, प्रभावना, स्वामिवात्सल्य, कुम्भस्थापना अने जळयात्रानो वरघोडो वगेरे दरेक प्रसंगो खम्भातना श्री जैन-तपागच्छ श्रीसंघ तरफथी शासनप्रभावना वधे एवी रीतिए अत्यन्त भावपूर्वक उजववामां आव्यां हतां। कुम्भस्थापनाने दिवसे सुश्रावक सोमचन्द पोपटलाल तरफथी स्वामिवात्सल्य करवामां आव्यु हतुं । आ प्रसंगे झवेरी रायचन्दभाई तरफथी श्रीफळनी प्रभावना करवामां आवी हती, अने ते प्रसंगमां बे हजार जनसंख्यानो समुदाय हाजर थयो हतो। ___ आ पद समर्पणना प्रसंगने शोभाववा माटे मुम्बईना श्रीगोडीपार्श्वनाथना मन्दिरना (विजयदेवसूरसंघनी पेढीना) ट्रस्टीयोमांथी रा. ब. कान्तिलाल ईश्वरलाल जे. पी. झवेरी, भायचन्दभाई नगीनभाई झवेरी तथा सौभाग्यचन्द उमेदचन्द दोशी उपरांत मुम्बईना वीजा आगेवानोमांथी संघवी नगीनदास करमचन्द, संघवी जीवतलाल प्रतापशी तथा गांधी वाडीलाल चत्रभुज भावनगरवाळा विगेरे, उज्जैनथी छगनीरामजी मगनीरामजीवाळा अमरचन्द तथा मांगीलालजी विगेरे, महिदपुरथी चम्पालालजी रुंडवाल, अने अमदावादथी लालभाई गिरधरलाल छोटालाल तथा रसिकलाल मोहनलाल छोटालाल वगेरे वगेरेनुं खम्भातमां आगमन थयुं हतुं । आ पद समर्पणनो महोत्सव अने चातुर्मासना प्रसंगोमा सेवानो लाभ लेनार मन्दिर, उपाश्रय, आयंबीलखाताना दरेक पगारदार भाईव्हेनोने तेओए करेली सेवानी कदर करीने स्व. शेठ बुलाखीदासना सुपुत्रो तथा श्रीसंघे सुन्दर प्रीतिदान आपीने तेओने आनन्दित करवारुप पोतानी फरज बजावी हती। ___ आ द्वितीय महोत्सवना निमित्तभूत-सूत्रोनी योगोद्वहन द्वारा सकल श्रमणसमुदाय सरलताथी आराधना करी शके ते हेतुथी पूज्य पंन्यासप्रवरश्रीना सदुपदेशथी बृहद्योगविधिना पुस्तकनी द्वितीयावृत्ति प्रगट करीने साधु-साध्वीओने भेट आपवानुं निश्चित थई चूक्युं हतुं. तेना खर्च माटे उपदेश आपता स्व. शेठ बुलाखीदास नानचन्दना सुपुत्रोए रु. ७५१), तपागच्छ जैनसंघे रु. २५१), भोगीलाल मगनलाल नाणावटीए रु. १०१), अम्बालाल पानाचन्दनी धर्मशाळा तरफथी हा. कान्तिलाल भायचन्दे रु. १०१); अने परीख वाडीलाल छोटालाले रु. ५१) मळीने ग्रन्थ सम्बन्धी थयेला सम्पूर्ण खर्चना रु. १२५५) बारसो पंचावन आपीने ए पांचे जणाए पन्थने प्रकाशित करवानो लाभ लीधो, अने पदवी समर्पणने प्रसंगे दरेक साधु साध्वीने ते ग्रन्थ भेट आपवामां आव्यो, अने हजु पण भेट अपाय छे. Page #55 -------------------------------------------------------------------------- ________________ : ३८ : आ चातुर्मासमां कारक - प्रकरणनी आनन्दबोधिनीनी रचनानुं अने १ सि. हे. बृ० अवचूर्णि, २ सि. हे. श. शासन टीकाद्वय सहित, तथा ३ सूत्रकृतांगसूत्र खम्भावना चातु- सटीक ए त्रण प्रन्थोना प्रूफ संशोधननुं काम चालतुं हतुं । मागसर मसनी परिसमाप्ति - वदि ९-१०-११ ना दिवसोमां श्रीपार्श्वनाथना जन्म - कल्याणकनी आराधना श्री संघसमुदाय साथे करवामां आवी. आराधना करनार ७० श्रावक-श्राविकाओनी टोळीने जूदी जूदी व्यक्तिओए त्रण दिवस एकासणां कराव्यां तां । आसानी श्रीसिद्धचक्र नवपदनी सामुदायिक-आराधना उज्जैनमां कराववाने माटे श्री. सि. आ. समाजने उज्जैनना श्रीसंघ तरफथी शेठ ऋ० छ० नी पेढीना कार्यवाहको तरफथी आमंत्रण मळयुं हतुं, तथा देशविरतिधर्माराधक समाजने पण तेनुं अधिवेशन ओळीना दिवसोमां उज्जैनमां भरवानुं आमंत्रण आप्युं हतुं । उपर प्रमाणेना बे महाभारत कामो उपाडीने तेने सांगोपांग पार पाडवा माटे उपरना प्रसंगो पर उज्जैनमां कोई पुण्यशाळी गुरुमहाराजनी हाजरी होवी अत्यन्त जरुरनी छे एम पण उज्जैननी श्री ऋ० छ० नी पेढीने निर्णीत थयुं, अने ते जरुरीयातने पूरी पाडवानो विचार करतां उज्जैनना संघनी दृष्टि खम्भातमां बिराजता पूज्य पंन्यासजी महाराज उपर पडी, कारण के छेला केटलांएक वर्षाथी पूज्यश्रीए पोते तेमज पोताना शिष्योने उज्जैनमां चातुमसो करी - करावीने उज्जैनना श्रीसंघ उपर महान उपकार करेलो छे, एटला माटे पूज्यश्रीने खम्भातथी उज्जैन पधारवानी उज्जैनना श्रीसंघे जोरदार विनंति करी । उज्जैननी विनंति आवी त्यारे विहारने लायक शियालानो केटलाक समय तो व्यतीत थ गयो हतो, आवतुं चातुर्मास आगमोद्धारक - गुरुदेव - पूज्य आचार्य - महाराजनी छायामां मुम्बईमां करवानुं अत्यार पहेलां निर्णीत थई गयुं हतुं, अने खम्भातथी उज्जैनना २५० माइलना विहारनी तो मुश्केली नथी; परन्तु उज्जैनथी मुम्बईना ४७५ माइलना खरा उनाळाना विहारनी मुश्केली बधा मुनिवरोनी नजर आगळ तरवरवा लागी । पूज्य पंन्यासजीनी दृष्टि आगळ पण आ अवसरे 'व्याघ्र - तटिनी' न्याय आवीने उभो रह्यो । एक तरफ आटला लांबा अने खरा उनाळाना विहार माटे बधा साधुओ माटे तो नहि पण साथेना केटलाक साधुओ माटे तो विचार करवो पडे एम हतो, बीजी तरफ आपणा ज उपदेशोने परिणामे कांइक सुधरेला अने धर्मना कार्यों करवामां उत्साहित थयेला उज्जैनना संघे आपणी हाजरीनी आशा राखीने बे महाभारत कामो उपाढ्यां; अने ते जो आपणी हाजरीना अभावे रंगे चंगे पार न पडे तो माळवा देशनो उद्धार करवाना आपणा प्रयत्नने घणो धोको पहोंचशे, माटे कष्ट वेठीने पण आ प्रसंग पर आपणे त्यां पहोंचवुं जोइये । आपणा उपदेशथी तथा आपणी हाजरीथी उत्साहित थयेला उज्जैनना संघे उपाडेला आ वे महान् प्रसंगो सांगोपांग पार पडी जशे तो आपणे करवा धारेला माळवाना उद्धारना कार्यने बमणो वेग मळशे आवो विचार पूज्यश्रीने उद्भव्यो अने ते विचार साथेना मुनिओने Page #56 -------------------------------------------------------------------------- ________________ जणावतां घणा लाभy कारण जाणीने खास कारण सिवायना दरेक साधुए उज्जैन आववानी हा पाडी अने विहारनी तैयारी करवा मांडी । उज्जैनना संघनी जोरदार विनंति अने त्यां जवाथी थनारा लाभने संक्षेपमा जणाववापूर्वक उज्जैनना विहारनी आज्ञा लई आववा माटे आगमोद्धारक पूज्य आचार्यदेवनी पासे श्रावक सोमचन्द मंगळदासने वडोदरे मोकल्या । अहींथी जणावेली हकीकत उपर विचार करीने पूज्यपाद आगमोद्धारक आचार्यश्रीए उज्जैनना विहारनी आज्ञा आपतां साथे जणाव्यु जे " उज्जैनमा आ बे कार्यों समाप्त थया पछी उनाळानो टाइम अने उज्जैन विगेरे माळवाना क्षेत्रोनी आग्रहभरी चोमासानी विनंतिओ होवा छतां पण चातुर्मास माटे मुम्बई पहोंची शकाय एम होय तो ज उज्जैन तरफ विहार करवो" पू० गुरुदेवनी आज्ञा आवी जवाथी अमारा समुदाए खम्भातथी सं. २०००ना महा सुदि १० ने दिवसे विहार करवानुं नक्की कयु । खम्भातथी विहार करतां पहेलां पूज्य गुरुदेवनी भक्तिने वश थइने चन्द्रप्रभ साना आपेला उपदेशथी सुश्रावक मूलचन्द बुलाखीदास विगेरे भाईओए पोताना उपाश्रयमा पूज्य पंन्यासप्रवरनी दर्शनीय एक प्रतिकृति चीतरावीने मूकी । पूज्यश्रीना पुस्तकोने राखवा मटे उज्जैनवाळा शेठ छगनीराम अमरचन्दे अने मगनीराम मांगीलाले एक एक कबाट करावी आप्या ते पण उपरोक्त उपाश्रयमा राखवामां आव्या । १ पूज्य पंन्यासजी महाराज, २ श्रीज्ञानसागरजी, ३ जो हुं ( श्रीसुबोधसागरजी ), ४ श्रीअमूल्यसागरजी, ५ श्रीहेमेन्द्र सागरजी, ६ श्रीचन्द्रकान्तसागरजी अने खम्भातथी विहार अने ७ श्रीचन्द्रप्रभसागर ए प्रमाणे सात साधुओए सं. २००० ना महा सुदि उज्जैन तरफ प्रयाण- १० ने दिवसे खम्भातथी विहार कर्यो । नजीकना गामोमां एक एक दिवस रोकातां बोरसद मुकामे त्रण दिवस रोकाया, त्यां व्याख्यान, पूजा-प्रभावनादि थयां, त्यांथी विहार करीने गोधरे पहोंच्या त्या सुधी बोरसदनो श्रावकसमुदाय विहारमा साथे रह्यो हतो । गोधरामां त्रण दिवसनी स्थिरता दरम्यान व्याख्यान पूजा-प्रभावना विगेरे थयां हतां । त्यांथी विहार करीने अमे दाहोद पहोंच्या त्यां सुधी गोधराना श्रावकनो समुदाय विहारमा अमारी साथे रह्यो हतो। दाहोदमां अमे बे दिवस रोकाया त्यां राजगढनी विनंति आववाथी दाहोदथी विहार करीने झाबुआ थइने राजगढ पहोंच्या । गोधराथी दाहोद अने दाहोदथी राजगढ अथवा रतलाम सुधीना रस्तामां जंगल आवे छे अने तेमां भीलोना झुपडां ज आवे छे माटे ए प्रदेशमा विचरनार साधुओए अने साध्वीओए सावधानीथी विहार करवानो छ । ___ दाहोद आव्या पछी माळवामा जनारा साधु-साध्वीओनी सगवड साचववानो अने विहारनी मुश्केलीओने दूर करवानो प्रबन्ध १-शेठ ऋषभदेवजी छगनीरामजीनी पेढी ठि. खाराकूआ उज्जैन ( माळवा ), अने २ शेठ ऋषभदेवजी केसरीमलजीनी पेढी ठि. बजारखाना रतलाम ( माळवा ) नी पेढी तरफथी करवामां आवे छे; माटे माळवामां जनार साधु-साध्वीने तेवी Page #57 -------------------------------------------------------------------------- ________________ सगवडनी जरूरत होय तेओए दाहोद जइने उपरनी बे पेढीमांथी गमे ते पेढीने जणाब, जेथी ते पेढी तरफथी लेवा माणसो दाहोद आवशे अने ठेठ सुधी विहारमा साथे रहेशे । आ लखाणमां ज्यां उज्जैननी पेढी एटलुंज लखाण आवे त्यां उपर जणावेली (ऋ० छ०) उज्जैननी पेढी समजवावें वांचकोए ध्यानमा राखवू । राजगढना श्रीसंघना माणसो पांच माइल दूर सुधी सामे आल्या हता अने शासननी शोभा वधे एवी रीते वाजते गाजते ठाम ठाम गहुंलीयो काढीने राजगढमां पू. पन्यासजीनो प्रवेश कराव्यो हतो । राजगढनी अमारी पांच दिवसनी स्थिरतामा व्याख्यान पूजा अने प्रभावना थयां हतां अने उज्जैनमा थनारी सामुदायिक आराधनमां भाग लेनाराओनी भक्ति करवानो उपदेश आपवाथी राजगढना घणा भावुकोए उज्जैन आववानुं जणाव्यु। देवद्रव्य, ज्ञानद्रव्य अने साधारणद्रव्य विगेरे धार्मिक खाताओनी उपज अने खर्चनी बरोबर व्यवस्था सचवाय एटला माटे एक पेढीनी स्थापना राजगढमां थवी जोइए एम आगेवान श्रावकोने जणावतां तेओए ते वातनो स्वीकार कर्यो अने रु. पांचेक हजारनी मददना वचनो मळ्यां, परन्तु उज्जैन जवानी अमारे उतावळ होवाथी ते काम कोइ बीजा प्रसंगे हाथमां लेवानुं जणावीने अमारा समुदाये राजगढथी विहार कर्यो । आ नवपदनी सामुदायिक आराधनामां भाग लेवाने माटे उज्जैननी पेढीए हिंदुस्थानभरना जैनोने आमंत्रण पत्रिकाओ मोकली आपी, परन्तु थनारा खर्चनी टीपनी शरुआत अमारा पहोंच्या पछी ज करवाना तेमना विचार जाणीने अमारे विहारमा उतावळ करवी पडी । ज्यारे उज्जैनथी पांच माइल दूर अमारो मुकाम थयो त्यारे उज्जैनना आगेवानो आवी पहोंच्या । फा. १-२ ने दिवसे वर्षाद पड्यो, परन्तु फागण वदि ३ ना अमारा प्रवेशने दिवसे उघाड हतो एटले सवारमा हडमतबागमां श्रीसिद्धाचलजीना दर्शन करी श्रीअवन्तीपार्श्वनाथना मन्दिरे आव्या; अने चमत्कारिक श्रीअवन्तीपार्श्वनाथना दर्शन तथा स्तवना करीने कृतार्थ थया । सामैयानी शरुआत त्यांथी थवानी होवाथी त्यां चातुर्मास रहेला पूज्य पंन्यासप्रवरना तपस्वी शिष्य श्रीधर्मसागरजी आदि ठाणाx १० तथा श्री संघर्नु आगमन थया पछी अभूत-पूर्व-सामैयानुं प्रयाण थयु । शासननी शोभा वधे एवा हेतुथी राखवामां आवेला हाथी घोडा निशान डंका अने बेन्डवाजा विगेरेथी सामैयानी शोभा घणी ज वधी गइ हती । वरघोडामा शहेरना नवापुराना तथा दौलतगंजना अने बहारगामथी आवेला जैनोनी तथा जैनेतरोनी थएली भारे मेदनी साथे पू. पंन्यासजीनो प्रवेश थयो, मार्गमा अनेक स्थळोए चांदी-सोनाना स्वस्तिको रुपया अने गीनीथी थयेली गहुलीओ अने गुरुपूजननी उपज रु. ४००) उपरांत थइ हती। श्रीअवन्तीपार्श्वनाथना मन्दिरेथी सामैयु नीकळीने गोपाळमन्दिर, बडासरफा, सती-दरवाजा, दौलतगंज, पटनीबाजार अने छोटासराफा थइने खाराकूआने - १ श्रीधर्मसागरजी, २ श्रीदर्शनसागरजी, ३ श्रीन्यायसागरजी, ४ श्रीअभयसागरजी, ५ श्रीशान्तिसागरजी, ६श्रीप्रमोदसागरजी, ७ श्रीप्रेमसागरजी, ८ श्रीकनकसागरजी, ९ श्रीजितेन्द्रसागरजी अने १० श्रीउदयसागरजी। Page #58 -------------------------------------------------------------------------- ________________ :४१: उपाश्रये पहोंच्या पछी सामैयानुं विसर्जन थयु हतुं । उज्जैनमा ते अवसरे श्रीहीरसूरिजीना उपाश्रयने नामे ओळखाता बडा-उपाश्रयमां त्रिस्तुतिक-सम्प्रदायनी त्रण साध्वीओ हती। छेल्ला पांच सात वर्षथी जैन श्वे. मू. पूजक सम्प्रदायना विद्वान् अने क्रियापात्र साधुओना उपराउपरी आवागमन अने चातुर्मासो उज्जैनमा थवाथी, अने तेओना व्याख्यान सांभळवाथी तथा समयानुसार उत्कृष्ट चारित्रपालनथी; स्थानकवासि-सम्प्रदायना घणा श्रावक-श्राविकाओ मन्दिरमार्गी बनी चूक्या हता । तेवामां वळी माळवा-प्रांतमां अभूतपूर्व थनारा आ महोत्सवमा आखा माळवा देशना गामो गामथी तेमज मेवाडादि देशमाथी आवनारा मन्दिरमार्गी श्रावकोनी साथे घणा स्थानकवासीओ पण आवशे, अने आवा आकर्षक-महोत्सवथी आकर्षाइने मूर्तिपूजक सम्प्रदायना प्रशंसक तथा अनुरागी बनी जशे तो आ प्रान्तना स्थानकवासी सम्प्रदायने घणो मोटो धोको पहोंचशे एम जाणीने; स्थानकवासि सम्प्रदायना चोथमलजी नामना साधु पोताना परिवारने लइने उज्जैनमा आवी पहोंच्या हता । पोताना सम्प्रदायना माणसोने सामा पक्षना महोत्सवमा जवानो समय ज न मळे ए हेतुथी सवारना अने बपोरना टाइमे तेणे व्याख्यान वांचवानुं शरु कयु । एक तो नहि जोएलुं जोवानो अवसर मळे तो स्वाभाविक ज सौनुं मन ललचाय एवी अनेक प्रकारनी विशेषताओ आ महोत्सवमा होवाथी अने चोथमलजीनुं व्याख्यान तो ते सम्प्रदायवाळाओए घणी वखत सांभळेलु होवाथी चोथमलजीनी धारणाने निष्फळ प्रायः बनावीने घणा स्थानकवासीओए आ महोत्सवमा उलटभेर भाग लीधो, अने केटलाक साधनसम्पन्न स्थानकवासीओए तो आ महोत्सवना कोई ने कोई प्रसंगमा यथाशक्ति द्रव्य खर्चीने पण लाभ लीधो हतो। चैत्र सुदि १३ ना रथयात्राना वरघोडाना टाइमे पण चोथमलजीए व्याख्यान राखेनु छतां थोडा चूस्त-स्थानकवासिओ सिवायना आखा स्थानकवासि-समुदाये वरघोडामा हाजरी आपी हती। आ वरघोडामां श्रीविद्याविजयजी आदि ठाणां ३ अने साध्वीश्री तिलकश्रीजीना समुदायना मनोहरश्रीजी आदि ठाणां ६ साध्वीओ पण आव्यां हतां । श्रीनवपदनुं सामुदायिक-आराधन सुन्दररीतिए थई शके ए हेतुथी खाराकूआमां आवेली श्रीसिद्धचक्र-आराधन-तीर्थनी विशाळ-जग्यामां मंडप विगेरेनी गोठउज्जैनमा सामुदायिक वणर्नु काम चैत्र सुदि १ सुधीमा सम्पूर्ण थइ गयुं । देरासरमा धणा आराधना विगेरे माणसो बेसी शके ते माटेना बांधकाम, अने कपडवंज मुकामे करेला देखावोनी गोठवण माटे श्रीचन्द्रप्रभुना मन्दिरनी सामेनी जग्यामा तात्कालिक माळ बांधीने बधा देखावोनी गोठवण करवामां आवी । सिद्धचक्राराधन-तीर्थना मुख्य-मंडप उपरनी अगाशीमा श्रीसिद्धाचलजीना देखावनी अने श्रीचन्द्रप्रभुना मन्दिर सामे श्रीपालमहाराजानो चम्पानगरीमा प्रवेश, राज्याभिषेक, राज्यकचेरी अने वारांगनाना नाच विगेरेनी रचना-गोठवण एवी सुन्दर अने आकर्षक करवामां आवी हती के रातना टाइमे विजळीक Page #59 -------------------------------------------------------------------------- ________________ रोशनीमा दर्शनार्थे आवनाराओनी आठ वाग्याथी थती मेदनी एक वाग्या सुधी चालु रहेती हती। मंडपमा सांजनुं प्रतिक्रमण थइ गया बाद तुरत ज मन्दिरना अने श्रीपाळराजाना रासना लगभग दर्शनीय बधा प्रसंगोनो बोध करावनारा पडदाओ अने बोधदायक लखाणोवाळा बॉर्डोना दर्शन करवा तथा बिजळीक-रोशनीने निहाळवा आवनाराओनी शरुआत थती । मूळ मन्दिरमा प्रवेश करी, जिनेश्वरना दर्शन करी, उपर चढी बधी रचनाओ निहाळीने चन्द्रप्रभुना मन्दिरमा उतरी दर्शन करीने बहार नीकळवार्नु हतुं, अर्थात् दर्शन करवा आवनाराओने प्रवेश करवानो अने नीकळवानो मार्ग जूदो जूदो राखवामां आव्यो हतो के जेथी करीने बधाने दर्शन करवामां सरळता थाय । उज्जैनमां ज नहि परन्तु आखा माळवा देशमां आवो महोत्सव पहेलावहेलोज होवाथी लगभग २५० गामना माणसो आ प्रसंगे उज्जैनमां आवेलां हनां अने शहेरना एकला जैनो ज नहि पण जैनेतरो पण दर्शन करवामां सामेल होवाथी रात्रिना चार कलाक सुधी दर्शकोनी एटली बधी भीड रहेती हती के उपरथी थाळी पडे तो पण ते जमीन पर नहि पहोंचतां जनसमुदायनी उपर ज झोलाइ रहे एटली संकीर्णता रहेती हती। बहारगामथी आवेला श्रावक-श्राविकाओने उतरवा माटे शहेरनी बधी धर्मशाळाओ अने शहरमां तथा फ्रीगंजमां केटलाक गृहस्थोना मकानो रोकवामां आव्या हता, परन्तु तेटलामां समावेश थइ शके एम न होवाथी स्टेशन पासे आवेली दूधतळाइनी विशाळ-जग्यामा दूधतळाइमां आवेली धर्मशाळा सामे श्रीसिद्धचक्रनगरनी रचना करीने लोकोने उतारवामां आव्या हता। आ महोत्सवना दर्शनार्थे आवनाराओने माटेना स्वामिवात्सल्यना जमणनो प्रबंध पण त्यां धर्मशाळामां करवामां आव्यो हतो। आयंबील नहि करनारा दरेक यात्रालुओ माटे जमवानी त्यां गोठवण करेली हती अने जमनाराओनी गणतरी करवाथी प्रथमना पांच दिवसोमां लगभग १५००० पन्दर हजार मनुष्योए स्वामिवात्सल्यनो लाभ लीधो हतो, परन्तु उत्तरोत्तर यात्रालुओनी संख्यामां वधारो थतो रहेवाथी छेल्ला पांच दिवसोमा स्वामिवात्सल्यनो लाभ लेनारनी संख्या वधीने २७००० सत्तावीस हजार सुधी पहोंची गइ हती। विधिपूर्वक नवपदनी आराधना करनाराओ माटेना आयंबीलने रसोडे आयंबील करनाराओनी नव दिवसनी कुल संख्या आसरे ३५००) पांत्रीसो उपरांतनी थइ हती । उपर जणावेला सिद्धचक्र-नगरमां समवसरणनी रचना करवामां आवी हती, अने देशविरति-धर्माराधक-समाजना अधिवेशनना व्याख्यान-मंडपनी रचना पण त्यां ज करवामां आवी हती; तथा चोकी पहेरानो अने पोलीसनो सारो बंदोबस्त करवामां आव्यो हतो । __ आ आराधनामां तथा दे. वि. ध. स. ना अधिवेशनमा भाग लेवा माटे अमदाबाद, मुम्बई, सुरत अने जामनगर विगेरे गुजरातना मुख्य मुख्य आगेवानोना खानपान अने उता Page #60 -------------------------------------------------------------------------- ________________ रानी सगवड अमदावादवाळा बबाभाई सुबोधचन्द्रे पोताना फ्रीगंजना बंगलामां करीने स्वामिभाईनी भक्तिनो सुन्दर लाभ लइने उज्जैनना श्रीसंघने महत्त्वनी सहायता करी हती । आ कार्यमां वधु सारो भाग लेनार तेमना भागीदार डुंगरशीभाई पण हता। आ आराधनाना दिवसोमा दे. वि. ध. स. ना अधिवेशनमां भाग लेवा माटे प्रतिनिधिओ तथा अधिवेशनना वरायला प्रमुख अमदाबादनिवासि-श्रीयुत्-पुंजाभाई दीपचंद विगेरेनुं अने माळवाना श्रीनवपदआराधक-समाजना प्रमुख बदनावरनिवासि-श्रीयुत्-नन्दराम चोपडा विगेरेनुं उज्जैनमां शुभागमन थयुं । पूज्य पंन्यासजी महाराजना उपदेशथी आ महाभारत कार्यना खर्चने माटे टीप करवानी शरुआत करवामां आवतां एकला लोढा साथ (दसा ओसवाल ) तरफथीज. रु. १२०००) बार हजार भराया, अने बीजा साथ वाळाओना रु. ७०००) सात हजार मळी उज्जैनना संध तरफथी रु. १९०००) ओगणीस हजार भराया । मुम्बइ, अमदावाद, जामनगर अने सुरतना संघो तरफथी रु. १२०००) बार हजार अने माळवाना उज्जैन सिवायना स्थानोमांथी रु. ५०००) पांच हजार उपरांत भरायाथी कूल रु. ३६०००) छत्रीस हजार उपरांतनी टीप थइ । जूदा जूदा दिवसना आयंबील, पूजा, स्वामिवात्सल्य, अत्तरवायणा (पारणा ओळीनी शरुआतना आगला दिवसना जमण) अने पारणा विगेरे कार्योना लाभ लेवाने माटे आदेश लइने जूदी जूदी व्यक्ति तरफथी ते शुभ कार्यों करवामां आव्या हतां । आ नवपद-सामुदायिक-आराधना अने श्रीदेशविरति-धर्माराधक-समाजना अधिवेशन विगेरे कार्योमा कूल रु. १५७०००) एक लाख सत्तावन हजार उपरांत खर्च थयो । आ प्रसंगे उज्जैनना पांचे जिनमन्दिरोमां समारकाम तथा रंगरोगान कराववामां रु. ६०००) छ हजार लगभगनो खर्च श्रीसिद्धचक्र आराधक समाजे करावी महत्पुण्य हांसल कयुं हतुं । चै. सु. १३ ने दिवसे ५६ दिक्कुमारिकाओनी अने मेरुशिखर परना २५० अढीसो अभिषेकनी अने श्रीमहावीर-जन्मकल्यणकना वरघोडानी बोलीओथी तथा नव दिवसनी आंगी, पूजा, आरति अने मंगळदीवानी बोलीओथी देवद्रव्यमा लगभग रु. ११०००) अगीयार हजारनी आवक थइ हती | माळवा श्रीनवपद-आराधक-समाजने पण लगभग रु. ७०००) सात हजारनी मदद मळी हती। धारमा तथा कानवनमां पूज्य पंन्यासजीने हाथे थनारी प्रतिष्ठाओना दिवसो नजीकमां ज आवता होवाथी उज्जैनना आ बन्ने शासनप्रभावक-महोत्सवो समाप्त धारमा तथा कानव- थतां चै. वद १ ना दिवसे ज पूज्यश्रीए सपरिवार उज्जैनथी विहार नमा पूज्यश्रीए करा- कर्यो अने हडमत बागमां पधार्या । त्यां संघ तरफथी नवाणुंप्रकारी पूजा वेली प्रतिष्ठा- भणाववामां आवी अने बीजे दिवसे सुश्रावक केसरीमलजी जेठमल जीना मकानमां पूज्यश्री पधार्या । त्यां व्याख्यान, पूजा, प्रभावना अने Page #61 -------------------------------------------------------------------------- ________________ आंगी विगैरे शुभ कार्यों थयां हता। पांचेक वर्षे उपर पू. पं. ना उपदेशथी दरेक घर दीठ रु. ९२) वाणुं साधारण खातामां आपवानो जे ठराव थयेलो अने पाछळथी ते बाबतमा लोढासाथमा विक्षेप थवाथी विक्षेप-पाडनारो ते ठराव दरेकने अनुकूल न होवाथी बन्ने पक्षनी सम्मतिपूर्वक हवेथी दरेक घरवाळाए ओछामा ओछा रु. ३१॥ सवा एकत्रीस साधारण खातामां आपवा एवो ठराव करावीने पूज्यश्रीए लोढासाथमा संप कराव्यो हतो। उज्जैनना संघना केटलांक कार्योने अंगे अठवाडीयु रोकाइने श्रेष्ठि केसरीमलजी-जेठमलजीने बंगलेथी विहार करी खाराकूए श्रीसिद्धचक्र-भगवानना दर्शन करी फ्रीगंजमां आवेला श्रेष्ठि बबाभाई-सुबोधचन्द्रना बंगलामां पूज्य पंन्यासजी सपरिवार पधार्या अने मंगलिक संभळाव्युं । श्रीफळनी प्रभावना, गुरुपूजन अने स्वामिवात्सल्य थया पछी सांजना विहार करी त्रिवेणी उपर मुकाम करवामां आव्यो, त्यां पण स्वामिवात्सल्य थयु हतुं । धारनी प्रतिष्ठाने अंगे त्यांना संघनी जल्दी धार पधारवानी मांगणी होवाथी बीजे दिवसे सांजना त्रिवेणीथी विहार करीने एक गामनी समीपमा खेतरमा अमारा सर्वठाणानो पडाव रह्यो, साथे उज्जैनना पंदरेक आगेवान श्रावकोनो मुकाम पण हतो। सवारे तेओ अमाराथी छूटा पडीने उज्जैन जवाना होवाथी रातना टाइमे धणी ज्ञानगोष्टि थई हती । त्यांथी सवारमा विहार करीने पूज्य पंन्यासजी आदि ठाणा ८ सावेर (होल्कर स्टेट ) पहोंच्या, अने साथेना श्रावको उज्जैन तरफ रवाना थया । सावेरना श्रावकोए वाजते-गाजते प्रवेश कराव्यो, त्या व्याख्यान अने पूजा उपरांत ‘साचं सुख अने लइ जवा लायक चीजो' ए विषय उपर जाहेर व्याख्यान पण राखवामां आव्यु हतुं । अमारा साधुओने इन्दोर पधारवानी विनंति करवा इन्दोरथी घेबरमलजी, जुहारमलजी रांका, नेमिचन्दजी अने चन्द्रकुमार सावेर आव्या हता, अने विनंति करीने पाछा गया हता। बीजे दिवसे विहार करीने आखा माळवा देशमा व्यापार अने वस्तीनी अपेक्षाए मुख्य गणाता होल्कर-स्टेटनी राजधानीरूप इन्दोर अमे पहोंच्या। इन्दोरना श्रीसंघे चातुर्मास ने माटेना आचार्यादिकना प्रवेशनी माफक हाथी, डंका, निशान अने बेन्डवाजा सहित अमारो प्रवेश कराव्यो । ठाम ठाम गहुलीयो थवाथी रु. ६५) पांसठनी उपज थइ हती। सवारना नव वाग्याथी तोपखानेथी सामैयानी शरुआत थइ ते बडासराफा, छोटासराफा विगेरे मुख्य मुख्य बजारोमा फरीने पीपलीबजारना नूतनउपाश्रये पहोंचीने विसर्जन थयुं । चै, व. १३ अने १४ ना रोज मनुष्यजीवनमा धर्मनी किम्मत उपर व्याख्यान थया पछी श्रीसंघ तरफथी गुरुपूजन करवामां आव्युं हतुं । इन्दोरथी विहार करीने नावदा गया, त्यां साथे आवेला इन्दोरना संघ तरफथी स्वामिवात्सल्य थयुं हतुं । त्यांथी कालीयाली थइने बेटमा जवानुं थयुं । अहीं सुधी साथे आवेला इन्दोरना संघे आ ___ *१ पूज्यपंन्यास प्रवरश्रीजी । २ मुनिश्रीज्ञानसागरजी । ३ हुँ (सुबोधसागरजी)। ४ मुनिश्रीप्रमोदसागरजी । ५ मुनिश्रीहेमेन्द्रसागरजी। ६ मुनिश्रीचन्द्रकान्तसागरजी । ७ मुनिश्रीचन्द्रप्रभसागर । ८ मुनिश्रीचन्द्रवर्मसागर । Page #62 -------------------------------------------------------------------------- ________________ चातुर्मास इन्दोरमां करवानी आग्रहपूर्वक विनंति करी, जवाबमा पूज्यश्रीए जणाव्युं जे " पूज्यआचार्यदेवनी आज्ञा छे के चातुर्मास मुम्बईमा ज करवानुं छे, छतां पण कोई संयोगवशात् जो माळवामां ज रहेवार्नु थशे तो तमारी विनंतिने सफळ करवानुं लक्ष्यमा राखशुं" आवो जवाब सांभळीने खूश थयेलो इन्दोरनो संघ पूज्य पंन्यासजीनी प्रतिकृतिने इन्दोरना उपाश्रयमा दर्शनार्थे मूकवानुं जणावीने इन्दोर रवाना थयो। बेटमाथी विहार कर्यो, त्यारे एक मुकाम सुधी अमने कळाववा बेटमानो संघ आव्यो । बीजो मुकाम अमारो गुणावदमां थयो त्यो धारना संघना माणसो सामा आव्या हता । बीजे दिवसे अक्षयतृतीयाने रोज शासननी प्रभावना वधे एवी रीते राज्यना बेंड विगेरे सामग्रीओ सहित वाजते-गाजते धारमा अमारो प्रवेश थयो । आ शहेर धार स्टेटनी राजधानी होवा छतां जैन श्वे. ना घरो अहीं २५) ज छे, छतां सामैयामां थयेली गहुंलीयोमा रु. २५) पचीसनी आवक थइ हती। वै. सु. ६ नी प्रतिष्ठामा लाभ लेवा माटे उज्जैनना केसरीमलजी जेठमलजी, छगनीरामजी मगनीरामजी, सीतारामजी भंवरलालजी अने नन्दरामजी बागमलजी खाबीयाने, बडनगरना कनकमलजी चोधरीने, रतलामना रतिचन्दजी बोराणा, श्रीऋषभदेवजी केसरीमलनी पेढीने; अने इन्दोरना नथमलजी शेखावत, लालचन्दजी नागोरी, नेमचन्दजी ओसवाल, घेवरमलजी अने कलैयालालजी भंडारीने; धारना श्रीसंघ तरफथी तार करवामां आव्या हता तेथी प्रतिष्ठा प्रसंगे धारवा करतां जैनोनी उपस्थिति सारा प्रमाणमां थइ हती। आ प्रतिष्ठाना प्रसंग उपर श्रीपार्श्वनाथ भगवानने गादीनशीन करवा विगेरेनी बोलीनी उपज रु. ३८९१) आडत्रीसो एकाणुनी थइ हती। धारमा आवतां जतां साधु-साध्वीओने पडती विहारनी मुश्केलीओने टाळवा अने विहारमा सहायता करवा माटे फंड करवानो उपदेश आपता रु. १६५१) सोळसो एकावननी टीप थइ । शान्तिस्नात्र तथा आरति पूजानी बोलीना रु. ३००) त्रणसोनी आवक भंडारमा थइ । धार शहेरमां पोरवाडोना निवास गणाता बनीयावाडमां थइने पशु-पंखीने लइने जवानी कोई पण मांसाहारीने घणा काळथी राज्य तरफथी मनाइ छे, कदाच कोई भूलथी पण लइ जाय तो ते 'पशु-पंखीओने वगर किंमते पांजरापोळमां आपी देवां पडे छे' एवो परवानो मळेलो छे, ते नियमना पालननी देखरेख धारनु · जीवदयामंडळ' करे छे तेनी तथा पांजरापोळनी मदद माटेनी टीपमा रु. २०००) बे हजारनी रकम भराइ हती। ___धारनी प्रतिष्ठाना प्रसंग उपर आजुबाजुना पचीसेक गामोना माणसो आव्या हता, तेओने जमवा माटे आठ दिवस सुधी रसोडुं चालु हतुं । प्रतिष्ठाना महोत्सवने अंगे रथयात्राना बे वरघोडा काढवामां आव्या हता, अने नवकारशीना त्रण जमण थया हतां। आ प्रतिष्ठाना प्रसंगे रात्रिजगा विगेरेमां भाग लेनारी श्राविकाने दरेक ल्हाणीमां वाटकी, पवाला, कप, रकाबी अने थाळी-खूमचा आसरे रु. दशेकनी किंमतना मळ्यां हतां । कोई पण मन्दिर उपर कळश Page #63 -------------------------------------------------------------------------- ________________ चढावनार पासेथी अमुक टेक्ष लेवानो धारस्टेटमा नियम हतो, ते नियमानुसार बदनावरना जैनमंदिर उपर कळश चढावनार पासेथी रु. ४००) चारसो अगाउ लेवामां आव्या हता, परन्तु गटुलालजी पोरवाडनी कार्यदक्षता अने कुनेहभरी कोशिषथी आ टेक्ष लेवानो नियम धारस्टेटे रद कयों हतो; अने बदनावरवाळाने रु. ४००) चारसो पाछा आपवानुं थयुं हतुं । ध्वजादंड अने कळश पर पूज्य पंन्यासप्रवरनं नाम अने प्रतिष्ठाना दिवस-वार विगेरेनो लेख लखवामां आव्यो छे । धार शहेरमा मालवी-श्रावको अने पोरवाड श्रावकोमा बावीस वर्षथी परस्पर क्लेश चालतो हतो ते पूज्यश्रीए धणी महेनत करीने बन्ने पक्षने समजावीने सम्प कराव्यो हतो, जेथी आ प्रतिष्ठाना दरेक कार्यमा बन्ने पक्षोए घणा ज उत्साहथी भाग लइने प्रतिष्ठाना प्रसंगने दीपाव्यो हतो । धारथी वै. सु. ९ ने रोज पूज्यश्रीए परिवार सहित विहार कर्यो, राजगढवाळा सुश्रावक केसरीमलजी पोताना कुटुम्ब सहित विहारमा साथे रह्या हता । बीजे दिवसे अमे बधा प्रतिष्ठाना प्रसंगने लइने कानवन पहोंच्या। वै. सु. १२ ने रोज भगवानने गादी पर विराजमान करवामां आव्या, अने तेनी बोलीना तथा ध्वजादंड अने कळश चढाववानी बोलीना रु. ५०५१) पांच हजार ने एकावननी देवद्रव्यादिभां उपज थइ । प्रतिष्ठाना प्रसंगमां श्रावकश्राविकानी हाजरी समयानुसार सारा प्रमाणमां थइ हती । आ प्रसंगे वे दिवसनी नवकारशी करवामां आवी हती। विहार करी पाछा धार आव्या त्यारे इन्दोर-श्रीसंघना माणसो चातुमासनी विनंति करवा आवी पहोंच्या, परन्तु मुम्बई जवानुं निश्चित थइ जवाथी तेमनी विनंति स्वीकाराइ नहि; तेथी तेओ निराश थहने पाछा इन्दोर गया । अमे धारथी विहार करीने नालछा थइने मांडवगढ तीर्थनी यात्राए गया । त्यांनी केटलीक प्राचीन जग्याओ जोइने यात्रा करीने घणो ज आनन्द अनुभव्यो । तथा एक वखतना भव्य जाहोजलालीवाळा मांडवगढनी आजनी आवी खंडियेरदशा जोइने मनुष्योनी चढती-पडती-दशा नजरोनजर जोइने कांइक संवेगदशामां वधारो थयो, अने " नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण " ए कविनी उक्तिर्नु रहस्य अनुभवमां आव्युं । मांडवगढथी विहार करीने २॥ माइलनो घाट उतरी ४॥ माइलनो पंथ कापी तारापुर मुकामे पहोंच्या। तारापुरमां आवेला एक प्राचीन मन्दिरनी प्राचीनतान बारीकाइथी अवलोकन कर्यु, वर्तमानमां सवालाख दोढलाख रु. खरचतां पण नहि बांधी शकाय एवा सुन्दर लालपत्थरथी बांधवामां आवेला आ मन्दिरमा आवेला आ घुमटमांनी पुतलीयो अने कोतरणीनुं काम जोइने आबूजीन स्मरण थया विना रहेतुं नथी । मूर्ति विनाना आ मंदिरमांनो शिलालेख वाचतां वि. सं. १५५२ मां आ मन्दिरनी प्रतिष्ठा थयार्नु जणायुं । मन्दिरनी नजीकमां ज सूर्यकुंड आवेलो छे अने आसपासनी वृक्षराजीथी आ मन्दिरतुं स्थान कोई तीर्थस्थाननी माफक आनन्द अने शान्तिजनक होवार्नु जणायाथी पूज्यश्रीए विचार कर्यो के “आ तीर्थतुल्य मन्दिरनो जीर्णोद्धार करवानो प्रयत्न मारे अवश्य करवो ज जोइए" Page #64 -------------------------------------------------------------------------- ________________ तारापुरमा उज्जैनवाळा छगनीराम मगनीरामना सुपुत्रो अने धारना श्रावको तरफथी स्वामिवात्सल्यनुं जमण थयुं हतुं । तारापुरथी वै. व. ३ ने रोज विहार करीने मुम्बई आगरारोडनी सडक उपर आवेला धामणोदगाममां अमे पहोंच्या। ते गाममा केटलाक दिगम्बर जैनोनी वस्ती हती, धामणोदथी साडीत्रणसो माइल उपरांत मुम्बईनो रस्तो छ । तारापुरथी आगळ सवासो माइल दूर आवेला शीरपुर सुधीना रस्तामा जैनोनी वस्तीवाळु एक पण गाम आवतुं नथी तेम रस्तो पण केटलोक पहाडी अने विकट आवे छे । मांडवगढथी अमारो विहार थया पछी त्यांना कार्यवाहकोए शीरपुर संघना आगेवान सुश्रावक-लीलाचन्द-गुलाबचन्दने तार करीने तथा पत्रथी अमारा शिरपुर आदि गामोना विहारनी खबर आपेली होवाथी शीरपुरथी ५० माइल दूरना मुकामे संघोए लीघेलो अमारी सामे शीरपुरना आगेवानो आव्या हता, त्यां सुधीना विहारमा पुनित लाभ- अमारी साथे उज्जैनना श्रीसंघना माणसो हतां । शीरपुरना आगेवानो अमने शीरपुर लइ जवा माटे आवी पहोंच्या एटले उज्जैनना माणसो पोताना वतन गया अने अमारा साधुओए शीरपुर तरफ प्रयाण कयुं । वै. व. १३ ने रोज शासननी प्रभावना वधे एवी रीतना ठाठमाठथी शीरपुरमां अमारो प्रवेश थयो। शीरपुरमा मुख्य मंन्दिर श्रीपद्मप्रभुजीनुं छे अने बीजं श्रीसुमतिनाथजीनं छे । शीरपुरना श्रावकोमा मोटो भाग पाटणना निवासिओनो छे ते बधानी देव-गुरु अने धर्म प्रत्ये प्रीति अने भक्ति अनहद छ । शीरपुरमां पांच दिवसनी अमारी स्थिरतामां आंगी पूजा अने प्रभावना थयां उपरांत खानदेशमांथी मांडवगढ थइने माळवामां अने माळवामाथी मांडवगढ थइने खानदेशमा जतां आवतां साधुसाध्वीओनी सगवड अने विहारना प्रबन्ध माटेना फंडनो असरकारक उपदेश पूज्य पंन्यासश्रीए आप्यो, तेनी असर घणी सुन्दर थवाथी तुरतज रु. ५५००) साडीपांच हजार उपरांतनी टीप भराइ गइ । जे. सु. २ नी सांजना ज्यारे शीरपुरथी अमारो विहार थयो त्यारे वळाववा माटे आखा गामना श्रावक-श्राविकाओ अने छोकरां-छोकरीओ पण केटलेक दूर सुधी आव्यां हता, अर्थात् भक्तिवालु-धर्मनी लागणीवाडं शीरपुर गाम छे । शीरपुरमा श्रीविजयविज्ञानसूरिजीन चातुर्मास नक्की थई गयु होवा छतां अमने चातुर्मास करवानी शीरपुरना संघे विनंति करी हती । शीरपुरथी धूळीया सुधीना ३६ माइलना विहारमां शीरपुरना आगेवानो अमारी साथे वळाववा आव्यां हतां । धूळीयाना श्रीसंघ उपर मुम्बईथी शेठ मूळचंद बुलाखीदासे तार करीने अमारा धूळीये पहोंचवाना समाचार जणावी दीधेला हता, एटले जेठ सुदि ५ ने दिवसे धूळीयाना श्रीसंघे वाजते गाजते अमारो प्रवेश कराव्यो । बे दिवसनी अमारी स्थिरतामां व्याख्यान, पूजा, प्रभावना विगेरेनो लाभ पण सारा प्रमाणमां लीधो। पश्चिम खानदेशमा १३०००) नी वस्तीवाडं आ धूळीआ मुख्य शहेर छे, एमां १०० घर श्रावकना अने १०० घर स्थानक Page #65 -------------------------------------------------------------------------- ________________ वासीना छे, श्रावको तपागच्छ अने अंचळगच्छने मानवावाळाओ छे । अहींना श्रावकोनी आर्थिक-स्थिति एकन्दर सारी जणाय छे । अहींनी जैनपाठशाळा केटलाक वखतथी बंध हती ते चालू करवानो उपदेश आपतां टीपमां रु. ६००) छसो भराया, अने पाठशाळा फरीथी चालु करवामां आवी । धूळीयाना श्रीसंघे मुंबई विराजता पूज्य-आगमोद्धारक-आचार्यश्रीने तार करीने अमारा चातुर्मासनी रजा मंगावतां अमारी उपर जवाब आव्यो के "कोइ पण स्थळे रोकाया विना सीधा मुम्बई आवो." त्यार पछी जेठ सुदि ७ ना दिवसे धूळीयाथी अमारो विहार थयो, मालेगाम सुधी धूळीयाना माणसो विहारमा साथे हता। मालेगामथी चांदवड, पीपलगाम, नासीक अने घोंटी थइने अमे शाहपुर पहोंच्या, त्यां शासनप्रभावना वधे एवी रीतनो प्रवेश, आंगी, पूजा, प्रभावना अने व्याख्यान-वाणीनो लाभ दरेक-संघे यथाशक्ति लीधो हतो । उपरना गामोना विहारथी अमारा अनुभवमा आव्यु के “ आ प्रदेशमा सारा साधुओनो विहार नामनो ज थतो होवाथी, तथा केटलाक एकलविहारी अने ढुंढकनुं विचरवू थया करतुं होवाथी, श्रावकोनी श्रद्धा-भक्तिमां घणो घटाडो थइ गयो छे; माटे सारा साधुओए आ प्रदेशमा पोतानो विहार लंबाववानी घणी ज आवश्यकता छ । अमने शाहपुरमा चातुर्मास राखवाने माटेनी रजा मेळववा मुम्बईमां विराजता पूज्य आचार्यदेवनी पासे शाहपुरना श्रावको जाते जइ पहोंच्या अने घणा आग्रहथी विनंति करी परन्तु धूळीयाना संघनी विनंतिनी माफक तेमनी विनंति पण सफळ थइ नहीं । शाहपुर मुकामे मुम्बईथी गोडीजीनी पेढीना मुनीम विनंति करवा तथा ठाणे क्यारे पधारवानुं थशे ते पूछवा आव्या हता, तेमनी साथेनी वातचीतथी रविवारनो दिवस ठाणे आववाने माटे मुम्बईगराओने घणो अनुकूळ जाणीने अमारा साधुओए रविवारे ठाणे पहोंचवानो निर्णय मुनीमजीने जणाव्यो अने तेओ मुम्बई गया। बीजे दिवसे विहार करीने भीमडी थइने अमे ठाणे रविवारे पहोंची गया। अमारो रविवारे थनारो ठाणानो प्रवेश शहेरमां अने परामां बे दिवसथी जाहेरथइ गयेलो होवाथी मुम्बईना कोट अने सेंडहर्स्टरोडना तथा लालवाडी, दादर, सांटाक्रूझ, अन्धेरी अने घाटकोपर विगेरे पराना वणा श्रावक-श्राविकाओ उपरांत गोडीजीना उपाश्रयना आगेवानो दर्शन-वंदनार्थे ठाणे आव्या हता। गोडीजीना उपाश्रयना आगेवानो तरफथी आंगी, पूजा अने प्रभावना करवामां आव्यां हतां । उपर जणावेलाओए पोतपोताना उपाश्रयमां चातुर्मास करवा माटेनी विनंतिओ पण करी हती। मुनीश्रीचन्द्रप्रभसागरनी तबीयत ठाणे आवतां रस्तामां ज बगडेली होवाथी ठाणामां बे दिवस रोकाइने असाड सुद ३ ने दिवसे घाटकोपर जवा माटे विहार कर्यो । बीजने दिवसे घाटकोपर आववानुं प्रथम नक्की थवाथी घाटकोपरना संघे प्रवेश महोत्सवनी गोठवण करी हती, परन्तु रस्तामा उक्त साधुने ताव आववाथी (मोडं थई जवाथी) ३ ने दिवसे ओचिंता अहीं आववानुं थयु हतं। अ.सु. ३ ने दिवसे घाटकोपर पूज्य पंन्यासजी महाराज आदि ठाणा ७ पधार्या त्यां बपोरना टाइमे लालवाडीथी शेठ मेघजीभाई सोजपाळे अने रातना अन्धेरीना आगेवानोए चातुर्मासनी Page #66 -------------------------------------------------------------------------- ________________ विनंति करी हती, परन्तु अत्यार सुधीनी दरेक विनंतिवाळाओने एक ज जवाब अपातो हतो के " पूज्य गुरुदेव आचार्यश्रीनी समीपे हाजर थया पछी दरेक विनंतिओने लक्ष्यमां लइने, चातुमांसना आदेशो लाभालाभने तथा साधुओनी अनुकूळताने जोईने पूज्यपाद आचार्यदेव ज्यां फरमावशे त्यां चातुर्मास थशे । ” घाटकोपरमां बे दिवस व्याख्यान-प्रभावनादि थयां हतां । अ. सु. ५ ना विहार करी सीधा भायखला पहोंचवानुं धारेलं, परन्तु वचमा माटुंगा आवतां शेठ रवजीभाई सोजपाळना आग्रहथी तेमना शान्तिनिकेतनमां रोकाइ गया, त्यां व्याख्यान अने प्रभावना थया बाद सांजना विहार करी भायखले आवी रात रहीने अ. सु. ६ नी सवारे त्यांथी नीकळी भीडीबजारने नाके श्रीशान्तिनाथजीना मन्दिरे आव्यां। श्रीगोडीजीने उपाश्रयेथी केटलाक साधुओ अने श्रावक-श्राविकाओ सामे आवी पहोंच्या। तेओनी साथे झवेरी बजारमांना श्रीमहावीरस्वामीने देरे दर्शन करीने, श्रीगोडीजीना उपाश्रयमा आव्या । श्रीपूज्यपाद-आचार्यदेवेशने वन्दन करीने पूज्य पंन्यासश्रीए मंगलिक व्याख्यान संभळाव्यु, अने प्रभावना थइ हती। श्रीगोडीजीना उपाश्रयमां अमारी पांच दिवसनी स्थिरता थइ हती ते दरम्यान झवेरी नेमचंद अभेचंदनी बिमारीने अंगे तेमने बंगले मंगलिक संभळाववा जवानुं थयुं हतुं, त्यां मंगलिक संभळावीने रावसाहेब शेठ कान्तिलाल ईश्वरलालना आग्रहथी मरीनद्राइव पर तेमना बंगले रात रहेवानुं थयुं हतुं । सांजना प्रतिक्रमण थया बाद शेठ बबलचन्द केशवलाल मोदीने तथा चीनुभाई लालभाई सोलीसीटरने बोलावीने शेठ कान्तिलाल साथे प्रातःस्मरणीय पूर्वाचार्यना रचेल विविध प्रकारना साहित्यनो पठन-पाठनमां शी रीते वेग वधे अने बहोळो प्रचार थाय ते बाबतमां मध्यरात्रि सुधी विचारविनिमय करीने पूर्वाचार्यों अने शास्त्रनी नीति-रीतिने काइ पण बाधा न आवे तेवा प्रकारनी एक जैन कॉलेज करवानुं नक्की थयुं । सवारमा श्रीगोडीजीने उपाश्रये जइने पूज्यपाद आचार्यदेवेशने रात्रिए करेलो निर्णय जणाव्यो । छेवटे कॉलेजमां केवा प्रकारनो जैनधार्मिक कॉर्स राखवाथी उच्चकोटिना जैन विद्वानो तैयार थइ शके ते बाबतना निबन्धोने माटे इनामी जाहेर खबर आपवामां आवी हती । जाहेर खबर आपवाथी पन्दरेक निबन्धो लखाइने आव्या हता । पूज्यपाद आचार्य देवेशनी नजर तळे दरेक निबन्धनी तपासणी थतां वे निबन्धोने पास करीने, ते बन्ने निबन्धोना लेखकने अनुक्रमे रु. ३००) तथा रु. २००) मळीने पांचसो रु. इनामना आपवामां आव्या हता | आ नवीन संस्था (जैन कॉलेज) माटे पूज्यपाद आचार्यदेवेशना सदुपदेशथी, अने पंन्यासप्रवरना प्रयत्नथी लगभग रु. चार लाखनी मददना वचनो मळी गया हता; परन्तु केटलांएक अनिवार्य-कारणोने लइने ते विचारणाने हाल तुरतना संयोगोने अनुसरीने पडती मूकवामां आवी हती। मुम्बईनी स्थिरता दरम्यान श्रीगोडीजीना ट्रस्टीयोने धारस्टेटमां आवेला तारापुरना मन्दिरनी हकीकत पूज्यश्रीए जणावीने तेना उद्धार माटे उपदेश अने आग्रह करवाथी गोडीजीना दृस्टीयोए Page #67 -------------------------------------------------------------------------- ________________ रु. १००००) दश हजारनी रकम मंजूर करी हती, अने त्यांना मूळनायक भगवान श्रीमुपाचनाथजीनी प्रतिमा हालमां बुरानपुरमा छे ते पाछा आपवानी कबूलात शीरपुरना श्रीसंघे आपी छे; एटले थोडा वखतमां तारापुर तीर्थनो जीर्णोद्धार थइ जशे ए निःसंशय छे । __मुम्बईमांना जूदा जूदा लत्ताओने लक्ष्यमा लइने तथा बधा साधुओ साथे विचारणा करीने पूज्य आचार्यदेवेशे पोताना समुदायना साधुओने जूदे जूदे स्थळे चातुर्मास करवानी आज्ञा आपी, तदनुसार अमारा समुदायना सात साधुओमांथी १ पूज्य पंन्यासप्रवरश्रीजी, २ श्रीप्रमोदसागरजी, ३ श्रीचन्द्रकान्तसागरजी, ४ श्रीचन्द्रप्रभसागर अने ५ श्रीचन्द्रवर्मसागर ठाणा ५ नुं चोमासु घाटकोपर नक्की थयु, अने ६ श्रीज्ञानसागरजी अने ७ हुं (श्रीसुबोधसागरजी) ठाणा २ नुं चातुर्मास लालवाडी नक्की थयुं । बीजा साधुओर्नु कोटमां, सेन्डहर्स्टरोडमां, सान्ताक्रूझमां तथा अन्धेरीमां चोमासु नक्की थयुं । अमारे घाटकोपर जवानुं नक्की थवाथी अ. सु. ११ नी सांजे श्रीगोडीजीने उपाश्रयेथी विहार करीने लालवाडी गया, त्यां बारसने दिवसे व्याख्यान आपीने बपोर पछी विहार करी कूामां रात रही अ. सु. १३ ने रोज सवारमा विहार करीने घाटकोपर गया । घाटकोपरना श्रीसंघे शासननी प्रभावना वधे एवी रीते ठाठथी अमारो प्रवेश कराव्यो। ठाम ठाम लगभग ७५ गहुंलीओ अने लाडुनी प्रभावना थइ । अवसरोचित पूज्य-पंन्यासप्रवरश्रीए धर्मनो अचिन्त्य-महिमा सबन्धि देशना आपी अने श्रीसंघ प्रभावना लेइ विदाय थयो । दररोज सवारमा सवा आठथी साडानव वाग्या सुधी व्यख्यान चालु हतुं । अत्र चारसो उपरांत श्रावकोना घर छे, व्याख्यान वाणीमां सारी संख्यामां जनसमुदाय लाभ लेतो हतो। AN Page #68 -------------------------------------------------------------------------- ________________ घाटकोपरनुं चातुर्मास. पि. सं. २०७० ठि. श्रीजिरावलीपार्श्वनाथजीना मन्दिर पासेनो श्रीजैन श्वे. मू. उपाश्रय. नोधः-श्रीभगवती-सूत्र-वांचन, अखिल-भारतवर्षीय-श्रीवर्धमान-तप-सहायक-समितिनुं स्थापन, अढारअभिषेक, अष्टोत्तरी स्नात्र, श्रीचन्द्र-प्रदीप-हस्तलिखित ज्ञानभण्डारादि शुभ कार्यो. संचयकारप्रातःस्मरणीय-पू. आगमोद्धारक-आचार्यदेवेश-श्रीमानन्दसागरसूरीश्वरजीना विद्वान-शिष्य-वैयाकरणकेसरी-सिद्धचकाराधनतीर्थोद्धारक-पू. पंन्यासप्रवर-श्रीचन्द्रसागरगणीन्द्रना चरणारविन्दचश्चरीकः चन्द्रकान्तसागर. घाटकोपरमा प्रवेश करीने क्या सूत्रने सांभळवानी इच्छा छे एम विचार विनिमय थतां घाट कोपरना श्रीसंघे श्रीभगवतीसूत्रने सांभळवानी इच्छा जणावतां श्रीभगघाटकोपरना चातु- वतीसूत्रअने साथे जैनरामायण (त्रि. श. पु. नुं ७ मुं पर्व) वांचवानी शरुसमां थयेला शास- आत करवामां आवी । सूत्रने वहोराववानी, ज्ञानपूजननी, तथा श्रीभगनहित-कार्योनी वतीसूत्र अने नवकारमंत्रनी आराधनानी बोलीथी ज्ञान खातामां लगभग ढूंक-नोंध. रु. ५००) पांचसोनी अने देवद्रव्यमा रु. ८७१) आठसो इकोतेरनी आवक थइ । आराधनामा १३५ भाई-व्हेनो जोडाया हता, तेओने जूदी जूदी व्यक्तिओ तरफथी ९ दिवसना एकासणा कराववामां आव्या हतां । त्यार पछी अक्षयनिधितपमा ७० भाई-व्हेनो जोडायां हतां । तेना सोळ दिवसनो पण श्रीसंघ तरफथी स्वामिवात्सल्यनो लाभ लेवामां आव्यो हतो, अने आराधना करनाराओने रुपीयानी तथा श्रीफळ विगेरेनी प्रभावनाओ करवामां आवी हती । जे गामना आयंबीलखातामा तोटो पडतो होय त्यांनो हिसाब तपासीने पडेलो तोटो भरपाइ करीने खातुं सरभर करवाने माटे घाटकोपरमां श्रा. सु. १४ ने दिवसे अखिल-भारतवर्षीयवर्धमान-तप-सहायक-समितिनी स्थापना करवामां आवी, अने तेने माटेना फंडनो उपदेश आपतां टीपनी शरुआत करवामां आवी । तेमां घाटकोपरथी रु. ४१००) एकतालीस सो श्रीगोडीजीने उपाश्रयेथी रु. ५१००) एकावन सो, लालवाडीथी रु. ४००) चारसो, सेन्डहर्स्टरोडथी रु. ६०००) छ हजार, कोटमाथी रु. ६००) छसो, दादरथी रु. ८००) आठसो अने अन्धेरीथी रु. ५००) पर्युषण प्रसंगे भरायां हतां, तेमां वधारो थतां थतां चोमासु पूरुं थवा Page #69 -------------------------------------------------------------------------- ________________ : ५२ : 1 व्यं; त्यां सुधीमां कुल रु. २४०००) चोवीस हजारनुं फंड थयुं । पर्युषणना आठे दिवसोमां छुटक छुटक पौषध-करनाराओनी संख्या २५० अढीसो उपर थइ हती । ते दरेकने शेठ सींघजी विकमशीभाई तरफथी चांदीनी नवकारवाळीनी, शेठ देवजी टोकरशी मूळजीनी कु० तरफथी श्रीसिद्धचक्र - आराधनविधिनी बूकनी; अने शेठ वाडीलाल चत्रभुज गांधी तरफथी एक एक रुपीयानी प्रभावना करवामां आवी हती । बद्दारगामथी वन्दन करवा आवनारा स्वामिभाईओनी भक्तिने माटे लगभग छ मास सुधी रसोडुं खुल्लं राखवामां लगभग रु. २०००) बे हजार उपरांत खर्चीने शेठ देवजी टोकरशी, सींघजी विक्रमशी अने वाडीलाल चत्रभुज गांधीए साधर्मिकबन्धुनी भक्ति करवानो अपूर्व लाभ लीधो हतो । पर्युषण प्रसंगे सुपनानुं घी मण २४५१ ॥ ना रु. ७३५४ || नी, तथा बारसा सूत्रने वहो - राववाना; अने चित्रोना दर्शन कराववाना घी मण २६७ ना रु. ८०१ ) आठसो एकनी उपज थइ छती । अट्ठाइनी तपस्या करवावाळा ३१ माणसोने शेठ बच्छराजभाईए चांदीनी वाटकीनी, शेठ जीभाई रु. पांचनी, अने वाडीलाले चरवळानी लहाणी करी हती । शेठ सींघजीभाईए अक्षयनिधि तप करनारा ७० माणसोने चांदीनी वाटकीनी लहाणी करी हती, अने संवत्सरीने दिवसे पौषध करनारा १६५ माणसोने श्रेष्ठ वाडीलाल गांधीए एक एक रुपीयानी प्रभावना करी हती । पर्युषण पर्वनी आराधनाने अंते पर्युषणपर्वमां अट्टम अथवा अट्ठमथी वधारे तपस्या करनाराओने तथा पर्युषणमां एक पण पौषध जेणे कर्यो होय ते बधानी श्रीसंघ तरफथी स्वामिवात्सल्यरूपे भक्ति करवामां आवी हती, तेमां ४०० चारसो उपरांत भाइ - व्हेनोए भाग लीधो हतो । माळवामां विचरतां साधु-साध्वीओना विनय, भक्ति अने वैयावञ्चना खातामां उज्जैननी शेठ ऋ. छ. नी पेढीने रु. ११५५) अगीयारसो पंचावननी मदद पूज्य पंन्यासप्रवरना अपावी । उज्जैनमां आपणा ५०० घर अने अढी हजार लगभग वस्ती उपदेशथी थयेलां होवा छतां आ साल त्यां कोई पण मुनिनुं चोमासुं नहि थयेलुं होवाथी शासनहितनां मह- पर्युषणनी आराधनानो प्रबन्ध करवानी त्यांना संघनी सूचना आपवनां कार्यों- वाथी छोटी सादडीवाळा श्रेष्ठि चन्दनमलजी नागोरीने पूज्यश्रीए उज्जैन मोकलवानो प्रबन्ध कर्यो । उज्जैनमां आवतां यात्रालुओने एक टंक फ्री अने पछी रीतसरना चार्जथी जमाडवाने माटे एक मोजनशाळानी जरूरत हती, ते सम्बन्ध उपदेश आपीने वढवाणनिवासि - सुभावक - शान्ति Page #70 -------------------------------------------------------------------------- ________________ लाल जीवणलाल अवजीभाई तरफथी रु. १०००१) दश हजार ने एकनी मदद ऋ. छ. नी पेढीने अपावीने शेठ शान्तिलालना धर्मपत्नी पार्वतीबाईना नामथी ते भोजनशाळा चालु करवानुं नक्की करवामां आव्युं छे । हाल ते भोजनशाळानुं कार्य संतोषकारक चाले छे. माळवादेशना श्रावकोना उद्धारने माटे अने ज्ञानादिना प्रचारने माटे एक मकाननी उज्जैनमां पणी जरुर हती ते माटेनो उपदेश आपवाथी भावनगरनिवासी शेठ वाडीलाल चत्रभुज गांधीए रु. २१०००) एकवीस हजारमा एक मकान खरीयु छे, धर्मार्थे समर्पण करवानी वात चाले छे। घाटकोपरमां वेचवा आवेला हस्तलिखित ग्रन्थसंग्रहने रु. २१००) एकवीसोमां वाडीलाल चत्रभुज गांधीए खरीद करीने पोताना स्वर्गस्थ पुत्र प्रदीपकुमारना स्मरणार्थे "श्रीचन्द्र-प्रदीप जैन ज्ञानभंडार" नुं नाम आपीने पूज्य पंन्यासजीने समर्पण कर्यो । पूज्य-आगमोद्धारक-आचार्यश्रीनी आज्ञाने अनुसरीने पूज्य-पंन्यासश्रीए पोताना शिष्यप्रशिष्योने नीचे जणावेला पांच स्थळे चातुर्मास करावीने ते ते स्थळना श्रीसंघने लाभ आप्यो । १-पं. श्रीदेवेन्द्रसागरजी, पं. श्रीहीरसागरजी, श्रीविक्रमसागरजी, श्रीप्रवीणसागरजी; अने श्रीदोलतसागरजी ठाणा ५ ने सुरत-हरिपुराना उपाश्रये । २-श्रीधर्मसागरजी, श्रीअभयसागरजी, श्रीअमूल्यसागरजी; अने श्रीकनकसागरजी ठाणा ४ ने भवानीमंडी (माळवा)। ३- श्रीहंससागरजी, श्रीमुनीन्द्रसागरजी, श्रीनरेन्द्रसागरजी, अने श्रीहिमांशुसागरजी ठाणा ४ ने अमदावाद-कीकाभटनी पोळना उपाश्रये । ४-श्रीदर्शनसागरजी, श्रीन्यायसागरजी; अने श्रीजितेन्द्रसागरजी ठाणा ३ ने सीतामऊ (माळवा)। ५-श्रीशान्तिसागरजी, श्रीप्रेमसागरजी; अने श्रीमनकसागरजी ठाणा ३ ने डग (माळवा)। आसो महिनामा आयंबीलनी ओळीनुं आराधन करवा घोंटी (पश्चिम खानदेश) थी पची. सेक श्रावक-श्राविकाओ आव्या हता । तेओए पूजा-प्रभावनामां सारो लाभ लीधो हतो । उज्जैनना सिद्धचक्रजीना मन्दिर माटे रायबहादुर शेठ देवजी टोकरशी जे. पी. ट्रस्टीनी भलामणथी मुम्बईना भातबजारमा आवेला कच्छी वीसाओसवाळ्ना देरासरमाथी कार्यवाहकोए चांदीना त्रण सिद्धचक्रजी उज्जैननी ऋ. छ. नी पेढीने आप्या । अने एक एक पुंठीयु अने एक एक चन्दरवो कीनोली(खानदेश )ना संघने तथा पटलावद (माळवा )ना संघने आप्या । ___ माळवा अने मेवाडना मन्दिरोमां जीवदयाने माटे घासनी सावरणी वसुचवा माटे पांच व्यक्तिओ पासेथी रु. ७५) पंचोतेर ऋ. छ. नी पेढीने अपाव्यो । घाटकोपरना संघने जगद्देशानुं जीवनचरित्र संगीत साथे रागरागणीमां संभळावनार धरम Page #71 -------------------------------------------------------------------------- ________________ पुर स्टेटना राजकवि भोगीलालने सोनानो चांद विगेरे एक सो रुपीयानो शिरपाव उक्त श्रीसंघ पासेथी अपाव्यो। __ सामान्य स्थितिना श्रावक-श्राविकाओने मदद तरीके रु. २२५) सवाबसो उदार भावको पासे थी अपाव्या । ___ जीर्णोद्धार, उपाश्रय अने पाठशाळा विगेरेनी मदद माटे बहारगामथी आवेली टीपोमां रु. २५००) लगभग अढी हजार श्रीसंघ पासेथी अपाव्या । श्रीसिद्धहेमचन्द्र-शब्दानुशासननी जाहेर-खबर जैन, श्रीसिद्धचक्र अने श्रीशासन-सुधाकर पत्रोमा छपावी तथा छुटक पत्रिकाओ पुनीत प्रकाशन माटे छपावीने वहेंचावरावी । नवकारमंत्र अने अक्षयनिधि तपनी माफक चौद पूर्वना तपमा श्रावक-श्राविकाओ सारा प्रमाणमा जोडाया हता, तेओने एकासणा कराववामां तथा पूजा-प्रभावनामां पण संघनी जूदी जूदी व्यक्तिओए लाभ लीधो हतो । का. सु. ५ ने दिवसे सुश्रावक देशर राणाए नंदि मंडावी हती, ते प्रसंगे ७ जणाए चतुर्थ व्रत, ७ जणाए ज्ञानपंचमी तप, ९ जणाए वीसस्थानक तप, अने ५ जणाए अक्षयनिधि तपर्नु प्रहण कयुं हतुं अने श्रीफळनी प्रभावना करवामां आवी हती । चातुर्मास पूरुं थवा आव्युं त्यारे नेमिचन्दभाईना प्रयत्नथी कच्छ-भुजवाळा शेठ सींघजी वीकमशीना आग्रहथी तेमना बंगलामां चातुर्मास बदलीने श्रीसंघ साथे सिद्धाचळना पटनी यात्रा करवामां आवी हती । सीधजीभाईना आखा कुटुम्बना अत्यन्त आग्रह अने भक्तिथी तेमना बंगलामा त्रण दिवस रोकावानुं थयुं । ते दरम्यान रात्रिजागरणमां तथा व्याख्यानमां श्रीफळनी अने प्रतिक्रमणनां रुपीयानी तथा श्रीफळनी प्रभावना सींघजीभाई तरफथी करवामां आवी हती। पूज्य पंन्यासजीना उपदेशथी सींघजीभाईना कुटुम्बना दरेक माणसे यथाशक्ति देशविरतिना नियमो लेइने श्रावकना कुळमां जन्म पाम्यानुं सार्थक कयुं हतुं । का. व. ३ ने रोज व्याख्यान वांच्या पछी उपाश्रये जवानुं थयुं, त्यां मंगलिक संभळाव्युं त्यारे श्रीफळनी प्रभावना थइ हती । का. व. ५ ने रविवारे सवारमा पूज्यश्रीए जाहेर व्याख्यान आप्युं हतुं, तेमां शास्त्रवार्तासमुच्चयना “ यं श्रुत्वा सर्व० " ए श्लोक उपर सुन्दर विवेचन करवामां आव्युं हतुं । घाटकोपरना मन्दिरना मूळनायकजीने लेप करावेलो होवाथी ते निमित्ते श्रीसंघ तरफथी मागशर मासमां महोत्सव करवानुं नक्की थयु हतुं, ते प्रसंगे अमारी हाजरी माटे श्रीसंघे आग्रह करवाथी ते प्रसंगे पाछा आववानुं श्रीसंघने जणावीने सर्व ठाणाए का. व. ८ पछी विहार कर्यो, अने मुम्बई-कोटना श्रीशान्तिनाथना उपाश्रयमां ते वखते विराजता पूज्यपाद गुरुवर्य आचार्यदेवेशने वन्दन करवा माटे अमे बधा साधुओ कोटमां गया। पूज्यपाद आचार्यदेवेशनी साथेनी अमारी स्थिरता दरम्यान मागसर मासमा थनारा उत्सव प्रसंग उपर आचार्यमहाराजने पधारवानी विनंति करवा माटे घाटकोपरना आगेवानो आव्या हता, अने विनंति करी हती। Page #72 -------------------------------------------------------------------------- ________________ परन्तु पोतानी तबीयत बराबर ठीक रहेती न होवाथी · पोतानी अशक्ति जणावीने पं. श्री चन्द्रसागरजी आदिनी हाजरीथी ज सन्तोष मानीने ठाठमाठथी महोत्सवने उजवशो' एम जणाव्युं । त्यार पछी पूज्यपाद आचार्यदेवनी साथे ज कोटमाथी विहार करीने लालवाडी आव्या अने रात रहीने बीजे दिवसे विहार करी का. व. १३ ने दिवसे घाटकोपरमां आवी शेठ देवजी टोकरशीना आग्रहथी तेमना बंगलामा उतर्या । त्यां बे दिवस व्याख्यान, पूजा अने प्रभावना थया बाद मा. सु. १ ना रोज उपाश्रयमां अमारा सर्व साधुओर्नु आगमन थयु । मा. सु. २ थी १० सुधीना आठ दिवसमां अट्ठाईमहोत्सव, अढार अभिषेक, अष्टोत्तरी स्नात्र अने प्रभावना थयां हता; आठ दिवसनी आंगी, पूजा, अभिषेक अने स्नात्र सम्बन्धि जूदी जूदी बोलीओना घी मण २४७७ ना रु. त्रणनो भाव होवाथी आसरे रु. ७४३१) सातहजार चारसोने एकत्रीस लगभगनी देवद्रव्यमां आवक थइ हती। पूज्य-पंन्यासप्रवर-गुरुवर्य श्रीचन्द्रसागरजी गणिवरना तप अने चारित्रना पुण्य-प्रभावथी घाटकोपरना चातुर्मासमां मुख्यतया उपर जणावेलां शासनहितवर्धक-कार्यो सुश्रावकोना सहकारथी थयां हतां । अन्धेरीमा आवेला पोताना घर देरासरनी वर्षगांठ मा. व. ५ नी हती ते प्रसंगे अन्धेरीना करमचन्द हॉलमां पधारवा माटे जामनगरना नगरशेठ संघवी पोपटलाल धारशीभाईना भत्रीजा संघवी चुनीलाल लक्ष्मीचंद तरफथी घणो आग्रह थवाथी मा. व. ४ ने दिवसे अन्धेरी जवा माटे घाटकोपरथी अमे विहार कर्यो । घाटकोपरनो संघसमुदाय दूर सुधी वळाववा आव्यो हतो, रस्तामां मांगलिक संभळाव्या पछी ते समुदाय घाटकोपर गयो; अने अमे बधा अन्धेरीमां श्रेष्ठि मणिलाल करमचंदे बंधावेला " शेठ करमचंद जैन पौषधशाळा " ना नामथी ओळखाता घोडबन्दररोड उपर वीलापार्लानी हदमा आवेला उपाश्रयमा जइने उतर्या । श्रावक-श्रावकाने मंगलिक संभळाव्यु, संभळाव्या पछी सौ विसर्जन थयां । Page #73 -------------------------------------------------------------------------- ________________ अन्धेरीनुं चातुर्मास. वि. सं. २००१. ठि. करमचंद जैन पौषधशाळा घोडबन्दररोड, वीलापार्ला, मुंबई नं. २४ नोंधः-हस्तलिखित प्रन्थोद्वाराए ज्ञानभण्डारनी वृद्धि अने ते ते प्रन्थोनी सम्पूर्ण सूचिपत्रक. संचयकारप्रातःस्मरणीय पू. आगमोद्धारक आचार्य श्रीआनन्दसागरसूरीश्वरना विद्वान् शिष्य-वैयाकरणकेसरी सिद्धचक्राराधन तीर्थोद्धारक पू. पंन्यासप्रवर श्रीचन्द्रसागरगणीन्द्रना चरणारविन्दचञ्चरीक-शिष्य चन्द्रकान्तसागर. चातुर्मासनो पूर्वरंग याने शासनहित कार्योनी शरुआत. संघवी चुनीलाल लक्ष्मीचन्दना आग्रहथी मा. व. ४ ने दिवसे अमे अन्धेरी आवी गया, तेथी तेमने घणो ज सन्तोष थयो अने मा. व. ५ ने रोज करवा धारेला उत्सवना उस्साहमां घणो ज वधारो थयो । का. व. ५ ने दिवसे सवारमा रथयात्रानो वरघोडो संघवी चु. ल. तरफथी काढवामां आव्यो हतो, त्यार पछी शुभ मुहूर्त्तमां तेमना मन्दिरमा श्रीपार्श्वनाथ भगवाननी बे प्रतिमाओ पधराववानी हती, ते पधराव्या बाद पूज्य पन्यासप्रवर आदि साधु समुदाये वासक्षेप को हतो। संघवी चु. ल. ना मन्दिरमा मूळनायक तरीके श्रीश्रेयांसनाथप्रभु बिराजमान होवाथी कलिकालसर्वज्ञ-भगवाने त्रिषष्टिशलाका-पुरुष-चरित्रमा करेला श्रीश्रेयांसनाथप्रभुना सम्बन्धना वर्णननुं भाववाही आलेखन अने केटलुक काचनुं काम कराववा बाबतना पूज्यश्रीना उपदेशथी संघवी चु. ल. भाईए ते बन्ने काम रु. ३५००) साडात्रण हजार उपरांत खर्चीने कराव्यां । मा. व. ९-१०-११ ना त्रण दिवसोमां श्रीपार्श्वनाथना जन्मकल्याणकनी विधिपूर्वकनी आराधनामां पचीसेक माणसो जोडायां हता, ते बधाने जूदी जूदी व्यक्तिओ तरफथी एकासणां करावायां हता; अने दशमने दिवसे जन्मकल्याणकनो वरघोडो पण काढवामां आव्यो हतो। त्यार पछी पूज्य पंन्यासप्रवरनी तबीयत नरम थइ गइ हती। दशेक दिवस बाद तबीयतमा Page #74 -------------------------------------------------------------------------- ________________ : ५७ : सुधारो थवा मांडयो अने बराबर तबीयत सुधरतां महिना उपरांत टाइम लाग्यो । त्यार पछी सुश्रावक भोगीलाल लहेरचन्द अने झव्हेरी चीमनलाल मोहनलाल हेमचन्दनी विनंतिथी महा महिनामा अन्धेरीमां शेठ भो० लoना बंगलामां जवानुं थयुं. त्यां हमेशां व्याख्यान चालतुं हतुं । फा०सु० ५ना दिवसे तीर्थकर भगवाननी प्रतिष्ठा करवानी हती ते निमित्ते मुम्बईमां सेंडहर्स्टरोडना श्रीचन्द्रप्रभस्वामिना मन्दिरमां अट्ठाइ महोत्सव अने शान्तिल्नात्रना प्रसंग उपर पधारवाने माटे शेठ मोहनलाल हेमचन्दना अत्यन्त आग्रहथी पूज्य पंन्यासजी आदि ठाणा सेंडहर्स्ट रोडने पाहता, अने फा.सु. ५ ता. १७ - २-४५ने दिवसे प्रतिष्ठित करायला भगवानने वासक्षेप कर्या पछी पाछा अन्धेरी पधार्या हता । फा. सु. १४ चोमासी चौदशना प्रतिक्रमण करनाराओने शेठ भो. ल. तरफथी एक एक रुपीयो अने श्रीफळनी प्रभावना करवामां आवी हती, तथा तेमनी सुपुत्री दीनबाळाए प्रथम ज पौषध कर्यो होवाथी ते निमित्ते ( फा. सु. १५) ने दिवसे तेओना गृहमन्दिरमां अन्तरायकर्मनी पूजा भणावीने स्वामिवात्सल्यनुं जमण करवामां आव्युं हतुं । फा. शु. १४ ना चोमासीनी आराधना कराववा घाटकोपरना संघनी विनंति थवाथी म्हने (चन्द्रकान्तसागरने ) तथा श्रीचन्द्रवर्मसागरजीने मोकल्या हता, ते दिवसे १९ पौषध थया हता, पौषधवाळाने शेठ वाडीलाल चत्रभुज तरफथी बब्बे रुपीया अने श्रीफळनी प्रभावना करवामां आवी हती । फा. व. १४ने दिवसे प्रतिक्रमण करनाराओने पण एक एक रुपीयो अने श्रीफळनी प्रभावना शेठ भो. ल. तरफथी करवामां आवी हती । पूज्य पंन्यासप्रबरना उपदेशथी शेठ चीमनलाल मोहनलाले भीमसी माणेकने त्यां हस्तलिखित पुस्तकोना १७ पोटकां हतां ते मेघजी हीरजीवाळा कुंवरजीभाई मार्फत रु.६०० ) सोमां खरीद करीने अर्पण कर्यो । घाटकोपरवाळा शिवजीभाई मार्फत खंभातवाळा मोहनलाले रु. ७५) अने मगनलाल दलसुखरामे रु. १००) आपीने रु. एकसो पंचोतेरमां पू. पन्यास प्रवरश्रीजीने एक यतिनो मंडार खरीदी लइने अर्पण कर्यो । कुकडेश्वरना यति बिहारीलालजीनी मार्फत एक यतिनो भंडार जूदी जूदी व्यक्तिओए रु. ८००) आठसोमां खरीदीने पू. पन्यास पवरश्रीजीने अर्पण कर्यो, आ भंडारनी प्रतिओमां aणीखरी प्रतिओ तेरमा सैकामां लखाणी छे । उपर जणाव्या प्रमाणे जूदी जूदी व्यक्तिओ तरफथी पूज्य पंन्यासजीने अर्पण थयेल हस्तलिखित ग्रन्थोनी ४००० चार हजार प्रतिओ हती, ते बधी प्रतिओने मेळववानुं, तेमां गुलाल छांटवानुं, दरेक प्रतिना नाम, पत्रसंख्या, संवत्, लेखनसंवत् विगेरे नोंधवानुं अने कवर तथा पूंठा चढावबानुं काम सारा पगारथी पंडितो रोकीने मुनि श्रीचन्द्रवर्मसागरजीनी देखरेखमां आ Page #75 -------------------------------------------------------------------------- ________________ चातुर्मासमा चालु रयुं । आ हस्तलिखित ग्रन्थोने कवर-पूठां चढाववा माटेना लगभग ८१) एक्यासी रुपीयाना बे रीम कागळो पाटणवाळा चीमनलाल पोपटलाल शाहे आप्या हता। अन्धेरीमांना शेठ भो. ल. ने बंगलेथी विहार करीने वीलापार्लाना शेठ करमचन्द जैन पौषधशाळामां आव्या, चैत्र मासनी ओळी नजीकमां ज आवती होवाथी तेनी आराधना कराववा माटे त्यांना श्रावकोनो आग्रह थवाथी अमे त्यां ज रोकाया, अने आयंबीलनी ओळीनुं सामुदायिक आराधन विधिपूर्वक कराव्यु; तेमां नाना मोटा श्रावक-श्राविकाओ सारा प्रमाणमा जोडाया हतां । __वै. सु. ७ने दिवसे करमचन्द हॉलमांथी विहार करीने सान्टाक्रूझ, दादर अने भायखले रोकाइने श्रीगोडीजीनी पेढीना ट्रस्टी बबलचन्द केशवलाल प्रेमचन्द मोदीनी विनंतिथी पायधुनी उपर गोडीजीने उपाश्रये · आववानुं थयु, अने पूज्य पंन्यासजीनुं व्याख्यान चालु थयुं । गह सालमा बन्दर उपर थयेला अकस्मातमां सपडायलाओने मदद आपवा माटे आ उपाश्रयमां एक राहतकेंद्र खोलवामां आव्यु हतुं, ते राहतकेंद्रनो रिपोर्ट संभळाववानुं तेना कार्यवाहकोए पूज्यश्रीना वै. ब. ८ना व्याख्यानमा राख्यु हतुं, ते अवसरे कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरीश्वरजीए करेली महाश्रावकपणानी व्याख्याने अनुसरीने पूज्यश्रीए पण जणाव्युं हतुं के " संकटमां सपडायेला जैन-जैनेतरोने तन, मन अने धनथी बनी शकती मदद आपवी ए श्रावकनुं कर्तव्य छे, एवी राहत आपवाथी श्रावकपणाने कांइ पण बाध आवतो नथी, उलटुं सेवा प्रसंगमा छती शक्तिए मदद नहि आपे तो पोतानी फरजथी चूक्यो गणी शकाय छे.” पूज्य पंन्यासप्रवरनी, पं. देवेन्द्रसागरजीनी, पं. हीरसागरजीनी, ज्ञानसागरजीनी अने चन्द्रकान्तसागरजीनी आंखो तपासवानी हती, तेथी कांइ पण फी लीधा वगर आंखना प्रसिद्ध डॉक्टर चीमनलाल श्रॉफे तपासीने योग्य उपचारनी सूचना आपी हती। अन्धेरीना करमचन्द हॉलमां अमारा चातुर्मासनो निर्णय थयेलो होवाथी श्रीगोडीजीने उपाश्रयेथी जे. व. २ने दिवसे विहार करीने भायखला, दादर अने सान्टाक्रूझमा मुकाम करतां करता जे. व. १२ने रोज अन्धेरीना स्टेशन पासे परसोतमदास चोळीआना बंगलामा अमारो मुकाम थयो। जे. व. १३नी सवारे गुरुपूजन थया पछी मंगलिक संभळावीने त्यांथी विहार करी साडा नव वागतां १ पूज्य पंन्यासप्रवर, २ पं. हीरसागरजी, ३ (हुँ) चन्द्रकान्तसागरजी, ४ श्रीचन्द्रप्रभसागर, ५ श्रीचन्द्रवर्मसागर अने ६ श्रीमहाप्रभसागर ठाणा छनो अन्धेरीना करमचन्द हॉलमा चातुर्मासार्थे प्रवेश थयो; अने साथे रहेला पं. श्री देवेन्द्रसागरजी आदिनो सान्टाक्रूझना उपाश्रयमां चातुर्मासार्थे प्रवेश थयो। Page #76 -------------------------------------------------------------------------- ________________ आ चातुर्मासमां श्री सूत्रकृतांगसूत्र अने श्री विक्रमचरित्र वांचवानुं नक्की थवाथी ते प्रन्योने वहोराववानुं तथा ज्ञानपूजननुं घी मण ९९ना भाव रु. अढी लेखे रु. शासनहितनां कार्योनी २४७॥नी शानखातामां उपज थइ । श्री पर्युषण पहेलां नवकार मंत्रनी नोध- आराधना कराववामां आवी हती, त्यारे ज्ञानखातामा रु. १०५) एकसो पांचनी उपज थइ हती; नवकार मंत्रनी आराधनाने अंगे वरघोडो काढवामां आव्यो तेनी बोलीथी रु. ९००) नवसोनी उपज देवद्रव्यमां थइ। आ वरघोडाने अंगेना खर्चनी टीपमा रु. २७५) पोणी त्रणसो जूदी जूदी व्यक्तिओ तरफथी भराया हता। ___ श्री पर्युषणपर्वमां श्री कल्पसूत्र वहोराववानुं अने ज्ञानपूजन वगेरेनुं घी ११५ मण थयु तेना रु. २९०) बसो नेवु उपरांतनी उपज ज्ञानखातामां थइ, अने रु. ७२।। साडीबोंतेरनी उपज साधारणखातामां थइ । कारण के अहींना संघे एवो ठराव कर्यों हतो के “ आ पर्युषणने प्रसंगे सुपना विगेरेनी बोलीना धीनो भाव रु. २॥नो लेवाय छे, ते उपरांत दर मणे दश आना लेखे साधारणखातामा दरेक बोलनारे आपवो पडशे" आ ठरावने उपाश्रयमा एक बॉर्ड उपर लखीने जाहेर करवामां आव्यो हतो। श्रीमहावीर-जन्मवांचनने दिवसे सुपनानी बोलीनी उपज रु. ३१६२॥ एकत्रीसो साडीबासठनी देवद्रव्यमा उपज थइ, अने रु. ७९०॥-- सातसो नेवु दस आनानी उपज साधारणखातामां थइ। बारसासूत्र वहोराववान अने चित्रो देखाडवानुं घी १०३॥ थयु, तेना रु. २५९।- बसो ओगणसाठ ने छ आना ज्ञानखातामां, अने रु. ६५) पांसठ लगभग साधारणखातामां उपज थइ। भा. सु. ५ना वरघोडामां घी मण ३००॥ ययु, तेना रु. ७५१। सातसो सवा एकावन देवद्रव्यमा अने रु. १८७।।।- एकसो सत्यासी ने तेर आना साधारणखतामां उपज थइ। ___संवत्सरीने दिवसे प्रतिक्रमणना सूत्रोनी बोलीना घीना रु. १९२॥ एकसो साडीबाणु ज्ञानखाते भने रु. ४८)- अडतालीस ने बे आना साधारणखाते उपज थइ । श्री पर्युषणपर्वमा ६४ पहोरना पौषधवाळाए पण लाभ लीधो हतो। बहारगामथी आवेली टीपोमां भरवाने माटे जूदी जूदी त्रण प्रकारनी टीप करवामां आवी, तेमा साधारणखातानी टीपमा रु. पांचसो ने ओगणसाठ, चातुर्मासमां साधुओनी भक्ति विनयवैयावञ्च माटेनी टीपमा रु. १२५०) साडीवारसो, अने जीवदयानी टीपमा रु. २८३) बसो ने त्यासी, परांसलीतीर्थमांना श्रीसिद्धसेन-दिवाकरसूरि-जैन विद्यालयनी टीपमा रु. २५६) बसो ने छप्पन; मुम्बईना श्रीवर्धमानतप-आयंबीलखातानी टीपमा रु. ३३८) त्रणसो ने आडत्रीस थया । Page #77 -------------------------------------------------------------------------- ________________ था चातुर्मासमा साधुओना विनयवैयावच, भक्ति बने सगवड-सरभरामा अन्धेरीना संघे रु. १५००) दोढ हजार उपरांतनो खर्च कर्यो । जामनगरनिवासी संघवी चुनीलाल लक्ष्मीचन्दनी आ छेल्ली ओळी होवाथी, आसो मासनी मायंबीलनी ओळीमा आयंबील, पूजा, प्रभावना अने रात्रिजागरण विगेरेनो तमाम खर्च तेमना तरफथी करवामां आव्यो हतो; अने ओळीनी आराधना करनारा २५ माणसो हता। ते दरेकने चांदीनी थाळी, वाटकी, अने नवकारवाळी अने श्रीसिद्धचक्र आराधन विधिनी चोपडीनी ल्हाणी करवामां आवी हती; तथा पारणाने दिवसे सत्तरभेदी पूजा भणावीने स्वामीवात्सल्यनुं जमण करी लगभग रु. २५००) अढीहजार उपरांतनो खर्च को हतो। आ चातुर्मासमा साहित्य सेवानी प्रवृत्तिमां-१ श्रीसि. हे. श. शासननी प्रस्तावना, विषयानुक्रम अने परिशिष्टो विगैरेनी योजना तथा प्रफ संशोधनादि । २-अवचूर्णिनी प्रस्तावना, विषयानुक्रम अने परिशिष्टोन। प्रेसमेटर विगेरे । ३-आगमोद्धारक आचार्यदेवेश श्रीसागरानन्दसूरीश्वरजीना श्रीभगवतीसूत्रना व्याख्यानोनुं मुद्रापणादि । ४-श्री वर्द्धमानतपनो महिमाप्रदर्शक पुस्तकनुं आलेखन तथा मुद्रापणादि । ५-श्री सूत्रकृतांगसूत्र भाग १-२ जानुं मुद्रापणादि । ६-श्री वीतरागस्तोत्र भाषान्तर ( सार्थ )नुं मुद्रापणादि । उपरना ग्रन्थोनुं प्रकाशनादि कार्य हजु पण चालु छ । हस्तलिखित ३७०० साडत्रीसो उपरांत प्रतिओनी लिपि, रचनासंवत् , लेखनसंवतू, भाषा अने पत्रसंख्या विगेरे बाबतोनुं सूचिपत्र मुनि श्रीचन्द्रप्रभसागरजीना शिष्यमुनिश्री चन्द्रवर्मसागरजीनी देखरेख तळे पंडित-मास्तरने रोकीने तैयार कराव्युं । पूज्य पंन्यासप्रवरश्रीना उपदेशथी श्रीहेमचन्द्राचार्य-जैन-साहित्य-प्रचारक-समितिनी स्थापना करावी समिति मार्फत लेवानारी परीक्षामां बेसनार विद्यार्थीओमाथी उत्तीर्ण थनारने रु. १८३०) अढारसो त्रीसना इनामो, विद्यार्थीओने भेटना पुस्तको अने जाहेर खबर विगेरेनुं प्रथम वर्षतुं कूल खर्च नाणावटी कल्याणभाई छगनलाल तरफथी जाहेर करवामां आव्युं छे । अने वढवाणनिवासी शेठ शान्तिलाल जीवणलाल अबजीभाई तरफथी उज्जैनमा चालु करायली जैन भोजनशालाना मकान माटे तेओना तरफथी रु. ६००१) छ हजार ने एकनी मदद । उज्जैननी ऋ० छ० नी पेढीने सामुदायिक नवपद आराधना करावतां जीर्णोद्धार खातामां, आयंबील खातामां अने साधारण खातामा तोटो पडेलो हतो ते माटे पूज्य पंन्यासप्रवरश्रीए Page #78 -------------------------------------------------------------------------- ________________ उपदेश आपीने श्रीसिद्धचक्र आराधक समाज पासेथी रु. ६०००) छ हजार जीर्णोद्धार खातामां अपाव्या । तथा अखिल भा. व. त. सहायक समिति पासेथी आयंबील खातामां रु. ६०००) छ हजार उपरांत अपाव्या। ४७६) सि. हे. श, प्रथम भागनी १९ नकल योग्य स्थाने भेट आपवा माटे रु. २७५) एक सखी गृहस्थे, अने २०१) रु. मणिलाल भाखरियाए मळीने कूल रु. ४७६) चारसो ने छोतेर आपीने तेओए पुण्य हांसल कर्यु । पू. आगमोद्धारक गुरुदेवनी आज्ञाथी अने पू. पंन्यासश्रीना परिवारना साधुओ नीचेना स्थलोए चातुर्मास रह्या१-पं. श्रीदेवेन्द्रसागरजी, श्रीज्ञानसागरजी, श्रीप्रवीणसागरजी तथा श्रीदोलतसागरजी ठाणा ४ सान्टाक्रुझ । २-मुनि श्रीहंससागरजी, श्रीमुनीन्द्रसागरजी, श्रीनरेन्द्रसागरजी अने श्रीहिमांशुसागरजी ठाणा ४ वेजलपुर ( गोधरा )। ३-मुनि श्रीधर्मसागरजी, श्रीअभयसागरजी, श्रीशान्तिसागरजी, श्रीकनकसागरजी, श्रीलाव ण्यसागरजी अने श्रीमनकसागरजी ठाणा ६ ( उदयपुर ) मेवाड । ४-मुनि श्रीदर्शनसागरजी, श्रीन्यायसागरजी अने श्रीजितेन्द्रसागरजी ठाणा ३ उज्जैन (माळवा)। ५-मुनि श्रीसंयमसागरजी अने श्रीअमूल्यसागरजी ठाणा २ रतलाम ( माळवा )। अन्धेरी उपरांत उपरना पांच स्थळोए चातुर्मास थवाथी ते ते स्थळना संघने शासनप्रभावनाना धार्मिक कार्यों करवानो अनुकूळ प्रसंग मळ्यो। पूज्य-पंन्यासश्रीना दरेक चातुर्मासमां देवद्रव्यमां थती उपजने प्रायः करीने पूज्यश्रीना उपदेशथी गामडाओमां वहेंची देवामां आवे छे, ते प्रमाणे आ अन्धेरीना चातुर्मासमां थयेकी देवद्रव्यनी उपजमांथी नीचे प्रमाणे मदद नीचे जणावेलां गामोमां आपवामां आवी छे-- १००) करमदीतीर्थ ( रतलाम ) ५००) इडर (गुजरात) १००) बेटमा (होल्कर स्टेट) १००) सीनोर , १००) बडौद ( मालवा) १००) पेटलाद , १००) आलोट ( माळवा) १५०) सांतलपुर ( कच्छ) १००) जलगांव (प० दक्षिण) २००) टमकुर ( मैसुर स्टेट ) १५०) भाइंदर ( ठाणा) २००) बडोदरा Page #79 -------------------------------------------------------------------------- ________________ १००) नयापुरा-उज्जैन २५०) चराडा १००) खाराकूआ-उज्जैन २००) वाराही २००) जामनगर पासेना गाममा ५००) बीबडोद, सेमलीया अने वहींतीर्थमा ( रतलाम स्टेटमां) भगवानने लेप कराववामा आव्यो तेमां मदद आपी। उपर प्रमाणे रु. साडीबत्रीससोनी मदद देवद्रव्यमाथी अपाववामां आवी। जीवदयानी उपजमांथी नीचे प्रमाणे मदद अपावी । २५) इडर पांजरापोळ २५) वाव पांजरापोळ २५) हैदाबाद , २५) अन्धेरी , २५) बजाणा , ५०) पालीताणा , २५) लींच , उपर प्रमाणे रु. २००)नी बसोनी मदद पांजरापोळने अपावी । ___ अंधेरी मुकामे चातुर्मासनी पूर्णाहुती अवसरे जामनगरनिवासि-श्रेष्ठिवर्य-श्रीचुनीलाल लक्ष्मीचन्द संघवीनी आग्रहभरी विनंतिथी तेओश्रीना मकानमा तेओश्रीए चातुर्मास बदलावीने लाभ लीधो, अने श्रीसंघ साथे श्रीसिद्धाचळपटनी यात्रा--प्रभावनादि शुभ कार्यों कराव्यां । --act- - प्रास्ताविक-निवेदनना उपसंहारमांप्रास्ताविक-निवेदननी शरुआतमा प्रस्तुत प्रकाशननी ओळख, ग्रन्थरत्न-रचनासमय, आ प्रन्थनी प्राचीनता, आ ग्रन्थकारना समकालीन अभ्यासी लघुन्यासकार, श्रुतज्ञानना साधनोनी अभिवृद्धि अने संरक्षण, ग्रन्थ प्रकाशननी अनिवार्य जरुर, आ ग्रन्थनी महत्ता, अवचूर्णिकारनी सुयोजित एक विशेष रचना, आ अवचूर्णि-समविषयक ग्रन्थो, अवचूर्णि ग्रन्थस्थित विषयप्रदेश, आ ग्रन्थ प्रकाशन पाछळ व्यवस्थित वीतावेलां पुनीत-पांच वर्ष; अने प्रासंगिक-मददगारो विगेरे वार पेरेग्राफोनुं अनुक्रमे आलेखन करीने वांचकोनी ऐतिहासिक-विचारसरणीने संतुष्ट करवा यथायोग्य प्रयास पू. पन्यासप्रवरश्री तरफथी करवामां आवेल छे. प्रास्ताविक-निवेदनना पृष्ठ ८ ना अंतिम भागमां " ग्रन्थ प्रकट थतां थयेलां लगभग पांच वर्ष " नामना पेरेग्राफमां दीर्घ समये ( पांच वर्ष ) थयेल प्रकाशनमा आ ग्रन्थना सम्पादन कार्य साथे शासनहितवर्धक कार्यों करवानी सम्पादकने अनिवार्य जरुर पडेली हती, तेथी पांच वर्षना पांच चातुर्मासनी पुनीत कार्यवाही साथे साथे आपवानुं योग्य धायुं छे. एटले Page #80 -------------------------------------------------------------------------- ________________ ; ६३ : सम्पादक पू. पन्थासप्रवरश्रीना १८ चातुर्मासनी नोंध अने ते पैकी मुंबइनुं चातुर्मास वि. सं. १९९७ थी २००१ वीलापार्ला सुधीना पांच वर्षना पांच चातुर्मासनी नोंध संक्षिप्तरूपे आलेखन करीने अत्र समाप्त करवामां आवी छे. आ ग्रन्थ प्रकाशननो प्रारंभकाळ वि. सं. १९९७ नो छे, अने समाप्तिकाळ वि. सं. २००१ छे. तेथी वि. सं. १९९७ मुंबइनुं चातुर्मास, अने वि. सं. १९९८ अमदाबादनुं चातुर्मास आ बने चातुर्मासनी संक्षिप्त नोंध पं. श्रीहीरसागरजीए, वि. सं. १९९९ खम्भातनुं चातुर्मासनी नोंध मुनि श्री सुबोधसागरजीए अने वि. सं. २०००नुं घाटकोपर तथा २००१ वीलापालना चातुर्मासनी नोंध में लीवेल हती ते अत्र आपवामां आवी छे. ए प्रकाशन साथै सम्पादक पूज्य पन्यासप्रवरश्रीजीनो पुनीत समय शासनहितवर्धक कार्यो माटे व्यतीत थयो छे जाणवामां आवतां वांचकने ऐतिहासिक बीना साथै अनुमोदनानो अतीव लाभ थया वगर रहेतो नथी. उपरना पांचे चातुर्मासनी नोंध संभाळपूर्वक आपवामां आवी छे, छतां शीघ्रतादि कारणोने लइने नोंषमां घणा प्रसंगो रही जाय ते बनवाजोग छे; माटे वांचको आटलेथी संतोष मानवो योग्य छे, एज सुज्ञेषु किं बहुना । लि० प्रातःस्मरणीय पू. आगमोद्धारक - आचार्यदेवेश - श्री आनन्दसागरसूरीश्वरना परमविनेय विद्वान् -शिष्यरत्न-वैयाकरणकेसरि - सिद्धचक्राराधन - तीर्थोद्धारक - पू. पन्यास प्रवर श्री चन्द्रसागरजी गणीन्द्र - चरणारविन्द चञ्चरीकः - चन्द्रकान्तसागरः Page #81 -------------------------------------------------------------------------- ________________ विषयः । चूर्णिकारस्याऽऽदिमङ्गलश्लोक: वृत्तिकारस्याऽऽदिमङ्गलश्लोकावचूर्णिः । ... अर्हमित्येतस्य सर्वदर्शनोपनिषद्भूतत्वम् । ... स्याद्वादमाश्रित्यैव शब्दानां सिद्ध्यादि र्भवतीति निदर्शनम् । इह शास्त्रेऽनिर्दिष्टसंज्ञादयो लोकाद्वेदि-. तव्या इति निदर्शनम् । संज्ञाप्रकरणम् । स्वरसन्धिप्रकरणम् । व्यञ्जनसन्धिप्रकरणम् । नामप्रकरणम् ।.... कर्त्रादिकारकप्रकरणम् । प्रथमादिविभक्तिविधानम् । ... समासप्रकरणम् । एकशेषादिप्रकरणम् ... परिशिष्टम् । १ परिशिष्टम् । २ ३ परिशिष्टम् । शुद्धिपत्रकम् । ... 8000 ::: पत्वप्रकरणम् । ... णत्वादिप्रकरणम् । स्त्रीप्रत्ययप्रकरणम् । उपसर्गसंज्ञाया गतिसंज्ञायाश्च विधानम् । .... विषयानुक्रमणिका । >ff ... : : : .... :: ... 0000 ::: ... :: ... : : : : : *** .... **** **** :: ⠀⠀ पत्राङ्कः । १ १ ४ ४- ५ ↓ ތ ९- १० १०- २६ २७- ३७ ३७- ५३ ५४ - ९८ ९९-११० ११०-१३६ १३६-१४५ १४५ - १५३ १५३-१७० १७० - १७३ १७३-१९६ १९६-२०७ २०९-२७८ २७९-२९९ ३००-३०२ ३०३ - ३११ Page #82 -------------------------------------------------------------------------- ________________ THE LATE SHETH DEVCHAND LALBHAI JAVERI BORN NOVEMBER 1852 A.D., SURAT. DIED 13TH JANUARY 1906 A.D., BOMBAY: श्रेष्ठी देवचन्द लालभाई जह्वेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिक शुक्लैकादश्यां (देवदीपावली-सोमवासरे) पौषकृष्णतृतीयायाम् (मकरसंक्रान्ति-संदवासरे) सूर्यपूरे. मोहमयीनगर्याम्. निर्णयसागर प्रेस-मुंबई २ Jain Education tematerial For H e & Personal use only Page #83 -------------------------------------------------------------------------- ________________ Page #84 -------------------------------------------------------------------------- ________________ सकलमनोवाञ्छितपूरकः श्रीशङ्केश्वरपार्श्वनाथो विजयतेतमाम् । ॐ अर्हम् श्रेष्ठी देवचंद्र लालभाई जैन पुस्तकोद्धार ग्रन्थाङ्के श्रीमजयानन्दसूरिशिष्यामरचन्द्रेण विरचिता कलिकालसर्वशश्रीहेमचन्द्राचार्यविरचित श्रीसिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्त्यवचूर्णिः । सर्वज्ञं सर्वदेवार्य, प्रणम्य विवृणोम्यहम् । हैमव्याकरणादभ्र-वृत्तिदुर्गपदावलीम् ॥ १॥ तत्राऽऽदौ तावदभिमतदेवतानमस्कारस्य..........................शास्त्रसम्बन्ध. 10 प्रयोजनयोश्च प्रतिपादनाय वृत्तिकारः श्लोकमेकमकार्षीत् । 'प्रणम्य परमात्मानम्' इत्यादि। इह हि शिष्टाः-कचिदिष्टे वस्तुनि प्रवर्तमानाः शिष्टसमयपरिपालनार्थ प्रारब्धेष्टवस्तुनिर्विघ्नपरिसमाप्त्यर्थ चेष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते । अयमपि च श्रीमदाचार्य-हेमचन्द्रश्चौलुक्यचन्द्रश्रीमत्-कुमारपालभूपालवन्दितपादार- 15 विन्दः शिष्टसमयपरिपालनार्थ प्रारब्धश्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तिनिर्विघ्नपरिसमाप्त्यर्थं च श्लोकस्य पादद्वयेनाऽभिमतदेवतानमस्कारं श्रोतजनप्रवृत्यर्थं च शास्त्रस्य सम्बन्धप्रयोजने प्रत्यपीवदत् (प्रत्यपादयत )। तत्र 'प्रणम्ये ' ति प्रातः “ केचिद् ” इतिडे-पिपर्तेः, पृणातेर्वा “ खुरक्षुर० " इतिनिपातनात्प्रशब्दः साधुः, तस्माच्च से पि प्रत्ययाश्रितत्वेन बहिरङ्गाऽपि प्रकृत्या- 20 * अस्मिन् ग्रंथे यत्र यत्र...बिन्दुमालाचिहं तत्र तत्र ताडपत्रीयप्रतौ त्रुटितस्थलस्य सूचकं ज्ञेयम् ॥ १ प्रणम्य परमात्मानं, श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण. स्मृत्वा किश्चित् प्रकाश्यते ॥१॥ २५-१-१७१ । ३ उ. ३९६ । Page #85 -------------------------------------------------------------------------- ________________ (२) श्रितत्वेनाऽन्तरङ्गमपि समासं बाधित्वा प्रथममेव भवति। " बहिरङ्गाऽपि लुबन्तरङ्गान् विधीन् बाधते " इति न्यायात् , ततः प्रपूर्वान्नमेः समासे सति "प्राक्काले" इत्यनेन ताप्रत्ययः । नन्वत्र " अहेन् पञ्चमस्य विकृिति" अनेन दीर्घत्वं परत्वेन, कृताकृतप्रसङ्गे प्रशान्नित्याद्यबादेशात्प्रागेव मा भूत् परा*.......... 5 .........कृत्वा ................................................ अन्तरङ्गत्वेन .............................. यग्रहणं यपि चेति यदुच्यते ज्ञापयत्यन्तरङ्गाणां*.......................... " यषा भवति बाधनम्" इत्यतो दीर्घत्वात् प्रथ*............ . . . 10 'नम्' इत्यत्र " कर्मणि कृतः” इति षष्ठी प्रामोति । सा च " तृन्नुदन्ता०" इत्यादिना निषिध्यते । 'श्रेयः' इत्यत्र " प्रशस्यस्य श्रः" इत्यादेशविधानबलात् क्रियाशब्दत्वेन " गुणागाद्वे०" इति प्रशस्यशब्दादीयस् । “ नैकवरस्य" इति निषेधात् “अन्त्यवरादेः” इति नाऽन्त्यस्वरादेर्लुप् । “ अर्वणे वर्णस्य " इत्यपि न, अन्त्य स्वरादेरनेकस्वरस्येत्येकसूत्रकरणात् ।'शब्दानुशासनम्' इत्यत्र कथं " कृति " 15 इति पष्ठीसमासः, " तृतीयायाम् ” इति निषेधात् ? सत्यं, प्रत्यासत्तिन्यायेन यं कृत मपेक्ष्य षष्ठी, तमेव कृतमपेक्ष्य यदि तृतीया स्यात्तदा । 'आचार्यहेमचन्द्रेण' इति तृतीयासद्भावात् , आश्चर्यो गवां दोहोऽगोपालकेन इतिवत् षष्ठीसमासनिषेध: स्यात् , अवतु 'प्रकाश्यते' इत्यपेक्षया तृतीया, अनुशासन इत्यपेक्षया तु षष्ठी, इति न समासनिषेधः। आचर्यते सेव्यते विनयार्थ विद्याग्रहणार्थं वा शिष्यैरिति ऋवर्ण० 20 १ । आचारे साधुरिति " त साधौ” २। आचारान् यातीति "क्वचिद् डः" ३ । आचारानाचष्टे, इति “णि बहुलं नाम्नः कृगादिषु” इति णिजि, आचारयतीति "शिक्यास्या.” इति निपात्यते ४ । आचारान् गृहणाति ग्राहयति वा “पृषोदरादयः" इति साधुः ५ । किमपि चिनोतीति " कि"१ किमः सर्वविभक्त्यन्ताच्चिच्चनाविति वा २। किश्चिदित्यखण्डमव्ययं वा ३। 25 अत्र-सर्वपार्षदत्वाद् व्याकरणस्य 'परमात्मानम्' इत्यनेनानिर्दिष्टनाम्ना सामान्येन देवताया निर्देशः कृतः । सर्वैरपि हि स्वकीया स्वकीया देवता परमात्मेत्यु १ ५-४-४७ । २ ४-१-१०७ । ३ ३-२-१५४ । ४ २-२-८३ । ५ २-२-९० । ६ ७-४-३४ । ७ ७-३-९ । ८ ७-४-४४ । ९ ७-४-४३ । १० ७-४-१८ । ११ ३-१-७७ । १२ ३-१-८४ । १३ ५-१-१७ । १४ ७-१-१५ । १५ ५-१-१७१ । १६ ३-४-४२ । १७ उ. ३६४ । १८३-२-१५५ । १९ ५-१-१४८ । Page #86 -------------------------------------------------------------------------- ________________ 15 च्यते । नमस्कार्यश्च स एव भवति, यस्य पूजातिशयवचनातिशयज्ञानातिशयापायापगमातिशयलक्षणमतिशयचतुष्टयं भवति । तत्र 'परमात्मानम् ' इत्यनेन पूजातिशयः प्रकाशितः । अत एव " सन्महत्परमो० " इत्यनेन पूजायां समासः । तथा श्रेयांसश्च ते शब्दाश्च, ताननुशास्तीति “ रम्यादिभ्यः" इत्यनटि श्रेयाशब्दानुशासनः। तमेवंविधं परमात्मानमित्यावृत्तिव्याख्यानाद् वचनातिशयः, स च न ज्ञाना- 5 तिशयं विनेति, तेन ज्ञानातिशय आक्षिप्यते, सोऽपि च नाऽपायापगमातिशयं विनेति, तेनाऽप्यपायापगमातिशय आक्षिप्यते । अपायभूता हि रागादयस्तेषामपगमः स एवाऽतिशयः । ईश्वरस्यापि हि सदा शिवावस्थायां रागाद्यपगमोऽस्त्येव । अन्यदेवतानां तु सुगम एव । तथा शब्दानुशासनमिति पदेन शब्दा व्युत्पाद्याः । इदं च व्याकरणं व्युत्पादकमिति व्युत्पाद्यव्युत्पादकलक्षणः सम्बन्ध उक्तः । तदन्तर्गतं च 10 शिष्यस्य शब्दव्युत्पत्तिराचार्यस्य च शब्दव्युत्पादनं प्रयोजनं प्रतिपादितं, यत उक्तं "सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥” इति । अप्रशस्यतरेण च शब्दानुशासनेन शिष्याचार्ययोः शब्दव्युत्पत्तिव्युत्पादनलक्षणे प्रयोजने नोपपद्येत, इत्याह श्रेयः प्रशस्यतरं । ननु पूर्वप्रणीतं " बाह्ममैशानमैन्द्रं च, प्राजापत्यं बृहस्पतिम् । त्वाष्टुमा पिशलं चेति, पाणिनीयमथाऽष्टमम् ॥ १॥" इत्यादि शब्दानुशासनजातमस्ति तस्माच्च कथमिदं प्रशस्यतरमिति ? उच्यते, तद्धि अतिविस्तीर्ण विप्रकीर्णं च कातन्त्रं तहिं साधु भविष्यतीति चेन तस्य संकीर्णत्वात् , इदं तु सिद्धहेमचन्द्राभिधानं शब्दानुशासनं नाऽतिविस्तीर्ण, न विप्रकीर्ण, न च 20 संकीर्णमिति । अनेनैव शब्दव्युत्पत्तिर्भवतीति, इति मौलोऽर्थः प्रतीत एव । न च गुरुशिष्ययोः सावधानतामन्तरेण शब्दव्युत्पादनव्युत्पत्ती सम्भवत इति पूर्वार्धमावृत्यापि व्याख्यायते । परं आत्मानं च प्रणम्य प्रह्वीकृत्य सावधानीकृत्येति योगः। किं विशिष्टं परं. १ श्रेयाशब्दाननुशासयतीति श्रेयःशब्दानुशासनस्तं, किं विशिष्टं चाऽऽत्मानम् १ श्रेयःशब्दाननुशास्ति श्रेयःशब्दानुशासनस्तं, उभयत्र " रम्यादिभ्यः " 25 इत्यनट् । इति श्लोकपूर्वार्द्धव्याख्या ॥ उत्तरार्द्धन तु स्वकीयनाम भङ्ग्यन्तरेण च सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनटीका नाम च ग्रन्थकारः प्राचकटत् । स्वोपज्ञशन्दानुशासनस्य 'तत्त्वप्रकाशिका' टीका मया विरच्यत इत्यर्थः । इह हि १३-१-१०७ । २५-३-१२६ । ३ आचार्यहेमचन्द्रेण, स्मृत्वा किञ्चित् प्रकाश्यते ॥ इति उत्तरार्धः ॥ Page #87 -------------------------------------------------------------------------- ________________ संस्कृतप्राकृतसौरसेनमागधपैशाचिकापभ्रंशभाषाभेदेन षोढा शब्दा भवन्ति, ते च नाऽव्युत्पादिता ज्ञायन्त इत्यतस्तेषां सर्वेषामपि व्युत्पादनायाऽष्टभिरध्यायैः पादचतुष्टयरूपैः श्रीसिद्धहेमचन्द्राभिधानमिदं शब्दानुशासनं श्रीमदाचार्यहेमचन्द्रश्चकार । तत्र च सप्तभिरध्यायः संस्कृतशब्दा एकेन चाऽध्यायेन तदितरे सर्वेऽपिव्युत्पादिताः। 5 तत्राऽप्यध्यायसप्तके चतुष्कोऽऽख्यात कृतद्धितरूपाणि चत्वारि प्रकरणानि भवन्ति । तत्र सन्धिनामकारकसमासाँचत्वारो मानमस्येति चतुष्कश्चतुर्णां समुदायः । धातुप्रत्यययोगात् क्रियासाधकत्वेनाऽऽख्यायते स्मेत्याख्यातं, चतुष्काख्याताभ्यां पश्चात् क्रियत इति कृत् , तेभ्योऽणादिप्रत्ययेभ्यो हितं तद्धितं । तत्र चतुष्के दश पादा, आख्याते षट्, कृति चत्वारस्तद्धिते चाऽष्टौ । इति सिद्धहेमचन्द्राभिधानशब्दानुशा10 सनसकलसूत्रार्थसमुद्देशः । अस्य चाऽऽदौ सूत्रकारो निर्विघशब्दानुशासनस्त्रनिष्पत्तिनिमित्तमिष्टदेवतानमस्कारं चकार 'अहम् ' १-१-१॥ अहम् इति इदं च सानुनासिकाकारान्तमव्ययं, अर्हमिति मन्तोऽप्यस्ति शब्दः। 'अक्षर' मिति समुदायसमुदायिनोरमेदादेकत्वं, अथवा न क्षरति-न चलति स्वस्वरूपादित्यक्षरं । तत्वं परमब्रह्मेति-यावद् । व्याख्यानं च 15 त्रिधा भवति, स्वरूपाख्यानमर्भिधातात्पर्य चेति । ततोऽक्षरमिति स्वरूपाख्यानं । 'परमेश्वरस्य परमेष्ठिनो वाचकम् ' इत्यभिधा, ' सिद्धचक्रस्याऽऽदिबीजम्' इति तात्पर्य, व्याख्यानं तत्र परमे पदे तिष्ठतीति " परमारिकत् ” इतीन तत्पुरुषे " कृति" इति “ अव्यञ्जनात् सप्तम्या " अलु प्राप्तावपि “ ने सिद्धस्थे " इत्यनेन बाधिता, ततो " भीरुष्ठानादयः" इति पाठात् पत्वे " अव्यञ्जनात् सप्तम्या०" 20 अलुपि च परमेष्ठी । परमेष्ठिनश्वाऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुरूपाः पञ्च भव न्तीति, शेषचतुष्टयव्यवच्छेदायाऽऽह-परमेश्वरस्येति, चतुस्त्रिंशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थः । सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव । तस्य पश्च बीजानि तेषु चेदमादिवीजं 'सकलाः' निशेषाः लौकिकाः लोकोत्तराश्च य आगमास्तेषामुपनिषदं भूतं प्राप्तं " श्रितादिभिः” इति समासः । 25 ननु " अहं " इत्यर्हद्वाचकत्वेन कथं लौकिकागमानामुपनिषद्भूतमिति ? सत्यं, सर्वपार्षदत्वाद्धि शब्दानुशासनस्य सर्वदर्शनानुयायीनमस्कारो वाच्यस्तत इत्थं व्याख्येयम् ... १ उ. ९२५:। २ ३-१-७७ । ३ ३-२-१८। ४ ३-२-२९। ५ २-३-३३ । ६ ३-२-१८ । ७ सकलागमोपनिषद्भतम् इति । ८३-१-६२। ९ रहस्यभूतम् । Page #88 -------------------------------------------------------------------------- ________________ (५) " अकारेणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः। हकारेण हरः प्रोक्त-स्तदन्ते परमं पदम् ॥१॥ इतिश्लोकेनाऽहंशब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि 'अहम् ' इतिपदमुपनिषद्भूतमेवेति । अत्र तदन्त इति तुर्यपादस्याऽयमर्थः, तस्याहंशब्दस्याऽन्त उपरितनभागे परमं पदं सिद्धिशिलारूपं; तदाकारत्वादनुनासिकरूपा 5 कलापि परमं पदमित्युक्तम् । ' अशेषविघ्नः' इत्यादि, विहन्यन्ते कार्याण्येभिरिति विघ्नाः । नियमेन हन्यते ज्ञायते पारतन्त्र्येणेति निघ्नं, उभयत्रापि " स्थादिभ्यः" क इति । 'दृष्टादृष्ट०' इत्यादि दृष्टं राज्यादि, अदृष्टं स्वर्गादि । सङ्कल्प इच्छासम्पादनं । ' आशास्त्र.' इत्यादि, शास्त्रात् 'आ' अभिव्याप्य आशास्त्रं, अध्ययन चाऽध्यापनं चाऽध्ययनाध्यापने ते अवधी यस्य तत्तथेति क्रियाविशेषणं । 10 'प्रणिधानं च' चतुर्धा, पदस्थं पिण्डस्थं रूपस्थं रूपातीतं चेति । पदस्थमईमितिपदस्थस्य, पिण्डस्थं शरीरस्थस्य, रूपस्थं प्रतिमारूपस्य, रूपातीतं योगिगम्यस्याहतोध्यानमिति । एवाद्ये द्वे शास्त्रारम्भे सम्भवतो नोत्तरे द्वे । 'अनेनाssत्मनः सर्वतःसम्भेदः' इत्युक्तंपदस्थम् , सम्भेदो वेष्टनं; अत्र सप्तमी प्रामोति तत्र प्रणिधानं ध्यानमित्यर्थः । तत्कथं सामानाधिकरण्यं ? सत्यं, ध्यानं विषयि सम्मेदस्तु 15 विषय इति तयोरभेदोपचारात्सामानाधिकरण्यं, 'तदभिधेयेन चाऽभेदः' इति पिण्डस्थमुक्तम् । तदभिधेयेनार्हताऽऽत्मनोऽभेदः। य एवाऽहं स एवार्हनिति य एव चाहन् स एवाऽहमिति । 'वयमपि च०' इत्यादि, अत्र विशिष्टप्रणिधेयप्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानाद्गुणबहुत्वेनाऽऽत्मनोऽपि तदभिन्नतया बहुत्वाद्वयमिति बहुवचननिर्देशः । तात्त्विक०' इति, तत्त्वमेव “ विनादिभ्यः” इति 20 इकण्, तत्वं प्रयोजन मस्येति वा १-१-१॥ 'सिद्धिः स्याद्वादात्' १-१-२॥ इत्यत्र गम्ययप इति पञ्चमी स्याद्वादमाश्रित्येत्यर्थः । इह हि-"संज्ञा च परिभीषा च, "विधिनियम एव च । प्रतिषेधो विकारश्च, विकल्पंश्च समुच्चयः ॥ १ ॥ अतिदेशोऽनुवादश्च, दशधा सूत्रलक्षणम् ।" इति दशधा सूत्राणि भवन्ति, तानि च " औदन्ताः स्वराः" इति १। " प्रत्ययः प्रकृत्यादेः” इति २ । “ नाम्यन्तःस्थाकवर्गात् ” इति ३। “ नाम सिव्यञ्जने" 25 १ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरविरचितश्रीमहादेवस्तोत्रे श्लो० ३९ । २ विघ्ने निघ्ने च । ३५-३-८२। ४७-२-१६९ । ५१-१-४ । ६७-४-११५। ७२-३-१५। ८१-१-२९ । Page #89 -------------------------------------------------------------------------- ________________ ( ६ इति ४ ।“ नस्तं मत्वर्थे " इति ५ । “धुटि” इति ६ । “ सौ नवेतौ " इति ७। “शसोऽता ” इति ८।" इदितो वा” इति ९ । “ तयोः समूहवञ्च बहुषु ” इति १० । आदीनि सूत्राणि क्रमेण ज्ञातव्यानि । एतेषां मध्य एतदधिकारसूत्रमाशास्त्रपरिसमाप्तेः। 5 स्यादित्यव्ययम्' इति यद्वा स्याद्रपो वादः स्याद्वाद इति । " अव्ययं प्रवृद्धादिभिः" इति समासः । तदा 'वाद' शब्देनोक्तस्याऽनेकान्तस्य द्योतको यदा तु स्वरादित्वाद्वाचकत्वेन ' अनेकान्तद्योतकः' तदा स्यादित्येतस्य वादः 'स्याद्वादः ' "कृति" इत्यनेन समासः । अमति गच्छति धर्मिणमिति “ दम्यमि०" 10 इति तेऽन्तो धर्मः, न एकोऽनेक:-अनेकोऽन्तो यस्याऽसाविति अनेकान्ता, तेषु तस्य वदनं याथातथ्येन कथनं वादः । स च स्वाभ्युपगतस्यैव भवतीत्याह-'नित्यानित्या०' इति निर्बुवं भवं " नेधुवं” इति त्यचि नित्यं, नीयते कालान्तरेऽपि प्राप्यत इति वा नित्यं “ शिक्यास्या० ” इति निपातनादुभयान्तापरिच्छिन्नसत्ताकं नित्यं तद्विपरीतमनित्यम् । आदीयतेऽर्थोऽसादिति “ उपसर्गादः कि " इति को 15 आदि:-आदिशब्दात्सदसदात्मकत्वाभिलाप्यानभिलाप्यत्वगुणपर्यायग्रहः । सर्व वस्तु द्रव्यरूपतया नित्यं पर्यायरूपतया त्वनित्यं, तथा सर्व वस्तु स्वरूपेण सत् पररूपेणाऽसत् । तथा-गोत्वादि सर्वगवादि व्यक्त्यनुगतत्वेन सामान्यं सत्ता सामान्यापेक्षया तु विशेषः । इक्षुक्षीरादीनां माधुर्य शब्दाभिधेयत्वेनाभिलाप्यं, माधुर्यतारतम्यस्य वक्तु मशक्यत्वेनाऽनभिलाप्यं । सह भाविनो धर्माः सामान्यादधोगुणा उच्यन्ते, क्रममा20 विनस्तु नवपुराणादयः पर्यायः । धरन्ति वस्तुनो धर्मिरूपतामिति 'धर्माः,' शाम्यति विविधैर्धमैयुगपत्परिणतिं यातीति " शेमेबंचवा" इत्यले 'शबलं'। एति गच्छत्येकत्वसंख्यामिति क एकः । वसन्ति धर्मा अस्मिन्निति “ सेर्णिद्वा" इति तुनि 'वस्तु,' नित्यादिनाऽनेकधर्मेण शबलं यदेकं वस्तु तस्य 'अभ्युप गमा' । प्रमाणाविरुद्धोऽङ्गीकारस्तत एव शब्दानामनित्यत्ववादिमते सिद्धिनि25 पत्तिः, नित्यत्ववादिमते तु ज्ञप्तिर्भवति ।। नाऽन्यथेत्यत आह-' एकस्यैवहिः' इत्यादि । नदि एषा इत्यादी इस्वो, दण्डानम् इत्यादौ दीर्घा, देवदत्त ३ अत्र त्वमसि इत्यादौ प्लुतः । वर्णानां च सर्वथा नित्यत्वे पूर्वधर्मनिवृत्तिरूपस्य 'हस्वादिविधिः' असम्भवः। सर्वथाऽनित्यत्वे तूत्प ११-१-२३ । २ १-४-६८ । ३१-२-३८ । ४१-४-४९। ५८-४-१ । ६७-३-३ । ७६-१-४८। ८३-१-७७ । ९ उ २०० । १० ६-३--१७ । ११ उ ३६४ । १२५-३-८७ । १३ उ. ४७० । १४ उ. ७७४ । Page #90 -------------------------------------------------------------------------- ________________ क्यनन्तरमेव विनाशात्कस्य 'हस्वादिविधिः' । तस्माद्वर्णरूपतया नित्या वर्णा इस्वादिरूपतया त्वनित्या इति इस्वादिविधिरुपपद्यते । 'अनेककारक० ' इति द्रव्याणां हि स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामथ्र्यकारकं, तच्च कर्नाद्यनेकप्रकारमेकस्याऽपि लभ्यते, यथा पीयमानं मधु मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्योऽविभ्यदनात्मज्ञस्तेभ्य एवाऽऽत्मानं प्रयच्छन् तैरेव बन्धमाप्नोतीत्यादि । तच्चैकस्य 5 सर्वथा नित्यत्व एकरूपवृत्तित्वेन रूपान्तरानुपपत्तेन घटते, सर्वथानित्यत्वेपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वं, तच्चेदं फलम् , इयं क्रिया, इदं करणम् , अयं क्रमः, अयं व्ययः, इदमनुषङ्गजं फलम् , इयं मम दशा, अयं मम सहाया, अयं विपक्षः, इमौ च मम प्रयतमानस्य देशकालौ इति विमृशन् प्रेक्षापूर्वकारी प्रयतते । इत्येवं परिदृष्टं सामर्थ्य कारकप्रयोक्र्तृत्वलक्षणं, तदपि नाऽनित्यस्य क्षणमात्रावस्थायित्वेन 10 जन्मानन्तरमेव विनष्टस्य युज्यते, किं पुन:-'कारकसंनिपातः'? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकत्राऽथै वृत्तिः 'सामानाधिकरण्यम्' इति लक्षणं सामानाधिकरण्यं न घटते, तयोहि भेदे घटपटयोरिव नैकत्र वृत्तिः स्यात्, नाऽप्यत्यन्ताभेदे भेदनिवन्धनत्वात तस्य नहि भवति नीलं नीलमिति, किञ्च नीलशब्दादेव तदर्थप्रतिपत्तावुत्पलश- 15 ब्दानर्थक्यप्रसङ्गः । तथा' विशेषणविशेष्ययोः' परस्परमत्यन्तभेदे घटपटयोरिव न विशेषणविशेष्यभावः स्यात् , अत्यन्ताभेदेऽपि स न स्यात्, नहि भवति घटो घट इति विशेषणविशेष्यभावो द्वयनिबन्धत्वात्तस्य, तथाखञ्जकुण्टः कुण्टरवञ्ज इत्यादिष्वेकस्यैव विवक्षावशाद्विशेषणत्वं विशेष्यत्वं च भवति ततः कथश्चिद्भेदः कथञ्चिदभेदः, कथञ्चिद्विशेषणत्वं कथञ्चिद्विशेष्यत्वं चेत्यादिरूपः स्याद्वादोऽङ्गी- 20 कर्तव्यः, 'आदि' शब्दात् स्थान्यादेशप्रकृतिविकारनिमित्तनिमित्तिभावादिपरिग्रहः । किश्च-शब्दानुशासनमिदं शब्दं प्रति विप्रतिपद्यते । नित्य इत्येके, अनित्य इत्यन्ये, नित्यानित्य इत्यपरे । अत्र नित्यत्वानित्यत्वयोरेकतरपक्षपरिग्रहे शब्दानुशासनस्य सर्वोपादेयत्वं न स्यादित्याह 'सर्वपार्षदत्वाचेति, "पृणातीति" "प्रैः सद्" इति पर्षद , तत्र साधुः “ पर्षदोण्यणौ " इति णे पार्षदं, पार्षदत्वेन च साधारणत्वं 25 लक्ष्यते, तेन सर्वेषां पार्षदं सर्वपार्षदं सर्वसाधारणमित्यर्थः । दृश्यते तचमेकदेशेनैभिरिति दर्शनानि नयाः, समस्तानां तेषां यः समुदायस्तदात्मकस्य स्याद्वादस्याऽभ्युपगमो नितरां निर्दोष इत्यर्थः । अतिरमणीयमिति-रमेर्णिगन्तात् “ प्रवचनीयादयः" इत्यनीयः। १ अनेककारकसन्निपातः इति ॥२ पृश पालनपूरणयोः। ३ उ ८९७ । ४ ७-१-१८ । ५ ५-१-८ । Page #91 -------------------------------------------------------------------------- ________________ (८) 'अन्योन्यपक्ष.' इति-साध्यधर्मवैशिष्ट्येन, पच्यते व्यक्तीक्रियते हेत्वादिभिरिति " मावावद्यमि० " इति से पक्षः साध्यधर्मविशिष्टो धर्मी, शब्दोऽनित्य एवेत्यादि, प्रतिकूलः पक्षः प्रतिपक्षः, अन्योन्यं पक्षप्रतिपक्षास्तेषां भावः, परस्परविरुद्धधर्मोपन्यासस्तस्माद्यथा मत्सर:-सातिशयो विद्यते येषामतिशायने " ईनि" इति मत्स5 रिणः प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थ एभिरिति " व्यञ्जनाघम्” इति पनि प्रवादाः शेषदर्शनानि, यथा ते परस्परविरोधान्मत्सरिणः सन्तः पक्षपातिनो, न तथा मत्सरी सन् त्वत्समयः पक्षपातीति प्रक्रमभेदाभावं न पक्षपातीति न विरोधी । सम्यगेति गच्छत्यर्थमिति समयः सङ्केतो, यद्वा सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः खरूपप्रतिष्ठामस्मिनिति समय:-सिद्धान्त: “पुंनाम्नि घः" । अत्राऽर्थे विशेषणद्वा10 रेण हेतुवैशिष्ट्यमिति निरवधारणा अभिप्रायविशेषाः, सावधारणास्तु दुर्नयाः; समस्ता र्थप्रदर्शकं तु प्रमाणमेवं-ते च नैगम १-संग्रह २-व्यवहार ३-ऋजुसूत्र४-शब्द ५समभिरून ६-एवम्भूता ७ इति सप्त, अविशेष समत्वेन मन्यमानः। 'नयास्तव०' इति-त्वदीयस्यात्पदचिह्निताः । अभिप्रेतं फलन्ति “लिहादिभ्यः" इति अभिप्रेतं फलं येभ्य इति वा अभिप्रेतफला भवन्ति, रसेन पारदेनोपविद्ध मिश्रिता लोहध. 15 ताव इव शुल्वादिधातव इव । यतस्तस्मादारात् सम्यग्ज्ञानदर्शनचारित्रात्मकमोक्ष मार्गस्य समीपं याताः। आराडूरं सर्वपापेभ्यो याता इति वा “ क्वचिद् " इति डे, " पृषोदरादयः" इति साधुत्वात् । आर्या-गौतमादयः, प्रणता इति प्रणन्तुमारब्धा यतो हितैषिणस्ते ॥ अथ व्याख्यानान्तरेणाऽभिधेयप्रयोजनाभिधानायाऽऽ-अथवा इति, विविक्ता20 नामसाधुत्वविप्रमुक्तानां शब्दानां प्रयोगात्तत्त्वज्ञानं, तद्वारेण च परमपदं भवेत्, यत उक्तं " द्वे एव ब्रह्मणी ज्ञेये, परं चाऽपरमेव च । शब्दब्रह्मणि निष्णातः, परं ब्रह्माऽधिगच्छति ॥१॥" इति । शब्दब्रह्म शब्दतचं तच्च शब्दानुशासनादेव ज्ञायते, अत्र च शब्दा अभि25 धेयाः, सम्यग्ज्ञानमनन्तरं प्रयोजनं, परम्परं तु परमपद प्राप्तिरिति । १ कलिकालसर्वज्ञविरचितान्ययोगव्यवच्छेदिकायाम् । २ उ ५६४ । ३ मत्सरः । ४ ७-२-४ । ५५-३-१३२ । ६५-३-१३० । ७ स्तुतिकारोऽप्याह-'नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥१॥ इति सामंतभदाचावकृतश्रीविमलनाथस्तवे । ८५-१-१७१।९३-२-१५५ । Page #92 -------------------------------------------------------------------------- ________________ यतः शब्दानुशासनात्पदसिद्धिरर्थनिर्णयः तस्मात् तत्वज्ञानं तस्माच परं श्रेयः। सम्बन्धस्त्वभिधेय-प्रयोजनयोः साध्यसाधनभावः । शब्दानुशासनाभिधेययोस्त्वमिधानाभिधेयभावः, स च तयोरेवाऽन्तर्भूतत्वात्पृथङ् न दर्शित इति ॥१-१-२॥ 'लोकात्' । १-१-३॥ लोकान् आलोकते सर्वभावाननन्तज्ञानोऽ. स्मिमिति " व्यञ्जनाद् घम् ” इति घनि, आलोक्यते तत्त्वनिश्चया वेति 5 " भावाकोंः " इति घनि, लोकते सर्वपदार्थान् इति “ अचू ” वाचि लोकः तस्माद् “गम्य यपः कर्माधारे” इति पञ्चमी । 'उक्तातिरिक्तानाम्' इत्यादि-उक्ताभ्योतिरिक्ता उक्तातिरिक्ता अधिकास्तासां पूर्वापरीभूतावयवाक्रिया, विशेषणं-गुणः । “सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्व, सोऽसवप्रकृतिर्गुणः ॥१॥” इति वा विशेष्य-द्रव्यम् । " आकृतिग्रहणाजाति- 10 लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्लाह्या, गोत्रं च चरणैः सह ॥१॥" इति जातिः । त्रुट्यादिलक्षणः-कालः । अयमियमिदमिति यतस्तत्पुंस्त्रीनपुंसकरूपं लिङ्गम् । " अविकारोऽद्रवं मृत, प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्त-निभं च प्रतिमादिषु ॥१॥" इति स्वाङ्गम् । एकाद्यभिधानप्रत्ययहेतुः संख्या । "ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्, 15 संख्या बाह्या तु सर्वतः ॥१॥" इति परिमाणम् । अपत्यं पुत्रपौत्रादि । क्रियागुणद्रव्यैर्युगपत्प्रयोक्ताप्तुमिच्छा वीप्सा । अदर्शनं लुक् । अष्टादशभेदोऽकारादिसमुदायोऽवर्णः। आदिशब्दादिवर्णादिपरिग्रहः । तथा संवृतस्याऽप्यकारस्य स्वसंज्ञाप्रसिद्ध्यर्थं विवृतत्वमपीति वैयाकरणाः । तथा संयोगविभागयोरनपेक्ष्य कारणं कर्मउत्क्षेपणावक्षेपणाकुश्चनप्रसारणगमनरूपं सा क्रिया, द्रव्याश्रयी गुणो, गुणाश्रयो 20 द्रव्यं, अनुवृत्तप्रत्ययहेतुः-सामान्यं जातिः, परापरादि-प्रत्ययहेतुः कालः, अनुमानं लिङ्गं, स्वाङ्गारम्भकमवयवरूपं स्वाझं, अणुमहदादिप्रत्ययहेतुः परिमाणमितिप्रामाणिकाः। अत्राऽऽदिशब्दाज्योतिषिकच्छान्द सादिपरिग्रहः । _ 'परान्नित्यम्' इति तथाहि-वनानीत्यादौ " शेसोऽता० " इति दीर्घ बाधित्वा परत्वात् “नपुंसकस्य शिः” इत्येव भवति, तस्मानित्यं बलीयः-यथा स्योन इत्यत्र परमपि 5 गुणं बाधित्वा नित्यत्वादद। तथा नित्यादन्तरङ्गं यथाऽत्रैवोटि कृते नित्यमपि गुणं बाधित्वाऽल्पाश्रितत्वेनाऽन्तरङ्गत्वाद्यत्वं, तथाऽन्तरङ्गादनवकाशं यथा-गर्ग १५-३-१३२ । २: ५-३-१८ । ३ ५-१-४९ । ४ २-२-७४ । ५ १-४-४९ । ६१-४-५५ । Page #93 -------------------------------------------------------------------------- ________________ (१०) स्याऽपत्यानि यञ् तेषां छात्रा " दोरीयः" इत्यतो " बहुव॑स्त्रियाम् ” इति यत्रि लुप् , " न प्राजितीये.” इति तनिषेधश्च प्राप्नुतः परमनवकाशत्वात् “ न प्राग्जि तीये." इत्येव प्रवर्तते ततो गार्गीया इति सिद्धम् । तथा परादन्तरङ्गमपि यथा-सिवे " प्याघापन्यनि०" इति नेऽपवादत्वावलोपं बाधित्वा गुणात्पूर्व नित्यत्वादुटि च कृते 5 परत्वाद्गुणे प्राप्तेऽन्तरङ्गत्वात्तं बाधित्वा यत्वं भवति स्योन इति । एतासां क्रियादीनां नीयते संदिग्धोऽर्थ [ निर्णयपदम् ] एभिरिति “ न्यायावायाध्यायोद्याव०” इति निपातनात् , न्यायाः-युक्तया, तेषां च शास्त्रस्य, "क्रियार्थोधातुः" " गुणादस्त्रियां नवा” “जातिकोलसुखादेर्नवा " " स्वाङ्गादेरकृतमित० " इति । " संख्यानां र्णाम् ” “ परिमाणोत्तद्धितः” इति, " सोऽपत्ये " " वीप्सायां" 10 “लुगस्यादेत्यपदे." "अवर्णस्येवर्णा०” इति, "इवर्णादेरैस्वे स्वरे." इत्यादिकस्य प्रवृत्तये सिद्धिर्वेदितव्या, 'वर्णसमाम्नायस्य च ' सिद्धिः । सम्यगाम्नायन्तेऽभ्यस्यन्ते वर्णा अस्मादिति " भावाकों” इति पनि समाम्नाया, वर्णानां समाम्नाय:पाठक्रमः, • स च-अकारादिस्वराः १४ । अं अः इत्यनुस्वारविसौं २ । अनुस्वारोपलक्षितोऽनु नासिको १ । विसर्गोपलक्षितौ जिह्वामूलीयोपध्मानीयौ २ । अल्पविषयत्वेन चैषामु15 पलक्षणं कृतं न तु साक्षात्पाठः । कादिव्यञ्जनानि च ३३ इत्येवं द्विपञ्चाशदक्षरात्मको लोकप्रसिद्धो मातृकारूपो ज्ञेयो, न ह्यस्माभिर्नूतनोऽज्झलादिरूपो विधेयः । सर्वज्ञप्रणीतकेवलिकादिशास्त्रेषु, एन्द्रेशानादिव्याकरणेषु चाऽचहलादिरूपस्याऽप्रसिद्धः । एकस्मिन्नेव च पाणिनिव्याकरणे तस्य प्रसिद्धेः, तथाहि-अइउण, फलक, एओ, एऔच, हयवरट्, लण्, अमङणनम्, झभञ्, घढधष् , जबगडदश् , रवफछठथ20 चटतव्, कपर, शषसर, हल् इति प्रत्याहारः । आदिरन्त्येनेता सह मध्यवर्णानां ग्राहक इति । अण्-अइउवर्णाः, अक्-समानाः, एड्गुणः, ऐच वृद्धिः, अच् स्वराः, हल व्यञ्जनानीत्यादि । अयं तु क्रमः कष्टगम्यस्ततः प्रसिद्धो वर्णसमाम्नायः, प्रसिद्धाश्च स्वरादिसंज्ञा असाभिराहताः । तत्रेति वर्णसमाम्नाये स्वरादयः प्रस्तूयन्ते । 'औदन्ताः स्वराः' । १-१-४ ।। अत्र औकारेण अवयवेन विग्रहसमुदायः, 25 अकारादिश्चतुर्दशवर्णरूपोऽन्यपदार्थसमासस्याऽर्थः, अत एवात्र लम्बकर्ण इत्यादिव त्तद्गुणसंविज्ञानो बहुव्रीहिः, न तु चित्रगुरित्यादिवदतद्गुणसंविज्ञानः। “प्रश्नार्चा०” इत्या १६-३-३२ । २६-१-१२४ । ३६-१-१३५ । ४ उ. २५८ । ५ स्योनम्-सुखम् समुद्रः सूर्यः इत्यादयः । ६५-३-१३४। ७३-३-३। ८२-२-७७ १९३-१-१५२ । १० २-४-४६ । १११-४-३३।१२२-४-३३ । १३६-१-२८ । १४.७-४-८०।१५२-१-११३ । १६-१-२-६। १७ १-२-२१। १८५-३-१८।१९७-४-१०२। Page #94 -------------------------------------------------------------------------- ________________ (११) दिसूत्रे सन्ध्यक्षरग्रहणात्तत्र हि सूत्रे " सम्मत्यसूयाकोप० " इत्यादिसूत्रादधिकारागतस्य स्वरेष्विति पदस्यार्थवशाद्विभक्तिपरिणामेन स्वरस्येति परिणामात् स्वररूपः सन्ध्यक्षः प्लुतो भवतीति सूत्रार्थः । अतद्गुणसंविज्ञाने तु औकारस्य स्वरसंज्ञत्वाभावे संख्येपैदैदोदित्येवं क्रियते न तु सन्ध्यक्षरस्येति । ज्ञाप चाऽत्र, “ अष्ट और्जस्शसोः, " " आतोणव औः, " " उतॆ और्विति व्यञ्जनेऽद्वे: ” इत्यादि । औकारस्य हि स्वरत्वा- 5 भावे अष्ट औः इत्यादिसूत्रेषु " स्वरे वा" इत्यनेन यलोपो न स्यात् । तकार इति उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युच्चारणं स्वरूपपरिग्रह इति भावः । तपरत्वानिदेशस्य औदित्युक्ते औकारस्य स्वरूपं प्रतीयते, तकाराभावे तु आवन्ता इति कृते कष्टा-प्रतीतिः स्यात् । ननु औदित्युक्तेऽपि " विशेषणमन्तः” इति सूत्रवशात् औदन्ता वर्णा इति लप्स्यते, किमन्तग्रहणेनेति ? नेवं, उदात्तादिभेदेनाऽपि 10 बहुवचनस्य चरितार्थत्वेन औदन्ता अकाराद्या वर्णा इति न लभ्येत, ततो दधि नौः इत्यत्र नौशब्दस्य स्वरत्व इकारस्य यत्वे च दध्यनौः इत्यनिष्टं रूपं स्यात् एवं “लदैन्ताः समानाः” इत्यत्राऽप्यन्तग्रहणफलं ज्ञेयं । न तु लकारः क्लपिस्थ एव प्रयुज्यते, न च लकारस्य स्वरसंज्ञाफलमस्ति, लकारस्य तु प्रयोगोऽपि न काऽपि दृश्यत इति ? नैवम् , क्लप्प्तः इत्यत्र " अदीर्घाद्विरामैक०" इति द्वित्वस्य, क्लइसशिख 15 इत्यादौ प्लुतस्य चाऽधिकारागतस्वराश्रितस्य दर्शनात् ,*.... कारावित्यत्र इकारस्य च लकारे स्वरे यत्वविधानात्, प्रदेशा इति प्रदिश्यन्ते-कथ्यन्ते संज्ञाप्रयोजनानि एष्विति " व्यञ्जनाद्घञ्” इति पनि प्रदेशाः प्रयोजनस्थानानि ।। 'एकद्वित्रिमात्रा इस्वदीर्घप्लुताः'।१-१-५॥ इति एकेति “ सर्वादयोऽस्यादौ” इति पुंवद्भावः । मात्रेति निमेषोन्मेषक्रियापरिच्छिन्न उच्चारणकालो मात्रा, 20 ऐदौतौ चतुर्मात्रावपीत्यन्ये, इति शेषा हि पादाः । अर्धमात्रिकयोरिति, अर्ध मात्राया अर्धमात्रा साऽस्त्यनयोरिति, “ ब्रीह्यादिभ्यस्तौ ” इतीके अर्धमात्रिके तयोः । तितउच्छत्रमित्यत्र तु विधानबलादोत्वं न भवति । अन्यैः कालापकाद्यैर्दीर्घसंज्ञापि कृता नास्ति, ततोऽत्र संज्ञाद्वयेऽपि सन्देहः। यद्वा अ आ इत्यादौ क्रमेण इस्वदीर्घसंज्ञा दृष्टा, ए ऐ इत्यादावपि किं तथैवेत्याशङ्कायामाह-सन्ध्यक्षराणां त्वित्यादि। 25 . 'अनवर्णा नामी' १-१-६ ॥ न विद्यतेऽवर्णो येष्वौदन्तेषु तेऽनवर्णाः, ननु संज्ञिसमानाधिकरणत्वेनौदन्ताः स्वरा इतिवन्नामिन इत्येवं बहुवचननिर्देशो युज्यते ?, १ ७-४-८९ । २ १-४-५३ । ३ ४-२-१२० । ४ ४-३-५९ । ५१-३-२४ । ६ ७-४-११३ । ७ १-१-७ । ८ १-३-३२ । ९ ७-४-९९ । १० ५-३-१३२ । ११३-२-६१ । १२, ७-२-५। Page #95 -------------------------------------------------------------------------- ________________ (१२) उच्यत, वचनमदन सज्ञा कुवनवं ज्ञापयति यत्र नामिनः काय विधायत तत्र याद कार्यात्कार्थी स्वरो न्यूनो भवति तदैव नामिसंज्ञा प्रवर्तते नाऽन्यथा, तेन ग्लायतिम्लायतीत्यादौ न गुणोऽत एव तत्राऽऽह । ऐकारोपदेशबलान्नामित्वाभावाद्गुणामान इति । विशेषणविशेष्यभावस्तु सामान्यविशेषभावेन यथा पञ्चादौ घुट, वेदाः प्रमाण5 मिति एवं " अं अः ४ क ( पशषसाः शिट्" इत्यादावपि द्रष्टव्यं । अत्रोत्तरयोश्च सूत्रयोबहुवचनं प्लुतसंग्रहार्थ, नामित्वे च निश्कुल इत्यादौ षत्वं सिद्धं । _ 'लदन्ताः समानाः'।१-१-७॥उदात्तानुदात्तस्वरितसानुनासिकनिरनुनासिकभेदादष्टादशधा भिद्यन्तेऽवर्णादयः, तेन सम्यगनिति प्राणितितुल्यत्वप्रतीतिरने नेति । समानं तुल्यं मानं परिमाणं परिच्छेदो येषां " समानस्य धर्मादिषु" इति सादेशे 10 समानाः परस्परविलक्षणमाकारं बिभ्राणा अपीति । अत्राऽनवर्णा इति नाऽनुवर्तते, कादिरित्यादाववर्णस्य समानसंज्ञाफलभूतदीर्घत्वदर्शनात् , तथा कु ऋकारः क्लश्कारश्चेति द्विधाऽपि क्लृकार इत्यत्र ऋवर्णस्य समानसंज्ञत्वे दीर्घत्वं सिद्धम् । 'एऐओऔ सन्ध्यक्षरम् ' । १-१-८॥ न धरतीति वा “ ज्वल० " इति णप्रत्ययस्य विकल्पेन विधानादचि अक्षरं सन्धौ सत्यक्षरं सन्ध्यक्षरं, तथाहि-अवर्णस्ये15 वर्णेन सन्धौ एकारः [एकारैकाराभ्यामैकारः ] अवर्णस्योवर्णेन ओकारः ओकारौकाराभ्यां च औकार इति । 'अं अः अनुस्वार विसर्गौ' । १-१-९॥ विसृज्यते-विरम्यत इति पनि विसर्गः, कर्मप्रत्ययोपलक्षणं चेदं, तेन विसृष्टो विसर्जनीय इत्यपि संज्ञाद्वयं द्रष्टव्यं । ___'कादिर्व्यञ्जनम् ' । १-१-१०॥ आदीयते-गृह्यतेऽर्थोस्मादित्यादिः, स च 20 सामीप्यव्यवस्थाप्रकारावयवेषु वर्तते, तत्र गङ्गादौ घोष इति सामीप्ये, ब्राह्मणादयो वर्णा इति व्यवस्थायां, आद्या देवदत्तादय इति प्रकारे, स्तम्भादयो गृहा इत्यस्यवे, सामीप्यवाचकस्याऽऽदिशब्दस्य ग्रहणे ककारस्य व्यजनसंज्ञा न स्यात्, उपलक्षणस्य कार्येऽनुपयोगात्, यथा-चित्रगुरानीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽ नीयते, न तु चित्रा गौरिति; व्यवस्थार्थोऽपि न घटते वर्णसमाम्नायस्य व्यवस्थित25 त्वेन व्यभिचारासम्भवः, व्यभिचारे च विशेषणमर्थवदिति हि न्यायः । कादीनां परस्परमत्यन्तवैसदृश्यात प्रकारार्थोऽपि न घटते । अवयवार्थवृत्तिस्तु संगच्छते-ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवाऽत्र तद्गुणसंविज्ञानो बहुव्रीहिः, 3. (४) ११-१-१।२३-१-१४९ । ३४-२-३२ । ४ प्रकारो हि Page #96 -------------------------------------------------------------------------- ________________ (१३) 10 समुदायस्याऽवयवित्वे समवेतत्वान्यग्भूतावयवत्वेन समुदायप्राधान्यादेकवचनं, संज्ञिसामानाधिकरण्येऽपि स्मृतयः प्रमाणमितिवदाविष्टलिङ्गत्वाद् व्यञ्जनमिति नपुंसकत्वं, व्यज्यते-प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं, स्वराणामर्थप्रकाशने उपकारकं यथा सूपादीन्योदनस्येति व्यञ्जनसादृश्यादन्वर्थ चेदं नामेति । कस्याऽऽदिः कादिरिति व्यवस्थावाच्यप्यादिशब्दस्तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति । 5 ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्ता इत्यादावनुस्वाररूपव्यञ्जनात्परस्य सस्य “ धुंटो धुटि स्वे वा” इत्यनेन लुक् सिद्धो, विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखयतेः किपि णिलुकि सेश्च लुकि " पदेस्य ” इति विसर्गरूपसंयोगान्तस्य खस्य लुक् सिद्धस्ततो विसर्गस्य कस्याऽऽदिरितिव्युत्पन्या धुट्त्वे " घुटस्तृतीय ” इति स्थान्यासन्ने गत्वे सति सुदुग् इति सिद्धम् । 'अपश्चमान्तःस्थो धुट् ' । १-१-११ ॥ धुद्छब्दो विषयनामत्वात्पुंलिङ्गः, एवमुत्तरत्र गुट्छब्दोऽपि द्रष्टव्यः। ‘पञ्चको वर्गः'। १-१-१२ ॥ सजातीयसमुदायो वर्गः, स चाऽवर्गकवर्गादिमेदेनाऽष्टधा, वर्णसमाम्नाये केवलिकादिशास्त्रेषु च प्रसिद्धः । तत्र च यः पञ्चसंख्यत्वेन व्यवस्थितस्तस्येह वर्गसंज्ञेति, अत आह कादिष्विति । यो य इति संज्ञिना बहु- 15 वादगृहीतवीप्सोऽपि पञ्चकशब्दो वीप्सां गमयतीति । वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति, " गम्यमि० " इति गे, वर्गः जात्यपेक्षमेकवचनम् । 'आधद्वितीय शषसा अघोषाः'।१-१-१३ ॥ इति घुष इत्यस्य "भावाकत्रोंः" इति घनि, घुषण “युर्वर्ण" इत्यलि वा घोषः, अविद्यमानो घोषो येषां यथाऽनुदरा कन्येति । ननु लाघवार्थ समाहार एव युक्तो यतो मात्रालाघवमप्युत्स- 20 वाय मन्यन्ते वैयाकरणा इत्याह बहुवचनमिति । ' 'अन्यो घोषवान्'।१-१-१४॥ घोषो ध्वनिर्विद्यते यस्य स तथा, अन्वर्थता च तुल्यस्थानास्येत्यत्र दर्शयिष्यते, घोषवानिति जातिनिर्देशः, अघोषापेक्षया चाsन्यत्वं तेन येषामतिशायी घोषस्तेऽन्यत्वजात्यध्यासिता घोषवन्त इत्यर्थः । 'यरलवा अन्तःस्थाः'।१-१-१५ ॥ लिङ्गमशिष्यं लोकाश्रयत्वादिति, वर्ण- 25 विशेषणमप्यन्तस्थाशब्दः स्त्रीलिङ्गो वाहुलकात् शब्दशक्तिस्वाभाव्याबहुत्ववृत्तिश्च प्राय इति । यरलव इतीति-अर्थववाभावे नामत्वाभावान्न स्यादिः। ११-१-१८ । २२-१-८९ । ३२-१-७६ । । उ ९२ । ५५-३-१८ । ६ ५-१-१८। Page #97 -------------------------------------------------------------------------- ________________ (१४) . - 'अं अः क पशषसाः शिट्' १-१-१६॥ देशकाललिपिमेदेऽपि रूपामेदादृष्टान्तमाह-वज्राकृतिरिति । वज्रस्येवाऽऽकृतिर्यस्येति स तथा, गजकुम्भयोरिवाऽऽकृतिर्यस्य सोऽपि तथा, ककारपकारौ चाऽनयोः परदेशस्थावुच्चार्येते, सर्वत्र परसम्बद्धावेवैतौ भवतो न स्वतन्त्रौ, नाऽपि पूर्वसम्बद्धावनुस्वारवदिति । रेफदेशत्वात्कख5 पफसंनिधावेव तयोः प्रयोगादल्पविषयत्वम् , अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः। अथ कथमनयोर्वर्णत्वम् १ वर्णसमाम्नाये पाठाभावात् , सत्यं; रेफस्य वर्णत्वात्तयोश्च रेफादेशत्वाद्वर्णत्वसिद्धिः । न च वर्णादेशत्वेन लोपस्याऽपि वर्णत्वमाशङ्कनीयम् , तस्याऽभावरूपत्वात् । न चाऽभावो मावस्याऽऽश्रयो भवितुमर्हति अतिप्रसङ्गात् । अयमेवाऽर्थो बहुवचनेन सूच्यते, अनुवा10 कत्वेन तस्य साधकत्वाभावात् इत्याह-बहुवचनमिति । ननु कथं ४ क ८ पयोव्यञ्जन संज्ञाऽपि-पूर्वेषामस्ति तत्कथं तैः सह न विरोधः ? उच्यते, व्यञ्जनसंज्ञानन्तरमेषां संज्ञाविधानाद् व्यञ्जनसंज्ञाऽपि, यदि वा कादिर्व्यञ्जनमित्यत्राऽऽवृत्त्या कस्याऽऽदिर्योऽनुस्वारो विसृष्टो वा सोऽपि व्यञ्जनमित्यविरोध इति । 'तुल्यस्थानास्य प्रयत्नः स्वः'।१-१-१७॥ प्रायो णिजन्ता चुरादावतुले 15 [ चुरादौ तुले ] तोल्यतेऽनयेति " भिदा/ङि" [ इत्यनेन ] तुला, अस्यति-क्षिपति वर्णाननेनेत्यास्यम् । प्रयत्नः उत्साहः । नासिकोष्ठौ चेति व्यस्तावेतौ, समासे तु “प्राणितूर्य०” इति समाहारः स्यात् । तरतीति तालुः “ ऋतृशमृभादिभ्यो रोलश्च" इत्यनेन णिदु प्रत्यये रेफस्य च लत्वे तालु । कलयतीपदास्यभावमित्यच्, अल्पाद्यर्थे कपि णके वा कुईषत्कलके " अल्पे” इति कादेशः, काकलक इति संज्ञा यस्य स 20 तथा, ग्रीवायामुन्नतप्रदेशः आन्तर इत्यन्तरा भवो " भँवे " अण इति अन्तर्जातो वा, भवे तु अर्थे " दिगादित्वाद्यः " स्यात् । स्पृश्यन्ते स्म स्पृष्टा वर्णास्तेषां भाव: स्पृष्टता, वर्णानां प्रवृत्तिनिमित्तं स्पृष्टताहेतुत्वात्प्रयत्नोऽपि स्पृष्टता; " अभ्रादिभ्य" इति अ प्रत्यये वा प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते एवं सर्वत्र । एवमीपत्स्पृष्टतादि । विवियन्तेस्म विवृता वर्णास्तेषां भावः, ईषद्विवियन्ते स्म । 25 करणमिति वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणं । सर्वं मुखं स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानान्यवर्णस्येत्यर्थः । कण्ठतालव्याविति कण्ठतालुनि भवौ दे...स[देहाशाद्यः] समुदायादपि यः । मृक स्थानः इति सुकन्शन्द ओष्ठपर्यन्ते वर्तते । स्पृष्टं करणमिति स्पृश्यन्ते वर्णा अस्मिन्नित्यौणादिके - १३-४-१७ । २५-३-१.८ । ३ ३-१-१३७ । ४ तृप्लवनतरणयोः । ५ उ-७२७ । ६-३-२-१३६ । ७ ६-३-१२३ । ८ ६-३-१२४ । ९ ४-२-४६। Page #98 -------------------------------------------------------------------------- ________________ " शीरी: " इत्यादिबहुवचनसामर्थ्यात् किति ते स्पृष्टं स्पृष्टता गुणः, स्पृष्टतानुगतं करणं कृतिरुच्चारणप्रकारः; एवमीपत्स्पृष्टं करणम् इत्यादावप्युत्तरत्र द्रष्टव्यम् । स्वरेषु ए ओ विवृततराविति इत्यत्र विवृततरताऽतिविवृततरताऽतिविवृततमतारूपाणां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितं कथं चतुर्धेत्युक्तं ? सत्यं, विवृततरतादीन्यपि विवृततया परिगृह्योक्तं चतुर्धेति, विशेषस्य सामान्येऽन्तर्भावात् । 5 अकारः संवृत इत्यन्ये, अतिसंवृताख्यं पञ्चमं प्रयत्नमन्ये मन्यन्ते, इत्युत्पत्त्यर्थः [इत्यर्थः] । अकारं संवृतं शिक्षायामेके पठन्ति, तेनाऽकाराऽऽकारयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोति । अतिविवृत एवाऽत्र प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तं । सानुनासिकेति नासिकानुगतो यो वर्णधर्मः, सह तेन वर्तते यो वर्णः स तथा । निर्गतोऽनुनासिकाद्यः स तथा । स्वरः संजातो येषां ते स्वरिताः। 10 यथाकथञ्चिद् व्युत्पत्तिः । अनुनासिक इति, अनुनासिको धर्मोऽस्याऽस्तीति " अभ्रादित्वादः, " तद्धर्मरहितोऽननुनासिक इति, रेफोष्मणां त्विति, अन्यवर्णापेक्षया तेषां स्वत्वाभावो रेफस्य रेफः स्वो भवत्येव । एवमूष्मणामपि स्वा न भवन्तीति । ननु वर्णानां तुल्यास्यप्रयत्नत्वे कथं श्रुतिमेदः ? उच्यते-कालपरिमाणकृतगुणभेदाच्छतिभेदः तथाहि-यावता कालेनाऽक्ष्ण उन्मेषो निमेषो वा भवति तावत्कालो मात्रा, 15 मात्राकालो वर्णो मात्रिको, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः अर्धमात्राकालं व्यञ्जनं, तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति । ते ह्यासन्न इत्यत्रै. वैति । आसन्न इत्यत्रापि महाप्राणस्यैवाऽवकाशा, अन्येषां च वेदे प्रयोजनम् । श्वासनादावित्यादि, श्वासादय एव ध्वनिविशेषण नादादय उत्पद्यन्ते, इति युगलकेनोक्ताः । वायुना कोष्ठ इति, कोष्ठे-उदरे, शिक्षामिति शिक्ष्यतेऽस्या इति 20 “क्तेटोगुरोर्यञ्जनाद् ” इति अप्रत्यये शिक्षा । संवृतेत्विति संकुचिते कण्ठविले नादध्वनिसंसर्गादिति नादः प्रयत्नो ध्वनिः शब्दस्तयोः संसर्गात् । निग्रह इति निश्चितो ग्रहः, श्रसनं-शैथिल्यम् । वर्ण[निष्पति ]कालभावेति-अल्पस्वरत्वेन भावशब्दस्य पूर्वनिपातः । विवृतकण्ठा इति-विवृतो विवाराख्यप्रयत्नेन संस्कार्य: कण्ठो येषां ते तथा। अघोषा इति-अघोषताख्यप्रयत्नेन संस्कार्याः। घोषवन्त 25 इति-घोषवत्ताप्रयत्नेन संस्कार्याः । अरुक् थ्योततीति रुजे रुचेर्वा कभावे वा किम् । ___ 'स्यौजसमौ०।१-१-१८॥त्रयी त्रयीति-भवनक्रियायां वीप्सा, विशेषणार्था इति विशेषणं विशेषो-व्यवच्छेद इति यावत् तत्प्रयोजना इत्यर्थः, बहुवचनमिति १ उ २०१ । २ संवृतताख्यं पञ्चमं इति लघुन्यासे । ३ पाणिनीयशिक्षायाम् । ४ ७-२-४६ । ५५-३-१०६ । ६३-१-१६० इत्यनेन ।। Page #99 -------------------------------------------------------------------------- ________________ तदादेशास्तद्वद्भयन्तीति न्यायात् साध्यसिद्धिर्भविष्यति किं बहुवचनेन ? सत्यं, न्याय विनाऽपीत्थं साधितं, इयं हि महती शक्तिर्यत्परिभाषां न्यायांश्च विना साध्यत इति । 'स्त्यादिविभक्तिः।१-१-१९॥ विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृकर्मादयोऽर्था अनयेति “ श्वादिभ्यः" इति क्तिः । अनुबध्यते कार्यार्थमुपदिश्यत इत्यनु5 बन्ध । इत उत्सृष्टः-त्यक्तोऽनुबन्धो येन यस्य वा स तथा तस्य । व्यवस्थावाचीति तेम ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचार्यैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽनुगृह्यन्त इति । 'तदन्तं पदम् ।।१-१-२० ॥ पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदं " वर्षादयः " इत्यल् । नन्वन्तग्रहणं किमर्थं ? सत्यं, न चाऽसत्यन्तग्रहणे सा पदमिति 10 कृते स्यादेरेव पदसंज्ञा स्यात्ततश्चाऽग्निष्वित्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम् , “ प्रत्ययः प्रकृत्यादेः" इति परिभाषया तदन्तविधेर्लब्धत्वादिति ? सत्यं, पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणेन तदन्तप्रतिषेधार्थ, अन्यथा " प्रत्ययः प्रकृत्यादेः” इति परिभाषया स्याद्यन्तस्य विभक्तिसंज्ञा स्यात् , तस्यां च सत्यां काष्ठगृहं युष्मत्पुत्राणामित्यादौ काष्ठशब्दस्य गृहमिति विभक्या 15 पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादित्य तिव्याप्तिः, ददाति नः शास्त्रमित्यादौ च ददातीत्यादेविभक्तिसंज्ञकत्वेन पदाभावानस् न स्यादित्यव्याप्तिरिति ते मा भूतामित्यन्तग्रहणम् । 'नामसिदरव्यञ्जने'।१-१-२१॥ नमति धातवे इति, नमति प्रहीभावं गच्छत्यर्थं प्रति इति, "सात्मन्नात्मन्" इति निपातनान्नामशब्दः साधुः। वेति विशि20 ष्टार्थप्रतीति जनयतीति विः, " नीवीप्रेहभ्यो" डिदिति डिद् इः। ऊर्णायुरिति-अत्र पदत्वात् “ अवर्णेवर्णस्य " इत्यनेन आलोपो न भवति, तत्र " नोऽपैदस्य" इत्यतोऽपदस्येत्यधिकारागमनात् । दृत्वमिति-पश्यतीति दर्शनमिति-दृश्यतेऽनयेति वा किपि दृश् । यज्वेति-इष्टवान् यज्वा " सुयजो निप्" । ननु नामसिदव्यञ्जन इत्येव क्रियतां किं य वर्जनेन ? न च वाच्यतीत्यादावपि पदसंज्ञाप्राप्तिरिति वाच्यं, यतो व्यञ्जनद्वा25 राऽनेनैव राजीयतीत्यादौ पदत्वे सिद्धे " नं क्य" इति सूत्रं नियमसूत्रतया व्याख्या स्यते, नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नाऽन्यदिति, नान्तं क्यप्रत्यय एव पदं न प्रत्ययान्तर इति विपरीतनियमोऽपि कथं न भवति ? तथा च राजा सीमेत्यादा १५-३-९२ । २५-३-२९ । ३ ७-४-११५। ४ उ-९१६ । ५ उ ६१६ । ६ ७-४-६८। ७७-४-६१८५-१-१७२ । ९१-१-२२। Page #100 -------------------------------------------------------------------------- ________________ (१७) बपि पदत्वं न स्यादिति चेत् तन्न “ युवाखलति" इत्यादिनिर्देशात् , सत्यं, यवर्जनाभावे सत्सु साधु सत्यमित्यादिषु नामसिदिति पदसंज्ञा स्यादित्येतदर्थ यवर्जनमिति । राजतेत्यादि, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात् पयोम्यामित्यादौ चाऽय्व्यअनमित्यस्य राजतादृक्त्वमित्यत्रोभयप्राप्ती " स्पर्धे परम्" इति न्यायाद् व्यञ्जनाश्रितं पदत्वं भवति । 'नं क्ये'। १-१-२२॥ चर्मायतीति चर्मणः प्रागतत्तत्त्वासम्भवाद् व्यर्थाभावे क्यक्षु न प्राप्नोतीति तद्वद्वत्तेश्चर्मनशब्दात्प्रत्ययः । अचर्मवान् चर्मवान् भवतीति, यथा निद्रायतीत्यादि । अयितीति-अन्तर्वतिन्या विभक्त्या “ तदन्तं पदम्” इति पदत्वं प्राप्तं तत्सित्येवेति नियमेनाऽपोदितमपि व्यञ्जन इत्यंशेन पुनः प्रसूतम् , ततोऽयिति प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते । 10 'नस्तं मत्वर्थे । १-१-२३ ॥ मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः। यथोष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात्सादृश्यप्रतीतिः, समग्रेण चोष्ट्रेण सह सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्तते, मुखेनैव मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते, एवमिहाऽर्थेन मतुशब्दस्याऽर्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं 15 गमयतीत्युक्ते मतोरपि । मतुशब्दस्याऽपि मत्वर्थाव्यभिचारान्मत्वर्थन ग्रहणमिति । पेचुष्मानिति-" स्थानीवाऽवर्णविधौ” इति न्यायेनाऽपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽपदत्वाद् “धुटस्तृतीयः” इति षस्य डत्वं न भवति । 'मनुर्नभोगिरोवति' । १-१-२४ ॥ इति शब्दः सान्त उकारान्तमनुशब्दवत्प्रजापतौ वर्तते, न भातीति असित्यसि " नखादयः" इति नरवादित्वाद्, भसभ- 20 जनदीप्त्योरित्यस्य भसेनवभस्तीति विपि नभ्यतीत्यसि वा नभाः-श्रावणः, नम आकाशं तद्वनभस्वत् अयं शब्दः पाणिनीये शाकटायने च छान्दसो निर्णीतः, परं लोकप्रसिद्धया शाकटायन एतदर्थ सूत्रं चकार, ततो लौकिकप्रयोगो नभोवदिति द्रष्टव्यः । 'वृत्त्यन्तोऽसषे'। १-१-२५ ॥ वर्तन-वृत्तिः क्तिःवर्तनव्यापारवतीत्यर्थः, वर्तनं त्ववयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनं, यद्वा वर्तिपीष्ट परार्थमभि- 25 धेयादित्याशास्यमाना वृत्तिः कर्तरि तिक्, यद्वा वर्तन्ते स्वार्थपरित्यागेन पदान्यत्रेत्याधारे तो वृत्तिः पदसमुदायादिरूपा, सा त्रेधा-समीसवृत्तिः, तर्द्धितान्तवृत्तिः, १३-१-११३ । २ ५-४-११९ । ३ १-१-२० । ४७-४-१०९। ६३-२-१२८ । ५ २-१-७६ । Page #101 -------------------------------------------------------------------------- ________________ (१८) नामधातुवृत्तिश्चेति; राजपुरुष, औपगवं, पुत्रकाम्यतीत्यादि । परार्थाभिधानमितिअवयवार्थापेक्षया परोऽर्थः, समुदायार्थो यद्वाऽवयवपदापेक्षया समुदायः परमदिवलक्षणः परः तस्याऽर्थस्तस्याऽभिधानम् । अनेकार्थत्वात्परार्थाभिधानेऽपि वृत्तिशब्दः । अवसानमिति अवसीयतेऽस्मिन्नित्यवसानम् । लीढ इति लिहौ किए, शुनो लिहौ 5 श्वलिहौ, " षष्ठ्ययत्नाच्छेषे” इति समास इति कर्तव्यं, न तु श्वानं लीढ इति: यतस्तस्मिन् कृते “ गतिकारकः” इति किबन्तेन लिह इत्यनेन समासे सति लिहू इत्यस्याऽविभक्त्यन्तत्वेन पदत्वप्राप्तिरेव नाऽस्तीति । राजवागिति-अत्राऽन्तग्रहणात्पूर्वस्य पदत्वे सति न लोपः, तथाऽवयवाश्रितपदत्वप्रतिषेधेऽपि समुदायविभ त्याश्रितं पदत्वमस्तीति कत्वं बभूवेति । वाक्त्वकच इति-अत्र वाक्छब्दापेक्षया 10 त्वक्छन्दो वृत्त्यन्त इति परस्याऽऽशय इति । वाक्त्वचमिति-अत्र समासान्ते कृते वृत्तिरकारान्ता भवति, न तत्र त्वगिति वृत्यन्तः ततो "वृत्त्यन्तोऽसषे” इति पदत्वप्रतिषेधस्त्वचो न प्राप्नोति, समाधत्त-उच्यत इत्यादिना अयमर्थः समासात्समासान्तो विधीयमानस्तस्यैवाऽन्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः तस्य समासावयवत्वात् । नहि समुदायस्याऽवयवोऽवयवस्याऽवयवो भवति । यद्वेत्थं 15 व्याख्या-समासशब्देन समासावयवोऽभिधीयते, ततः समासात्समासावयवावचः समासान्तो विधीयत इति, भवत्ववृत्यन्तत्वं त्वचस्तथापि सित्येवेति नियमेन पदत्वं निवर्तत इति भावः । अथवा समासात्परः समासान्तो विधीयते ततः स्यादेः पूर्वस्त्वच एव परो भवतीत्यस्तु अवृत्त्यन्तत्वं त्वचः तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभाव इति । समास शब्दस्तु लक्ष्यवशात् कचित्समासावयवं 20 क्वचित्समासं चाऽऽहेति । दधिसेगिति-सिञ्चतीति विच् ततो दनः सेक् इत्येव कार्य, दधि सिञ्चतीति तु न, यतः 'सोपपदात्सिचेविच नेष्यत' इति न्यासः । ननु बहुसर्पिषा दीर्घायुषेत्यादौ असष इति वचनात्पदमध्यत्वाभावे सस्य पत्वं न प्राप्नोतीति ? उच्यते, " व्याप्तौ स्सात्" इत्यत्र द्विसकारपाठो वृत्त्यन्तोऽसषे न पदमित्येवं, नदयस्य प्रकृतार्थगमकत्वेन, न न सषे पदमपि तु पदमेवेत्यप्राप्तताऽपि 25 पदसंज्ञा सस्य पत्वे भवतीति । अग्निसादित्यादौ पदादित्वादेव सस्य षत्वाभावानि रर्थकः सन् ज्ञापयति नत्रा निर्दिष्टं पदत्वं सस्य पत्वेऽनित्यं, ततो बहुसर्पिषेत्यादावन्ते स्थितस्य सस्य षत्वे न पदसंज्ञा, आदिस्थस्य तु सस्य पत्वे दधिसेगित्यादौ पदसंज्ञेति । 'सविशेषणमाख्यातं वाक्यम् । १-१-२६ ॥ आख्यायतेस्म क्रिया प्रधानत्वेन साध्यार्थाभिधायितया वेत्याख्यातम् । यत्र क्रियापदं कर्तरि तत्र कर्ता १३-१-७६ । २ ३-२-८५ । ३ १-१-२५ । ४ ७-२-१३० । Page #102 -------------------------------------------------------------------------- ________________ क्रियापदस्य समानाधिकरणं विशेषणमन्यानि व्यधिकरणानि । कर्मणि तु क्रियापदे कर्म समानाधिकरणं, साधुर्यो रक्षतु इत्यादौ साधुरिति रक्षणादिक्रियायाः कर्ता समानाधिकरणं च, रक्षतु इत्यादिक्रियापदस्य तु व इति व्यधिकरणमिति । उच्चै? वदतीति-उदश्चतीत्युच्चैः "न्युभ्यामश्चेः ककाकैसष्टावच्च” इति टावत्कार्य, उदच् उदीचितिरूपं बाहुलकत्वान्न भवति । भोक्तुमिति-सामानाधिकरण्याभावात् क्रिया- 5 विशेषणत्वेऽपि न द्वितीया, किन्तु तुमोऽपि तुमर्थाऽव्यभिचारविवक्षायां " तुमोऽर्थे भाववचनात्” इति चतुर्थी, हेतुहेतुमद्भावविवक्षायां "हेतुकर्तृ०" इति तृतीया, सम्बन्धविवक्षायां तु “शेष" इति षष्ठी, “क्त्वातुमम्" इत्यव्ययत्वेन विभक्तिलोपः। लुनीहि ३, पुनीहि ३ इत्यत्र “क्षियांशी:प्रेषे” इत्यनेन प्लुतः। शीलं ते स्वमिति-शेरते सर्वगुणा अस्मिनिति “शुकशी०" इत्यले शीलं, अत्राऽस्तीत्यादि क्रियापदं न प्रयुज्यते परं तस्या- 10 ऽप्रयुज्यमानस्याति स्वमिति समानाधिकरणं । ननु शब्दप्रयोगोऽर्थप्रतिपत्त्युपायस्तस्य चाऽप्रयुज्यमानस्याऽपि विशेषणविशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात्सर्व सर्वस्य विशेषणं विशेष्यं च स्यात् , किश्च यद्यप्रयुज्यमानमपि शब्दरूपं विशेष्यं विशेषणं वा गमयेत्तदाऽनर्थकः सर्वत्र तत्प्रयोग इत्याह-अर्थादित्यादि । लोकादेवेति-लोको हि साकाङ्गत्वे सति क्रियाभेदेऽप्येकवाक्यत्वं प्रतिपद्यते, साकासत्वेऽपि 15 क्रियाभेदे वाक्यमेदार्थ वचनमिति भावः । कुरु कुरु न इति-अत्र युगपद्वाक्यद्वयप्रयोग इत्येकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ।। .. 'अधातुविभक्तिवाक्यमर्थवन्नाम'।१-१-२७॥ उच्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात्करणेऽपि ध्यणि वाक्यं, कर्मणि तु प्रतीतमेव । अर्थो द्वेधा, अभिधेयः स्वार्थादिभेदात्पश्चधा, द्योत्यश्च समुच्चयादिरिति-यद्वा चकारादिना द्योत्यस्य 20 समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिधेयत्वमप्यस्तीत्याह-धोत्यश्चेत्यादि, अभिधेय इति शेषः । न केवलं स्वार्थादिरभिधेयो द्योत्यश्च, समुच्चयादिरभिधेय इति चार्थः । समुच्चयादिरित्यादिपदाद्वा विकल्पादौ एवोऽवधारणे बोध्यम् । तथा द्योतकानां विशेषणं न भवति, यथा घटश्च भव्यमिति, तथा चादीनां स्वार्थोऽपि द्योत्यतया न वाचकतयेत्येकोऽप्यभिधेयो नास्ति, स्वरादीनां तु लिङ्गसंख्ये न स्तः। ननु अह- 25 नित्यत्र विभक्त्यन्तद्वारेणैव नामत्वं न भविष्यति, किं धातुवर्जनेन ? सत्यं, तथापि हन्तीत्यत्र धातुवर्जनाभावे विभक्तेः प्राक्तनस्य हन्नित्यस्य नामत्वे "नामसिद०” इति व्यञ्जनद्वारा पदत्वे च न लोप: स्यादिति धातोर्वर्जनमिति । अथ वृक्षान् इत्यत्र नकार .. १ उ. १००३ । २ २-२-६१ । ३२-२-४४ । ४ २-२-८१ । ५ १-१-३५ । ६ ७-४-९२ । ७ उ. ४६३। ८१-१-२१॥ Page #103 -------------------------------------------------------------------------- ________________ (२०) विधानसामर्थ्यादेव न लुग् न भविष्यति, किं विभक्तिवर्जनेनेति ? सत्यं, काँस्कान् इत्यादौ " शसोऽता० ” इति न विधानं चरितार्थमित्यन्यत्र नलोप: स्यादिति । ननु साधुर्धर्म ब्रूत इत्यत्र विभक्त्यन्तत्वादेव नामत्वं न भविष्यति, किं वाक्यवर्जनेन ? सत्यं, " प्रत्ययः प्रकृत्यादेः” इति परिभाषया ब्रूधातोरेव विभक्त्यन्तत्वं, न तु समग्रवाक्य5 स्य, ततो वाक्यस्य नामत्वे साधुर्धर्म ब्रूत इत्येवंरूपाद्वाक्याद्विभक्तावनिष्टरूपप्रसङ्ग इति। समासादेर्भवत्येवेति-अन्यथा हि अर्थवच्छब्दस्य नामत्वे विधीयमानेऽर्थवसमुदायरूपस्य वाक्यस्य प्रसङ्ग एव नास्ति, किं वाक्यवर्जनेन ? ततश्चैतदेव वाक्यवर्जनं बोधयति, समासादेः समुदायस्य भवत्येवेति । नन्वधातुविभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव नामत्वं भविष्यति, नाऽर्थोऽर्थवदित्यनेन, सत्यं; अर्थवदिति 10 संझिनिर्देशार्थं पर्युदासाश्रयणे हि केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यात् , ततश्चाऽनर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याह-अर्थवदिति । अव्युत्पत्तिपक्षाश्रयणे वन इत्यादेः अखण्डस्यैवाऽर्थवत्त्वं, न तु तदवयवार्थस्य वन इत्यादेर्नान्तस्येति, व्युत्पत्तिपक्षे तु धात्वर्थेनाऽर्थवत्तायामपि धातुद्वारेणैव वर्जनसि द्विरिति । ननु गौरिति वक्तव्ये शक्तिवैकल्याद्गो इति केनचिदुक्तं तत्समीपवर्ती च 15 तदुक्तमपरेण पृष्टः सन् अनुकरोति तदा तदनुकरणस्य नामसंज्ञा स्याद्वा नवेत्याहयदेत्यादि-अनुकार्येणेति-वर्णावलीरूपेणेत्यर्थः । स्त्रियोः स्यमौजस्'।१-१-२९॥ अलौकिकोऽयं निर्देशः, अन्यथा पुमांश्च स्त्री चेति कृतेऽर्च्यत्वात स्त्रीशब्दस्य प्राङिपाते “स्त्रियाः पुंसो द्वन्द्वाच्च” इति समासान्ते च स्त्रीपुंसयोरिति स्यात् , अनेन चैतद् ज्ञाप्यते क्वचिदलौकिकोऽपि निर्देशो भवतीति । 20 स्यमौजसिति-अत्र व्यतिक्रमनिर्देश एवाऽऽवृत्या औकारद्वयग्रहणं साधयति, तथाहि अम् च औश्च अमौ, ततः सिश्च अमौ च जस् चेति कृतेऽम्सहचरितस्य द्वितीयाद्विवचनस्य ग्रहः, आवृत्या तु व्याख्याने औश्च जस् च औजस् , सिश्च अम् च औजस् चेति कृते जस् साहचर्यात्प्रथमाद्विवचनस्य ग्रहः, एकशेषो वा क्रियते, औश्च औश्च आवौ, ततः सिश्च अम् च आवौ च जस् च तत्तथेति, इत्याह-औरिति । 25 'स्वरादयोऽव्ययम्'। १-१-३०॥"छायेव या स्वर्जलधेर्जलेषु" इत्यस्य पश्चात् " स्रष्टुः सदाऽभ्यासगृहीतशील-विज्ञानसम्पत्प्रसरस्य सीमा, अदृश्यताऽऽदर्शतलामलेषु ॥” इति पादत्रयं द्रष्टव्यम् । ११-४-४९ । २ ७-४-११५ । ३ ७-३-९६ । । Page #104 -------------------------------------------------------------------------- ________________ (२१) ... अत्युच्चैऽसाविति-ननु पूर्वपदमप्यत्राऽव्ययं ततस्तत्सम्बन्धित्वाल्लुप्मामोतीति ? सत्यं, अतिक्रान्तेऽर्थे लिङ्गसंख्यायोगादतिशब्दः सत्त्वे वर्तते इति नाऽव्ययम् । “ अतिरतिक्रमे च " इत्यत्र बाहुल कात्समासाभावेऽतिस्तुत्वेत्यादौ क्रिया [ संबद्धस्य ] शब्दस्याऽतिशब्दस्य द्योतकत्वमेवेति । परमनीचैः इत्यादौ, अत्र तुशब्दो विशेषमार्थः, पूर्वस्माद्विशेष द्योतयति तेन किं सिद्धम् ? यत्राऽनुपसर्जनस्वराधन्तो भवति । तत्राऽवयवः समुदायश्चोभयमप्यव्ययं भवत्येव, समासस्योत्तरपदार्थप्रधानत्वात् । अन्वर्थसंज्ञेति-अनुगतोऽर्थेन, अर्थमनुगता वा, अनुगतोऽर्थों यस्या इति वाऽन्वर्था, सा चाऽसौ संज्ञेति । कारकविभक्तीति-विभक्तयो वचनानि । विभक्तिविति-विभक्यर्थेषु कारकेष्विति-यावत् । ननु भवत्वेवं तथापि संज्ञाविधौ तदन्तप्रतिषेधस्य ज्ञापितत्वात् , " ग्रहणवता नाम्ना न तदन्तविधिः" इति प्रतिषेधाच कथं परमोच्चै- 10 रित्यादौ तदन्तस्याऽव्ययसंज्ञेत्याह-अन्वर्थाश्रयणे चेत्यादि । न व्येति न नानात्वं गच्छति सत्त्वधर्मान्न गृहातीत्यन्वर्थसिद्धिः। अयमों यदन्वर्थसंज्ञाकरणाद्वितीयमव्ययमित्युपस्थापितं तद् विशेष्यत्वेन विज्ञायते तस्य स्वरादीतिविशेषणत्वेन, ततश्च " विशेषणमन्तः" इति न्यायात्तदन्तविज्ञानात्केवलस्य तु व्यपदेशिवद्भावात्परमोच्चैरित्यादावप्यव्ययसंज्ञा विज्ञायत इत्यर्थः । यदव्ययमक्षयं शब्दरूपं, किं विशिष्टम् ? 15 स्वरादि स्वराद्यं तदव्ययसंज्ञं भवतीति च सूत्रार्थः समजनि । सनुतर-मेध्यकाले [अधोभागे], अस्तम्-नाशे यथाऽस्तं गतः-सवितेति, दिवा-दिने, दोषा-रात्रौ पर्युषिते च, योस्-वैषयिकं सुखम् , मयस्-सुखम् , विहायसा-खम् , रुदेः “ तस्त तन्द्रितन्यविभ्यः” इति बहुवचनादीप्रत्ययेऽसागमे च रोदसी-द्यावाभूमी, ॐ-प्रणवाभ्युपगमादौ, भूस्-भूमिः, भुवस्-अन्तरिक्षम्, समया निकषा च सामीप्ये, अन्तं 20 रातीति आप्रत्ययेऽन्तरा-विमर्श मध्ये चाऽऽधेयप्रधाने, बहिः-बहिर्भूते बहिष्ट्वे च, असाम्प्रतं-अयुक्तम् , विस्मितार्थाददः पराधातेर्विदित्याप्रत्यये अद्धा-अशंसये, अतः "शीरी०" इति किति ते गणपाठान्मान्तत्वे, ऋतं-शुद्धौ, अस्तेः “ शिक्यास्यान्य." इति निपातनात् ये शतादेशे गणपाठान्मागमे, सत्यं-प्रश्नप्रतिषेधयोः, इत्पूर्वाधातेवित्याकारे इद्वा-प्राकाश्ये, मुधा-निर्निमित्तप्रीतिकरणयोः, मिथो-रहःसहार्थयोः, 25 मिथ-स्वाङ्गे, मिथ:-विजनवियोगेतरे नराद्यैः, मिथुस्-सङ्गमे, मिथुनं-युग्मम् निपातनान्मान्तत्वं, अनिशं-अनवच्छेदः, मङ्घ-शीघ्रं, झटि-संघाते इत्यतः “ प्लुझायजि" इत्यादिबहुवचनात्तिप्रत्यये वाहुलकादिटि च, झटिति-शीघ्रार्थे, सामि-अर्धे, साचि . १३-१-४५ । २ ७-४-११३ । ३ उ. ७११ । ४ उ. २०१ । ५ उ. ३६४ । ६ उ. ६४६ । Page #105 -------------------------------------------------------------------------- ________________ (२२) वक्रत्वे, विष्वक-समन्तात् , अन्वक्-पश्चात , ताजग्द्राक्लान् इति प्रयः शब्दा त्यजिद्रवतिस्रवतीनां " द्रागादयः” इति निपातनात्सिद्धाः शीघ्रार्थे, ऋधक्शीघ्रानृतसामीप्यलाभेषु, धिकादयश्चत्वारो द्रागादित्वात् , हिरुग्-वियोगे, द्योकशीघ्रसम्प्रत्यर्थयो', मनाम्-ईषदप्राप्तयोः, अरं-शीघ्रमत्यर्थ वा, वरं-मनागिष्टे, परं 5 किन्तु, तिरस्-अन्तविज्ञा तिर्यग्भावेषु, मनस्-चित्तं, नमस्-प्रणामे, भूयस्-वारं वारम् , प्रायस्-बाहुल्येन, प्रवाहु-अध्वर्यो अस्यैव गणपाठान्मान्तत्वे प्रवाहुकअत्यथे, प्रवाहुकं-अत्यर्थ समकालं च, आर्य-प्रीतिसम्बोधने पापाद्विरते च, हलं-सीरं, आर्यहलं-विशिष्टं सीरं बलात्कारश्च, बलवत्-अत्यर्थ, ऋते-वियोगे विना च, सम्पूर्वात्पदेः पदिपठीति इ प्रत्यये गणपाठात्समो मलोपे सपदि, 10 साक्षात्-प्रत्यक्षतुल्ययोः, सत्-परित्राणे, प्रशाम्-प्रशामके, सनात्-चिरन्तने, सनत्-हिंसायां, नाना-पृथग्भावे, विना-योगप्रतिषेधे, सहसा-अतर्किते, युगपत्क्रियासमभिहारे सहाथै च, उपांशु-रहस्यशनकैर्वचने च, पुरतसादयः ३ प्रथमे पुरोऽर्थे च, शश्वत्-नित्ये, पुन:-पुनरर्थे च, यः शश्वद्वक्तिकुशिक्षित इति कुपूर्वाद्विदेः किपि कुवित्-योगप्रशंसास्तिभावेषुः इति स्वरादयः । इतिशब्द-एवं प्रकारार्थः, एवं 15 प्रकाराः स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः, यतः "इत्यन्त इति संख्यानं,निपातानां न विद्यते । प्रयोजनवशादेते,निपात्यन्ते पदे पदे।।१॥" - आकृतिगणार्थमिति-आक्रियतेऽनयेत्याकृतिर्वणिकतस्या गणस्तदर्थमिति। अव्ययीभावस्य चाऽव्ययत्वं नाऽङ्गीकर्तव्यं, तदङ्गीकरणे ह्युच्चकैर्नीचकैरित्यादिवदु पामिप्रत्यग्नीत्यत्रापि “अव्ययस्य कोद् च” इत्यक् प्रसज्येत । तथोपकुम्भमन्यमि20 त्यादौ दोषामन्यमहरित्यादिवन्मागमप्रतिषेधः-स्यात् । अथाऽव्ययीभावस्य “तृप्तार्थ पूरणाव्यय०" इति षष्ठीसमासप्रतिषेधेऽव्ययसंज्ञाफलमिति चेन, तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति, किञ्चाऽव्ययीभाव इति महतीं संज्ञां यच्च कृतवानाचार्यस्तज्झापयति क्वचिदव्ययत्वमपीति, तेन चैत्रस्योपकुम्भमित्यत्र न समासः । 'चादयोऽसत्त्वे । १-१-३१॥ अनुकार्यादाविति-आदिशब्दादत्युच्चैसावि25 त्यत्र वाचकस्यातिशब्दस्य चिनोतीति च इत्येवं क्रियाप्रधानस्य च चशब्दस्य नाऽ व्ययसंज्ञेति, अह-निर्देशविनियोगकिलार्थेषु, एवशब्दस्यैव निपातनान्मान्तत्वे एवम्उपमानोपदेशप्रश्नावितर्कप्रशंसासु, नेत् चेत् नयतेश्चिनोतेश्च विचि निपातनात्तागमे द्वावपि प्रतिषेधविचारसमुच्चयेषु, नचेत् नयदि-निषेधयोः, चण चशन्द एवाऽयं णित् १ उ. ८७० । २ पुरतस् पुरस् पुरस्तात् इति पुरतसादयः। ३ ७-३-३१ । ४ ३-१-१५ । Page #106 -------------------------------------------------------------------------- ________________ (२३) चेदर्थे पठ्यते, अयं च दास्यति, अयं चेद्दास्यतीत्यर्थः, केचित्तु चण शब्द इत्यस्य विजन्तस्य रूपमिच्छन्ति तत्तु न बुध्यामहे, कच्चित्-प्रश्नकालयोः, यत्र-यस्मिन् स्थाने तदा वाचकः, नह-प्रत्यारम्भविषादप्रतिबोधेषु, नहि-अभावे, हन्तप्रीतिविपादसम्प्रदानेषु, माकिस् नकिस्-माइपूर्वान्नड्पूर्वाच्च कायतेविति इसि आलोपे नजदित्यत्वाभावे च एतौ द्वावपि निषेधे वर्जने च, वाव त्वाव-सम्बोधने, न्वाव 5 वावत् त्वावत् न्वावत् एते सर्वेऽप्यनुमानप्रतिज्ञाप्रैषसमाप्तिषु, त्वै तुवै न्वै नुवै एते वितर्के पादपूरणे च, रै-दाने दीप्तौ च, वै-स्फुटार्थे, शृणोति वातिवष्टिभ्यो वाहुलकादटि प्रत्यये यथाक्रमं श्रौषवौषवषादेशे च श्रौषट् वौषट् वषट् एते त्रयोऽपि देवहविर्दानादौ, वट वाट वेट् एते त्रयः प्रशंसायां, पाट् प्याट् एतौ सम्बोधने, फट् हुम्फट छवटभर्सनसम्बोधने, अध-अधोऽर्थे, आत्-कोपपीडयोः, स्वधा-पितृबलौ, स्वाहा- 10 हविर्दाने, चन-अप्यर्थे पादपूरणे च, हि-हेताववधारणे च, अथ-मङ्गलाऽनन्तराऽऽरम्भप्रश्नकात्स्न्येषु, अथो-अन्वादेशादौ, नो नोहि-एतौ निषेधे, भोस् इत्यादयो नव सम्बोधने, ही-विस्मये, हे इत्यादयो दश अनुशयसम्बोधनयोः । ननु-विरोधोक्तो, अनन्वयादौ च; शुकमादयः पञ्च प्रत्याख्याने, ऊम्-प्रश्ने, हुम्-भत्सेने, कुम्-प्रश्ने, उ सुञ् एतौ रुषोक्तौ, हम्-रोषानुकम्पादौ, हिम्-सम्भ्रम-भर्त्सनयोः, 15 अद्-विस्मये, कद्-कुत्सायां, यद् तद्-हेत्वर्थवाक्योपन्यासयोः, इद्-एवार्थे ईषदर्थे च, चिद्-प्रश्नावधारणयोः, विद्-भर्त्सनपादपूरणयोः, स्विद् विमर्श-प्रश्नयोः, उतविकल्पे, बत-खेदानुकम्पासन्तोषविस्मयामत्रणेषु, इव उपमावधारणयोः, तु विशेषणपादपुरणयोः, नु(शब्दो)वितर्कोपमानयोः, यच्च वाक्यान्तरोपक्रमे, कच्चन-कच्चिदर्थे, किमुत-वितर्के, किल-सम्प्रश्नवार्तयो;, किं किल-विषादशोकार्तिषु किलार्थे 20 च, किंस्विद् उदस्विद् आहोस्विद् इति त्रयोऽपि प्रश्नवितर्कविकल्पेषु, अहह अद्भुतखेदयो, नहवै नवै इत्येतो प्रत्याख्याने, नवा-विभाषायां, अन्यत्-अन्यार्थे निपातनाच्च तकारः, अन्यत्र अन्यपूर्वात्रायतेरातो रोऽहावाम इति रे, अन्या विकरणकाले, शपतेः विपि "जपादीनां पोवः” इति पस्यैकत्र वत्वे, शव शप् एतौ प्रतिग्रहे, अथकिम्-अङ्गीकारे, विषु-नानात्वे, पट्-पटुत्वे, पशु-दृश्यर्थे, खलु-निषेधवाक्या- 25 लङ्कारजिज्ञासाऽनुनयनिश्चयेषु, यदिनाम-पक्षान्तरे, यदुत-पराशयप्रकाशनादौ, प्रत्युत-पूर्वोक्तवैपरीत्ये, यपूर्वादतेरिदिति डाप्रत्यये यदा देशायधिकरणे, यथा कथा चेति अनादरेणेत्यर्थः यमेः “ पथयूथेति " थे आत्वे च यथा-योग्यतावीप्सा • १ भोस्, भगोस्, अघोस्, अझो, हहो, हो, अहो, आहो, उताहो इत्यादयः । २ २-३-१०५ । ३ उ. २३१ । Page #107 -------------------------------------------------------------------------- ________________ र्थाऽनतिवृत्तिसादृश्यार्थेषु, पुद्-कुत्सायां, ध-हिंसाप्रातिलोम्ययोः, यावत्तावत् एतौ मर्यादावधारणेषु, दिष्ट्या-प्रीतिसेवनयोः सभाजनप्रातिलोम्ययोर्वा, मर्या-सीमबन्धे, आम-पीडायां, नाम-प्रकाश्यसम्भाव्यक्रोधापगमकुत्सनेषु, स्म-अतीते पादपूरणे च, इतिह पुराश्रुतौ, सहादयः पञ्च-सहार्थनिर्देशनिवेदनवाक्यपादपूरणेषु, ईम्-संशय 5 प्रश्नानुमानेषु, सीम्-अभिनवव्यावहरणामर्षपादपूरणेवित्येके, कीम्-अव्यक्ते, आम् प्रतिवचनावधारयोः, आस-स्मृतिखेदयोः, इति-एवमर्थे १, आद्येऽर्थे २, हेत्वर्थे ३, प्रकारार्थे ४, शब्दप्रादुर्भावे ५, ग्रन्थसमाप्तौ ६, पदार्थविपर्यासादौ ७ च, अव अड अट एते त्रयोऽपि भर्त्सने, बाह्या-निष्पत्ती, अनुपक्-अनुमाने, केचित्तान्तमन्ये, दान्तमपरे दीर्घादिं च मन्यन्ते। वोस्-कुत्सायां, अआप्रभृतयश्चतुर्दशाऽपि पूरणभर्त्सनाऽऽ10 मत्रणनिषेधेषु । 'अधण्तस्वाद्याशसः' ।-१--१-३२॥ तस्वादयः प्रत्ययास्ते च प्रकृत्यविनामाविन इति तैः प्रकृतिरनुमीयते, तस्याश्चैते विशेषणत्वेनाऽऽश्रीयन्ते, ततो “ विशेषणमन्तः" इति तदन्तविज्ञानं भवतीत्याह तदन्तमिति, किश्च प्रत्ययस्यैवाऽव्ययत्वेनाऽर्जुनत इत्यादौ प्रत्ययमात्रावयवादर्थवत्वेन नामत्वे स्याद्युत्पत्ती 15 " प्रत्ययःप्रकृत्यादेः " इति वचनात्प्रत्ययमात्रस्यैव प्रकृतित्वेन तदन्तत्वे पूर्वस्य च " नामसिद० " इति पदत्वे “ सपूर्वोत्प्रथमान्ताद्वा०" इति विकल्पप्रसङ्गः तस्मात्तदन्तः समुदाय एवाऽव्ययं न प्रत्ययमात्रमिति, अर्जुनत इति । अत्र सप्तम्येकवचनस्य लुप्, बहुधा " बहोर्धाऽऽसन्ने" इत्यनेन । धा, प्राक् प्राच्या दिशः प्राच्यां वा दिशीति, " दिक्छब्दादिग्दर्शकालेषु" इति धा तस्य " लुबच्चेः” इति लुब्, यथासम्भवं च 20 “ यादेगिस्य० ” इति डीलुक् , ततः सिसिङीनां " अव्ययस्य.” इति लुक्, एतद्विशेषणस्य च क्रियाव्ययविशेषण इत्यनेनाऽव्ययविशेषणत्वान्नपुंसकत्वं भवति, एवं दक्षिणादिशब्देभ्यो दिग्देशकालवृत्तिभ्यः सिङसिड्यन्तेभ्योऽतसादयो ज्ञेयाः, यथासम्भवं च "सर्वादयोऽस्यादौ” इति पुंवद्भावः, नवरं उपरि उपरिष्टादित्यत्र नामग्रहणे लिङ्ग विशिष्टस्याऽपीति न्यायादू शब्दस्याऽप्युपादेशः । बहुशः इति 25 बहवो ददति प्राशित्रादौ " बह्वल्पार्थात्" इति शस् , बहवो ददतीति “ संख्यैकार्था०" इति शम् । पथि द्वैधानीत्यत्र वनानीति शेषः, संशयत्रैधानीत्यत्र च वचनानीति शेषः । 'वत्तस्याम्'।१-१-३४॥ आमिति षष्ठीबहुवचनस्य, तद्धितस्य, परोक्षास्थान १७-४-११३ । २७-४-११५ । ३१-१-२१ । ४२-१-३२ । ५७-२-११२ । ६७-२-११३ । ७७-२-१२३ । ८२-४-९५ । ९३-२-७।१०३-२-६१।११५-२-१५.। १२७-२-१५१। Page #108 -------------------------------------------------------------------------- ________________ ( २५) निष्पन्नस्य चाऽविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्यपहतत्वादलक्षणमेतदित्याह-वत्तसीति, तद्धितस्येत्युपलक्षणं ततो “धातोरनेकस्वरादा.” इत्यादिना विहितस्याऽप्यामो ग्रहणं तेन पाचयाश्चक्रुषेत्यादौ टालोपे पदत्वादनुस्वारः सिद्धिः, न चोपलक्षणात् षष्ठीबहुवचनस्याऽपीति ग्रहणं किं न स्यादिति वाच्यम् ? यतो य आम् आमेव भवति स एव गृह्यतेऽयं तु नाम् साम् वा भवतीति, 5 यद्वा बत्तसी अविभक्ती तत्साहचर्यादामोऽप्यविभक्तरेव ग्रहणं ततो दरिद्राञ्चकृवद्भिरित्यत्र कस् स्थाननिष्पन्नस्य पचतितरामित्यत्र " किं त्याद्येऽयय० " इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयेते अस्मिश्च व्याख्याने "किं त्याद्येऽव्यय०" इत्यनेनेदमेव सूत्रं सम्पूर्ण गृह्यते, आदि शब्देन तु धातोरनेकस्वरेति विहितस्य क्वस् कानस्थानस्येति । तथा 10 दरिद्राश्चकृवद्भिरित्यत्राऽऽमन्तस्याऽव्ययत्वेऽपि कुत्सिताद्यर्थे "अव्ययस्यकोद् च" इत्यक् न भवति, अपरिसमाप्तार्थत्वेनाऽऽमन्तस्य कुत्सिताद्यर्थासम्भवादिति । उच्चैस्तरामिति-क्वचित्स्वार्थेऽतिप्रकृष्टे वाऽर्थे तरप् । 'क्त्वातुमम् । १-१-३५ ॥ क्त्वेति ककारोऽसन्देहार्थः, अन्यथा त्वा इति निर्देशे सन्देहः स्यात् , किमयं क्ता प्रत्ययस्य निर्देशः किंवा विदित्वं गोत्वं 15 यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्याऽबन्तस्येति । न द्वितीयैकवच-- नस्येति-द्वितीयैकवचनान्तस्याऽव्ययत्वे-" अव्ययस्यकोद् च" इत्यक् स्यात् , तथा देवस्य दर्शनं कुर्वित्यादौ "तृन्नदन्त." इत्यनेन षष्ठी न स्यात् । नन्वेवं ह्यस्तन्यद्यतन्यमन्तस्याऽव्ययत्वं कथं निषिध्यते ? सत्यं, द्वितीयं च तदेकवचनं चेति विग्रहे तस्याऽपि संग्रहः, द्वितीयापेक्षया द्वितीयं चैकवचनं ह्यस्तन्यद्यतन्योरमिति । 20 स्वादुंकारमिति-स्वादुनः करणं पूर्वमिति “स्वाद्वैर्थाददीर्घाद्” इति ब्णम् । यावजीवमदादिति यावजीव्यत इति णम् , अदादित्यत्राऽनद्यतने ह्यस्तनीति ह्यस्तनी न भवति, नाऽनद्यतनप्रबन्धासच्योरिति निषेधात्, किंतु भूतमात्रेऽद्यतनीत्यनेनाऽद्यतनी। 'गतिः । १-१-३६ ॥ अदः कृत्येति-अग्रहानुपदेशेऽन्तरद इत्यनेनाऽद:शब्दस्य गतिसंज्ञा। 'अप्रयोगीत्।१-१-३७॥प्रयोगः-शब्दस्योच्चारणं सोऽस्याऽस्ति प्रयोगी,न प्रयोग्यप्रयोगीति संज्ञिनिर्देशः, इदिति संज्ञेति । लौकिक इति-लोकस्य ज्ञातो "लोकसर्वलोकाज्ज्ञाते” इत्यनेन इतीकण लौकिकः । 25 १३-४-४६। २७-३-८ । ३७-३-३१।४ २-२-९०। ५५-४-५३ । ६६-४-१५७ Page #109 -------------------------------------------------------------------------- ________________ 'अनन्तः पञ्चम्याः प्रत्ययः' । १-१-३८ ॥ न विद्यतेऽन्तशब्दो वाचको यस्य स तथा, पञ्चमीति प्रत्ययोऽभिधीयते स च प्रकृत्याविनाभावीति तेन प्रकृतिराक्षिप्यते तया चार्थ इत्याह पञ्चम्यर्थादित्यादि, शब्द इति स च शब्दो वर्णस्तत्समुदायो वा भवति, शब्द्यत इति कृत्वा शब्द शब्देनोच्यत इति । ननु 5 नागमस्य प्रत्ययत्वे को दोष इति ? सत्यं, अनन्ददित्यादौ नागमेन धातोः खण्डित्वानन्दधातो प्राक् “अधातोः" इत्यडागमो न स्यात्, अथ तन्मध्यपतितस्तग्रहणेन गृह्यत इति भविष्यति तर्यस्य न्यायस्याऽनित्यत्वज्ञापनार्थमन्तग्रहणं, तथाऽन्तग्रहणाभावे लाङ्ककायनिः इत्यत्र "चर्मिवर्म०” इत्यायनिञिकागमे तस्य प्रत्ययत्वे "झ्यादीदूतः” के इत्येनन इस्वः स्यादिति तथाऽन्तग्रहणाभावे पश्चम्यर्थाद्विधीयमा10 नत्वेनाऽऽगमस्याऽपि प्रत्ययत्वे प्रत्ययाप्रत्यययोः प्रत्ययस्यैवेति न्यायात् प्रेण्वनमि त्यादावेव "वोत्तरपदान्त०” इत्यनेन णत्वं स्यान्न तु मद्रबाहुणा कुलेनेत्यादौ, "अनामखरे०” इति षष्ठ्यान्ताद्विधीयमानस्य प्रत्ययत्वाभाव इति । अपरं च "ऋतृषमृष०" इत्यत्र श्रथुइशैथिल्य इत्यस्य प्रत्ययाप्रत्ययोः इति न्यायेन नागमस्य प्रत्ययत्वे सत्यस्यैव ग्रहणं स्यान्न तु श्रन्थश्मोचनप्रतिहर्षयोरित्यस्य, तस्मादन्तग्रहणमवश्यं 15 विधेयमिति । उभयथाऽपि पञ्चम्यां सम्भवन्त्यां " परैः” इति परिभाषया प्रत्ययो नियन्त्र्यते प्रकृतेः पर एवेति, तर्हि स्वरात्पूर्वो नोऽन्त इत्यपि कथं न लभ्यत इति चेत् ? सत्यं, " नो व्यञ्जनस्य " इत्यत्राऽनुदित इति भणनात्, अन्यथोपान्त्यत्वाभा. वात् प्राप्तिरेव लोपस्य नाऽस्तीति । ‘डत्यतु संख्यावत् । १-१-३९ ॥ वत्करणाभावे कृत्रिमाकृत्रिमयोरिति 20 न्यायाद् एक व्यादीनामकृत्रिमाणां न स्यादिति । 'बहुगणं भेदे ' । १-१-४० ॥ वैपुल्य इति-यथा बहौ सूपे, बहु घृतं श्रेय इति, अथ बहुगणशब्दयोर्मेदवचनात् संख्यात्वमस्त्येव यतो भेदः परिगणनं संख्येति, ततश्चैकळ्यादीनामिव बहुगणशब्दयोरपि लोकादेव संख्यात्वसिद्धौ किमने नातिदेशवचनेन ? अतिदेशो हि अन्यत्र प्रसिद्धस्याऽन्यत्र प्रसिद्धिप्रापणार्थ इत्याह25 बहुगणावित्यादि, लोके ह्येकद्वयादीनां नियतावधिभेदाभिधायित्वे संख्याप्रसिद्धिरनयोश्च न तथेति संख्याप्रसिद्धेरभाव इति । अवचूर्णिकायां समाप्तोऽयं प्रथमः पादः॥ १ ४-४-२९ । २ ६-१-१९२ । ३ २-४-१०४ । ४ २-३-७५ । ५ १-४-६४ । ६ ४-३-२४ । ७ ७-४-११८ । ८ ४-२-४५। . Page #110 -------------------------------------------------------------------------- ________________ ( २७ ) - 'समानानां तेन दीर्घः' । १-२-१॥ सम्यगनिति प्राणिसादृश्यप्रतीतिरनेनेति व्यञ्जनाद् धजिति पनि समान, तुल्यं मानं परिमाणं येषां " समानस्य धर्मा०" इति सभावे समानाः, अत्राऽनन्तरानन्तरिभावलक्षणे सम्बन्धे षष्ठी । तेनेति तृतीयानिर्देशः स्थानित्वप्रतिपत्त्यर्थः । दण्डाग्रमित्यत्र " वृत्त्यन्तः ” इत्यग्रशब्दस्य पदत्वाभावे दण्डशब्दाकारस्य " लुगस्य " इति कथं लुग न भवतीति ? उच्यते, 5 सर्व वाक्यं सावधारणं भवतीति न्यायाद् अपद इति सावधारणं व्याख्येयम्, अपद एव यद्यकारो भवतीति, अयं तु वाक्यावस्थायां पदेऽपीति, तर्हि “ गतिकारक " इति न्यायात् प्रायणमित्यादौ विभक्त्युत्पत्तेः प्रागेव समासे कथं न भवतीति ? सत्यं, अपद इत्युत्तरपदमपि गृह्यते उत्तरं च तत्पदं चेति कृते " ते लैग्वा" इत्युत्तरशब्दलोपादिति । तवाऽऽयुरिति-इणगतौ " कुवापाजि० " इति उणि आयुः, पुरुषा, 10 शकटम् , औषधम् , जीवनम् , पुरूरवः पुत्रो वा; इणोऽणि दित्युसि वा, आयु:जीवितम् क्ल ऋषभ इति । " दूरादामन्यस्य गुरुवैकोऽनन्त्योऽपिलनृद्" इत्यत्र ऋद्वर्जनालकारस्यापि ऋकारापदिष्टकार्यविज्ञानात् क्लऋषभ इति विग्रहे क्लऋषभः क्लचिह्न ऋषभ इत्यर्थः ।। __ 'लति हस्वो वा'। १-२-२॥ बाल ऋश्य इति ति बल प्राणनेति बलतेर्वा 15 " ज्वला. " इत्यनेनणे वा रुड् आप्लाव्ये वा रुडो वाऽचि रस्य लत्वे च बालः। ऋशिर्गतौ प्लुतौ वा सौत्रो धातुस्तस्मात् " ऋषिजेनि" इति किति ये ऋश्यः मृगजातिः, " अर्जेऋज च” इति अर्जे: उप्रत्यये ऋजादेशे च ऋजु । 'लत रल ऋलभ्यां वा' १-२-३ ॥ ऋ इति दीर्घश्चेदुत्तरेण सिद्धत्वादत्र विधानमनर्थकमिति सविशेषमादेशमाह-ऋ इति स्वरसमुदायो वेति वर्णान्तरत्वे 20 मतभेदानाह तदपीति । द्विरेफतुरीयमिति रेफस्य तुरीयौ रेफतुरीयौ एकस्य रेफस्य चतुर्भागीकृतस्य द्वौ चतुर्थभागावित्यर्थः, द्वौ रेफतुरीयावस्मिन्निति, अधिकमधं यस्याः अध्यारूढा अर्धन वा अध्यर्धा, स्वरस्य मात्रा स्वरमात्रा अध्यर्धा स्वरमात्राऽस्मिन्नित्यध्यर्ध स्वरमात्रम् । सकलरेफकारमिति, सकल: परिपूर्णी रेफ ऋकारश्चाऽत्र तत्तथा । अधं मात्रा यस्याः सार्धमात्रा, स्वरस्य भक्तिर्भाग: 25 स्वरभक्तिः, अर्धमात्रा स्वरभक्तिर्यस्य तत्तथा । 'ऋतो वा तौ च । १-२-४ ॥ होतृकार इति, होतुळकार इति षष्ठीसमासः, होत्सम्बन्धी होत्रा लिखित उच्चारितो वा ऋकार इत्यर्थः । १३-२-१४९ । २१-१-२५ । ३ २-१-११३ । ४३-२-८५ । ५ ३-२-१०८ । ६ उ. १ । ७ ७-४-९९ । ८४-२-३२ । ९ उ. ३६१ । १० उ. ७२२ । Page #111 -------------------------------------------------------------------------- ________________ 'ऋस्तयो' १-२-५॥ अथ ऋकारलकारयोः सजातीयस्य पूर्व प्रतिपादितत्वासमानानां तेनेत्यनेनैव द्विमात्रऋकारः सेत्स्यति किमनेन ? न च वाच्यम् क्ल. ऋषभ इत्यत्र लकारस्य स्थानित्वाद्दीर्घत्वे प्रत्यासन्नत्वात् लकारः स्यादिति । यतो द्वयोः स्थानित्वमुक्तं तत्र ऋकारमेव स्थानिनमाश्रित्य दीः क्रियमाणे प्रत्यासत्या ऋकार एव भवि5 प्यति । सत्यं स्यादेवम् यदि ऋकारस्यैव स्थानित्वे किश्चिनियामकः स्यात् । यावता द्वयोः षष्ठीतृतीयानिर्दिष्टयोः स्थानित्वमिति पूर्व परं वा लकाररूपं स्थानिनमाश्रित्य दीर्घ क्रियमाणे लकारोऽपि स्यात् , ऋकार एव चेष्यत इत्यतदर्थमस्याऽऽरम्म इति । अत्र च प्रकरणे ऋकारस्य ऋकारे दीर्घत्वात पितषभः, इस्वत्वात पितृ ऋषभा, 'ऋतो वो तो च' । इत्यनेन रु ऋ इत्यादेशद्वयात् पितृषभः पितृषभः इति रूपच10 तुष्टयं सिद्धम् । लूकारस्य लकारे दीर्घत्वात् क्लकारः इस्वत्वात् कृलकारः, लसद्धा. वात् क्लकार इति रूपत्रयं सिद्धम् । ऋकारस्य ऋकारे लुकारस्य लुकारे दीर्घत्वहस्वत्वमतान्तरप्रकृतिवद्भावस्त्रीणि त्रीणि रूपाणि । तथा ऋकारस्य लकारे " ऋलती" ति इस्वत्वात् विकल्पपक्षे मतान्तरेण प्रकृतिवद्भावात् “ ऋतो वो तो च” इत्यत्र मतान्तरेण रुवर्णस्थानित्वात् ऋ इत्यादेशद्वयात् "ऋस्तयोः" इति ऋविधानाच्च 15 रूपपञ्चकं । एवं लुकारस्य ऋकारे “ कलती" ति हृस्वत्वात् विकल्पपक्षे मतान्तरेण प्रकृतिवद्भावात् लत र इति भावात् "ऋस्तयोः” ऋभावाच रूपचतुष्टयं तथा कारस्य लकारे " ऋलती" ति इस्वत्वात् “ ऋतो वो तो च" इत्यनेन तृऋ इत्यादेशद्वयात् “ ऋस्तयोः" इति ऋ इति विधानाच्च रूपचतुष्टयम् । तथा लकारस्य ऋकारे " ऋलती" ति इस्वत्वात् लत र विधानात् “ ऋस्तयोः" इति 20 ऋविधानाच्च रूपत्रयम् । 'ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार । १-२-७ ॥ऋणूयी गताविति अर्णोतीति के अंक गतौ ऋ प्रापणे चेत्याभ्यां कर्तरि कर्मणि वा ते "ऋही.” ति तस्य नत्वे, आभ्यामेव “वीही" इति किति णप्रत्यये ऋणम् प्रगतमि त्युपलक्षणं तेन प्रकृष्टं प्रवृद्धं वा ऋणमित्यपि । दश ऋणान्यस्येति वर्णानुपूर्वी विज्ञानार्थ 25 व्युत्पत्तिमात्रमेतद्यावत् संज्ञाशब्दोऽयम् । यद्यपि परत्वात्सर्वत्राऽऽर प्राप्नोति तथाप्य रएव बाधक आरादेशो न इस्वस्येत्याह-समानानामितीति । 'ऋते तृतीया समासे' । १-२-८ ॥ अर्तेः क्ते “ऋही." इति नत्वविकल्पे १ एवं संपिंडितेनैवमेकोनत्रिंशद्रूपाणि भवन्तीति पञ्चसूत्रविवेकः । २ १-३-४ । ३ १-२-५ । ४ १-२-२ । ५४-२-७६ । ६ उ-१८३ । Page #112 -------------------------------------------------------------------------- ________________ ( २९ ) ऋतघृणेति ऋतधातोः कर्तरि के वा ऋतः, तत्पुरुषानन्तरं कर्मधारये निमित्तनिमित्तिनोरेकः समासो ऽस्त्येवेति कुतो नाऽऽरादेश: ? उच्यते, ऋतकृतशब्दावयवस्य ऋतशब्दस्याऽनर्थकत्वेनाऽनर्थकत्वान्नाऽऽरादेश इत्याह- परमर्तकृत इत्यत्रत्वित्यादि । क्षुधार्त्त इत्यत्र तृतीयान्तस्य क्षुच्छन्दस्य ओमाङि " इत्याकारलोपे प्रत्ययाश्रितनोभयपदाश्रितत्वेन वा बहिरङ्गः, प्रकृत्याश्रितत्वेनैकपदाश्रितत्वेन वाऽन्तरङ्गे कर्त - 5 व्येऽसिद्ध इत्याकारलोपे सति धस्य पदान्तत्वाभावान्न दत्वम् । "" 'ऋत्यारुपसर्गस्य' । १-२-९ ।। उपसृत्य धातुमर्थविशेषं सृजतीति लिहाafe न्यक्कादित्वाद्वत्वे उपसर्गः । सर्वापवाद इति पूर्वसूत्रविहित आरादेशः " अवर्णस्य ० " इत्यर एव बाधको न ह्रस्वस्य, अयं त्वरो ह्रस्वस्य च सर्वस्य प्राप्नुवतो बाधक इत्यर्थः । प्रार्छतीति-अच्छे : अर्त्तेर्वा " श्रौति ० " इति 10 ऋच्छादेशे येन धातुनेति यद्येवं प्रणसं मुखमित्यादौ प्रशब्दस्योपसर्गत्वाभाव " उपसर्ग ० " इत्यनेन नासिकाशब्दस्य नसादेशो न प्राप्नोति । उच्यते, यत्रोपसर्गत्वं न सम्भवति, तत्रोपसर्गत्वेन प्रादयो लक्ष्यन्ते, न तु सम्भवत्युपसर्गत्व इति । अत्र चनसशब्दनकारस्य " नसस्य " इति णत्वं, नन्वेवं प्रगता ऋच्छका यस्मात्स प्रच्छेक इत्यादौ प्रादित्वेन प्रशब्दस्योपसर्गत्वादार् प्राप्नोति । नैवम् प्रशब्दोऽत्र गतार्थम- 15 न्तर्भाव्यप्रवर्तमानो णकप्रत्ययस्यार्थ कर्तारं विशिनष्टि न ऋच्छेर्धातोरर्थमित्येतद्धातुसम्बन्धाभावात् एनं प्रत्यनुपसर्गत्वमस्योच्यत इति । 'नाम्नि वा' । १ । २ । १० । नामावयवयोगाद्धातुरपि नाम तस्मिन् एवमग्रेsपि वा नाम्नीत्यत्र द्रष्टव्यं नाम्नीत्यनेन ऋकारादिर्घातुः सामानाधिकरण्येन विशेषयितुं न शक्यत इत्यवयवद्वारेण ऋकारादिसमुदायो धातुर्नाम्नीत्यनेन विशेष्यत 20 इत्याह- नामावयव इति । ܕ " 'ऐदौत्सन्ध्यक्षरैः' । १ । २ । १२ ।। नन्वत्र त्रिमात्रचतुर्मात्रयोरादेशिनोः स्थाने कथं द्विमात्रावेवाऽऽदेशौ भवतः यावता स्थानी " आसन्नः” इति न्यायात्रिमात्रौ चतुर्मात्रौ च प्राप्नुत इति ? सत्यम् सन्ध्यक्षरैरिति बहुवचनं द्विमात्रादेशप्रतिपन्यर्थं, अन्यथैकवचनेन निर्देशेत्; एतदर्थं च सदुपसर्गनिवृत्तिमपि करोतीत्याह 25 सन्ध्यक्षरैरिति । " 'ऊटा ' । १ । २ । १३ || पदादिसमुदायानुवृत्तावपि " आसन्नः " इति न्यायादौदेव भवतीत्याह - औकारदेश इति । लौः पौरिति - अकारस्याप्युदाहरणमिदमेव, ११-२-१८।२१-२-६ । ३४-२-१०८ । ४७-३-१६२।५२-३-६५। ६ ७-४-१२० । Page #113 -------------------------------------------------------------------------- ________________ (३०) लूपूभ्यामजनन्ताभ्यामलन्ताभ्यां वा । लवमाचष्टे पवमाचष्टे “णिज्बहुलम्" इति णिचि विबादिः पूर्ववत् । 'प्रस्यैषैष्योढोढयूहे स्वरेण' । १।२।१४ ॥ अवर्णस्य कार्यिणोऽनुवृत्तेस्तस्य च प्रशब्देन सामानाधिकरण्यायोगादवयवावयविसम्बन्धे षष्ठीत्याह-प्रशब्दसम्बन्धि5 नोऽवर्णस्येति, प्रैष इति न्यक्कारपूर्वको व्यापार एवं प्रेषोऽपि, प्रैष्यः प्रेष्यश्च दास उच्यते, प्रौहो हस्तिनः पश्चाजानुप्रदेशः प्रकृष्टतर्कश्च, अपोढः अपोह्यतेस्मेति क्ते रूपं निराकृतेऽर्थे । प्रेत इति-ई इतिधातोः प्रायतिस्मेति, इंक इतिधातोः प्रैति स्मेति, इंदु गतावित्यस्य प्रेयते स्मेति वा गत्यर्थेति ते रूपं मृतार्थे प्रकर्ष गतार्थे च, प्रोत इति वेंगंधातोः प्रोयते स्मेति कर्मणि ते स्वृति च, ऊयैङ् तन्तुसन्ताने इत्यस्य 10 प्रोय्यते स्मेति के यलोपे च, उकुंङ् इत्युंङः प्रोयते स्मेति क्ते च सिध्यति, यदा आ ईष्य इति क्रियते तदापि " ओमोडि" इत्यस्य विषयेऽपि “ उपसर्गस्यानिणे०" इत्यस्य प्राप्तिरेव, उभयोः स्थाने इति न्यायेन आई इत्येतयोरुभयोः स्थाने निष्पन्नस्य एतो यदा आङा व्यपदेशस्तदा " ओमाङि" इत्यस्य, अन्यथा “ उपसर्गस्य०" इत्यस्येत्यत उक्तं यस्मिन् प्राप्त इति, प्राप्त एवेत्यवधारणव्याख्यानात् । 15 'स्वैर स्वैर्यक्षौहिण्याम्' । १-२-१५ ।। स्वैर यथा सममात्रौषधनिष्पनश्चू र्णोऽपि सम इत्यवयवधर्मेण समुदायस्य व्यपदेश एवमिहापि स्वैरावयवयोगात्समु.दायोऽपि व्यात्मकः स्वैरः, स्वैर्यवयवयोगात् स्वैरी, अक्षौहिण्यवयवयोगादक्षौहिणी, ततः स्वैरश्चाऽसौ स्वैरी च, स चाऽसावक्षौहिणी चेति कर्मधारयः, यथा मर्यादामिविधी च यः इत्यत्र समुदायोऽवयवशब्देन मर्यादावयवत्वान्मर्यादा, अभिविध्यवयवत्वाद20 मिविधिरिति व्यपदिश्यते, ततो विशेषणसमासो भवति, समुदाये च स्वैरस्वैर्यक्षौहिणी रूपे कार्यासम्भवादवयव एव स्वैर इत्यादिः कार्यभागिति सौत्रो वा निर्देशः तेनेतरेतरयोगे बहुवचनं समाहारे हस्वत्वं च न भवति, अथवा स्वैरस्वैरिभ्यां सहिताऽक्षौहिणी स्वैरस्वैर्यक्षौहिणीति " मयूरव्यंसकेत्यादयः" इति सूत्रत्वान्मध्यपदलोपी समासः, एवमन्यत्रापि । तथाऽत्र सूत्रे विषयसप्तमी, तेन स्वरादिषु निष्पत्स्यमानेषु योऽकार 25 इत्यर्थः, स्वेनाऽऽत्मना ईरः स्वैरः “ कारकं कृता” इति समासः, ईर इति सामान्येन घनन्तस्य कान्तस्य च परिग्रह इत्युभयत्रापि कार्य, स्वैरशब्दस्य घनन्तस्याऽप्यभ्रादिदर्शनान्मत्वर्थीयेनाप्रत्ययेन कत्रभिधानं भवति, स्वयमीरतीति युजादित्वात्पाक्षिकणिजन्ततया प्रयोगोऽयम् । ऐत्वार्थमिति-अन्यथा णिनि स्वेरीत्यनिष्टं रूपमाप १३-४-४२। २ तन्तुसन्ताने । ३ १-२-१८। ४ ९-२-१९ । ५३-१-११६ Page #114 -------------------------------------------------------------------------- ________________ (३१) घेत । अक्षाणामूहोऽस्यामस्तीति, इदमर्थकथनमात्रं, अक्षाणामूहिनीति तु विग्रहः कार्यः, अक्षौहिणीपूर्वपदस्थादिति णत्वम् । _ 'अनियोगेलुगेवे'। १-२-१६ ॥ अनियोगे-अवधारणमवश्यम्भाव इत्यर्थः । इहैवेत्यत्र एवशब्दो वाक्यालङ्कारे, ये त्वनियोगेऽव्यापारणे इच्छन्तीति-ये शिवमुख्याः , कटं कुर्वन्त्यादिव्यापारणं तदभावे । “ अमैवाऽव्ययेन” इत्यादि एतेषु सर्वेषु स्व- 5 रूपाख्यानमेवाऽस्ति, न तु व्यापरणमिति, यदाऽव्ययेन सह समासस्तदाऽमाऽमन्तेनैवेत्यर्थः-निमूलकाषं कषतीत्यादाविति । " धातोस्तन्निमित्तकस्यैव” इति, क्यनिमित्तस्यैव औदौत इत्यर्थः। " लङःशाकटायनस्यैव” इति शस्तन्यावाक्यमित्युक्तिः। वृत्तिर. पीति-मुमूर्ष इत्येव वा सन्प्रत्ययस्य वा वृत्तिः प्रवृत्तिरित्यर्थः । इहैव स्यादित्यादीनि पाणिनीयसूत्राणि । ' यदैव पूर्वे जनने शरीरम् ' इति कुमारसम्भवः । ' दृशैवकोप० ' 10 इत्यादि कादम्बर्याम् , अत्र रिपोर्हिरण्यकश्यपोः 'अद्यैवाऽऽवां रण' इति वेणीसंहारे, ' तरसैव० ' इत्यादि किराते, कुलटाऽसती, पतञ्जलि:-सांख्यमताध्यात्मशास्त्रकर्ता पुरुषविशेषः, सीम्नोऽन्त:-एकदेशः, प्रध्ययनमिति प्रशब्दस्याऽव्ययस्य हितादित्वात्समासः, मनीषा बुद्धिः, त्वे इति तुशन्दस्योकारलोपे त्वै इति रूपं मन्यते परः, ततः केन सूत्रेणोकारलोप इति परस्याऽऽशयः; तुवै, त्वै, नुवै, न्वै, इति तु ४ अवधारणार्थाः। 15 'वौष्ठौ तौ समासे' । १-२-१७ ।। अत्र सूत्रत्वात्समाहारोऽन्यथा “प्राणितुर्य० " इति स्वैरिति व्यावृत्या निषेधः स्यात् , यद्वा पुटापुटिकेतिवत् ओष्ठावयवयोगात्समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः । तौ चेनिमित्तेति-एकत्रैवेति, परममोष्ठसौन्दर्य यस्या इति परमौष्ठसौन्दर्या इत्यत्राऽकारलुग्भवति । बिम्ब्याः फलं विकारोऽवयवो वा “ हेमादिभ्योऽञ्," अधरोत्तरयोरोष्ठे नित्यमिति नन्दिस्वामी । 20 " ओमाङि " आ ऊढा ओटेति “ गतिकैन्यः” इति समासः, खट्वानिक्षेपणीयेत्यादिक्रिया योज्या, तथा दध्यत्र्तोरिति भक्षणीयं वर्जनीवं वेति योगः । 'उपसर्गस्यानिणेधेदोति' । १-२-१९ ॥ न इणेत् अनिणेत् , अनिणेच्च १ अनियोगे-नियोगशब्दस्य।२ पा०२-२-२०।३ पा०६-१-८०।४ पा०३-४-१११। ५ यदैव पूर्वजनने शरीरम् , सा दक्षरोषाद् सुदती ससर्ज । तदा प्रभृत्येव विमुक्त संगः, पतिः पशूनामपरिग्रहोऽभूत् ॥ इति कुमार संभवे. प्र० स० ५३ श्लो० ॥ ६ जयत्युपेन्द्रः स चकार दूरतोबिभिसया यः क्षणलब्धलक्षया । दृशैवकोपारुणया रिपोरः स्वयंभयाद् भिन्नमिवारपाटलम् ॥ कादम्बा मंगल श्लो० ३॥७ अंड ४ श्लो० १५ । ८ सर्ग १२ श्लो. २६ । ९३-१-१३७ । १० ६-२-४५ । ११ १-२-१८ । १२ ३-१-४२ । Page #115 -------------------------------------------------------------------------- ________________ (३२) तदेच्च अनिणेधेत् , अनिणेधेच्च ओञ्चेत्यादिविग्रहः, न विद्यते इणेधौ यत्र सोऽनिणे स चाऽसौ एचेति द्वन्द्व इति वा। __ 'वा नाम्नि'।१-२-२० ॥ उपेकीयतीति इत्यत्र धुटस्तृतीय इति न पस्य बत्वं, 'असिद्धं बहिरङ्गमन्तरङ्ग' इति न्यायात्, न च वाच्यं “स्वरस्य परे०" इति, “ने 5 सन्धी०" त्यादिना बाधितत्वात् , यतस्तत्र परिभाषाऽपि 'असिद्धं बहिरङ्गमन्तरङ्ग' मित्यनेन न्यायेनाऽबाधि, एवमन्यत्रापि “ ओमाडि " इति पूर्वसूत्रेणाऽनेन च सूत्रेण अवर्णे लोपे व्यञ्जनान्तत्वे संयोगान्तत्वे “ पर्दम्य ” इति लोपोऽसंयोगान्तत्वे " धुटस्तृतीय" इति तृतीयत्वं च प्राप्नोति, तदसिद्धं बहिरङ्गमिति न्यायान्न भवतीति ज्ञेयम् । 'इवर्णादेरस्वेस्वरे यवरलम्'। १-२-२१ ॥ अस्वे स्वरे इत्यसमस्तनि10 देशः स्वरसम्बन्धनिवृत्त्यर्थः, तेन “ एदैतोऽयाय् ” इत्यादौ स्वरस्यैवाऽनुवृत्तिः, न त्व स्वस्येति तेन रायैन्द्रीत्यादौ स्वेऽपि भवति । पित्रर्थ इति पित्रेऽयमर्थशब्देन विग्रहः, " तदर्थार्थेन " इति अर्थशब्देनैव चतुर्थ्या अभिहितत्वाद्वाक्याभावे अर्थशब्देन नित्यसमासः। 'इस्वोऽपदेवा' । १-२-२२ ॥ अति एतीति, इस्वोऽपि सन्धिकार्यमिति, 15 " नित्या धातूपसर्गयोः ” इति वर्तत एवेति । इस्वस्याऽपीति-अयमर्थः, व्यक्तिः पदार्थः तत्र च प्रतिव्यक्तिलक्षणेन प्रवर्तितव्यं, अप्रवृत्तौ च तस्याऽऽनर्थक्यं स्यादिति पर्जन्यवत्सर्वत्र फलाभावेऽपि तेन प्रवर्तितव्यं, पर्जन्यो हि यावदूनं पूर्ण च सर्वमभिवपति । वध्वाविति-ननु ऊकारस्यौकारस्य च ओष्ठ्यत्वादस्वस्वराभावेनाऽपद इति व्यावृत्तेद्व्यङ्गविकलतेति ? सत्यम् , मतान्तरेणौकारः कण्ठोष्ठ्य इत्यूकारमोष्ठ्यं प्रति 20 अस्व इति न व्यङ्गविकलतेति । नादकमित्यादौ षष्ठीसमासे सत्यप्यन्तर्वर्तिविभक्त्य पेक्षया पदत्वमपीति, युगपत्पदत्वापदत्वे, अत्र च सूत्रेऽपद इति सूत्रांशे नञः प्रसज्याश्रयणात्तत्र च विधिः सामर्थ्यप्राप्ततया गौणत्वात्प्रतिषेधस्य च विधीयमानतया प्राधान्यात्तदाश्रयमेव कार्य भवतीति भावः । एवमिति-" नाम नाम्न्यैकार्थे० " इत्य नेन प्रथमं वेः पश्चादनोः समासे सतीत्यर्थः, ततोऽनुव्यचलदित्यतः समासात्सेढुंग 25 " दीर्घाब० " इत्ययेन अथवेति-स्वरादेराकृतिगणत्वाद्विभक्त्यन्ताभत्वाद्वाऽव्ययत्व मित्यर्थः, अव्ययत्वात्स्यायुत्पत्तिरर्थश्च स एवेति । इवर्णादेरिति-इस्वोऽपदे चेति च सूत्रद्वयेन दध्यत्रेति ?, यत्वे मतान्तरेणेवर्णात् य दधि यत्रेति यत्वबाधनार्थम् , इस्वत्वे १७-४-११० । २ ७-४-१११ । ३ १-२-१८ । ४२-१-८९ । ५२-१-७६ । ६ १-२-२३ । ७३-१-७२ । ८ संहिता इति शेषः। ९३-१-१८ । १०१-४-४५ । ११ सूत्रद्वयसंगतोदाहरण श्रेणिमाह । १२ इवर्णादेः इति पञ्चमी व्याख्यानरूपेण । Page #116 -------------------------------------------------------------------------- ________________ ( ३३ ) दधि अत्रेति ३, तत्र दध्यत्रेति स्वरूपेणैकं रूपं, “अदीर्घाद्वि० " इत्यादिसूत्रेण त्रतकारस्य द्वित्वे द्वितीयं धस्य द्वित्वे तृतीयं, धस्य त्रतकारस्य च द्वित्वे चतुर्थ, तथा "ततोऽस्या" इति यस्य द्वित्वे पञ्चमं यस्य त्रतकारस्य च द्वित्वे षष्ठमेवं दधि यत्रेति दधि अत्रेति च रूपे तकारस्य विकल्पेन द्वित्वे रूपचतुष्टयमित्येवं दश रूपाणि ज्ञेयानि । तथा नदी एषेति शब्दयोर्यत्वे नद्येषा १ अत्रादीर्घा० इति विकल्पेन दस्य द्वित्वे नदयेषा २ " ततोऽस्या" 5 इति यस्य द्वित्वे नय्येषा ३ ह्रस्वत्वे नदि एषा ४ इवर्णात्परतो यकारे नदी येषा ५ मतान्तरेण प्रकृतिवद्भावे नदी एषा ६ इति षड् रूपाणि । इवर्णोवर्णाभ्यामेव च परतो यकारवकारौ दृश्येते नतु ऋवर्णवर्णाभ्यां परतो रलाविति । एदैतोऽयाय् ' । १-२-२३ || रायैन्द्रीति, इन्द्रो देवता "sस्या इत्यणि ऐन्द्री पूर्वदिक्, शृङ्त्स्थाने धियते स्वेन रूपेणाऽऽत्माऽनयेति “ वादिभ्यः " इतिक्तौ 10 धृतिः सन्तोषस्तया धृतिरिति " कारकं कृता " इति समासः, रायो धृतिर्धरणमिति कृतीति षष्ठीसमासो वा । 6 ‘ य्यक्ये ' । १-२-२५ || गव्यमिति गोशब्दस्य युगादिपाठो हितादावर्थे तदन्तावपि तस्माद्यप्रत्ययार्थः, तेन सुगव्यम् अतिगव्यम् इत्यादावापि " उवर्णयुगादेर्यः " इति यः सिद्धः । उपोयते, औयत इति रूपे, वेंगू- तन्तुसन्ताने इत्यस्य 15 वेंगः, उंड् कुंड् इत्यस्य च कर्मणि, शरशब्दाद्यप्रत्यये ओकाराभावादवादेशाभावे कथं शरव्यमित्याशङ्कयाऽऽह शरव्यमितीति । ' ऋतोरस्तद्धिते ' । १-२-२६ ॥ ननु कार्यमित्यत्र परत्वाद् व्यणित्यत्र गोपदेशाद्वा वृद्धिरेव भविष्यति किं तद्धितग्रहणेन । सत्यं, अत्र तद्धितग्रहणं विना जागृयात् इयूयात् इत्यनयो रत्वं स्यात्, ननु परिसर्येत्यत्राऽपि प्राप्नोति । न तत्रा - 20 ऽन्यदपि वक्तुं शक्यं क्यपोऽधिकारे यग्रहणं गुणार्थमिति । 6 एदोतः पदान्तेऽस्य लुक् ' । १-२-२७ ॥ यद्यपि पदान्त इति व्यधिर्के - रणमकारस्य एदोतश्च सम्भवति तथाप्येदोतोरेव कर्तव्यम् । 66 6 गोर्नाम्न्यवोक्षे' । १-२-२८ ।। इत्यत्राऽकारलोपबाधनार्थमवादेशविधानात् अकारस्य च पदान्त इति च विशेषणे गवाक्ष इत्यत्राऽपदान्तत्वादकारस्य लोप- 25 प्राप्तिरेव नास्ति, कुतस्तदपवादोऽवादेशः सम्भवति । किञ्च, “ एदोतेः” इत्यत्रैव सूत्रे - " १ ६-२-१०१ । २ ५-३-९२ । ३ ७-१-३० । ४ विशेषणम् इति शेषः । ५ १-२-२३ । Page #117 -------------------------------------------------------------------------- ________________ स्येत्यस्मिन्नेव सूत्रांशेऽकारस्य " नामसिद्" इति पदत्वे, “एदोतः पदान्त" इत्यनेन लोपप्राप्तिर्नाऽन्यत्रेत्येदोतोरेव पदान्त इति विशेषणमिति । ___ 'गोर्नाम्न्यवोऽक्षे'।१-२-२८ ॥ गोर्नाम्नि संज्ञायामिति, सा च समुदायेनैव गम्यते नाऽवयवैरित्याह गम्यमानायामिति । 5 'स्वरे वाऽनक्षे'। १-२-२९ ॥ न अक्षोऽनक्ष इति प्रसज्यवृत्तिर्नब् , पर्युदासे हि विधिः प्राधान्यात् प्रतिषेधस्य तु सामर्थ्यप्रापितत्वाद् गोऽक्षसङ्घात इत्यादावनक्षविधिरेव स्यान्नत्वक्षाश्रितः प्रतिषेधः, प्रसज्ये तु प्रतिषेधस्य प्रधानत्वादक्षादिसमुदायस्थेऽप्यक्षशब्देऽक्षाश्रितः प्रतिषेधः सिध्यतीत्याह-सचेत्स्वर इत्यादि, ओत इत्येवेति, चित्रा गावो यस्य स चित्रगुः पुंवद्भावो इस्वत्वं च, ततश्चित्रगवेऽयं चित्रग्वर्थ इति, 10 अत्र ओत इत्यनुवृत्तिमन्तरेण इस्वत्वे कृत एकदेशविकृतोऽप्ययं गोशब्द एवेत्यत्राऽपि स्यादित्यर्थः। 'इन्द्रे'। १-२-३० ॥ स्वर इत्यस्याऽधिकरणं, इन्द्रे इति, ततस्तदादाविति वक्तव्यं, गवेन्द्रयज्ञ इत्याद्यर्थे केवले च व्यपदेशिवद्भावाद्भवति । 'प्लुतोऽनितो'।१-२-३२ ॥ अतीति नाऽनुवर्तते, इति शब्दवर्जनवैया15 दित्याह-इति शब्देत्यादि । असन्धिरिति-न विद्यते सन्धिर्यस्येति बहुव्रीहिणा ब्या ख्येयं, एव उत्तरत्र, देवदत्त ३ अत्र न्वसि, "दूरादामध्यस्येति" प्लुतः, आगच्छ भो देवदत्तेति कस्यचिद्वाक्यस्याऽन्त इदमामव्यपदं द्रष्टव्यं, वाक्यान्ते प्लुतस्य विधानादिति । 'ईश्वा'।१-२-३३ ॥ लुनीहि३ इति, “क्षियाशीः श्रेषे” इति प्लुतः, केन20 चित् कश्चित्पृष्टश्चिनोमीदं ? स पृच्छकं प्रत्याह चिनुहि३ इदमिति, अत्र हेः प्रश्नाख्यान इति प्लुतः । वशा३ इति, वशक् कान्तौ वष्टीत्यचि वशास्त्र प्लुतोऽपि छान्दसः। ____ 'ईदूदेद् द्विवचनम्' । १-२-३४ ॥ अग्नी इति इत्यादौ " दूरादामन्त्र्यस्य.” इति प्लुतः । तवे इति, ननु यथा स्वरे परे सन्धिकार्यनिषेधस्तथा पूर्वदेशस्थितेऽपि किं नेति ? सत्यं, “ सप्तम्या निर्दिष्टेपूर्वस्य” इति न्यायात्स्वरापेक्षया पूर्वदेशव्यव25 स्थितस्यैव ईदादेः सन्धिनिषेधो नतु पूर्वस्थिते स्वरे, यद्येवं यत्र परत्र स्वरो भवति तवे आसाते इति तत्र पूर्वेणाऽपि सह सन्धिप्रतिषेधः प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि, अयमों यस्मिन् सति यद्भवति तत्तस्य निमित्तमिति परस्वराश्रितत्वात्प्रथमं यत्वस्य ११-१-२१ । २ ७-४-९२ । ३ ७-४-९९ । ४ ४-४-१०५ । . Page #118 -------------------------------------------------------------------------- ________________ 10 ( ३५ ) तदनु अयादेशस्य च निषेधस्ते एव च परस्वरस्य प्रत्यासन्ने एत्वं तु परस्वरमन्तरेणाऽपि भवतीति न तत्स्वरनिमित्तं नतु प्रत्यासन्नं चेति प्रत्यासत्तिन्यायात्तन्निमित्तकस्यैव कार्यस्य निषेधो नाऽतनिमित्तकस्येति । केचित्तु इति-जयादित्यप्रभृतयः । वाशब्देनेत्यादि-भाष्यकारवार्तिककारयोरसंमतत्वाचेति । अन्ये विति-उत्पलादयः । द्यौश्च पृथिवी चेति पृषोदरादित्वात् रोदसि इदन्त आदेशस्ततो द्विवचनम् । 'अदो मुमी'।१-२-३५ ।। अदसो मुमी इति विग्रहो नत्वमुष्य मुमी इति विग्रहः प्राप्नोति, कथमदस इति ? सत्यं, अविवक्षितार्थस्य प्रायोगिकस्याऽदस् शब्दस्याऽत्र प्रयोगः, तत्र तु सार्थको गृह्यते, इत्यदः शब्दसम्बन्धिकार्याभावेऽदस इति भवति । इखत्वाभावे तु स्वैरादिसूत्रवत्सर्व द्रष्टव्यं, सूत्रत्वाद्वा समाहारेऽपि न इखः। अम्यत्रेति-अम् गतावित्यतो भावे घजि अमः सोऽस्याऽस्ति इन् । 'चादिः स्वरोऽनाङ्'।१-२-३६ ॥ अनाङित्यत्र पर्युदासाश्रयणेन सदृशग्रहणाचादिना खरस्य विशेषणात्तदन्तत्वासम्भवात्सामानाधिकरण्यालाभात् केवलस्य ग्रहणमित्याह-आवर्जितश्चादिरव्ययसंज्ञः स्वर इति । वृत्तौ तु द्वितीयमुत्तरम् । अ अपेहि इत्यादौ अ इ ए ओ शब्दा अहोशब्दार्थे, ई-खेदे, उ-अक्षमायां, ऊ इति अन्यायद्योतने, आ एवं किल मन्यसे इति आकारो वाक्यालङ्कारं वाक्यार्थविपर्ययं वा द्योतयति, 15 ऊष्यते-पीडयते बीजादिवस्त्वनेनेति "व्यञ्जनाद्घत्रि" ऊषः, सोऽस्मिन्नस्ति " मध्वादिभ्यो र" इति रे ऊपरः, शृणोतेर्णिग्यलि श्राव ओः श्राव ओश्रावस्तं करोति णिचि पूर्ववत् , हौ ओश्रावयेति क्रियापदमखण्ड, जानु उ इति जायतेऽनेनाऽऽकुश्चनादीति “ कुवापाजि०” इत्यादिना उणि जानु, अत्र जानीत्युकारनिर्देशान्न "नजनवध" इति प्रतिषिद्धाऽपि वृद्धिर्भवति । आ उदकान्तादिति-अत्राऽऽङ्मर्यादायां तेन प्रियपोथानुव्रजन- 20 स्योदकमर्यादाभाव आङा द्योत्यते । आ आर्येभ्य इति-अत्र आङभिविधौ तेन यशो गतिं प्रत्यार्याणामभिविधित्वं द्योत्यते । मर्यादाभिविधौ चेति-अवधिमता सम्बद्धोऽवधिरभिविधिरभिव्याप्तिः, अवधिमपि यो व्याप्नोतीत्यर्थः, अवधिमता सम्बद्धो योऽवधि स मर्यादा तं परित्यज्य यो वर्तत इत्यर्थः । वाक्यस्मरणयोरिति-वाक्यशब्देन वाक्यार्थ उच्यते, चादीनां द्योतकत्वात् , अर्थस्यैव च द्योत्यत्वात् , न तु शब्दस्येति। 25 आ एवं किल मन्यसे-पूर्वप्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतनायायमत्राऽऽकारः, अन्ये तु वाक्यशब्देन वाक्यमेवाऽऽहुस्तत आ एवं किल मन्यसे नैवं पूर्वममंस्थाः सम्प्रति १.-२-२६ । २ उ० १ । Page #119 -------------------------------------------------------------------------- ________________ मन्यस इति वाक्यसूचनायाऽऽकारःप्रेसज्यते तथा स्मृतेः सूचक आकारः प्रसज्यते ततः स्मृत्यर्थो निर्दिश्यते आ एवं नु तदिति । 'ओदन्तः ।।१-२-३७॥नो इन्द्रियमिति, इन्द्र-आत्मा तेन मृष्टं दृष्टं जुष्टं वा तस्य चिहं वा इन्द्रियमिति, सूत्रनिपातनादिन्द्रियं, नो सदृशमिन्द्रियं नोइन्द्रियं मन 5 उच्यते । समपद्यतेति-वृत्तावर्थकथनं, नतु च्वेरारम्भकमिदं वाक्यं, कृम्वस्तियोग एव च्वेर्विधानात्, गोऽभवदित्यत्र “ अधण्तस्वा० ” इत्यव्ययत्वे से प्येदोतः पदान्त इत्यलोपः । इत्याद्यपीति-तिरस्नमस्अदम् इत्याद्यपि स्वरादिर्नतु चादिरित्यर्थः । अहो इत्यादय इति-अ ह उ अहो इति, उत अहउ उताहो इति, आ ह उ आहो इत्यादावर्थाभेदाचादिसमुदायस्यापि चादित्वात्पूर्वेणैव सिद्धत्वात् , अनर्थकमिति 10 परस्याऽऽशयो, नैवं, एकनिपातत्वाचादिषु तथैव पाठात्पूर्वेण न प्राप्नोतीति पृथग्यो। गारम्भ इत्याह-अहो इत्यादय इति । 'सौ नवेतौ' । १-२-३८ ॥ आमन्त्र्यविहितः सिरत्र ग्राह्यः, अन्येन स्वरस्य व्यवधानादोकारासम्भवाच्च प्राप्तेरभावात्प्रतिषेधोऽनर्थका, वेत्युक्तेऽपि विकल्पे सिद्धे नवेत्यधिकारार्थ कृतं तेन सर्वत्र यत्र नवेति तत्राधिकारो यत्र तु वेति तत्र 15 नाधिकार इति । 'ॐ चोन्।१-२-३९॥ ॐ चेति सूत्रत्वाल्लुप्तविभक्तिकं पदं प्रक्रियालाघवार्थ, कार्या निमित्त कार्यमित्येष निर्देशक्रम इति कार्यिणः पूर्वोपादाने प्राप्त ऊँ चेति कार्योपादानमसन्धिलक्षणकार्यप्रत्यासत्पथे, तेन तस्यैवाऽसौ भवति तस्य चाऽभावरूपत्वात्तद्विषयस्यैव ऊोऽभवत् चकाराद्विकल्पेन भवतीत्याह-असन्धीति, उ इति अहो इती20 त्यर्थः । तेन विकृतस्येति-विकृतस्याऽजितो विकृतौ सत्यां स्वरूपहानेरित्यर्थः, अयम भिप्रायो द्वाविमावुकारी, एको निरनुबन्धोऽपरः सानुबन्ध इति, तत्र यो निरनुबन्धस्तस्याऽहो इत्यत्र ओकारादेश इष्यते नाऽपरस्य, अत एव जान्वस्य रुजतीत्यत्र वत्वं सिद्धं, अथवाऽत्र सूत्रे उकारप्रश्लेषात् उ उ ऊञ् इत्युकारेण उमओ विशेषणादुकाररूप स्योको ग्रहणादहो इत्यादौ न भवति, उत्तरत्र तु जात्याश्रयणाद्दी(भूतस्याऽपि जान्व25 स्य रुजतीत्यादौ वत्वं भवति । 'अञ्वर्गात्स्वरे वोसऽन् ।१-२-४० ॥ ननु तत्पुरुषगर्भकर्मधारयात्पश्चमी, अत्राऽऽसनित्युक्ते यदि वकाररूपादेशस्य स्वरूपेणाऽभावो विधीयते तदाऽऽदेशविधानमनर्थकं स्यात् , अथ उरूपस्य स्थानिनो निवृत्यर्थं तदिति चेत् । सत्यं, एवं सत्युन .१ प्रयुज्यतै ल० न्या० । २ १-१-३२ । Page #120 -------------------------------------------------------------------------- ________________ (३७) एव निवृत्तिं कुर्यात् , तसादसमिति मुख्यार्थबाधायां गुणकल्पना प्रधानकल्पनाऽsश्रीयत इत्याह-असन्नभूतवदिति-असिद्धवदकृतवदित्यर्थः । ततश्च स्थान्याश्रयं कार्य सिद्धं भवति, ननु असन्निति विनाऽपि प्रथममेव द्वित्वे क्रुङ्खास्त इति सेत्स्यति तत्किमनेनाऽत्र दर्शितेन ? सत्यं, अत्र परत्वात् " हूस्वाद् उणनो द्वे" इत्यनेन जायमानं द्वित्वं बाधित्वा नित्यत्वादनेन वकारस्तस्य चाऽसत्त्वाद्वित्वं । किमुत आवपनमिति- 5 आसमन्तद्धातूनामनेकार्थत्वेनोप्यते क्षिप्यति वस्त्वस्मिन्निति आवपनं-सर्व भाजनं । तवस्य मतमिति-यत्र " ततोऽस्याः " इत्यस्याप्राप्तिस्तत्र “ अदीर्घाद्" इति प्राप्तमपि द्वित्वं न प्रवर्तते नित्यत्वादिकारणेभ्यः, असचावित्वमिति, " अदीर्घाद्” इति " ततोऽस्याः” इति द्वित्वादौ कर्तव्येऽसन्नेव यतोऽसनित्यत्राऽपि वा योजनीयः, वकारादेशोऽपि वाऽसन् भवतीत्यर्थः । ततः पक्षेऽसत्त्वविधानात् कार्यविशेष प्रति सत्यमेव । 10 अइउवर्णस्यान्तेऽनुनासिकोऽनीनादेः१-२-४१॥ विरामत्वाचेति, चकारस्यैवकारार्थत्वेन विरामत्वादेव न सन्धिः सन्धिरभाव इत्यर्थः॥ वृक्ष इति, "कादियअनम् ” इति सूत्रे कस्याऽऽदिरिति तत्पुरुषसमासे विसर्गस्यापि व्यञ्जनत्वे " नाम सिद्" इति वृक्षाकारस्य पदत्वादन्त इति व्यावृत्तेन व्यङ्गविकलतेति " पूर्वभवदार०" इत्यादिना विष्णुः पृथिवीपतिरभिप्रायेण । ॥ इति अवचूर्णिकायां समाप्तोऽयं द्वितीयः पादः ॥ 'तृतीयस्य पश्चमे'। १-३-१ ॥ " सौ नवेतौ” इत्यतो नवेति, "एदोतः” इत्यतः पदान्त इति, “ अइउवर्णस्य० " इत्यतोऽनुनासिक इत्यधिकारत्रयं पादान्तरागतमप्यनुवर्तते, 'अपेक्षातोऽधिकार' इति न्यायात् , प्रथमद्वितीयतृतीयादित्वं वर्गस्यैव धर्म इत्याह-वर्गतृतीयस्येति, स्थान्यासन्न इति यद्वर्गसत्कस्तृतीयस्तद्वर्गसत्क 20 एवाऽनुनासिक इत्यर्थः । वामधुरा वक्तीत्येवंशीलेति, उच्यत इति बाहुलकत्वाद्वा " दिद्युद्" इत्यादिनिपातनाद्वाक्, मधु माधुर्यमत्राऽस्तीति " मध्वादिभ्यो रः" इति रे मधुरा । षण् नया इति, नीयते परस्य बुद्धिमर्थ एभिरिति “ पुन्नाम्नि घ" इति घे नयाः, षडिति जसन्तः, षण्णां नया इति षष्ठीममासो वा षट्संख्या नयाः षण्णया इति मयूरव्यंसकादित्वात्समासः, कर्मधारयस्तु संख्यासमाहारे चेत्यत्र नियमसद्भावान 25 भवति, एवमन्यत्रापि संख्यायाः समासो द्रष्टव्यः, तन्नयनमिति-नयतेर्भावे करणाधिकरणयोर्वाऽनटि नयनं, षष्ठी वा समासो व्यस्तं वा पदद्वयं भावानटि तृतीयासमासो वा, अत्र दस्याऽसत्त्वे तत्स्थानस्य नस्याऽप्यसत्त्वानलोपो न भवति । ककुम्मण्डल 15 ११-३-२७ । २१-३-३४ । ३ १-३-३२ । ४१-१-१० । ५ १-१-२१ । ६ १-२-३८।७१-२-२७।८.१-२-४१।९५-२-८३ । १०७-२-२६।११५-३-१३०। Page #121 -------------------------------------------------------------------------- ________________ (३८) मिति-कं वायु स्कुन्नातीति 'ककुब्' इत्यादिनिपातनात्ककुभो मण्ड्यते 'मृदि०' इत्यले मण्डलशन्दस्त्रिलिङ्गो मण्डलं समृहः ककुम्मण्डलं, अत्र "तौ मुमो" इत्यनेन नाऽनुस्वारः, "अध्वर्गादि" त्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वात् , अनुनासिक इति लक्षणेन चिडून निष्पन्नस्य मस्य लाक्षणिकत्वात् , असिद्धं बहिरङ्गमित्यसिद्धत्वाद्वेति । व्यञ्जन5 स्येति १, अनुनासिक इति २, अनुनासिकमिति ३, स्थानत्रयेऽपि सामान्येनेति द्रष्टव्यं, अनुनासिकं स्थान्यासन्नं मात्रमवधारणे हल् च तन्मात्रं च हलमात्राऽस्येति वा हल्मात्रमिति, अत्र लकारस्य सानुनासिको लकारः । ननु षण्णया इति परत्वातृतीयस्याऽनुनासिकं बाधित्वा “ अदीर्घाद्" इत्यनेन द्वित्वप्राप्तिस्ततः षड्ण्णया इति प्राप्नोतीत्याह-अनुनासिके कृते पश्चाद्वित्वस्य भावादिति, “ अदीर्घादि "10 त्यनेन द्वित्वं न प्रवर्तते तत्रान्वित्यधिकारात् । कृते त्वनुनासिके प्रवर्तत इत्यर्थः। 'प्रत्यये च'१।३।२। वाङ्मयमिति वाचा विकार इति “ एकस्वराद् " इत्यनेन, वाक् प्रकृताऽस्मिन्निति, “ अस्मिन् ” इत्यनेन वाच आगतमिति " नृहेतुभ्य० " इत्यनेन वा मयट् । गुडलिण्मानिति गुइत् रक्षायामित्यस्य कर्तरि के गुंधातोर्वा कर्मणि 'कु[हुनी० ' डे गुडः, गुंडाः शिखण्डः इति पुलिङ्गः, अत्र 15 " मोवर्ण० " इति वत्वे कर्तव्ये हस्य ढत्वमसिद्धं द्रष्टव्यमिति । चकार इति अयमर्थश्वकारः पूर्वसूत्रशेषतामस्य सूत्रस्य सूचयनात्मनि वेत्यस्य सम्बन्धाभावं वाऽनुवृत्तेश्रोत्तरत्राऽव्यवधानं सूचयतीति । _ 'ततो हश्चतुर्थम् ' १।३ । ३ । नन्वत्र तत इति किमर्थ यतो ' ऽअर्थवशाद्विभक्तिपरिणाम' इति न्यायानृतीयस्येति पञ्चम्यन्तत्वेन व्याख्यायमाने स्थि20 तोऽर्थः सम्पद्यते ? सत्यं, ततो ग्रहणं पश्चम इत्यस्याऽननुवृत्त्यर्थ, अन्यथा तनुते तमलयतीत्यादावेव चतुर्थः स्यात् , न वाग्धीनः ककुभास इत्यादिषु, वाग्धीन इति, “ कारकं कृता" इति समासः, ननु हस्य कण्ठ्यत्वात्तदासनेन हस्य घेनैव भाव्यं न झधभैरित्यतः पूर्वचतुर्थ इति कर्तव्यमिति नैवम् चतुर्थ इति गुरुकरणात्पूर्वप्रत्यास तिलभ्यतेऽन्यथा घ इत्येव कुर्यादित्याह-प्रत्यासत्या पूर्वसवर्ग इति । अज्झलाविति25 अत्र संज्ञाशब्दत्वात्कत्वाभावः, यतोऽर्थप्रत्यायनाय शब्दप्रयोगः, अच् इति हि स्वर प्रत्यायनमिष्टं, कत्वे तु कृते अक् इत्युक्ते समानप्रतीतिः स्यादिति, अत एव च "सिजद्यतन्याम्” इत्यादौ विवक्षितार्थप्रतीत्यभावात् सिचश्चकारस्य कत्वं न कृतमिति । १ उणा० ९३२ । २ उणा० ४६५। ३१-३-३२।४६-२-४८।५७-३-२।६६-३-१५६ । ७ उणा० १५०। ८ लिङ्गा० पु. प्रकरणे श्लो. ९।९ २-१-४५। १० ३-१-६८ । ११ ३-४-५३ । Page #122 -------------------------------------------------------------------------- ________________ 'प्रथमादधुटि श छः '१।३। ४ । वाक्छूर इत्यादि, शूर वीरणि इति शूरयत इत्यचि इंदुं दुं श्रृं खं इति शवतीति " चिजिशंसमि० " इति रे दीर्घत्वे च शूरः, श्लिष्यतीति "भ्रूणतृणगुण०" इति निपातनात् श्लक्षः, श्विताऽवणे श्वेतत इति लिहायचि श्वेतं, श्मनि मुखैकदेशे शेते " इमनः शीडोडित्" इति डिते श्मश्रु कूर्च, श्यैडो “ विलिमिली. "ति मे श्यामा अप्रसूताः स्त्रियः श्यामवर्णा वा । वाक्टर 5 इत्यादिप्रयोगेषु तृतीयस्य प्रथमे कृते तादृक्षात्प्रथमात् शकारस्याऽनेन छः प्रवर्तते, ततस्तृतीयाधिकारेणैव सिध्यति न च परत्वाद् “ अघोष प्रेथमोऽशिटः" इति प्रागेव प्रथमो भविष्यति ततस्तृतीयाभावात्कथं शस्य छादेशो भविष्यतीति वाच्यं, यतस्तत्राऽन्वित्यधिकारान प्रागेव प्रथमत्वमिति, सत्यं, तृतीयाद्विधीयमाने छे तृतीयस्य प्रथमत्वं पश्चान्न प्राप्नोति विधानसामर्थ्यात् , यथा “ः सः त्सोऽश्चः" इत्यत्र सूत्रे 10 डकारात्परे त्से कृते टत्वं न भवति षड्त्सीदन्तीत्यत्र । किश्च प्राङ्क छेते सुगण्ट्र छेते इत्यादौ तृतीयाभावाच्छत्वं न स्यादिति विध्यर्थमिति । अधुटीति पर्युदासात्स्वरान्तस्थानुनासिकपरस्य शस्य छो भवतीति । वाक्टर इत्यादौ "ऊनार्थपूर्वाद्यैः" इति सः । 'रः कखपफयोः कापौ' १।३। ५। ननु 'निरनुबन्धग्रहणे न सानुबन्धस्येति न्यायात् करोतीत्यादौ सानुबन्धस्य रेफस्याऽऽदेशो न प्राप्नोति । सत्यं, 15 " अरोः सुपि०" इत्यत्र रुवर्जनाद्रोरप्यादेशः । तद्धि " रः पैदान्त०” इति सूत्रानिरनुबन्धे रेफेऽनुवर्तमाने स्वयमेव सिद्धं सत् ज्ञापयति 'निरनुबन्धग्रहणे सामान्यग्रहण'मित्यपि न्यायोऽस्तीति । 'शषसे शषसे वा'१।३।६। कः षण्ड इति वन षण संभक्ताविति षणधातोः सन्यत इति वाक्ये " पश्चमाहुः" इति डे बाहुलकत्वाच सत्त्वाभावे पण्डो 20 वृक्षसमूहः । ननु शषसे सो वेत्येवं सकार एव विधीयतां तस्य च “ सस्य शषौ" इति कृते करशेते कष्षण्ड इत्यादौ शकारपकारौ सेत्स्यतः । एवमुत्तरत्राऽपि कश्वरति कष्टीकते भवांश्चरति भवांष्टीकते इत्यादौ शषौ सेत्स्यत इत्युत्तरार्थमित्यपि न वक्तव्यं, तथा कः शेत इत्यादौ " धुटैस्तृतीय " इत्यस्मिन् कर्तव्ये रुत्वस्य, अन्तः शेत इत्यादी त्वसिद्धं बहिरङ्गमिति न्यायेन शत्वस्याऽसिद्धत्वे तृतीयत्वमपि न प्रवर्त्यति 25 तरिक शषयोः पृथग्विधानेनेति ? सत्यं, असिद्धं बहिरङ्गमिति न्यायस्यानित्यत्वज्ञा १ उणा० ३९२ । २ उणा० १८६ । ३ उणा० ८१०। ४ उणा० ३४० ।५१-३-५० । ६ १-३-१८।७३-१-६७।८-१-३-५७ ।९१-३-५३ । १० उणा० १६८।११ १-३-६१। १२२-१-७६। Page #123 -------------------------------------------------------------------------- ________________ (४०) पनार्थ, तेन बभूवुषेत्यादौ स्वरनिमित्तमुवादि सिद्धम् । किश्च शषसग्रहणं व्यत्यर्थ तेनैतेषु कृतेष्वेतद्विलक्षणं कार्यान्तरं न भवति, ततश्चाऽन्तः शेते, मातः ! षण्ड इत्यादौ धुटस्तृतीय इति जत्वडत्वादिकं न भवति, कश्शेत इत्यादौ तु तृतीयाभावे रोः परेऽ सत्त्वादपि सिध्यतीति न्यासः। कथं तर्हि सर्पिष्ष्वित्यादौ षत्वमिति ? अत्र हि सो 5 रुत्वं तस्य सत्वं सुपः षत्वं ततः " सस्य शषौ " इत्यनेन पूर्वसस्य पत्वं भवतीति । सत्यं, शषसविलक्षणमिति जत्वादिकं न भवति शपसरूपं तु भवत्येवेति । 'चटते सद्वितीये' १-३-७॥ नन्वत्राऽसन्देहाथ चछटठतथ इत्येवं किं न क्रियते सद्वितीयग्रहणमपनीयेति ? सत्यं, निमित्तबहुत्वे यथासंख्यं न स्यादित्यत आह-यथासंख्यमिति, न च सद्वितीयग्रहणे सत्यपि चकाराकान्तश्छकारोऽत्र, एवं 10 तकाराक्रान्तः थष्टकाराक्रान्तष्ठकारश्च यत्र भवेत्तत्रैव कार्य प्राप्नोतीत्याशङ्कनीयं । "उदैश्चरः साप्यात्”, “ चैरेष्टः ", "ब्रीह्यादिभ्य” इत्यादि ज्ञापकात्केवलेष्वेव भवतीति, इह च "तृतीयस्ये”ति सूत्र उदाहरणेषु इस्वात्परस्य तृतीयस्य पञ्चमस्य च पञ्चमेऽसंयुक्ते " अंदीर्घाद्" इति वा द्वित्वाच्चत्वाच्चत्वारिरूपाणि भवन्ति । " प्रत्यये चे "ति इस्वात्पञ्चमस्यैकव्यञ्जने "अदीर्घादि"ति वा द्वित्वावे रूपे, "ततो ह." इति इस्वात्तृती15 यस्याऽसंयुक्त हेतुर्ये च वा द्वित्वाच्चत्वारि रूपाणि । “प्रथमादधुटि"ति छत्वविकल्पपक्षे शस्य “ ततः शिट" इत्यनेन वा द्वित्वात्रीणि रूपाणि । “ र: कैखपफे "ति-" शिरैः प्रथम०" इति वा द्वित्वाच्चत्वारि रूपाणि । प्रथमद्वितीयद्वित्वविकल्पपक्षे च क पानां वा द्वित्वारे द्वे रूपे इति सर्वाणि षड् रूपाणि भवन्ति । "शषैसे"ति इस्वात् शषसस्याऽ. संयुक्ते शषसेऽदीर्घादिति वा द्वित्वात्रीणि रूपाणि, " चटत०" इति सूत्रे उत्तरेषु सूत्रेषु 20 च शषसपअं परेषां प्रथमद्वितीयानां "शिटः प्रथमद्वितीयस्ये”ति वा द्वित्वावे द्वे रूपे । __'नोप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट्परे'। १-३-८ ॥ अधुटपर इति-अधुट परो यस्मादिति कार्य । न तु धुट् परोऽस्मादिति कृत्वा ना योगः कार्यः । यतः प्रसज्ययोगशङ्कया वर्णाभावेऽपि स्यात् , भवान् त् इत्यत्रेति । ननु परग्रहणं किमर्थं यावताऽधुटीत्युक्तेऽप्यधुटि परतो यच्चटतं तस्मिन्नस्य शादयो विज्ञातुं 25 शक्यन्त एवेति । नैवम् चटते परतो योऽधुट तस्मिन्नकारस्यैते भवन्तीति कस्मान विज्ञायते ततश्च भवानावहति भवानाच्छादयतीत्यादावेव स्यान्न तु भवांश्वरतीत्यादो। परग्रहणेऽनुवर्तिपदार्थापेक्षयाऽन्तरङ्गमपि तत्पुरुषं बाधित्वा बहुव्रीहेराश्रयणात्पूर्वोक्त ११-३-६१ । २३-३-३१। ३५-१-१३८ । ४७-२-५। ५१-३-१ । ६१-३-२२ । ७ १-३-२ । ८ १-३-३ । ९१-३-४ । १०१-३-३६ । ११ १-१-५ । १२ १-३-३५। Page #124 -------------------------------------------------------------------------- ________________ ( ४१ ) दोषाभाव इति । अनुस्वारापेक्षयाऽवयवावयविभावेऽनुनासिकापेक्षया स्थान्यादेशभावे पूर्वस्येति षष्ठी । प्रशान्तरति प्रशाम्यतीति क्किपि, अस्य " इति दीर्घत्वे " मो नो वोश्च " इति मस्य नत्वे प्रशान् अत्र नस्याsसच्चे " नाम्नो नोऽनह्नः " इति नलोपो न भवति । त्सरुक इति त्सरेरुप्रत्यये त्सरुः खङ्गमुष्टिः, त्सरौ कुशल इति "कोऽमादेः” इति के त्सरुकः । 6 66 "" " मोsशियघोषे ऽख्यागि र १ । १ - ३ - ९ ॥ अत्र रमपनीय स इति कृते विधानसामर्थ्यात्वाभावे पुंश्चलीत्यादि न सिध्यति । पुंस्कामेति - पुमांसं कामयते " शीलिकामि ० इति णो यद्वा कमेर्णिङन्तात्कामना कामो “ युर्वेर्णे० " इत्यल् णिङभावे कमनं वा घञि वृद्धौ कामः पुंसः कामोsस्या आपि “ पुंस ” इति सः । कोकिल इति पुमानिव कोकिलः पुंस्कोकिल इति मयूरव्यंसकादित्वान्मध्यपदलोपी 10 समासः । पुमांसं चलयति " कर्मणोऽण् ” शीर्यते परपक्षोऽनेन " पुन्नाम्नि ० " घे शरः । क्षुर इति " इति कः । क्षार इति ज्वलादित्वाण्णः, पुम् ख्यातः - अत्र ख्याग एव वर्जनात् ख्यांक प्रकथने इत्यस्मिन् पुंख्यात इति भवत्येव । " नाम्युपान्त " 6 नॄन: पेषु वा ' । १-३-१० ॥ अधुट्परे छुट्परे च पकारमात्रे निमित्तेऽस्य सूत्रस्य प्रवृत्तिर्व्याप्तिस्तदर्थत्वादित्यर्थः । तेन नॄः प्सातीत्यादि सिद्धम् । 5 6 " द्विः : कानः कानि सः । १-३ - ११ ।। अनुकार्यानुकरणयोर्भेदस्य विवक्षितत्वाच्छसन्तानुकरणादपि षष्ठी तथा सप्तम्यपि । द्विरिति कान्सत्कभवनक्रियापेक्षया क्रियाविशेषणमिदम् । अथाऽत्र सकारे कृते “ सोरैः " इति रुत्वं कथं न भवतीत्याह रस्येत्यादि - अयमर्थो यदि सस्य रुत्वं स्यात्तदा रेफाधिकारेणैव सिद्धं किं सविधानेन प्रक्रियागौरवं च परिहृतं भवति । तथाऽत्रानुस्वारस्य व्यञ्जनत्वात् " पदेस्य " 20 इति संयोगान्तलोपः कथं न भवति ? नैवं, तत्र मुख्यव्यञ्जनसंयोगस्यैवाऽऽश्रितत्वादस्य तु सामर्थ्य प्रापितत्वेनाऽमुख्यव्यञ्जनत्वात् । x अत्रप्रयोगे - १४-१-१०७ । २२-१-६७ । ३२-१-९१ । ४६-३-९७ । ५५-१-७३ । ६ ५-३-२८ । ७ २-३-३ । ८ ५-१-७२ । ९५-३-१३० । १०५-१-५४ । ११२-१-७२ । १२२-१-८९ । १३६-२-१४० । १४१-३-४८ । 66 'स्सटि समः ' । १-३ - १२ ।। सम इति प्रादिपठितस्यैव समो ग्रहणं, न पम ष्टम वैक्लव्ये इत्यस्य विजन्तस्य, संस्कृते भक्ष्ये ” इत्यादिज्ञापकात्, अनुस्वारस्य व्यञ्जनत्वाद् “ घुटो घुटि स्वे वा " इति पक्षे सकारलोपे द्विसकारमेकसकारं च संस्कर्तेति 25 रूपद्वयं द्रष्टव्यं । संकृतिरित्यत्र गर्गादिपाठात् सद् न । अन्यमते तु संपरेः कृगः सद् 15 Page #125 -------------------------------------------------------------------------- ________________ (४२) भूषायामिति सूत्रकरणेन भूषायामिति किं ? इति व्यावृत्तिः । संचस्कारेति न चाऽत्र सम्स्कृ इति कृते प्रत्ययोत्पत्तेः प्रागेवाऽऽदेशप्रसङ्ग इति वाच्यं, यतः परत्वान्नित्यत्वाद्धातुमात्राश्रयणेऽन्तरङ्गत्वाच्च प्रथममेव प्रत्ययस्ततस्तदाश्रितं कार्य द्वित्वं तेन च सटो व्यवधानमिति ननु “ अघोषे शिटः ” इति लुप्तस्य सस्य " स्थानी वा०" इति स्था5 नित्वे सति कथं न भवति ? न च वाच्यमवर्णविधौ स्थानित्वमिति । स्सटीति वर्ण समुदायाश्रयणेन वर्णविधित्वाभावात् । न स्सडिति, सकारादिः सट् स्सडिति कृते वर्णविधित्वमिति । ननु ' निमित्ताभाव ' इति न्यायेन द्वित्वे न समो व्यवधानात् कृगः स्सडागमो न प्राप्नोति ? नैवं, 'स्वाङ्गमव्यवधानक'मिति न्यायाद् द्वित्वरूपस्य खाङ्गस्य कृगं प्रति व्यवधायकत्वायोगादिति । 10 'लुक्'।१-३-१३ ।। अनेन समः परस्य कृगः स्सटि समो मकारलोपे रूप मेकं, केचिन्मतेन मकारलोपेऽनुनासिकेऽप्येकं पूर्वेण समो मस्य सत्वे सत्यनुस्वारानुनासिकयोर्द्व रूपे, तथा सत्वेऽनुस्वारे च कृते सति कस्याऽऽदिरित्याश्रयणेनाऽनुस्वारस्य व्यञ्जनत्वे तस्मात्परस्य सस्य लोपे सानुस्वारमेकसकारं चैकं रूपमिति पञ्च रूपाणि । _ 'तो मुमो व्यञ्जने स्वौ'।१-३-१४ ॥ ननु तौग्रहणं किमर्थं स्वाविति विशे15 षणस्य विशेष्यसापेक्षत्वात्समानाधिकरणावधिकारानुविद्धावनुस्वारानुनासिकावेवाऽनुवय॑तः १ सत्यं, तौग्रहणमवधारणार्थ, अन्यथाऽनन्तरोक्ता लुगनुवर्तेत, पूर्वस्येति च ततश्च मुमोलुंग्भवति पूर्वस्य चाऽनुस्वारः। चङ्गम्यत इत्यादौ निमित्तभूतवर्णापेक्षया पूर्वस्याऽकारादेः स्थानेऽनुनासिकश्चेति सूत्रार्थेऽनिष्टं रूपं चङ्गम्यते इत्यापद्यते, तौग्रहणात्तु तावेवेति नियमितावनुस्वारानुनासिकावनुवर्तेते, तच्छब्दस्य पूर्ववस्तुपरामर्शित्वेऽपि 20 सकारलुकोः सत्वासम्भवादनुनासिकस्य च सम्भवात् तस्यैव परामर्शः, द्विवचनोपादा नात्तत्प्रतिबद्धानुस्वारस्य चेत्याह-तावनुस्वारेति । लाक्षणिकत्वादिति लक्षणं लिङ्गं तत आगतं अध्यात्मादित्वादिकणि लाक्षणिकोऽनुमेय उच्यते, लाक्षणिकत्वादेव " नाम्नोनोऽन० " इति नलोपोऽपि न । त्वं षण्ढ इति वन पण इति पणः सनतीति वाक्ये “ शमिषणिभ्यां ढः" इति ढे बाहुलकत्वात् षे षण्डः । 25 'मनयवलपरे हे'। १-३-१५॥ मनयवलाः परे यस्मादिति बहुव्रीहिः, न तु तत्पुरुषः परग्रहणात् । यद्येवं मनयवल इति कस्मानोक्तं ? सप्तम्येव हि परशब्दार्थ प्रतिपादयिष्यति मकरादौ परे यो हकारस्तस्मिन्निति । नैवम् विपर्ययोऽपि विज्ञायेत हकारपरे मकारादाविति, ततश्च किं महयति, किं नाति, किं याहि, कि वहसि, किं १४-१-४५ । २ ७-४-१०९ । ३ २-१-९१ । ४ उणा० १७९ । Page #126 -------------------------------------------------------------------------- ________________ ( ४३ ) लिह्यत, इत्यत्रैव स्यात् । अकारादिना व्यवधानान्न भविष्यतीति चेत न, येन नाऽव्यवधानं तेन व्यवहितेऽपि स्याद्' इति न्यायादेकेन वर्णेन व्यवधानमाश्रीयते । अथ प्रथमपक्षे किं मलयतीत्यादौ सूत्रं चरितार्थमिति किमिति व्यवधानमाश्रीयत इति चेत्, न येन प्रतिपादकेन हकारे परे मकरादावेष सूत्रार्थः स्वीकृतः, तं प्रति पक्षान्तरस्याऽसम्भवाद्विपरीतप्रतीतिः स्यादिति तन्निरासाय परग्रहणं कर्तव्यमेवेति । 5 तथापि न कर्तव्यं विपर्यप्रतीतो हि अस्य वैययं स्यात् "तौ मुमो०" इत्यनेनैव रूपद्धयस्य सिद्धत्वात् , सत्यम् तर्हि नियमार्थमिदं स्यात्ततो मकरादौ हकार एव स्यानाऽन्यत्र । ततश्च त्वं मन्यस इत्यादौ पूर्वेणाऽपि न स्यादिति परग्रहणम् । तथा हकारस्य स्वो नास्तीति व्यवहितमकाराद्यपेक्षया स्वोऽनुनासिको भवन्मकारादिरूप एव भवतीति । 10 'सम्राट् ' । १-३-१६ ॥ रेफस्य स्वत्वाभावादनुनासिकप्राप्तिरेव नाऽस्तीत्याह-अनुस्वाराभाव इति । एकवचनस्याऽतत्रत्वाविवचनादावपि भवति । ‘णोः कटावन्तौ शिटि नवा' । १-३-१७ ।। अस्योदाहरणेषु शषसानां " ततः शिटः " इति वा द्वित्वे दीर्घाग्रस्थयोः णोः सच्चे चत्वारि रूपाणि, इस्वाग्रस्थयोस्तु णोरेव “ अदीर्घादिति” वा द्वित्वे च पश्च रूपाणि, भवाञ्शेत इति 15 " तवर्गस्य ० " इति नस्य अत्वं, बम्भण्षीति " सस्य सषौ” इति षत्वम् । नन्वत्राऽन्तग्रहणं किमर्थं ? णोः कटावित्येवोच्यतां, नैवं, एवं कृते छणोः षष्ठ्यन्तत्वे कटयोरादेशत्वं स्यात्तनिरासायान्तग्रहणं, तर्हि णः कटमिति समाहारं कृत्वा ण इति पञ्चम्यन्तत्वमादेशत्वनिरासाय व्याख्यायतां ? न, अन्तग्रहणे सति प्राङ्क् साये इत्यत्र ककारस्य पदान्तत्वात् " नाम्यन्तस्था०" इत्यनेन पदमध्ये विधीयमानं षत्वं 20 न भवति, अन्यथा परादित्वेन ककारेण सकारस्य पदादित्वविघातात् षत्वं स्यादिति । तथा सुगण्ट्सु इत्यत्र " नामसिदय०" इति टकारस्य पूर्वभक्तत्वेन पदान्तत्वे " पदान्ताहवर्गाद्” इति प्रतिषेधात् " संस्य शषौ" इति सकारस्य षत्वं न भवति, परावयवत्वे तु अपदान्तत्वेन प्रतिषेधाभावात्स्यादेवेति । वण् शब्दे इत्यतो विचि वण, विपि तु दीर्घत्वे वाण, तथा सुगण् इत्यत्राऽकारणिगोर्लोपस्य " अहन्पश्चमस्य” इति दीर्घत्वे 25 कर्तव्ये " न सैन्धि०" इति स्थानित्वाभावात्कथं न दीर्घ इति चेत् ? सत्यं, तत्र हन्वर्जनस्योपदेशावस्थायां पञ्चमान्तग्रहणार्थत्वेन व्याख्यास्यमानत्वात् । ११-३-१४ । २१-३-३६ । ३१-३-३२ । ४१-३-६१ । ५२-३-१५। ६१-१-२१ । ७१-३-६३ । ८४-१-१०७ । १७-४-१११। Page #127 -------------------------------------------------------------------------- ________________ (४४) 'अनः सः त्सोऽश्चः' । १-३-१८ ।। षट् सीदन्ति, मतान्तरेण षड् सीदन्ति, इत्यत्र " ततः शिट" इत्यनेन वा द्वित्वे चातूरूप्यं, षट्र सीदन्ति, " अंदीर्घाद्" इति टस्य " ततः शिट” इति सस्य च वा द्वित्वे त्रैरूप्यमिति सप्त रूपाणि भवन्ति । पट्त सीदन्तीति " पदान्ताट्टवर्गाद्” इति निषेधात्तवर्गस्य न टत्वं, पडिति प्रयोगस्थो 5 डकारः सूत्रेऽनुकृतस्तत एव " अघोषे प्रथमोऽशिट" इति टत्वं न भवति, इत्याह डकारनिर्देशादिति । भवान्त्साधुरिति-अथाऽत्र नकारस्य " नोऽप्रेशान०" इत्यनुस्वारानुनासिकपूर्वः सकारः कस्मान्न भवतीति ? उच्यते, अधुट्पर इति वचनात् , अत्र हि धुट्परस्तकार इति । षद् श्योतन्तीत्यत्र “ सस्यं शषौ” इत्यत्रान्वित्यधि कारे वर्तमाने श्चवर्जनाभावे दन्त्यसकारस्य सः स्यादिति, ननु तथुपदेशावस्थाया. 10 मपि तालव्यः पठनीयः किं दन्त्यपाठेनेति ? सत्यं, दन्त्यं पठन्नेवं ज्ञापयति 'दन्त्या पदिष्टं कार्य तालव्यस्याऽपि भवति' परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य, तेन भवान् शेते इत्यादौ त्सो न भवति, ननु मधुगित्यत्र “ स्वरस्य परे० ” इति णिलोपरूपस्य स्वरादेशस्य स्थानित्वात् शलोपो न प्राप्नोति, न च वाच्यं “ न सन्धि०" इत्युप तिष्ठत इति, अस्क्लुकीति वचनात् न, अस्क्लुकीत्यत्र ननिर्देशेन ‘ना निर्दिष्ट15 मनित्यमिति' न्यायात्स्थानित्वाभाव इति । __'न शिञ्च'।१-३-१९ ॥ भवाञ्च छूर इत्यादौ भवाञ्च शूर इत्यत्र " ततः शिट" इति वा द्वित्वे चातूरूप्यं, कुर्वञ्च छेते इत्यादौ कुर्वञ् शेते इत्यत्र । “दीर्घाद्” इति अस्य वा द्वित्वे कुर्वञ्च शेत इत्यत्र च “ ततः शिट” इति द्वित्वे पश्च रूपाणि ।। 'अतोऽति रोरुः ।।१-३-२० ॥ वेति निवृत्तं, कार्या निमित्तं कार्यमित्येष 20 हि निर्देशक्रमः । अत्र तु कार्यिणः पूर्वनिमित्तोपादानेन निर्देशकमातिक्रमं कुर्वन्नधि कारातिक्रमं सूचयति । तथाऽतोऽतीति निर्देशात्सन्निपातलक्षणन्यायो नोपतिष्ठते । ननु तरावयनं तर्पयनमित्यत्र रुशब्दस्यैव ग्रहणं कस्मान्न विज्ञायते किमित्युदित एवेति ? सत्यं, “ अतोऽति रोरु" रित्यत एव ज्ञापकात, किञ्चैतत्सूत्रोपात्तस्यैव रोरुत्तरत्राऽनुवृत्तिस्तत्र च भोभगोऽघोभ्यः परस्य पदान्तस्थस्य रोरन्यस्याऽसम्भवात्सानु 25 बन्धस्यैव ग्रहणं भवतीति । सुश्रोत ३ यत्र न्वसीति । अत इति तपरनिर्देशेन स्वरूपग्रहणात्प्लुते सति न भवति, परत्वादन्तरङ्गाचोकारात्पूर्वमेव प्लुतः। 'अवर्णभोभगोऽघोलुंगसन्धिः ' ।१-३-२२ ॥ ननु सन्धिरूपतायां १ १-३-३६ । २ १-३-३२ । ३ १-३-६३ । ४ १-३-५० । ५ १-३-८ । ६१-३-६१।७७-४-११० । ८७-४-१११ । ९१-३-२० । Page #128 -------------------------------------------------------------------------- ________________ (४५) सत्यामसन्धिरिति प्रतिषेधो युक्तो लुक् तु अभावरूपत्वात्सन्धिरूप एव न भवतीति कथं निषिध्यते स चाऽसन्धिरित्याह-सन्धिरित्यादि, अत्र सन्धिशब्देन सन्धिनिमित्तस्योपचारादभिधानं । धर्म चरतीति “धर्माधर्माच्चरति” इत्यनेनेकणि धार्मिकाः । भगवदघवतामिति-भज्यन्ते सेव्यन्ते स्वेन रूपेण स्थाप्यन्ते पदार्था अनेनेति " गोरसंचर० " इति घे भगं, तदस्याऽस्ति मतो भगवत् इतिरूपं, अघण् पापकरणेऽतोलि 5 मतौ अघवत् , अनवहितस्याऽन्यत्र व्यासक्तस्याऽभिमुखीकरणं सम्बोधनमामन्त्रणमित्यर्थः । असन्धिरित्युत्तरार्थमिति । ननु " स्वरे वा” इत्यत्रैवाऽसन्धिस्वरे वेत्येवमसन्धिग्रहणं क्रियता, नैवं, लुक्संनियोगशिष्टत्वज्ञापनार्थत्वादत्रोपादानस्य, तेन यत्राऽनेनाधिकारेण लुछ तत्रैवाऽसन्धिः, ततश्चात्राऽऽगच्छतीत्यादौ सन्धिप्रतिषेधो न भवति । किश्चैवं कृते सन्देहः स्यात् , स्वरे निमित्तेऽसन्धिर्वा भवतीति, ततो दण्ड 10 अग्रमित्यनिष्टं रूपं स्यादिति, तथाऽसन्धिरित्यस्य संनियोगशिष्टत्वे यत्र लुग्निवृत्तिस्तत्र तत्सम्बद्धोऽसन्धिरित्यपि निवर्तत इति । ___ 'व्योः'।१-३-२३॥ वृक्षवित्यत्र क्विपि सत्यूट् स्यादिति विचि सिद्धमित्युक्तं न च " स्वरस्य० " इति णि लुकः स्थानित्वं " ने सन्धि० " इत्युपस्थानात् , तर्हि " वोः० " इति कथं वस्य न लुक् ? सत्यं, तदा स्थानित्वात् , अव्ययतीति विच 15 किव्वा, विचि तावद्यस्य न लुक् " स्वरस्य० " इति णिजः स्थानित्वात् , किपि तु यद्यपि “नै सन्धि०" इति णिजः स्थानित्वं न भवति तथापि न यस्य लुक, "इसासः" इत्यनेन व्यञ्जनद्वारा सिद्धे काविति सूत्रं विपि क्वचिद् व्यञ्जनकार्यमनित्यमिति ज्ञापनार्थम् । ततो यलुग् न भवतीति, यद्वा लुगिति संज्ञापूर्वको विधिरनित्य इति,, ननु वृक्षव् करोतीत्यत्र पदान्तत्वं नाऽस्ति णिलोपस्य स्थानित्वात् ततो व्यङ्गविकल- 20 त्वं व्यावृत्तरिति इति । ___ 'स्वरे वा' । १-३-२४ ॥ कयास्ते तयाहुरित्यादिषु स्यादिविधौ “ सोरुः " इति रोरसत्वाद् 'असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायाच्च, “ अत आः स्यादौ० " इति न दीर्घः । ___ 'अस्पष्टाववर्णात्वनुनि वा' । १-३-२५ ॥ स्पशेर्णिजन्तात् ते " णौ 25 दान्त० " इति निपातनात्स्पष्टः। १६-४-४९ । २ ५-३-१३१ । ३ १-३-२४ । ४ ७-४-११०। ५ ७-४-१११ । ६४-४-१२१ । ७४-४-११८ । ८२-१-७२ । ९१-४-१ । १. ४-४-७४ । Page #129 -------------------------------------------------------------------------- ________________ ‘रोयः'।१-३-२६ ॥ अत्राऽनन्तरोऽप्यवर्णादित्येव नाऽनुवर्तते । भोः प्रभृतिभ्यो यकारस्याऽस्पष्टविधानादिति, व्यवहितोऽप्यवर्णादिसमुदाय एवाऽनुवर्तत इत्याहअवर्णभो० इत्यादि, तरोरयनं तवयनमित्यत्रव “रोर्यः” इति प्राप्नोत्युकारसद्भावात नैवं, एवं कृते यकारासम्भवात् , “ स्वरे वा” इत्यादीनि सूत्राणि निरर्थकानि स्युः । 5 'हस्वान्ण नो द्वे'।१-३-२७ ॥ कुर्वन्नास्त इत्यादि, नन्वत्र द्वित्वे कृते पूर्वस्यनस्याऽनन्त्यत्वात् णत्वं प्राप्नोतीत्याह बहिरङ्गस्येति, उभयपदापेक्षत्वेनेति-वणतीति विप्, “ अहन्एश्चम० ” इति वाण, राजनिति परत्वात्प्रथमं प्लुतः, नाऽऽमन्त्र्य इति नलोपाभावः, प्रत्यशेत इत्यत्र मा भूदनेन द्वित्वं “अँदीर्घाद्विरामै०" इत्यनेन भविष्यति, तकिमर्थमेतनिवृत्तये स्वर इत्युच्यत इति ? उच्यते, यद्यनेन 10 स्यान्नित्यं स्यात्तेन तु विकल्पेनेति तदर्थ स्वर इत्युच्यते । वृत्रहणावित्यत्र संज्ञायां " पूर्वपदस्थाद्" इति असंज्ञायां तु " कवगैक ०" इति णत्वम् । 'अनाङमाडो द्वी_द्वा छः' । १-३-२८ ॥ इति दीर्घस्य विशेषणं न छस्याऽसम्भवात् , पदान्ते हि तस्य विकारेण भाव्यं, शब्दप्राडिति आङमाङ् वर्जनादेव दीर्घादिति पदे लब्धे किमर्थ दीर्घादित्यूचे ? आङ्माङावव्ययौ 15 तत्पर्युदासादन्यस्मादप्यव्ययादीर्घादित्यपि प्रसङ्गः स्यादिति । मुनि छायेति स्थिते " स्वरेभ्य ” इति द्वित्वं प्राप्नोति “ आमन्ध्ये ” इति सिश्च, तत्राऽन्तरङ्गत्वाच्चाऽऽमन्त्र्य इति पूर्व सिस्ततो " हवस्य गुणः” इति सिना सह गुणे अनेन विकल्पेन छस्य द्वित्वमिति, “ विरेभ्य ” इति नित्यं द्वित्वे प्राप्ते विकल्पार्थोऽयमारम्भ इति, आडो डित ईषदर्थादिषु चतुर्वर्थेषु वर्तमानस्य प्रतिषेधः । माङस्तु प्रतिषेधवचनस्य क्रमेणो20 दाहरति, आच्छायेतीषदर्थे, आच्छिनत्तीति क्रियायोगे, छिदिरत्र हठाद् ग्रहणे वर्तते स चाऽऽङा विशिष्यते, आच्छायाया इति, छायां मर्यादा परिहत्येत्यर्थः, अभिविधौ चाऽऽङ् छायामभिव्याप्येत्यर्थः । वाक्यस्मरणयोरिति-वाक्यं पूर्ववाक्यार्थविपरीतकरणरूपं, स्मरणं विस्मृतार्थप्रकाशनं, प्रमाच्छन्द इति-प्रमीयत इति “उपसर्गादातः" इत्यङ् प्रमा चाऽसौ छन्दश्च प्रमाच्छन्दः। 25 'प्लुताद्वा'।१-३-२९ ॥ दीर्घादित्यनुवृत्तावपि द्विमात्रत्रिमात्रयोर्विरोधा सामानाधिकरण्यासम्भवेऽपि मश्चा:क्रोशन्तीत्यादिवत्स्थानोपचारात्तव्यपदेशाद्विशेषणविशेष्यभावः, दीर्घोऽस्याऽस्ति स्थानित्वेनेत्यभ्रादित्वादति वा दीर्घशन्देन ११-३-२६ । २१-३-२४ । ३ ४-१-१०७ । ४ १-३-३२ । ५ २-३-६४ । ६२-३-७६ । ७ १-३-३० । ८२-२-३२ । ९ १-४-४१ । १० ५-३-११० । Page #130 -------------------------------------------------------------------------- ________________ (४७) प्लुतोऽभिधीयत इत्याह दीर्घस्थानादिति, ननु किमर्थमिदं यतो दीर्घमाश्रित्य “अनाङ्माङ० " इत्यनेनैव द्वित्वं वा भविष्यति ?, सत्यं, इदमेव ज्ञापकं — दीर्घापदिष्टं नप्लुतस्येति' 'स्वरेभ्यः' ।१-३-३० ॥ पदान्त इति निवृत्तमिति । " गच्छति पथिदूते” इत्यत्र गच्छतीति निर्देशाच्च । दिर्हस्वरस्यानु नवा' । १-३-३१ ।। अर्यत इति “ भीणशलि. " इति के, “ चजः कगम्” इति कत्वं, अर्च्यत इति पनि न्यडक्कादित्वात्कत्वेऽनेन द्वित्वे वा औणादिके प्रथममेव कस्य द्विरूपत्वान्नाऽनेन द्वित्वं, पद्मद इति-हादते इत्यच् पृषोदरादित्वाद्हस्वः, अत्र द्वित्वे कृतेऽपि ""रोरेलुगू०" इत्यनेन रलोपे सति न कश्चिद्विनश्यति ? सत्यं, यद्यत्र र वर्जनं न स्यात्तदोत्तरसूत्रेऽपि वर्जनाभावेऽर्ह 10 इत्यत्रोत्तरेण द्वित्वे “ रोरेलुंग्” इति लुकि आई इत्यनिष्टं रूपं स्यादिति । ननु कर इत्यत्र द्वित्वे कृतेऽपि "लुगस्या०" इत्यादिनाऽस्य लुग्भविष्यति किं स्वरवर्जनेन ? सत्यं चारु दारु वारीत्यादौ चारू दारू वारी इत्याद्यनिष्टं भवेदिति स्वरवर्जन, अत्राऽन्वित्यस्याऽभावे सत्यन्तरङ्गत्वाद् द्वित्वेकृते पश्चात्परोक्षानिमित्तत्वेन बहिरङ्ग द्विवचनं स्यात्ततश्च प्रोणुन्नावेत्यनिष्टरूपापत्तिः, ननु द्वित्वं कृतमपि निमित्ताभावे इति निवर्त्यति 15 किमनुग्रहणेन ? सत्यं, अनुग्रहणादेवाऽयं न्यायोऽनित्य इति । __ 'अदीर्घाद्विरामैकव्यञ्जने' । १-३-३२ ॥ अदीर्घादिति पर्युदासादनुवृत्तस्य स्वरस्य विशेषणमित्याह अदीर्घात्स्वरादिति, अथ त्वक् इत्यत्र प्रथमककारस्य “संयोगस्याऽऽदौ०" इति लुक्कस्मान्न भवति ? न च वाच्यमयं द्वित्वादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्चरितार्थत्वादिति ? सत्य, अर्हस्वरस्येति ोपादानाद् व्यक्तिपदार्थ आश्रीयते, 20 तत्र च ककारविषयस्य द्वित्वस्याऽऽनर्थक्यं मा भूदिति न भवति, ननु " लिलौ " इति सूत्रे द्विवचनेनेदं ज्ञापितं, यथा सानुनासिकस्यापि निरनुनासिक एवाऽऽदेश इति, तत्कथं सम्यतः इत्यत्र सानुनासिको यकार इति ? सत्यं, स एव सानुनासिको यकारो द्विरूपो भवति न त्वयं भिन्न आदेश क्रियत इति सानुनासिक एव भवतीति, एकयाऽपि चार्धकलया द्वावपि यकारौ सानुनासिको ज्ञायते, सानुनासिकयकार- 25 स्यैव द्वित्वापन्नत्वादिति, गाव एनं त्रासीरनिति “ तिकृतौ नाम्नि" इति क्तः, वियत इति "वर्योपसर्या० " इति यः, अत्र द्वित्वे कृते रलोपे च वार्ये स्यात् , १ १-३-२८ । २ ६-३-२०३ । ३ उणा० २१ । ४२-१-८६ । ५ १-३-४१ । ६२-१-११३ । ७२-१-८८ । ८१-३-६५। ९५-१-७१ । १० ५--१-३२ । Page #131 -------------------------------------------------------------------------- ________________ ( ८) डउविधानस्य पुंसि विसर्गान्तस्य चरितार्थत्वानपुंसके तितउ इत्यत्र विरामस्थस्योकारस्य द्वित्वं स्यात् , प्रथमत्वादिकमिति पत्थ्यदनमित्यादिषु । .. 'अश्वर्गस्यान्तस्थातः' । १-३-३३ ।। अन्तस्थात इत्यत्राऽऽद्यादित्वात्तस् । 'ततोऽस्याः' । १-३-३४ || दध्य्यत्रेत्यादौ । 'असिद्धं बहिरङ्गमिति' 5 न्यायादन्तरङ्गे द्वित्वे कर्तव्ये बहिरङ्गो याद्यादेशोऽसिद्धः कस्मान्न भवति ? न चाऽ स्याऽसिद्धत्वे सूत्रमिदमनर्थकं भवतीति वाच्यं, ध्यानमित्यादावनादेशरूपे यादौ तस्य सावकाशत्वादिति ? उच्यते, “न सन्धिङीयक्कि० " इत्यत्र द्वित्वस्य सन्धिविधित्वेन स्थानिवद्भावप्रतिषेधे सिद्धे द्विग्रहणमसिद्धं बहिरङ्गमन्तरङ्ग इति न्यायस्य बाधनार्थ द्वित्वमुपपद्यते । तथात्रेत्यस्मिन् रस्य न द्वित्वमर्हस्वरस्येत्यधिकारात्, लस्य तु 10 द्वित्वे कल्लाम्यतीति द्रष्टव्यं । __ 'शिटः प्रथमद्वितीयस्य' । १-३-३५ ।। ष्ठलस्थाने इत्यतः कर्तरि " वा ज्वला० " इति णे वृद्धौ " जोतेरयान्त० " इति ड्यां स्थाली, स्थालयतीति वा " स्वरेभ्य इ:" स्थालिः, अस्यत इति ध्यणि " शिक्यास्य." इति वाऽऽस्य, त्वञ्च्छात्र इति त्वम्छात्र इति स्थिते " तो मुंमो० " इत्यनुनासिको अकारस्ततश्छस्य द्वित्वे 15 " अघोषे प्रथमो० " इति छस्य चः। __'ततः शिटः' । १-३-३६ ॥ ताभ्यां ततः, तच्छब्दस्याऽनन्तरपूर्ववस्तुपरामर्शित्वेन प्रथमद्वितीययोरनुकर्ष इति, शियाद्यस्य० " इति पस्य फकारे कृते द्वितीयादपि सस्य द्वित्वे अफ्स्सरा इति दृश्यं । नराः बुवन्तः सीदन्त्यस्यामिति पृषोदरादित्यात् वृसी, कश्यते इति णिगन्तस्य, एवं कर्ण्यत इत्यपि । 20 पुत्रस्यादिन् पुत्रादिन्याक्रोशे' । १-३-३८ ॥ नकारान्तताभिव्यक्त्य र्थमादिनिति सूत्रांशे लक्षणप्राप्तोऽपि नलोपो न कृतः, आदिन् पुत्रादिन्नुपादानेऽपि " नामग्रहण० " इति न्यायात् स्त्रियामुदाहृतं, तत्रैव प्रायेणाऽऽक्रोशसम्भवात् , स्त्रीवत्पुंसोऽपि पुत्रादनेनाऽऽक्रोशे तत्रापि प्रतिषेधो भवत्येव, पुत्रादी भवेति, अभीक्ष्णं पुत्रानत्सीति " व्रताभीक्ष्ण्ये ” इति णिन् पुत्रादिनी शिशुमारीति, अध्यारोपेण हि 25 निन्दाकोशी, तत्त्वाख्याने तु तदसम्भव इति प्रतिषेधाभावाद् “ अदीर्घाद्" इति द्वित्वं भवत्येव, नागीति “ जोतेरयान्त.” इति डीः । १७-४-१११।२५-१-६२।३२-४-५४ । ४ उणा०६०६। ५ उणा० ३६४ । ६१-३-१४ । ७१-३-५०।८१-३-५९ । ९५-१-१५७ । १०१-३-३२। ११ २-४-५४ । Page #132 -------------------------------------------------------------------------- ________________ ( ४९ ) ' म्नां धुड्वर्गेऽन्त्योऽपदान्ते ' । १ - ३ - ३९ ॥ यद्यत्र वर्गग्रहणं न स्यातदा गन्तेत्यत्र थकारः स्यात्तस्याऽपि तकारापेक्षयाऽन्त्यत्वादित्यव्यवस्थानिरासाय वर्गग्रहणम् निमित्तवर्गस्यैवेति-मकारन कारापेक्षयाऽन्यस्य वर्णस्याऽन्त्यस्याभावादिति । बहुवचनमिति - अयमर्थो ' वर्णग्रहणे जातिग्रहणमिति ' जातिनिर्देशे प्राप्ते बहुवचनं व्यक्तिनिर्देशार्थं, तेन यावान्मकारो नकारश्चाऽपदान्तस्तत्र सर्वत्र तद्व्यक्त्यपेक्षया 5 वैयर्थ्यं मा भूदिति प्रवर्तमानोऽन्त्यः कार्यान्तरबाधायै प्रभवति । गम्यते, हन्यत इत्यत्र मनोर्निमित्तयकारस्याऽन्त्यो रः स्यात् । 3 शिड्हेऽनुस्वारः । १-३--४० ॥ ननु पिण्डि इत्यादौ श्रस्यालुकः स्थानित्वादकारेण षस्य व्यवधानादनुस्वारो न प्राप्नोति, किमन्वित्याश्रयेण १ नैवम्, " न सन्धि ० " इति सन्धिविधौ स्थानित्वनिषेधात् । ननु हस्य शिट्संज्ञां 10 कृत्वा शिट्यनुस्वार इत्येवोच्यताम् ? सत्यम् यदि हस्य शिट्संज्ञां कृत्वाइहहग्रहणं न क्रियते तदा औजढदित्यत्र " अघोषे शिटः " इति हलोपेऽनिष्टं रूपं स्यादिति । ( ८ 4 रो रे लुग्दीर्घश्चादिदुतः'। १-३-४१ ॥ नन्वपदान्त इत्यधिकारात् अजर्घाः, अपास्पाः, अचोकः, अचाखाः, अचाकाः, अपापाः, इत्यादिष्वेव प्राप्नोति, ननु स्वाराज्यमित्यादाविति ? नैवम्, अदिदुत इति इद्रहणादपदान्त इति नाऽनुवर्तते, यत 15 इकारात्परस्य रेफस्य रेफेऽपदान्ते सम्भवो नाऽस्तीति, भिन्नस्थानिनिमित्तभणनाद्वा । किं पुनरिदं सानुबन्धस्य कार्यिणो रेफस्य ग्रहणं निरनुबन्धस्य वा ? तत्राऽऽद्यपक्षेऽग्नी रथेनेत्यादि सिध्यति, न तु पुना रमत इत्यादि, द्वितीयपक्षे पुना रमते इत्यादि सिध्यति नवी रथेनेत्यादि । न चोभयपरिग्रहे किञ्चिन्नियामकमस्ति ? उच्यते - अत्र 'रो रे० इत्येकप्रयत्नेनैव सूत्रद्वयोच्चारणादेकत्र सानुबन्धस्याऽपरत्र निरनुबन्धस्य निर्देशात् 'निर- 20 नुबन्धग्रहणे सामान्यग्रहणमिति ' न्यायाच्च सामान्येन ग्रहणं भवतीत्याह रेफस्येति । अनन्तराणामिति - ननु सामान्यर्निर्देशादनन्तराणामेवेति कुतो लभ्यते इति चेत् ? उच्यते-रे इत्युपश्लेषसप्तमीनिर्देशालुगिव दीर्घोऽपि रेफोपश्लिष्टस्यैव भवतीति । " 6 ढस्तड्डे ' । १-३-४२ || अन्विति इदं सूत्रं पदान्ते " घुटैस्तृतीयः " इत्यस्य बाधकम्, अपदान्ते तु " तृतीयस्तृतीयचतुर्थे” इत्यस्य चेति, ततोऽन्वित्यधिकार एतयोः 25 सूत्रयोर्विषयं मुक्त्वा ज्ञातव्यः । अत एव मधुलिड्डौकते इत्यत्र पूर्वं तृतीयत्वाभावे सति न द्व्यङ्गविकलतेति । चक्रुड्ढे इति-अत्र " नौम्यन्ताद्० " इति धस्य ढत्वे " अदीर्घा - द्विराम ० " इति तस्य द्वित्वे " तृतीयस्तृतीय०" इति ढस्य डः आतृढम्, आवृढमिति-हौ १ ७-४-१११।२४-१-४५ । ३२-१-७६ । ४ १-३-४९ । ५२-१-८० । Page #133 -------------------------------------------------------------------------- ________________ (५०) हो, वृहौत उद्यमे इति धातू " वेटोपत" इतीनिषेधः! लेढा इति-नन्वत्र परत्वाद्गुणो भविष्यति किमन्वित्यधिकारेणेति ? सत्यम् , ढलोपस्याऽल्पाश्रितत्वेनाऽन्तरङ्गत्वात्प्रथम ढलोपो दीर्घत्वं च प्राप्नोति । ननु ढस्याऽसत्त्वात्सर्वमप्यसत् ततो गुणो भविष्यति ? सत्यम् , ' तथाप्यसिद्धं बहिरङ्गमन्तरङ्ग' इति दीर्घत्वं स्यात् , 'वा! विधिः' इति 5 न्यायेनाऽन्तरङ्गं ढत्वं ततस्तस्मिन्नभिधेये गुणोऽसिद्धो यतो गुणोऽवाणों विधिरिति, कार्यासत्वपक्षे इदमुक्तं, शास्त्रासत्त्वपक्षे तु गुणे कृते ढत्वं भवति । 'उदास्थास्तम्भः सः'।१-३-४४ ॥ ननु उदस्थादित्यत्र सकारलोपः कस्मानभवति ? न च वाच्यमडागमेन व्यवधानान्न भविष्यति, यतोऽङ्गिनोऽङ्गं व्यवधायकं न भवति, सत्यम् , आवृत्त्याउद इति पदं स्थास्तम्भः सकारस्य च 10 सम्बन्धनीयं, उदस्थात् उदस्तम्भदित्यनयोः सिद्ध्यर्थम् । उदस्थादित्यत्राऽडागमात् पूर्व मन्वित्यधिकारान्न भवति, अडागमे च सति पञ्चम्या निर्दिष्टे परस्य तच्चाऽनन्तरस्यैव न व्यवहितस्येति न भवति । उत्स्थान-इत्यत्र स्थानस्य विशेषणं उत् , न तु तिष्ठतेरिति । 'तदः सेः स्वरे पादार्था'। १-३-४५॥ तद इायनेन तदादेशस्य सस्य ग्रहणमन्यथा व्यञ्जनात्सिलोपः सिद्ध एव । अनुकरणत्वात्तद इत्यत्र त्यदाद्यत्वाभाव: 15 शब्दानुकरणे हि प्रकृतिवदनुकरणम्' इति न्यायः प्रवर्तते । शब्दानुकरणे तु नेति । कथमिदमिति चेत् ? 'तदः सेः स्वरे' इति “ परिव्यवास्क्रिय " इति सूत्रसूत्रणात् । पादार्थेयं पादार्थो यस्या इति वा पादार्था ।। 'एतदश्च व्यञ्जनेऽनग्नसमासे'।१-३-४६ ॥ प्रकृतेः परः श्रूयमाणश्रकारः प्रकृत्यन्तरसद्वितीयतां गमयन् पूर्वसूत्रश्रुतप्रकृत्यैव सद्वितीयतां गमयति । 20 नञः समासो नसमासस्ततो द्वन्द्वगर्भो नञ्तत्पुरुषः । नञ्समासे च सति न भवतीति अनेन नञः क्रियासम्बन्धं दर्शयन अनग्नसमास इति प्रसज्यप्रतिषेधोऽयभिति दर्श. यति । पर्युदासे हि सति 'नयुक्तं तस्सहशे' इति न्यायेन नसमासादन्यत्राऽपि समास एव वर्तमानाभ्यामेततच्छब्दाभ्यां सिलोपः स्यादिति । अनग्नसमासे इति प्रतिषेधात् परमैष करोतीत्यादौ तदन्तादपि सेलक् । धनं लब्धा “ धैनगणाल्लब्धरि " 25 इति ये धन्यः-अनुबन्धग्रहणादिति-अयमर्थः । सेरिति इदनुबन्धग्रहणादन्यानुबन्धसमु. दायस्य लोपाभावः, एतेषु चरतीत्यादौ । अथाऽत्र परत्वादेत्वे षत्वे च कृते सकारस्याऽभावाल्लोपो न भविष्यति ? सत्यम् , विशेषविहितत्वादेत्वषत्वाभ्यां पूर्वमेव लोपः स्यादिति । किञ्च एतत् स्कुम्नातीत्यादावपि स्यात् । १४-४-६२ । २३-३-२७ । ३७-१-९ । Page #134 -------------------------------------------------------------------------- ________________ 'व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा'।१-३-४७ ॥ समाहारेऽपि सूत्रत्वाद् हस्वाभावः । आदित्यो देवताऽस्याऽऽदित्य इति-अत्राऽकारलोपे लुकः सन्धिविधित्वात् स्थानिवद्भावप्रतिषेधेऽनेन पक्षे यलुक् । स्व इति कृते शाङ्गइत्यादिष्वपि स्यात्। 'धुटो धुटि स्वे वा' । १-३-४८ ॥ प्रत्तमिति-प्रपूर्वाददातेरारम्भेऽर्थे क्तेः, " प्राहागस्त० " इति त्तादेशः । अवदीयते स्म क्तः " निविरेवन्ववात् " इति त्तः। 5 शिण्डि पिण्टि इति-शिष्पिषोः पञ्चम्या हो " सेंधां स्वरात्०” इति श्नप्रत्यये “ नास्त्योलग्" इत्यलोपे " हुधुटः०” इति हेर्धिभावे “ तृतीयस्तृतीय० " इति तृतीयत्वे " तवर्गस्य ० " इति ढत्वे " नां धुड्० " इति णत्वेऽनेन पक्षे डलोपे चेति । भाङ्गमिति-भृगो " भृवृभ्यां नोऽन्तश्च ” इति किति गे नागमे भृङ्गं " तस्येदम् " इत्यणि । 'तृतीयस्तृतीयचतुर्थे ' । १-३-४९ ॥ लिख्यते इत्यत्र खस्य गः, वल्भते 10 इत्यत्र लस्य द आसन्नः प्राप्नोति ।। 'अघोषे प्रथमोऽशिटः '११-३-५०॥ पयस्सु इत्यत्र “शेषसे शषसं वा” इति विधानादपि न प्रामोति किमशिट इति वचनेन ? सत्यम् , योततीत्याद्यर्थम् । तथाशिट इत्यभावे वृक्षः पुरुष इत्यादौ कस्याऽऽदिः कादिरिति व्याख्यया विसर्गस्यापि अपश्चमान्तस्थेति धुत्वे अवर्णहविसर्गकवाः कण्ठ्या इति कत्वं स्यात् । श्योततीत्यादि- 15 प्रयोगत्रये यथासङ्खथं चटताः स्युरिति । अस्ति आस्ते इत्यादिषु च सस्य तकारः स्यात् । 'विरामे वा' । १-३-५१ ॥ वैषयिकमिदमधिकरणम् क्रुङ् इत्यादि-चवर्यो अकारः, “पदैरुजविशस्पृशो घ" इत्यादौ दृश्यः । क्रुङ्त्यिादिचतुष्टये कटतपाः स्युः । घन इत्यत्र चः स्यादिति । ___ 'न सन्धिः ' । १-३-५२॥ संहितायामिति-सन्धीयन्ते वर्णा अस्यामिति 20 “ 'शीरीभू० ” इति किति ते संहिता, वर्णानां परः सन्निकर्षः । एकपद इति-विषयसप्तमीति इति, भवतीत्यादावेकपदे नित्यं संहिता | धातूपसर्गयोरिति-धातूपसर्गयोः प्रेलयतीत्यादौ नित्यसमुदितत्वात्समासस्यापि निरन्तरानेकपदात्मकत्वात् पदधातूपसर्गसमासानां नियमेनैकप्रयत्नोच्चार्यत्वाच विरामाभावान्नित्यं संहितेति । वाक्ये तु सर्वत्रैकप्रयत्नोचार्यत्वस्याऽनियमाद्विरामाभावेन संहितेति ।। 'रः पदान्ते विसर्गस्तयोः'। १-३-५३ ।। विसर्गः शब्दपूरोवर्ति बिन्दुद्वयं 25 १४-४-७ । २ ४-४-८।३३-४-८२ । ४४-२-९० । ५४-३-८३ । ६१-३-४९ । ७१-३-६०। ८१-३-३९ । ९ उणा. ९४ । १०६-३-१६०।१११-३-६ । १२५-३-१६। १३ उणा० २०१। Page #135 -------------------------------------------------------------------------- ________________ ( ५२ ) रूढेः, तयोरित्यत्रैकाऽपि सप्तम्यथवशाद्विधा भिद्यते; एका वैषयिकेऽधिकरणेऽपरा त्वपश्लैषिके इति । असिद्धं इति - प्रत्ययाश्रितत्वेन बहुस्थान्याश्रितत्वेन च बहिरङ्गता, वर्णमात्राश्रितत्वेन त्वन्तरङ्गता । पदादेशः पदवदिति च वृद्ध्यादौ कृते रेफस्य पदान्तत्वमिति । 5 ‘ ख्यागि ' । १-३-५४ ॥ ख्याग्येव विसर्गनियमात् ख्यांक प्रथन इत्यस्मिन् जिह्वामूलीयोsपि । 'शिव्यघोषात् ' । १-३ - ५५ ।। अघोषात् परस्य पदान्ते रेफस्यासम्भवादघोषादिति शिटीत्यस्य विशेषणमित्याह - अघोषात्परे शिटीति । " अरोः सुपि रः ' । १-३-५७ ॥ ननु पयःसु इत्यादिषु “ सो रुः " इति 10 कृतेऽन्तस्थाद्वारेण रेफात्परः षकारः कथं न भवति ? सत्यम्, नित्यत्वात् " रः पदान्ते विसर्गस्तयोः " इति भवति । रुवर्जनाल्लाक्षणिकन्यायो निरनुबन्धन्यायश्चाऽनित्यस्तेन 46 रः कखपफयोः ० " ' इत्यादी लाक्षणिकस्याऽपि भवति । 'वाहपत्यादयः ' । १-३-५८ ।। निपातनात्पदान्ताधिकारो निवृत्तस्तेनोत्तरसूत्रे न याति तथा च-खूपीरमित्यादि सिद्धम् । गीर्पतिरिति - अत्र क्षीरस्वामिना भ्रातुः 15 पुत्रादित्वात् षत्वमिष्यते । प्रचेता राजन्निति सम्बोधने विशेषज्ञापनाय सम्बोधनादन्यत्राऽप्युदाहार्यम् । तच्च समासे एव अन्यत्र तु अभ्वादिरिति दीर्घत्वे विशेषाभावः । यदुत्पल :- कर्मधारयात्समासान्ते प्रचेताराजः प्रचेतोराजः । शकटोऽप्याह - प्रचेतसो राजा प्रचेताराजः । प्रचेतो राजाऽस्य प्रचेताराजा प्रचेतोराजेति, आकृतिगणार्थत्वाद्बहुवचनस्य । वारि चरति क्वचिदिति डे वार्चः । उषसि बुध्यते "नाम्युपान्त्य० " इति 20 के उषर्बुध इत्यनयोः शत्वमुत्वं च न भवतीति । " 'शिट्याद्यस्य द्वितीयो वा' । १-३-५९ ।। अत्राऽऽद्यत्वं प्रतिवर्गपञ्चकं प्रथमापेक्षं च द्वितीयमिति, तेन कचटतपानां खछठथफाः क्रमेण शिटि भवन्ति । क्रमेणोदाहरणानि । ' तवर्गस्य चवर्गष्टवर्गाभ्यां योगे चटवर्गों ' । १ - ३ - ६० ।। स्थानित्वा25 शङ्केत्यादि - अयमर्थो योगग्रहणं विना सहार्थ तृतीयायां " अवर्णस्येवर्णादिना ० " इत्यादिवत् श्रवर्गादेरपि स्थानित्वाशङ्का । परदिग्योगपञ्चम्यां तु " पर्श्वम्या निर्दिष्टे परस्य ० इति न्यायात्परस्यैव तवर्गस्य स्यान्न पूर्वस्येति योगग्रहणम् । ननु तवर्गस्य कार्यित्वात्तेन " १२-१-७२ । २५-१-५४ । ३१-२६ । ४७-४-१०४ । * Page #136 -------------------------------------------------------------------------- ________________ (५३) च विशिष्टवर्णसमुदायस्याऽभिधानात् तच् शेते इत्यादिषु एकैकस्य तवर्गशब्दाप्रवृत्ती कथं कार्यित्वमिति ? सत्यम् , समुदायैकदेशस्याऽपि तदात्मकत्वाद् ग्रामो दग्ध इत्यादिवत् समुदायशब्देनाऽभिधानात् दस्याऽपि तवर्गत्वे सति दकाररूपतवर्गस्याऽनेन जकारः; यद्वा यथा ग्रामे वसति गृहे वसतीत्यादौ ग्रामायेकदेशादेरपि प्रामादिशब्दाभिधानम् । न हि देवदत्तादिरेवमभिधीयमानो ग्रामं वा व्याप्य वसति किन्तु तदेक-: देशे। तत्र स एवैकदेशो ग्रामो गृहं चोच्यते तद्वदत्राऽपीत्यदोषः। तच्छादयतीतिछदण संवरणे इत्यस्य छदण् अपवारणे इत्यस्य वा युजादेः स्वार्थणिजन्तस्य रूपम् । तज्झाषयतीति “प्रयोक्तृव्यापारे णिम्" "हन्त्यर्थाश्च" इति णिजन्तस्य वा रूपम् । राज्ञ इति-शसि सो सि च रूपम् । एवं *मज्ज इत्यपि । पूर्वेण शकारेणेति-" ने शात् " इत्यनेन निषेधो वक्ष्यते, परेण षकारेणेति-"षितवर्गस्य "-इत्यनेन । अन्वित्यधि- 10 कारात् अइिडिषतीत्यत्र द्वित्वे कृते पश्चात्टवर्गः, अन्यथा अडिड्डिपतीत्यनिष्टं रूपं स्यात् । एवमट्टिटिषते इत्याद्यपि । एवमुत्तरसूत्रेऽपि “चजः कगम्" इति न भवतीतितच शेते, तचरतीत्यादौ उभयाश्रितत्वाच्चत्वं बहिरङ्ग पदमाश्रितत्वात्कत्वमन्तरङ्गमिति । शकारस्य षत्वमपीति-वृश्चतीत्यादौ “ सस्य शषौ” इति कृतस्य शकारस्य "यजसृज० ” इत्यनेन धुडाश्रितं षत्वं प्रत्ययाभावान्न भवतीत्यर्थः। 15 'सस्य शषौ'। १-३-६१ ॥ ननु वृश्चतीत्यत्र ‘दन्त्यापदिष्टं कार्य तालव्यस्याऽपि भवतीति' भणनात् “ नाम्यन्तस्था०" इत्यनेन षत्वं कथं न भवतीति ? उच्यते-पाठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावादिति । 'न शात्' । १-३-६२ ।। तवर्गस्येति-असम्भवात्सस्येति न व्याख्यातम् । ‘पदान्तादृवर्गादनाम्नगरीनवतेः'।१-३-६३ ॥ तवर्गस्येति-उत्तरत्र 20 तवर्गस्येति भणनात्तवर्गस्य सस्य चेति लभ्यतेऽत्र । नामित्यामादेशस्येति-अन्प्रत्ययान्तस्य घनन्तस्य च नमतेरवयव एकः । अत्र य आमादेशो नाम् तस्यैवाऽर्थवचाद्रहणमित्याह-पडनाम-नामशब्दो नकारान्तोऽवयवोऽकारान्त इति । 'लिलौ' । १-३-६५ ॥ अनुनासिक एव भवतीति-विपरीतनियमस्तु निरनुनासिकस्य सानुनासिक इति, “ हृदयस्य हृल्लास.” इत्यत्र हल्लासेति करणान्न 25 मवति । प्रायिकं चैतज्ज्ञापकं, तेन “संमानानां तेन दीर्घः” इत्यादौ आसन एव भवतीति । ॥ प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ १३-४-२०।२१-३-६२। ३१-३-६४ । ४२-१-८६ । ५१-३-६१ । ६२-१-८७ । ७२-३-१५।८३-२-९४ । ९१-२-१॥ * अत्रेदं तत्वम्-टुमस्जोत् शुद्धौ इत्यस्मात् 'उक्षितक्षि' (उणा ...) इत्यनेन अन्प्रत्यये मजन्शदः, तस्य शसिरूपम्। Page #137 -------------------------------------------------------------------------- ________________ (५४) 'अत आः स्यादौ जस्भ्याम्ये'।१।४।१ ॥ अत्र प्रत्ययाप्रत्यययोरिति सिद्धे स्यादिग्रहणं "षमसत्परे०” इत्यादौ प्रयोजनार्थम् । तेन राजभ्यामित्यत्र नलोपस्य स्यादिविधौ विधेयेऽसिद्धत्वादाकारो न भवति । न चाऽत्र स्यादिग्रहणाभावे "त्रिचतुरः." इत्यादिविहितस्य स्यादेग्रहणं भविष्यतीति । यतस्तस्य ग्रहणेऽपि न किमपि फलम् । 5 अन्यच्च स्यादिग्रहणे शुचिशब्दात त्या प्रत्ययत्वात् " ङित्यदिति" इत्येत्वं प्राप्तं निषिध्यते । किञ्चाऽत्र स्यादिग्रहणाभावे वन्य इत्यत्रापि “ अवर्णेवर्णस्य” इति बाधित्वाऽकारः स्यात् । वृक्षा इति-अत्र जसि अपवादत्वात्समानदीर्घत्वबाधकस्य " लुगैस्यादेत्यपदे ” इत्यस्य बाधकोऽयमाकारः। आभ्यामिति-इदं शब्दस्य अततीति "कंचिद्" इति डे अपकृतेर्वा सिद्धं । श्रमणाम्यामिति-स्यादेः पूर्वमेकपदत्वाभावात्कथं " रेष10 वर्ण०" इति णत्वं श्रमणप्रकृतेः ? उच्यते-भाविनि भृतवदिति न्यायाद्भवति । श्रमणा येति-अकारसन्निपातेन विधीयमानो यकारस्तद्विघाताय कथं प्रभवतीति न वाच्यं, यग्रहणवैयर्थ्यप्रसङ्गात् । 'भिस ऐस्' । १।४।२॥ एसादेशेनैवेति-एसादेशे कृते "लुगस्या.” इति न वाच्यं, विधानसामर्थ्यात् । अन्यथा देवेरित्यनिष्टं स्यात् । तदा इसिति कुर्यात् । 15 अतिजरसैरिति-एकदेशे विकृतस्याऽनन्यत्वात्कृतहस्वोऽपि जराशब्द एवेति । भिस्स टेति-प्सांक इत्यस्याभिपूर्वस्याऽभिप्सायते इति "उपँसर्गादातः” इत्यडि पृषोदरादित्वादभेरकारलोपे पस्य सकार आपि लक्ष्यानुरोधाद्विकल्पेन टागमे मिस्सा भिस्सटा । ___'इदमदसोऽक्येव ' । १।४।३॥ इष्टावधारणार्थ इति-तेन प्रत्ययनियमो न भवति । तदभावे च तकैः विश्वकैरित्यादि सिद्धम् । 20 'टाङसोरिनस्यो'।१।४।५॥ अन्ये विति-यदि हि अतिजरसिनेत्येत सूत्रकारस्य साधुत्वेन नाऽभिमतं स्यात् , तदा टा इत्येतस्य नकारादेशमेव कुर्यात् तत्रापि ह्येत्वे कृते वृक्षणेत्यादि सिध्यत्येव । कथमेत्वमिति चेत् “ ऐबहुस्मोसि" इत्यत्र टावचनप्रक्षेपात् । _ 'डेङस्योर्यातौ'।१।४।६॥ अत् इत्येव क्रियताम् किं दीर्घकरणेन ? न चैवं 25 कृते "लुगस्या०" इति प्राप्स्यतीति, तदा हि त् इत्येव कुर्यात् । सत्यम् । मतान्तरेऽतिजरसा दित्यपि मन्यते तत्सिद्ध्यर्थं दीर्घकरणम् । दीर्घकरणाच स्वमतेऽपि सम्मतमिति बोध्यम् । १२-१-६० । २ २-१-१ । ३ १-४-२३ । ४ ४-४-६८ । ५ २-१-११३ । ६५-१-१७१। ७ ३-३-६३ । ८ ५-३-११० । ९१-४-४ ।। Page #138 -------------------------------------------------------------------------- ________________ 'सर्वादेः स्मैस्मातौ'।१।४ । ७॥ परमसर्वस्मायिति-स्याद्याक्षिप्तस्य नाम्नः सर्वादिविशेषणाद्विशेषणेन च तदन्तविधेर्भावान सर्वादिरिति द्वन्द्वे निषेधाद्वा 'ग्रहणवता नाम्ना न तदन्तविधिः' इत्यस्याऽनुपस्थानात्तदन्तस्य परमसर्वस्मै इत्युदाहृतम् । केवलस्य व्यपदेशिवद्भावात्तदन्तत्वं दृश्यम् । विश्वस्मायिति-सर्वशब्द. साहचर्याद्विश्वशब्दस्याऽपि समस्तार्थस्य ग्रहणं न तु जगदर्थस्य । स्वार्थिकप्रत्ययेति- 5 इत्थं वदतोऽयमाशयः। स्वार्थिकप्रत्ययोऽपिगणपाठफलमिति । अधराणीति-शब्दरूपा. पेक्षया नपुंसकनिर्देशो नाऽर्थापेक्षया। तेन स्त्रीपुंनपुंसकेषु सर्वेष्वप्यर्थेषु सर्वादित्वमिति । स्वाभिधेयेति-पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते यः स स्वाभिधेयापेक्षः । चोऽवधारणे । दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधेयानां यत्पूर्वादित्वं तनियमेन कश्चिदवधिमपेक्ष्य सम्पद्यते न त्ववधिनिरपेक्षम् । तथाहि-पूर्वस्य 10 देशस्य यत्पूर्वत्वं तत्परं देशमवधिमपेक्ष्य भवति । परस्याऽपि यत्परत्वं तत्पूर्वदेशमपेक्ष्य भवति । तस्मात् पूर्वादिशब्दवाच्यापेक्षणेऽवश्यं केनचिदवधिना भाव्यम् । तत्र तस्यैवाऽवधेर्यः पूर्वादिशब्दाभिधेयापेक्षोऽवधिभाव एकान्तिकः स नियमो व्यवस्था. परपर्याय । तस्मिन् गम्यमाने पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानां सर्वादिकार्यम्, न तु वाच्ये । यो हि पूर्वादिशब्दाभिधेयादर्थादन्यस्याऽवधिभूतस्य नियमः स 15 कथं पूर्वादिशब्दवाच्यो भविष्यतीति । अतस्तस्मिन्नान्तरीयकतया गम्यमाने पूर्व-परअवर-दक्षिण-उत्तर-अपर-अधर इत्येतानि सप्तशब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिलक्षणे वर्तमानानि पूर्वादीनि सर्वादीनि भवन्तीत्युदाहरति-पूर्वस्मै इत्यादि । बहिर्भावेनेति-बहियाँगे धर्मे बहिष्ट्व धर्मिणि बहिःशब्दः । पुरि वर्तते इति-पुरीति शब्दप्रधानो निर्देशः । यदाऽन्तरशब्दस्य पुर्व्यञ्जनान्तो वाच्यो भवति तदा सर्वादि- 20 त्वस्य निषेधः। यदा ईकारान्तोऽकारान्तो वा पुरः पुरी द्रङ्गादयश्च वाच्या भवन्ति तदा सर्वादित्वमस्त्येव । सर्व विभक्त्यादय इति-आदिशब्दाद्यथायोगमेकशेषपूर्वनिपातपुम्भावडद्रिआत्-आयनि-मयट-अक्प्रयोजनानि ज्ञायन्ते इति । न तु सर्वमादीयते गृह्यतेऽभिधेयत्वेनेत्यन्वर्थाश्रयणात् सर्वेषां यानि नामानि सर्वादीनि । संज्ञोपसर्जने च विशेषेऽवतिष्ठते । तथाहि-यदा सर्वशब्दः संज्ञात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनि- 25 मित्तपरित्यागात्स्वरूपमात्रोपकारी प्रवर्तत इति विशेष एवाऽवतिष्ठते । उपसर्जनमपि जहत्स्वार्थमजहत्स्वाातिक्रान्तार्थविशेषणतामापन्नम् अतिसर्वायत्यादावतिक्रान्तार्थवृ. त्तिर्भवति । एवं बहुव्रीहावपि । उभत्पूरणेऽतो "नाम्युपान्त्य०” इति के उभः । तत्पूर्वाद्यातेः “ आतो डो हावामः " इति डे निपातनाट्टित्वे उभयट् । उतरेति-प्रत्ययानुक १५-१-५४ । २५-१-७६ । Page #139 -------------------------------------------------------------------------- ________________ रणम् । अित्वरिष् सम्भ्रमेऽतः “ केचिद् ” इति डे । त्वत् अस्यैव धातोः “ संश्चद्वेहत्साक्षादादयः” इति निपातनात् ।। 'नेमार्द्धप्रथमचरमतयायाल्पकतिपयस्य वा'।१।४।१०॥ द्वितयेतितयि रक्षणे च, अयि गतावाभ्यामचि तयायौ शब्दौ स्तः । परं व्याख्यानात्तयायौ 5 प्रत्ययौ । तयोः केवलयोरसम्भवात्तदन्तरस्य कार्य दर्शयति-तयेति व्युत्पत्तिपक्षे तयद्साहचर्यादयस्य तद्धितस्य ग्रहणं, न तु “ गयैहृदय० " इत्यौणादिकस्य । व्यवस्थितविभाषेति-व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषते विभाषेति । अर्धा नाम केचिदिति-नामेत्यव्ययम् । नाम नाम्ना संज्ञया नाम प्रसिद्धार्थो वा । केचिद्वर्तन्ते किं नाम अर्धा नाम तदा क्लीबः। 10 'द्वन्द्वे वा'।१।४।११॥ कतरे च दशनाश्चेति कृते द्वन्द्वस्योभयपदप्राधा न्येऽपि कतरदशना इत्यत्र “ द्वन्द्वे वा” इति न विकल्पः। सर्वादेरित्यानन्तर्यषष्ठीविज्ञानात् । यद्वा सर्वादेरित्यावृत्त्या पञ्चमी व्याख्येया। " पचम्या निर्दिष्टे परस्य" इति न्यायाच्च स्यादेर्व्यवहितत्वान्न भवति । वस्त्रान्तरवसनान्तरा इति-वस्त्रमन्तरं येषां ते वस्त्रान्तराः । सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वाद्वस्त्रस्य 15 पूर्वनिपातः। एवं वसनान्तराः । ततो वस्त्रान्तराश्च वसनान्तराश्चेति कृते समानार्थत्वादे कशेषः प्राप्नोति । नैवम् , अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम् । यद्वा एकोऽन्तरशब्दो व्यवधानार्थी अन्यश्च विशेषार्थी । ननु चाऽन्तरशब्दो बहुव्रीहौ वर्तते न द्वन्द्वे इति कथमदः प्रत्युदाहरणं, न । तदवयवको बहुव्रीहिरपि द्वन्द्व इति । 'न सर्वादिः' । १ । ४ । १२ ॥ सर्वादिकार्यमिति-सर्वादिकार्य कर्मतामापे20 दानं न प्रामोतीत्यर्थः, प्राप्तावपि परस्मैपदं मते । 'तृतीयान्तात्पूर्वावरं योगे'।१।४।१३ ॥ अश्ववडवेति पूर्वशब्दस्याऽपरेण स्वेन समाहृतिर्भणिष्यते इति सूत्रत्वात्समाहारः। कर्मधारयो वा पूर्वावयवयोगादिति । योगे सम्बन्धे इति-योग एकार्थीभावोव्यपेक्षा चोभयं गृह्यते । मासपूर्वायेति-ऊनार्थ." इति समासः। लुप्ताया अपि तृतीयायाः “स्थानीवा.” इति स्थानित्वेन तृतीयान्तत्वम् । 25 " लुप्यम्वृल्लेनत् " इति परिभाषया पूर्वस्य यत्कार्य प्राप्तं लुपि निमित्तभूतायां तदेव निषिध्यते । अतः "स्थानीवाऽवर्ण विधौ” इति स्थानित्वं ततस्तृतीयान्तत्वं सिद्धम् । ननु यास्यति मासेनेत्यत्र योगग्रहणं विनाऽपि " समर्थः पदविधिः" इति न्यायेन भविष्यति १५-१-१७१ । २ उणा० ८८२ । ३ उणा० ३७० । ४ ७-४-१०४ । ५ ३-१-६७ । ६७-४-११२ । ७७-४-१०९।८७-४-१२२ । Page #140 -------------------------------------------------------------------------- ________________ (५७) निषेधः किं योगग्रहणेन ? उच्यते, योगग्रहणादन्यदपि सिद्ध, अपरैः सामान्येन तृतीयान्तेन योगे प्रतिषेधः कृतो, न तृतीयान्तात् , तेषां मते पूर्वाय मासेनेत्यपि भवति, तन्मतसंग्रहार्थं तु पूर्वदिग्योगेऽपि पञ्चमी व्याख्येया। 'अवर्णस्यामः साम् ।। १ । ४ । १५॥ परस्पराद्यामः सामादेशे तत्रैव सामादेशे(शः) एवोच्यते( च्येत ), परोक्षादेशस्तु आम् धातोर्विधीयमानः सर्वादेर्न 5 सम्भवति, “ कर्तुः किप्०” इति क्किप्प्रत्ययान्ततायां सम्भवेऽपि स्यादेरित्यधिकारानिरस्यत इत्याह-षष्ठीति । 'आपो ङितां यै यास् यास् याम्'।१।४ । १७ ॥ आबन्तेति, पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽप्युत्तरसूत्रे सर्वादिग्रहणादिह सामान्यमवगम्यते इति । कारीषगन्ध्याय, अणि अणन्तत्वाद् “ अणबेये.” इति इजि तु " नुर्जातेः' इति ङीः प्रामोति ? 10 नैवं, अत्र ध्यादेशः समजनि, “ अणबेयेकण्० "इति सूत्रे स्वरूपस्याऽणो ग्रहणं, न ध्यादेशरूपस्य, एतद् व्याख्यानतो लभ्यते, इञस्तु इकारान्तस्य डीरुक्तः। 'सर्वादेर्डस्पूर्वाः'।१।४।१८॥ अस्य, इदंशब्दस्य “आ द्वेरः" इत्यत्वे " लुंगस्या० ” इत्यकारलोपे “ आत् " इत्यापि “ आपो ङितां.” इति यायाद्यादेशे “ अनक्" इत्यदादेशेऽनेन डस्पूर्वत्वे "डियन्त्य ०" इत्यकारलोपे, अथात्र यायाधादेशे 15 कृते सर्वादित्वेन तत्पृष्ठभावित्वात् ङसि कृते व्यञ्जनादित्वाभावात्कथमदादेश इत्याहपरत्वादिति । प्रियसर्वाय इति -सर्वशब्दस्य प्रानिपाते प्राप्ते " प्रियः" इत्यनेन प्रियस्य प्रानिपातः, अथ बहुव्रीह्यादेरिति-परेण बहुव्रीह्यादेरिति प्रागभिदधे तदेवाऽनूदितं अत आदेः फलं न निरीक्ष्य, त्वकं पिताऽस्याऽहकं पिताऽस्य द्वको पुत्रावस्य के सब्रह्मचारिणोऽस्येति । 'टोस्येत्' । १ । ४ । १९॥ एदिति तकारोऽसन्देहार्थः, अन्यथाऽन्तरेण तकारमेरित्युच्यमाने किमित्यकार आदेशो भवत्याहोस्विदिकारः स्यात् , टौसोः परयोः पूर्वे आदेशा इति सन्देहः स्यात् । 'औता' ।१ । ४ । २०॥ आबन्तस्यैवेति, आवन्तस्येत्येकाऽपि षष्ठी द्विधाऽर्थेवशाद्भिद्यते, सम्बन्धितया स्थानितया इत्याह-आबन्तस्य सम्बन्धिना औता 25 सह आवन्तस्यैव स्थाने इति । बहुखट्वौ-एकदेशेति “ स्थानीवा० " वाऽऽबन्तत्वम् । 20 १३-४-२५ । २ २-४-२० । ३ २-४-७२ । ४ २-१-४१ । ५ २-१-११३ । ६२-४-१८।७१-४-१७1८२-१-३६।९२-१-११४।१०३-१-१५७।११ ७-४-१०॥ Page #141 -------------------------------------------------------------------------- ________________ (५८) 'इदुतोऽस्त्रेरीदूत्' १।४ । २१ ॥ पठ्याऽन्तस्येति निर्दिश्यमानेति वा इदुतौ स्थानिनौ विधानेत्यन्यथा ईकारमेव विदध्यात् । 'ङित्यदिति'।१।४।२३ ॥धेनवे विधीयतेऽस्य पेय इति बाहुलकादपादाने, " धेः' शित्" इति नुः, कर्मणि तु क्यः स्यात् , नपुंसके त्वसम्भवित्वान 5 दर्शितं, तत्र हि " अनाम्स्वरे० " इति नोऽन्तेन भाव्यं, बुद्ध्यै इत्यादि-नन्विकारो कारमात्रापेक्षत्वात्पूर्वमेव एदोतौ स्यातां तदा याद्यादेः स्त्रीत्वविशिष्टेकारोकारापेक्षत्वेन बहिरङ्गत्वात्कृतयोरप्येदोतोरिकाराभावाद्वर्णविधित्वाच्च स्थानित्वाभावाद्देदासाद्यादेशाभावात्प्रतिषेधो न युक्तः। न च तदन्तादादेशविधानाद् अवर्णविधित्वात्स्थानि त्वमप्रधानेऽपि वर्णविधिप्रतिषेधात् एवं तर्हि अनवकाशत्वात्पूर्व दैप्रभृत्यादेशाः 10 प्रवर्तन्ते, पश्चाददिति प्रतिषेधस्तथापि इदुत्सन्निपातेन जायमानत्वादैदासाद्यादेशेनैव एदोद्भाधो भविष्यतीति अदिति प्रतिषेधो व्यर्थः, यद्येवं यत्वमपि न प्राप्नोति तस्माददितीति प्रतिषेधो वर्णविधावयं न्यायो नोपतिष्ठत इति ज्ञापनार्थः, तेन दैदासादिषु कृतेष्वेदोतौ न भवतः। 'ङिडौं'।१।४ । २५ ॥ बुद्धयामिति, ननु दाम्करणसामर्थ्यादेव डौन 15 स्यात् , किं व्यावृत्त्या ? न ङित्यदितीत्येत्वनिषेधकत्वेन तस्य चरितार्थत्वाड्डौः स्या दिति व्यावृत्तिः सफला । यदा " इश्च स्थादः ” इत्यत्र सिज्लोपविधायकत्वेन इस्वकरणस्य चरितार्थत्वे गुणबाधकं कित्करणं, किश्च यथासंख्यार्थं दाम्ग्रहणं कार्य, अन्यथेदं सूत्रमन्यथा, उत्तरं चाऽन्यथा कार्य स्यात्तथा च गरीयसी रचना स्यादिति । 'केवलसखिपतेरी'।१।४।२६ ॥ सख्यि इति. अत्र “ स्थानीवाऽवर्ण20 विधौ " इति न्यायात क्विपः स्थानित्वे सति " यवोः प्वऽय” इति यलोपः कस्मान भवति ? 'असिद्धं बहिरङ्ग मिति न्यायादन्तरङ्गे क्विबाश्रिते कार्ये यत्वमसिद्धं द्रष्टव्यम् । 'न नाडिदेत् ।१।४।२७॥ सखिपतेर्नाडिदेता सह न यथासंख्यं, "र्खितिखीती.” इत्यत्र सूत्रे खितिग्रहणात्सख्युरितो निर्देशाद्वा । सख्याविति-अत्राऽऽ देशे कृते " ङित्यदिति " इति प्राप्नोति न तु पूर्व, यतस्तद्धाधकं “ डिंडौँः ” ततोऽपि 25 " केवलसखि० "इत्यौत्वं ततस्तदादेशेति न्यायात्स्यादित्वे सति एत्वं प्राप्तं निषिद्धम् । __ 'स्त्रियां डितां वा दैदास्दास्दाम्' । १ । ४ । २८ ॥ " पर्युनः” इति १ उणा० ७८७ । २ १-४-६४ । ३ ४-३-४१ । ४ ७-४-१०९ । ५ ४-४-१२१ । ६१-४-३६ । ७१-४-२३ । ८१-४-२५। ९२-४-४८ । Page #142 -------------------------------------------------------------------------- ________________ ( ५९ ) निर्देशात्सखिपती नानुवर्तेते, स्त्रिया इति विशेषणस्य विशेष्य सापेक्षत्वात्सखिपतिभ्यां परेषां ङितां “खितिखीतीय उर् " इत्येवमादिभिर्विशेषविधिभिराघ्रा तत्वाद्दित्करणस्य तु प्रयोजनवच्चात्सामान्यमिदुदन्तमधिकृतं गम्यत इत्याह- इदुदन्ताच्छन्दा इति । स्त्रीदूत: ' १ । ४ । २९ ।। स्त्रियै इति, ग्रामण्यादि शब्दो हि क्रियाशब्दत्वात्रिलिङ्गत्वान्नित्यस्त्रीविषयो न भवतीति स्त्रियामपि वर्तमानादादेशाभावः । 5 आमलक्या इति - आमलकादुणादिप्रत्ययान्तात् यं | आमलकी वृक्षवाची ध्वनिः । यद्वाऽऽमलकस्य फलं विकारो वृक्षः, दुःसंज्ञकस्य मयटो यथा बाहुलकाल्लुप्, गौरादित्वाद् ङीः, तदापि आमलकीशब्दो वृक्षवाची, वर्णविधित्वेनेति, इकारोकारौ वर्णौ तदाश्रिता दायादयः । í 'वेयुवोऽस्त्रियाः ' १।४ । ३० ।। आध्यै, आध्यायति, प्रध्यायति, आदधाति, 10 प्रदधातीत्येवंशीलाssधी, प्रधीः, एतौ च शब्दौ बुद्धिवाचकौ वर्षाभूवन्नित्यस्त्रीलिङ्गौ, आधी प्रधीशब्दौ क्रियाशब्दत्वेन सर्वलिङ्गत्वाद्ब्रामण्यादिशब्दवन्नित्यस्त्रीविषयौ नेति चिन्त्यमेतदित्येके । ' आमो नाम वा ' १ । ४ । ३१ ।। षष्ठीबहुवचनस्येति, अत्र ङिस्थानस्य सानुबन्धत्वादपरस्य चाऽसम्भवात्स्याद्यधिकाराच्च पष्ठीबहुवचनस्यैवाऽऽमो ग्रहणम् । 15 4 स्वापश्च ' १ । ४ । ३२ ।। पूर्वेण विकल्प एवेति विशेषविहितत्वेनाsपवादत्वादिति शेषः । १, "" ' संख्यानां र्णाम् ' | १ | ४ | ३३ ॥ र् च ष् च न् च तेषां र्णाम् । “तवर्गस्य०” इति णत्वं, “ रषेवर्णा ० इति तु न एकपदत्वाभावात् । "वोत्तरपदान्त०' इत्यपि न, यतः षकारो न पूर्वपदस्थः किन्तु मध्यपदस्थः । तर्हि रेफ् पूर्वपदस्थो - 20 ऽस्ति तदपेक्षया णत्वं भवतु ? न, पदेऽन्तर इति निषेधात् ननु ष्र्णामिति शब्दनिर्देशः संख्या चैकत्वादिरर्थः । ततः शब्दार्थयोः सामानाधिकरण्यं न सङ्गच्छेत १ सत्यं, उपचारात्संख्यार्थाः शब्दाः संख्याशब्देनाऽभिधीयन्ते यद्वा संख्यायते आभिरिति “ उपसर्गादातः ” इति करणाधार इति परमप्यनदं बाधित्वा बहुलवचनादङि आपि च, संख्याशब्देनैकादयः शब्दा एवोच्यन्त इति । त्रिंशतामिति ननु च त्रिंशदा- 25 दयः शब्दाः संख्ये येष्वपि वर्तमाना “ विंशत्या शतातद्वन्द्वे " इति वचनादेकत्व एव वर्तन्त इत्यत्रैकवचनान्ता एव भवितुमर्हन्ति कथं बहुवचनं १ सत्यं, एकशेषात् । अष्टा " 44 ११-३-६० । २ २-३-६३ । ३ २-३-७५ । ४५-३-११० । Page #143 -------------------------------------------------------------------------- ________________ (६०) नामिति अथाऽष्टन्शब्दादामि परत्वात् “ वाष्र्टन० " इत्याकारे नान्तत्वाभावात्कथं नाम् भावोऽत आहाऽऽम् तद्भवनान्ताया अपीति । 'बेस्त्रयः।१।३ । ३४ ।। आमः सम्बन्धिन इति, सम्बन्धस्योभयनिष्ठत्वं आमः सम्बन्धिन इत्यपि युक्तं, आमः सम्बन्धित्वं च त्रेर्थद्वारकं, यस्मादामः 5 सम्बन्धी प्रेर्थस्ततः स आम इत्युच्यते, आम्सम्बन्धीति-कार्यकारणभावे षष्ठी । त्रिशब्दः कारणमाम् च कार्य, यया त्रिशब्दबहुत्वे आम् । 'एदोद्भ्यां ङसिङसोर'। १ । ४ । ३५ ॥ सूत्रतकारस्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः । परमेरिति-" आतो नेन्द्रवरुणस्य ” इति ज्ञापकात्पूर्व पूर्वोत्तरपदयोः कार्य ततः सन्धिकार्यमतः परमैरिति प्राप्नोति ? नैवं, 'ज्ञापकज्ञापिता 10 विधयो ह्यनित्या' इति । 'खितिखीतीय उर्'।१।४।३६ ॥ इति सायते दीयते स्म पुण्यैः सातं सातिः सौत्रः, सुखे सातति वा मुख्य इति अत्र विचि कृते “ य्वोः प्वऽय. " इति यस्य लुग्न, यतः " स्वरस्य परे०” इति णिलोपः स्थानी। न च " ने सन्धि० " इत्यस्याऽवकाशः, 'ना निर्दिष्टस्याऽनित्यत्वात्', भवतु वाऽवकाशस्तदेदमुत्तरं "वोः 15 प्वऽय" इति सूत्रे लुग इति संज्ञा, संज्ञापूर्वको विधिरनित्यो यद्वा " को " इति सूत्रकरणात् किचिचोव्यञ्जनकार्यमनित्यं यतो प्रयोगिनामुपलक्षणः किम् । 'ऋतो डुर'। १ । ४ । ३७ ॥ ऋकारापदिष्टं लकारस्याऽपि, तेन ऋफिडा. दिलत्वे कुल्लकारः यदाह उपाध्याय:-आप्ल इत्येतस्मात् षष्ठथामाप्ल इत्येव भवति । 'तृस्वसृनप्तृनेष्टुत्वष्वृक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार'।१।४। ३८ ॥ 20 सूत्रत्वादनाम्स्वर इति न । सूत्र ऋकारोपादानाद्वा, कथमिति चेत् ? प्रशास्तृणामृः प्रशास्तृस्तस्य । अतिकर्तारमिति-अत्र तत्पुरुषो न बहुव्रीहिः कचप्रसङ्गात्तेन च व्यवधानेन प्राप्त्यभावात् , नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् । — स्वराच्छौ ” इति न्यागमव्यवधानान प्राप्नोतीति चेन्न नागमः प्रकृतेरेवांश इति, सत्यं; अवयवेना ऽवयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम् । 25 अझै च'।१ । ४ । ३९ ॥ डौ घुटि चेति-अत्र निमित्तात्परः श्रूयमाणश्च ११-४-५२। २७-४-२९ । ३४-४-१२१ । ४७-४-११०। ५७-४-१११ । ६४-४-११९ । ७१-४-६५ । Page #144 -------------------------------------------------------------------------- ________________ (६१) कारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसूत्रोपात्तमेव निमित्तमुपस्थापयति, कर्तृणि जले पितरि वारिणीत्यादावुभयोः सावकाशत्वेन । ___ 'मातुर्मातः पुत्रेऽर्हे सिनामन्त्र्ये ।। ४ । ४० ॥ ननु कथं मातृशब्दस्य पुत्रार्थे वृत्तिर्न ह्यसौ पुत्रार्थे वर्तमानः क्वचिद्दष्ट इत्याह-सामर्थ्यादिति । अयमर्थः केवलो न वर्तते बहुव्रीहौ तु स्वार्थोपसर्जनतयाऽर्थान्तरं प्रतिपादयत्येव, कचोऽपवाद इति, 5 अनन्तरानन्तरिमावे षष्ठीव्याख्येया, तेन कचा व्यवधानेन स्यात् , सम्भावित उत्कर्षो यस्याः सकाशात् , तत्पुत्र इति व्यपदेशः कथनं तस्य योग्यं, अरे गार्गीमातृकेतिअज्ञातपितृकत्वेनाऽनेकपितृकत्वेन च निन्धया मात्रा विगुणः पुत्रो निन्द्यत इति । 'इस्वस्य गुणः' । ११ ४ । ४१ ॥ अधिकृतस्य नाम्नो विशेषणाद्विशेषणेन च तदन्तविधिसम्भवादाह-इस्वान्तस्येति श्रुतत्वादिति, श्रुतो इस्वो ह्रस्वान्तत्वं त्वनु- 10 मितं, ' श्रुतानुमितयोश्च श्रौतो विधिर्बलीयान्'इति न्यायः, ह्रस्व विधानेति-'उभयोः स्थाने य' इति न्यायेन यदा सिव्यपदेशस्तदा सिईस्वश्चाऽस्ति, अतो विधानसामर्थ्यात् , यदा तु इस्वव्यपदेशस्तदा सेरभावान्न भवति । 'एदापः' । १ । ४ । ४२ ॥ आश्वाऽसावाप्चान्त्याकारप्रश्लेषात् , हे प्रियखट्वेत्यत्र “ गोश्चान्ते. ” इति इस्वत्वे 'एकदेशविकृते ति न्यायात्प्राप्तोऽप्येका- 15 रादेशो न भवति । ___ 'नित्यदिदद्विस्वराम्बार्थस्य इस्वः'।१। ४ । ४३ ॥ शं गृणाति शृङ्गरुः ऋषिस्तस्याऽपत्यं शाङ्गरवी । हे अक्केति-अक् कुटिलायां गतावित्यस्य “निष्कतुरुष्क०" इत्यादिना निपातनात्कप्रत्यये । अततेः " {तपित्त, " इति ते निपातनादत्ता, अली भूषणादौअस्य " भिल्लाच्छभिल्ल० " इत्यादिनिपातनाल्लेऽला । हे हूहूः ?-जहातेः पृषो. 20 दरादित्वादप्रत्यये द्विवचनादौ । हे वातप्रमीः ? नायऽमीकारान्तो नित्यदित् किन्तु पुल्लिङ्गोऽपि, हे सुम्विति-" केवयु० " इति निपातनाद्धाम्यतेश्रु । शोभनं भ्रु भ्रमण यस्याः सुभ्रशब्दाद्भीरुध्वनेश्च जातित्वादुङ, परस्य विकल्पेन दित्वात् हे सुभ्रः, ! हे भीरो! प्राप्तमित्यभिप्रायः । 'अदेतास्यमोलक्' ।। ४ । ४४ ॥ आमन्व्य इति वर्तते । तत्र च 25 स्यादेश एवाऽम्सम्भवतीत्याह-स्यादेशेति । हे कतरदिति-ननुअम्ग्रहणस्याऽन्यदपि फलं कस्मान्न भवति, यथा कुम्भस्य समीपानि हे उपकुम्भमित्यत्र लुगथं ? नैवं, सिसाहचर्यादेकवचनादेशस्याऽमो ग्रहणं, न बहुवचनस्थानस्य । १२-४-१६ । २ उणा० २६ । ३ उणा० २०४ । ४ उणा० ४६४ । ५ उणा० ७४६ । Page #145 -------------------------------------------------------------------------- ________________ (२) 'दीर्घड्याव्यञ्जनात्सेः'।१।४ । ४५॥ कुमारी ब्राह्मण इत्यत्र नैषां क्विवादीनां डीस्योर्व्यवधायकत्वे, स्थानित्वम् । यतः स्थान्याश्रये वृद्ध्यादिके कार्ये कर्तव्ये स्थानित्वं, न तु व्यवधायकत्वे, नहि व्यवधायकत्वं कार्य नाम अपि तु वृद्ध्यादीनि कार्याणीति; एवमच्योढमित्यादिषु सिचो लोपस्य ढत्वे कर्तव्ये न स्थानित्वम् । 5 'समानादमोतः।।१।४।४६ ।। अचिनवमिति, न च वाच्यं परत्वाभित्यवाच्च गुणेन भाव्यमिति, प्राप्तौ हि सत्यां हि परत्वं नित्यत्वं च चिन्त्यत इति । 'दी? नाम्यतिमृचतसृषः' । १ । ४ । ४७ ॥ आमादेश इति, स्याद्यधिकारादामादेश गृह्यतेऽत इदमुक्तं अषू इति, ननु षकाररेफाम्यां व्यवधानादेवं न भविष्यति दीर्घः, किं पूवर्जनेनेत्याह-नकारेणेति, अन्यव्यञ्जनेन तु असम्भव इति । 10 'शसोऽता सश्च नः पुंसि'।१।४। ४९ ॥ समानस्येति, अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्वं, तथापि 'प्रधानानुयायिनो व्यवहारा भवन्तीति' प्रधानस्थान्यासन्न एव दी? भवति, प्रधानत्वं च षष्ठीति निर्दिष्टस्य समानस्येवेति 'प्रधानस्थान्यासन्न' इति वचनात् मुनीनित्यादौ शसोऽकारस्याऽवर्णहविसर्गेत्यासन्नत्वे ऽप्याकारो न भवति । 15 'संख्या सायवेरहस्याहन डो वा' ।। ४ । ५० ॥ अण्विषये इति, द्वयोरबोर्भवो दिगधिकमिति तद्धितविषये सेऽण्विषयेऽटि अलादेशः, शाकटा. यनस्तु “ वर्षाकालेभ्यः " इकण्विषयेष्ट्प्रत्ययमिच्छति, स्वमते तु न, व्यह्न इत्यस्याऽकालवाचित्वात् । यावदह्नि इत्यादिषु दुसंज्ञकेषु दोरीयविषयेऽटि तत ईयस्तस्य च । " द्विगोरनपत्ये०” इति लुक, व्यहे इति, “ द्विगोरह्रोऽ० " इत्यत्राहन • ग्रहणज्ञापकात् “ सर्वांश० ” इति परमप्यटं बाधित्वा “ द्विगोरहोऽ० " इत्यद 20 ततोऽह्वाभावः। 'निय आम्'।१।४। ५१ ॥ अस्याम, “ आमो नाम्वा” इति नामादेशो न भवति, तत्र नित्यस्त्रीदतोऽधिकृतत्वात् , नन्वेकदेशविकृतेति क्लीबेऽपि प्राप्तिरस्ति, न, निय ईनी इति, ईकारप्रश्लेषात् , निनिग्रामणिनि इत्येव भवति, भोजेन तु भूतपूर्वन्यायेन नपुंसके नियामित्युक्तम् ।। 25 'वाऽष्टन आः स्यादौ'। १ । ४ । ५२ ॥ पूर्वसूत्राद् डेरनुवृत्तिर्मा भूदिति स्यादिग्रहणं, अथ १६-३-८० । २६-१-२४ । ३ ७-३-९९ । ४ ७-३-११८ । ५ १-४-३१ । Page #146 -------------------------------------------------------------------------- ________________ (६३) 'अष्ट औ जस्शसौः' ।१ । ४ । ५३ ॥ इत्यत्र अष्ट इति ज्ञापकात् डेरनुवृत्तिन भविष्यतितर्हि मतान्तरसंग्रहार्थम् । 'डतिष्णः संख्याया लए'।१।४। ५४॥ सन्निपातलक्षणत्वादिति, सन्निपतति कार्यमस्मिन् सन्निपातो निमित्तं शिलक्षणं स लक्षणं चिह्नं यस्य नस्य । ___'नपुंसकस्य शिः'।१।४ । ५५ ॥ स्त्री च पुमांश्च स्त्रीपुंसौ "स्त्रियाः पुंसो.” 5 इति समासान्तः, न स्त्रीपुंसौ नखादित्वान्नञोऽदभावः, पृषोदरादित्वात्स्त्रीपुंसशब्दस्य पुंसक आदेशः। 'औरीः' । १ । ४ । ५६ ॥ कार्यकार्यिणोरभेदनिर्देशः सर्वादेशार्थः, अन्यथा " षष्ठयाऽन्तस्य" इति न्यायाद्विश्लिष्टावर्णस्यौकारस्य स्यात् , यतो अ ओ इति प्रकृतौ " ऐदौत्सन्ध्यक्षरैः " इत्यनेनौकारो निष्पादितः । __10 'अतः स्यमोऽम् ।।१४ । ५७ ॥ नन्वत्र अग्रहणं किमर्थ, न च वाच्यमद्हणाभावे दधीत्यत्राऽप्यमादेशः स्याद्यतोऽनतो लुबिति सूत्रं बाधकं विद्यते इति ? ननु अनत इत्यत्र प्रसज्यप्रतिषेधः पर्युदासो वा नञ् गृह्यत इति सन्देहः, न च वाच्यं पयुदासाश्रयणे हि नामिनो लुबिति सूत्रं कुर्यात् तस्मात्प्रसज्य एव, इदमपि न वाच्यं, कुतः काष्ठापरं प्रकर्षमध्यायक इत्यत्र क्रियाविशेषणत्वे आकारादप्यमो लुग्दृश्यते, 15 अतोऽनत इति कर्तव्यमेव, अतः सन्देहस्तदवस्थ एवाऽतोऽतो ग्रहणेन ज्ञाप्यते प्रसज्य एव गृह्यते, तथा च पय इत्यादौ लुप् सिद्धा न त्वमादेशः । अदिति नपुंसकस्य विशेषणमन्तस्तदन्तप्रतिपत्तिर्भवतीत्याह-अकारान्तस्येति, अम्ग्रहणमुत्तरार्थ, तेनाऽन्यत्पश्येति । 'पश्चन्तोऽन्यादेरनेकतरस्यदः'।१।४ । ५८ ॥ पञ्चसंख्या परिमाणम- 20 स्य “ पैश्चद्दशद्वर्गे वा" समासान्तः । 'अनतो लुप्'।१।४ । ५९ ॥ नन्वनत इति किमर्थ, न च वाच्यं कुंडमित्यत्रापि स्यात्, “ अंतः स्यमोऽम् " इति बाधकात् १ अत्रोच्यते, अनत इत्यभावे " पञ्चतोऽन्यादे"रित्यतोऽन्यादेरित्यागच्छेत् , न च वाच्यमन्याद्यभीष्टौ ह्येकमेव योगं कुर्यात् , पूर्वमेकतरवर्जितस्याऽन्यादेर्ग्रहणमिति पृथग्योगस्य साफल्यात् । 25 हे कत! इत्यादौ निरवकाशत्वात्प्रथमं सिलोपे प्रत्ययलोपलक्षणन्यायेन इस्वस्येति गुणः कस्मान्न भवतीत्याह-लुकमकृत्वेति । १७-३-९६।२७-४-१०६।३१-२-१२। ४६-४-१७५।५१-४-५७ । Page #147 -------------------------------------------------------------------------- ________________ (६४) 'नामिनो लुग्वा'।१।४ । ६१ ॥ प्रियतिसृ कुलमिति, "ऋदुशनस्०" इत्यत्र घुटः सेर्ग्रहणादत्र क्लीवत्वेन घुट्वाभावे सेः स्थानित्वेऽपि न डाः । 'वाऽन्यतः पुमांष्टादौ स्वरे'।१।४।६२॥ पुंवद्वेति-परार्थे प्रयुज्यमानः शब्दौ पतिमन्तरेणाऽपि वत्यर्थं गमयति, अत्राऽपि परार्थो नपुंसकस्तत्र हि 5 प्रयुक्तः पुमानति । ग्रामण्या ग्रामणिनेति, ननु पूर्व क्विब्वृत्तेरित्यादिना यत्वं कस्मान भवति ? सत्यं, इदुतोऽस्त्रेरित्यत्र त्रिवर्जनेन परमपीयुत् यत्वादि, इदुदाश्रितत्वेन बाध्यते इति भणनात् । 'आदेशादागम' इति न्यायाद्यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति ग्रामणीशब्दस्याऽनेन पुंवत्त्वे इस्वनागमाभावः । कर्तृणामिति द्वयोरपि " ह्रस्वा पश्च" इति नाम् , न तु पुंस्त्वपक्षेऽनाम्स्वर इत्यनेन नोऽन्तस्तत्राऽऽमो वर्जितत्वावि10 तीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किश्चिदत्र फलं कुमार्येति, अत्र यद्यपि कुमारीशब्दः पुंवत्तथापि नित्यस्त्रीविषयत्वादीकारस्य “ स्त्रीदूतः” इति दैः । कल्याण्यै इति शोणादित्वाद् डीः। 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान्' ।१।४। ६३॥ कचू न भवति, “ kध्युरः सर्पि० " इत्यनेन प्राप्तः, " अक्ष्णोऽप्राण्यङ्गे ” इत्यप्यनित्यत्वान्न, अतिद15 न्या स्त्रियेति, यदात्र " इतोऽक्त्यर्थात् ” इत्यनेन डीस्तदा तद्व्यवधानादनेनाऽऽ देशाभावेऽतिदध्येत्येव भवति, यदा तु दध्यतिक्रान्तं ययेति बहुव्रीहिस्तदा "दध्युर:सर्पि० "इत्यनेन कचा भाव्यं, तस्माद्दध्यतिक्रान्तयेति तत्पुरुष एव न्याय्यः । ___ 'अनाम् स्वरे नोऽन्तः'।१।४।६४॥ अनाम् चाऽसौ स्वरश्च अथाम्वर्जात्स्वरे लब्धे स्वरग्रहणं टादावित्यधिकारनिवृत्त्यर्थ, अन्तग्रहणं विना नस्य प्रत्ययत्वं स्यात्तथा 20 च निमित्ताभावेति तिस्रादेशो निवर्तेत, तथा 'प्रत्ययाप्रत्यययोरिति' न्यायेनाऽस्य नका रस्य प्रत्ययस्याऽपि सम्भवे वनानीत्यादावेव दीर्घः स्यान्न तु राजानमित्यादौ । प्रियतिसृण इति यदि पूर्व नागमः स्यात्तदानीं किं विनश्येत् , यतः स्वाङ्गमव्यवधायकमिति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति, ' आगमा यद्गुणीभूतास्तद्हणेन गृह्यन्ते' तत्कथं परत्वादित्युक्तं ? अत्रोच्यते, यस्माच्छब्दानागमः समानीतस्तस्य यदि किमपि 25 प्राप्नोति तदानीमयं न्याय उपतिष्ठते, अत्र तु प्रियत्रिन् इत्येतस्य न किमपि प्राप्नोति, अपि तु त्रिअवयवस्य तिस्रादेशः, ततश्चाऽवयवस्याऽवयवेन व्यवधानं न तु अवयवेनाऽवयविनः, यथा देवदत्तस्य श्मश्रु न दृष्टं हस्तेन व्यवहितत्वात् , नहि कोऽपीत्थं वदति यदुत देवदत्तो न दृष्टो हस्तेन व्यवहितत्वात् , तौम्बुरवं चूर्ण तुम्बुरुणो विकारः ११-४-८४ । २१-४-३२ । ३ १-४-२९ । ४७-३-१७२ । ५ ७-३-८५। ६ २-४-३२ । Page #148 -------------------------------------------------------------------------- ________________ 10 (६५) फलं “प्राण्यौषधि०” इत्यादिनाऽण् तस्य लुप्तस्य विकारो “विकारे" पुनरण, तुम्बुरुणो वृक्षस्य विकारश्चूर्णमेकस्मिन्नणि वा नामिन इत्येवेति, क्लीबे नाम्यन्तसत्के स्यादौ विज्ञानात् कुलयोरित्यत्रत्वे कृते न नागमः । द्वयोरित्यत्रापि आदेशादागम इति नोऽन्तः प्राप्तो न परत्वात् अन्तरङ्गत्वाच्च वर्णेन येन " आद्वेर" इत्यत्वं, पश्चादेत्वे कृते सकृदिति न्यायः । " स्वराच्छौ " अत इत्येवेति । नन्विवर्णादेः " अनामस्वरे नोऽन्त " 5 इति शौ नागमः सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुंसके इस्वविधानात् स्थितिरेव नाऽस्तीति, अत इत्येव युज्यते किं स्वरग्रहणेन ? अत आह उत्तरार्थमिति । 'धुटां प्राक्' । १।४। ६६ ॥ प्रागित्यनेन सह सम्बन्धाभावात् धुटामित्यत्र “ प्रर्भूत्यन्यार्थ० " इति न पश्चमी । गोमन्ति, " दुदित" इत्यनेन परत्वानोऽन्तेऽनेन नोऽन्तो न भवति । 'घुटि' । १ । ४ । ६८ ।। अधिकारोऽयमिति । नपुंसकस्य परतो नोऽन्तो न भवतीति विधिरेव कस्मान्न भवति ? उच्यते-नपुंसके शिमन्तरेणाऽन्यस्य घुट्त्वाभावात्तत्र स्वराच्छावित्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमिति । ___ 'ऋदुदितः । १ । ४ । ७० ॥ पृथग्योगो भ्वादिव्युदासार्थ इति अयमभिप्रायः । “ उँदितः स्वरान्नोऽन्त " इत्यत्र धात्वधिकाराद् भ्वादेरुदित उदितः स्व- 15 रादित्यनेनैव सिद्धत्वादत्र "उदितः" पृथगारम्भादुदितोऽम्वादेरेव, तत्साहचर्यादितोऽप्यन्वादेरेवेति नियमात् , सम्राडित्यादौ न भवति । 'युज्रोऽसमासे'।१।४ । ७१ ॥ असमासे इति-स्याद्याक्षिप्तस्य नाम्नो युज्र इति विशेषणात्तत्र च तदन्तविधेर्भावात्समासेऽपि प्राप्तिरिति असमासग्रहणं, इदमेव च ज्ञापयति अत्र प्रकरणे तदन्तविधिरस्तीति । 20 __'अनडुहः सौ'।१।४ । ७२।। सत्यपि नामग्रहणे इति न्यायेऽनडुहीत्यादौ धुडन्तत्वाभावान्न भवतीति । ननु अनवानित्यत्र " स्रंसध्वंसक्कस्स० " इति दकारः कथं न भवति ? सत्यम् , प्राप्नोति परं विधानसामर्थ्यान्न भवति । __'पुंसोः पुमन्स्' । १। ४ । ७३ ॥ पुंसो रुदित्वादिति । ननु " पातेडेम्सुः " इत्युदनुबन्धः कृतोऽस्ति तेनापि प्रियपुंसीतरा इत्यादि रूपत्रयं सेत्स्यति किमत्रोदनु- 25 बन्धेन ? उच्यते-यदाऽव्युत्पत्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम् , व्युत्पत्ती तु १ ६-२-३१ । २ ६-२-३० । ३ २-१-४१ । ४ १-४-६५ । ५ १-४-६४ । ६२-२-७५ । ७ १-४-७० । ८४-४-९८ । ९२-१-६८ । १० उणा० १००२ । Page #149 -------------------------------------------------------------------------- ________________ (६६) फलमौणादिकस्य । यथा भवतुशब्दो " भातेर्डवतुः” इति व्युत्पादितोऽपि सर्वादौ । प्रियपुमानिति बहुत्वे वाक्यं, एकत्वे तु " पुमनडुन्नौ०" इति कच् स्यात् । डीहस्वपुवद्विकल्पेति डीः, इस्वपुंवतोश्च विकल्पः । 'ओत औः'। १।४ । ७४ ॥ चित्रगुरित्यत्र परत्वात्पूर्व इस्वत्वे कृते 5 पश्चात् घुटि ओकाराभावादोत इति वचनादौकारो न भवति, वर्णविधित्वाच्च स्थानिवढ़ावो नाऽस्ति । अथ हे चित्रगो! इत्यत्रोकारस्य विद्यमानत्वादुभयोः स्थानिनोः स्थाने इति न्यायेन ओ र्व्यपदेशे सति प्राप्नोति कस्मान्न भवति ? उच्यते-यदौकारव्यपदेशस्तदा लाक्षणिकत्वान्न भवति । 'आ अम् शसोऽता'।१।४।७५॥ नन्वत्राऽतेति किमर्थं ? यत एतद्विनाऽपि 10 गा इत्यादि प्रयोगजातं "समानानामिति" दीर्घ सिध्यतीति ? उच्यते-अतेति पदं विना पुंलिङ्गे "शसोऽता." इति स्त्रीलिङ्गे "लुंगात०” इति प्रवर्तेयातां, ततश्व गान् गः इत्याघनिष्टं स्यात् , स्थिते तु " शसोऽता० " इत्यनेनैव दीर्घस्य सन्नियोगेऽकारोऽभाणि । 'पथिन्मथिनृभुक्षः सौ'।१।४। ७६ ॥ अत्र घुटिति सम्बन्धात्साविति श्लिष्टनिर्देशेन सुपन गृह्यते । पन्था इत्यत्र सानुनासिकस्याऽप्यादेशो भवन् 15 " लिलौ” इत्यत्र द्विवचनेन ज्ञापितत्वान्निरनुनासिक एव भवति । पथीरिति, पन्था नमिच्छति क्यनि नलोपः स च "दीर्घवि." इति परे कार्येऽसन्न भवति, यतो "रात्स" इत्यतः प्रागेव यत्सूत्रं तदेवाऽसद्भवति, इदं तु " रात्स" इत्यतः परमिति नाऽसत् , ततः पथीयतीति किपि अल्लोपे यलोपे चेदं रूपम् । नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्याऽसिद्धत्वान्नाऽन्तत्वमिति । न च वाच्यं, अत इत्यलुकः स्वरस्य 20 परेऽनेन स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति । यतः प्रत्यासत्तेर्यनिमित्तो लुग्विधिः रपि यदि तन्निमित्तो भवतीति व्याख्यानात् । अत्र त्वस्य लुक् क्विपि आत्वं तु सौ प्रत्यये प्राप्नोतीति कृत्वाऽत्र नान्तत्वमस्त्येवेति प्राप्नोत्यात्वं, सत्यम् , नान्तेतिव्यावृत्तिबलादेव न भवतिअन्यथा यत्र कुत्रापि नलोपस्तत्र सर्वत्राऽप्यमीषां पथ्यादीनां ध्वनीनामनेनाऽऽत्वलक्षणे स्यादिविधौ कर्तव्ये " णषमसत्परे” इति न्यायेन 25 नलोपस्याऽसिद्धत्वेनान्तत्वसद्भावादात्वं भवेदेवेत्यत्र सूत्रे नान्तनिर्देशोऽनर्थकः स्यात् । तस्माद्यत्र साक्षान्नान्तत्वममीषां भवति तत्रेदं प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्व समीचीनं, तर्हि " दीर्घयाब ० " इति सूत्रेण सेर्लुक्कस्मान्न भवति ? यतोऽयमपि स्यादिविधिः, स्यादिविधौ च नलोपोऽसद्भवतीति; सत्यम्, “दीर्घयाबि"त्यत्र सावधारणं १ उणा० ८८६ । २ ७-३-१७३ । ३२-१-१०७ । ४ १-३-६५ । ५४-३-१०८ । ६२-१-९० । ७२-१-६० । ८ १-४-४५ । Page #150 -------------------------------------------------------------------------- ________________ (६७) व्याख्येयं व्यञ्जनान्तादेव यदि सिर्भवतीति, विहितविशेषणाद्वा यत्र एभ्यः परः सिर्विहितो भवति तत्र लुग्भवति; अत्र स्वीकारान्ताद्विहितो न व्यञ्जनान्तादिति । तर्हि या सा इत्येवमादिषु सेलुंग न प्राप्नोति ? सत्यम् , यत्रैतेषां मध्यादेकस्मादपि विहितो भवति, कार्यान्तरेषु च कृतेषु पश्चादेतेषामेव मध्येऽन्यतमस्मात्परो भवति तत्रापि भवति; तेनाऽनयोः प्रयोगयोर्व्यञ्जनान्तात्परो विहितः कार्यान्तरेषु सत्सु 5 विद्यते आबन्तादिति से ग्भवत्येव । यः स इत्यनयोस्तु व्यञ्जनान्ताद्विहितोऽस्ति, परं " आढेरः ” इत्यादिकार्येषु कृतेषु सत्सु पश्चादमीषां मध्यादेकस्मादपि परो नास्तीति न सेलप् । बहुऋभुक्षा इति " ऋलति ह्रस्वो वा” इति इस्वः, स्त्रीत्वाभावादिनः कज् न भवति; हे सुपथिन् ! हे सुपथीति “क्लीबे वा" इत्यनेन वा नस्य लोपः। 10 'ए:'।१ । ४ । ७७ ॥ पथ्यादीनामेकारस्याऽसम्भवात् , एरिति इकारत् षष्ठीत्याह । थोन्थ् ' । १ । ४ । ७८ ॥ अनेकवर्णत्वात् सर्वस्य प्राप्तौ थ इति स्थानिविशेषार्थमृभुक्षिन्निवृत्यर्थ च । __ 'इन् डी स्वरे लुक'।१।४।७९॥ अघुट्स्वरादाविति । जीसाहचर्यादघु- 15 टीति विशेषणं ज्ञेयं, तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यं स्याद्यधिकाराश्रयणात् डीग्रहणस्य वैयर्थ्यप्रसङ्गाच्च । सुपथी स्त्री कुले वेति व्युत्पत्तिपक्षे सुवादित्वात् उणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणादिनन्तत्वादिनः कज् न भवति, समासान्तविधिरनित्यत्वात् । “ऋक् पू:०" इत्यपि न, नान्तत्वात् “स्त्रियां नृत०” इति डी । 'वोशनसो नश्वामध्ये सौ'।१।४। ८० ॥ यदा 'सर्वविधिभ्यो लोप' 20 इति न्याय आश्रीयते तदा सेः स्थानिवद्भावेन कार्यम् । 'उतोऽनडुचतुरो वः'।१ । ४ । ८१ ॥ उत्तरत्र शेषग्रहणादामन्यसिरेवाऽनुवर्तते । पाश्चात्यसूत्रे साविति सामान्यभणनेऽपि सत्यपि नामग्रहणे लिङ्गविशिष्टस्येति हे अनडहीत्यत्र गौरादिनिपातनाद्वत्वाभावः, एवमुत्तरत्राऽपि । चतुःशब्दस्याऽर्थप्राधान्येनैकामन्त्रणासम्भवे समासे उपसर्जनीभृत एवोदाहियते । 25 'वाः शेषे'।१ । ४ । ८२ ॥ अत्र सूत्रे शेषस्य घुट आघातत्वादेतत्सूत्रमुक्तः प्राक्तनस्त्रविषय इति भावः। १२-१-४१ । २ १-२-२ । ३ २-१-९३ । ४ ७-३-७६ । ५ २-४-१ । Page #151 -------------------------------------------------------------------------- ________________ (६८) 'सख्युरितोऽशावैत् ।।१।४। ८३ ॥ ननु प्रक्रियालाघवार्थ सख्युरितोऽ. शावायिति क्रियतां किमैत्करणेन ? न, अनेकवर्णेति मकलस्याऽपि स्यात् । न च निर्दिश्यमानानामिति इत एवायिति वाच्यं, यतो विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेनेकारस्य विशेषणत्वेन च निर्दिश्यमानत्वाभावात् । अशाविति-अथ शौ 5 सत्यादेशादागम इति न्यायादैत्वात प्रथममेव नागमेन भाव्यं, ततस्तेन व्यवधानादै कारो न भविष्यति, न च द्वयोरप्यन्यत्र सावकाशत्वादेकारः स्यादिति वाच्यम् । कृतेऽप्यकारे क्लीव इति इस्वत्वे ततो नागमे दीर्घत्वे च न कश्चिद्दोषः, नैवम् ; 'असिद्धं बहिरङ्गमिति घुनिमित्तस्यैकारस्य बहिरङ्गत्वात् इस्वत्वे कर्तव्येऽसिद्धत्वात् । ननु भवत्वेवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात्पूर्व नागम एव घुड्व्यवधायको 10 भविष्यतीति ? नैवम् , कृतेऽपि नागमे प्रकृतिभक्तत्वेनाऽव्यवधायकत्वादैकारोऽपि नित्य इति द्वयोर्नित्ययोः परत्वादैकार एव स्यादिति शिप्रतिषेधः । अतिसखीनिपूजितः सखा येषु कुलेषु सखिशब्दो नपुंसकोऽपि लक्ष्येषु दृश्यते । 'ऋदुशनस्पुरुदंशोऽनेहसश्चसेहः' ।१।४। ८४ ॥ अकारान्तस्य " अङौं च " इत्यरि, त्रयाणां तु "अभ्वादे"रिति दीर्घत्वे “ सोरे” इति रुत्वे च, सखि15 शब्दस्य त्वैत्वे प्राप्ते आरम्भः । हे अनेह इत्यत्र न सन्धिरिति सन्धिनिषेधः । 'नि दीर्घः'।१।४ । ८५ ॥ राजेति-स्यादिविधौ कर्तव्ये नलोपस्याऽसक्वात् प्रथमं लुग न । स्रुघ्नयतेः विपि ने स्रुचो हन्ति " अचित्ते टक् ” अधिकरणे तु " स्थादिभ्यः कः " " गहन०" इत्यलुगू, “ हनो होन” दीर्घविधित्वात् णेः स्थानिवद्भावो न भवति । 20 'स्महतोः'।१।४। ८६ ॥ अत्रौणादिको " द्रुहिवृहि० " इत्यनेन कत. प्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महन्नित्येव नत्वनेन दीर्घः, 'लक्षणप्रतिपदोक्तयो रिति न्यायात् । यतः शतप्रत्ययान्तं महदिति रूपं लाक्षणिकं कतृप्रत्ययान्तं तु प्रतिपदोक्तम् । एतच्च वत्सऋषभावूचतुः । सीपीति अत्र "स्महतोः"इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये णषमसत्परे इत्यनेन 25 षत्वमसत् । महत्साहचर्यादिति-महदिति शुद्धो धातुः किबन्तो न सम्भवति तत्साह चर्यादन्यस्याऽपि शुद्धधातोः किबन्तस्य न भवति, नामधातुस्तु महदपि विबन्तः सम्भवतिः अतोऽन्यस्याऽपि नामधातोः किवन्तस्य भवति । महच्छब्दस्तावन्नामत्वं नव्यभिचरति तत्सन्नियोगनिर्दिष्टस्य न्सन्तस्याऽपि नामत्वाव्यभिचारिण एव ग्रहणम् । ११-४-३९ । २२-१-७२ । ३ ५-१-८३ । ४ ५-३-८२ । ५ ४-४-८३ । ६२-१-११२ । ७ उणा०८८४ । Page #152 -------------------------------------------------------------------------- ________________ (१९) महती कुले इति, श्रेयसः पश्य, श्रेयसी कुले इति तु न दयते न्सन्तत्वाभावेन व्यङ्गविकलत्वात् । ___ 'इन्हनपूषार्यम्णः शिस्योः' । १। ४ । ८७ ।। भ्रूणहानीति-हन्तेः केवलस्य किबू न दृश्यते इति तदन्तमुदाहरति-बहुपूषाणीति-पूषार्यम्णोः स्वप्रधानायां वृत्तौ शेरसम्भवात्तौ समास उपसर्जनभूतावुदाहरति । एषां शिस्योरेवेति-एषामेव 5 शिस्योरिति तु विपरीतनियमो भवति, "वश्यज्याय.” इत्यत्र युवेति “ परीणिकान" इत्यत्र तु पराणीति निर्देशात् । वृत्रहणावितिसंज्ञायां, " पूर्वपदस्था०" इत्यनेन, असंज्ञायां तु " कवगैकस्वरवति ” इति णत्वम् । तदन्तविधिमिति-ननु “ अनिनस्मन्० " इत्यत्राऽतोरनिर्देशादनर्थकेन तदन्तविधेरप्रयोगादर्थवद्रहणन्यायात कियानित्यत्रैव दीर्घः प्रामोति न गोमानित्यादौ ? सत्यम् , अतुरनर्थकोऽपि तदन्तविधिं प्रतिषेधयति 10 मत्वादीनामुकारानुबन्धकरणात् ; अन्यथा तेषामपि शत्वत् ऋकारमेवाऽनुबन्धं कुर्यात् । 'अभ्वादेरत्वसः सौ' ।१ । ४ । ९० ॥ भवानिति-नोऽन्ते सत्यपि " आगमोऽनुपघातेन ” इति न्यायाद्भवत्येव दीर्घः । 'क्रुशस्तुनस्तृच् पुंसि'।१।४। ९१ ।। पुंलिङ्गविषय इतिसमासेऽपि यदि पुंलिङ्गविषय एव । तेन प्रियः क्रोष्टा यस्या यस्य वा कुलस्याऽत्र न भवत्येव आदेशः। 15 अत एव व्यावृत्तिः क्लीवविषये दर्शिता । क्रोष्टोरिति-क्रोष्टोः क्रोष्ट्र इति दृश्यम् । 'टादौ स्वरे वा'।१।४। ९२॥ नित्यत्वादितिकृताकृतप्रसङ्गिन्यायेनेति । मृगवाचीति-मृगशब्दस्याऽरण्यवाचित्वेऽपि शृगाल एवाऽर्थेऽत्र वृत्तिदृश्यते । तथापीतितुनन्तो मृगवाच्येव तृच्प्रत्ययान्तस्तु कस्मिन्विषये मृगवाचीति न ज्ञायते । तुनः स्थानप्रवृत्तेन तु तुजादेशेन ज्ञाप्यते यत्र घुटि टादौ स्वरादौ च तृच तत्रैव मृगवाचित्वम् , 20 तेन मृगे वाच्ये क्रोष्टभ्यामित्यादि न भवतीति नियमसिद्धिः। 'स्त्रियाम्'।१।४ । ९३ ॥ स्त्रियां चेति मिन्नवाक्यतयैतत्फलं यत् स्त्रियामित्युत्तरसूत्रे याति, अन्यथा पुस्त्रियोरित्येव कुर्यात् । निर्निमित्त एवेति-ननु निमित्त त्वाश्रयणे अकारान्तत्वाभावात् क्रोष्टशब्दस्य कथं डीः स्यात् ? न क्रोष्टशब्दस्य गौरादौ पाठाद् डीः स्यादेवेति ङीसिद्धिः।। प्रथमाध्यायः समाप्तः॥ 25 १६-१-३ । २३-३-२० । ३ २-३-६४ । ४ २-३-७६ । ५ प्रयोजयति इति लघुन्यासे । Page #153 -------------------------------------------------------------------------- ________________ (७०) 'त्रिचतुरस्तिमृचतम स्यादौ'।२।१।१॥ स्त्रियामित्यनुवर्तते । पूर्वसूत्रादिति शेषः। तच्च श्रुतत्वात्रिचतुर इत्येतस्यैव विशेषणम् । परत्वादिति-ननु कृताकृतप्रसङ्गित्वेन नित्यत्वात् “आदेशादागम" इति न्यायात् पूर्व नागम एव प्राप्नोति, नैवम् । शब्दान्तरप्राप्त्या नागमोऽप्यनित्यः। यद्वा परत्वादिति कोऽर्थः १ प्रकृष्टवादित्यर्थः, प्रक5 ष्टत्वं च "आगमात् सर्वादेश" इति न्यायात् , किञ्च "ऋतो रः स्वरेऽनि" इत्यत्राग्नीति वचनमनर्थकं स्यात् । स्वरादौ पूर्व नकारे तिस्राद्यादेशाभावात् रत्वप्रसङ्ग एव नाsस्तीति अनीति वचनात्पूर्व नागमादेस्तिस्राद्यादेश इति । प्रियतिसृ कुलमिति “ नोमिनो लुग्वा" इत्यत्र चतुःशब्दस्याऽपि लुम्विकल्पमिच्छन्त्येके, तन्मते प्रियचतसृ कुलं प्रिय चतुर्वा कुलमिति । प्रियत्रीत्यादि-स्त्रीलिङ्गविवक्षायामपि समासात् डीप्रत्यये प्रियव्येव, 10 " शेषाद्वा" इति कचि प्रियत्रिकैवाऽऽदेशो न भवति; प्रथमं डीप्रत्यये पश्चादहुव्रीही "ऋनित्यदितः” इति कचेव । यदा तु केवलाभिशब्दाद् डीस्तदैकदेशविकृतत्वेनाऽऽदेशो भवति । कथं तिसृकानामेति ? त्रिशब्दात् संज्ञायां के आपि बहुवचनेन स्यादेर्व्यवधानात् कथं तिसृभाव इति प्रष्टुराशयः, समाधत्ते-स्त्रीलिङ्गो बहुवचनविषयः संज्ञाशब्दोऽय मिति । तस्यन्ति परबलान्यासु " निष्कंतुरुष्क० " इति निपात्यते । 15 'तोर: स्वरेऽनि'।२।१ । २ ।। अनीति नकारः प्रत्ययरूप आगमरूपो वा । समानदीर्घत्वेति-"शसोऽता." इति, “अझै च"इति, "ऋतो हुर्" इति प्राप्तानाम् । तदपवाद इति-व्यञ्जनादौ स्यादौ पूर्वयोगः सावकाशः स्वरादौ तु अयमेव स्यात् । 'जराया जरस् वा' । २ । १ । ३ ॥ स्त्रियां त्विति-अतिजग्येत्यत्र ह्यतिजरशन्दात् प्रवृत्तेनाऽऽप्प्रत्ययेन जराशब्दो व्यवधीयते । जारः, जारेयः जराया अयं 20 “ तस्येदम्" इत्यण् , जराया अपत्यं “ द्विस्वरादनद्याः " एयण् । 'अपोद्रे' । २।१।४॥ स्वद्धयां, शोभना अतिशयिता वा आपो ययोरिति विग्रहे "पूजास्वतेः प्राक्टात्” इति समासान्तप्रतिषेधे भ्यामि सत्यपि तदन्तग्रहणे "निर्दिश्यमानस्याऽऽदेशा भवन्ती"त्यप एवाऽऽदेशः। अब्भक्ष इति "शीलिकामि०” इति णः। 'आ रायो व्यञ्जने'।२।१।५॥ आकारस्यैकवर्णत्वात् “ षष्टयान्तस्य" 25 इति, रैशन्दस्यैव भवति । स्भीत्येव सिद्ध इति-आमि तु रायमतिक्रान्तानि यानि तेषां ""कीबे " इत्यनेन इस्वत्वे सति “सन्निपात लक्षण" न्यायादिकाररूपं इस्वमाश्रित्य समुत्पन्नो नाम तद्विघाताय नोत्सहते । तर्हि " दी? नामि” इत्यपि न प्राप्नोति ? १२-१-२ । २१-४-६१ । ३ ७-३-१७५ । ४७-३-१७१ । ५ उणा० २६ । ६६-३-१६०। ७६-१-७१।८७-३-७२ । ९५-१-७३ । १०७-४-१०६ । ११ २-४-९५ । Page #154 -------------------------------------------------------------------------- ________________ ( ७१ ) सत्यम्, तदाऽनित्यत्वादस्य न्यायस्य भवत्येव दीर्घः, “न्याया हि स्थविरयष्टिन्यायेन प्रवर्तन्ते " । उत्तरार्थमिति यद्यैव तत्रैव क्रियतां किमत्राऽनेन सन्देहास्पदेन ? नैवम्, केचित् सन्निपातन्यायमनित्यमाश्रित्याऽतितराणामित्यत्राऽऽकारमपीच्छन्ति, तन्मतसंग्रहार्थं व्यञ्जनग्रहणमिहाऽर्थमपि तेन स्वमतेऽपि सम्मतम् । , युष्मदस्मदो: ' । २ । १ । ६ ।। अत्राऽविवक्षितार्थयोर्युष्मदस्मदोरेतावनु- 5 करणे इति त्यदादिकार्य मेकशेषः, " टाङयोसि० " इत्यनेन युष्मदस्मदादिकार्यं च यत्वादि न प्रवर्तते । अतित्वामिति - नामाधिकारात्तदन्तप्रतिपत्तौ तदन्तमुदाहरति, युष्मयतेरिति युवां युष्मान्वेति विधेयं न तु त्वामिति, णिजि सति त्वमौ स्याताम् । अमौभ्यांस्विति-अयमर्थः- द्वयोरन्यत्र सावकाशत्वात् शब्दान्तरप्रवृस्या चाऽनित्यत्वात्परत्वात् पूर्वं त्वमाद्यादेश इति । प्रथममात्वे तु सति मन्तत्वाभावाच्वमादयो न स्युः । 10 णिज्वाक्यावस्थायां यद्बहुवचनं तत्विष्वृत्तौ गौणं बभूवेति त्वमौ भवतः । व्यञ्जन इत्येवेति - ननु व्यञ्जनग्रहणं विनाऽपि युष्मभ्यमस्मभ्यमित्यादयः प्रयोगा अनेनाऽऽत्वे कृते " लुगातोऽनापः " इत्याकारलोपे सिध्यन्ति, किं व्यञ्जनाधिकारेण १ सत्यम्, सूत्रस्य व्यक्त्या प्रवर्तनादात्वे कृते लुबादिकं न प्रवर्तत इति व्यञ्जनग्रहणम् । तथा व्यञ्जनाभावे युष्माकं युषाकमित्यादौ अनेन सूत्रेणाऽऽकार एव स्यात्, न तु 15 " "मोर्वा " इति मकारलोपः । युष्मभ्यमिति - ननु लुगस्येत्यलोपे मोर्चा कथं न ? उच्यते - स्वरस्य स्थानित्वात् । तर्हि युष्मशब्दाद् भ्यसोऽभ्यमादेशे लुग् न प्राप्नोति ? नैवम्, प्रत्यासत्त्या यस्मिन् प्रत्यये लुग्भवति, तस्मिन्नेव प्रत्यये पूर्वस्य यदि कार्यं भवति तदा स्थानित्वमत्र तु प्रत्ययान्तरे लुग् अतः स्थानित्वाभावः । मोर्वेति सूत्रस्यानवकाशत्वाद्वा स्थानित्वाभावः । " " , "" टाइयोसि यः । २ । १ । ७ ।। ओश्व ओश्व ओसौ “ स्यादावसंख्येयः इत्येकशेषः, ततष्टाश्च ङिश्व ओसौ चेति कार्यं तेन षष्ठीसप्तम्योरपि ग्रहः, अन्यथा ङिना साहचर्यात् सप्तम्या एव ओसो ग्रहणं स्यात् । अत्र ओस्ग्रहणाभावेऽपि " शेषे लुगू इति दलोपे " एस्मोसि " इत्यनेन एत्वे, " एदैतोऽयाय् ” इत्ययादेशे चाऽतियुवयोरित्यादि सिध्यति, सत्यम्; णिचि अन्त्यस्वरादिलोपे युवावादेशे " शेषे लुग् ” इत्यकारलोपेऽकारस्याऽभावात्, युव्योरित्यादौ यत्वं न सिध्यतीति ओस्ग्रहणम् । 25 ' शेषे लुक् ' । २ । १ | ८ || शेष ग्रहणामावे टायोसीत्यधिकार आगच्छेत् । न च वाच्यं टाइयोसीत्यधिकारो यदाऽभिप्रेतः स्यात्तदा टाड्योसि यलुकावित्ये "" १२-१-१०७ । २२-१-९ । ३ ३-१-११९ । ४२-१-८ । ५१-४-४ । ६ १-२-१३ । 20 Page #155 -------------------------------------------------------------------------- ________________ ( ७२ ) कमेव कुर्यात् । यतो लुगित्युत्तरार्थं पृथकरणं कर्तव्यमेव, अन्यथा टाड्योसि यलकावित्यधिकारोऽग्रेतनेऽपि सूत्रे गच्छेत् इत्याशङ्कायां शेषग्रहणम् । स्त्रियामाप् न भवतीति - केवलयोर्युष्मदस्मदोर्नन्ता संख्येति लक्षणेनाऽलिङ्गत्व भणनात् । अथ बहुव्रीहौ तत्पुरुषे चाsन्यपदार्थादिप्रधानत्वेन युष्मदन्तस्य स्त्रीत्वे आप कथं न भवति ? उच्यते5 सन्निपातलक्षणन्यायाद्दलोपो ऽभ्यमः सन्निधानव्यवधाने न निमित्तम् । तर्हि युष्मभ्यमित्यादिषु केवलेष्वप्यत एव न्यायादापू न भविष्यति । किं लिङ्गानुशासनेऽनयोवर्जनेन ? सत्यम्, “न्यायानां स्थविरयष्टिन्यायेन प्रवृत्ते " विश्वासः कर्तुमशक्यः । ' मोर्चा ' | २ | १ | ९ || ननु युवामाचष्टे इति वाक्ये णिचि, क्विपि स्यादौ युवादेशः कथं न भवति ? सत्यम्, यदा युष्मदस्मदी द्वित्वे तदा स्यादिर्न, यदा तु 10 स्यादिस्तदा न द्वित्वे इति न युवादेशः । शब्दान्तरेति - प्राक् मकारस्य पश्चात् अकारस्य प्राप्तिः । अथवा पूर्वं युष्मिति प्रकृतेः पश्चाच्चेति प्रकृतेः । अत्राऽसर्वादित्वसम्बन्धित्वादिति - युष्मदस्मदी त्वमहंवाचके सर्वादिगणमध्ये दृश्येते । अत्र तु त्वां मां वक्ति यस्तद्वाचके इति न सर्वादिनी । अथ क्विवर्थमिति - क्विवन्तस्य युष्मच्छन्दस्य योऽर्थस्तदर्थं विप्सहिता युष्मदस्मद्रूपा प्रकृतिरेवाऽऽह-न हि प्रकृतिं विना किन्भवति । स्मिन्नादेश 15 इति तेन त्वस्मिन् मस्मिन् सन्निपातन्यायस्याऽनित्यत्वे त्वास्मिन् मास्मिन्नित्यपि । सिजसिति - एतेन प्रक्रियागौरवं निरस्तं भवति, अन्यथाऽनेन मकारलोपेऽपि प्रित्य यादिना सह त्वमहमाद्यादेशे सर्वेऽपि प्रयोगाः सिध्यन्ति । मन्तस्य युवावौ द्वयोः ' । २ । १ । १० ।। द्वित्व इति द्वयोरिति, द्रव्यप्रधानत्वात् सामान्यवाचिनाऽपि युष्मदस्मदर्थ एव द्वित्वविशिष्टो निर्दिश्यते, अर्थान्तरे 20 तयोर्व्वन्यभावात्तयोरेव विशेषणम् । स्यादिविशेषणत्वे तु गुणाभिधायित्वात् स्यादेर्गुणप्रधानतया द्वित्वे इति भावप्रत्ययान्तेन निर्दिश्येत । यथा “ द्वित्वे वाम्नौ " इति युवावादेशयोः सवरत्वे णिगि क्विपि तल्लोपे च युव्योराव्योरित्यादिषु फलं दृश्यम् । एवमुत्तरसूत्रे व्यिम्य, परत्वाच्च महमादय इति । यदि परत्वेन त्वमहमादयः करिव्यन्ते, तर्हि "परादन्तरङ्गं बलीय" इति न्यायाद् युवावादय एवाऽऽदेशाः प्राप्स्यन्ति, 25 न त्वमहमादयः, सत्यम् ; परत्वाद्विशेषविहितत्वेन प्रकृष्टत्वादित्यर्थः । 6 त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ' । २ । १ । ११ ॥ त्वदयतीति, अत्र नित्यत्वादन्त्यस्वरादिलो पात् प्रागेव त्वमादेशौ पश्चादपि अन्त्यस्वरादिलोपो न लोपात् स्वरादेश इति न्यायात्, लुगस्येत्येव प्रवर्तते । तस्मिन्नपि कृते न, " नैकैस्वरस्य 35 " १२-१-२२ । २ ७-४-४४ । Page #156 -------------------------------------------------------------------------- ________________ (७३) इति निषेधात् , “ णिति " इत्यनेन वृद्धिरपि न अधातुत्वात् । कश्चित्विति-शम्दान्तरप्रवृत्त्या द्वयोरनित्यत्वादन्यत्र सावकाशत्वात् परत्वादन्त्यस्वरादिलोप इत्यर्थः । अकारस्य वृद्धाविति-अतो " णिति " इत्यनेन सूत्रेण । ननु प्रत्ययोत्तरपदग्रहणं किमर्थ स्यादावित्येव सिद्धत्वात् । न च परत्वाद् “ ऐकायें ” इति स्यादेर्लपि प्रत्ययलोप इति न्यायस्य प्रतिषेधात् स्यादेरभाव इति वाच्यम् , यत ऐकायें लुब् उच्यते- 5 ऐकायं च प्रकृतिप्रत्ययौ पूर्वोत्तरपदे चाऽऽश्रित्य भवतीति तस्य बहिरङ्गत्वाचदाश्रया लुबपि बहिरङ्गा । विभक्तिमात्रमाश्रित्य विधानात् त्वमादेशयोरन्तरङ्गत्वं, ततोऽसिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायानित्यादप्यन्तरङ्गस्य बलीयस्त्वात् त्वमादेशयोः कर्तव्ययोर्खपोऽसिद्धत्वात्ताभ्यामेव पूर्व प्रवर्तितव्यं ततो लुबिति न किश्चिदनिष्टमित्याह-अन्त. रङ्गत्वादिति । ननु यदा स्यादिग्रहणमेव क्रियते न प्रत्ययोत्तरपदग्रहणं तदा त्वदीयो 10 मदीयस्त्वत्पुत्रो मत्पुत्र इत्यादौ प्रागेव परत्वाद् उसा सह तव ममादेशौ प्राप्नुतस्तत्कथमन्तरङ्गत्वात्स्यादिद्वारेणैव सिध्यतीति, सत्यम् । यो त्वमौ भवतस्तावल्पाश्रितौ यतः प्रकृतिमेवाऽऽश्रयतः यौ तु तवममौ तौ प्रकृतेः प्रत्ययस्य च स्थाने भवत इति बहाश्रितावित्यन्तरङ्गत्वावमौ प्रत्यये प्राप्नुत इति स्यादिद्वारेणैव सिध्यतीति । तव ममादेशे तु कर्तव्ये एकस्थानित्वेनाऽन्तरङ्गत्वात् परत्वाच डसो लुबेवेति । 15 'त्वमहं सिना प्राक् चाकः' ।२।१।१२ ॥ सिनेति किमिति-ननु साविति कृते दीर्घठ्याब्०” इति सेलुकि च सर्वे प्रयोगा निष्पद्यन्ते इति, न युष्मदस्मदोरित्यात्वं स्यात् । आदेशविधानसामर्थ्यान्न भविष्यतीति चेत् ? सत्यम् , तदाऽऽत्वाभावेऽस्याऽपि सेः शेषत्वं स्यात् । तथा च-" "मोर्वा " इति वा लोप: स्यात् पक्षे च चरितार्थता सूत्रस्य स्यादिति । त्वकम् अहकमिति "युष्मदस्मदोऽसोभादि०" इति अक्, 20 पूर्वमकीति निरपेक्षत्वेनाऽन्तरङ्गत्वात् । त्वामादेशे वृद्धाविति-त्वादयतीति वाक्ये कृते कि, त्वाहादेशविधानादिति त्वाहादेशौ न भवत इति शेषः। धातोरेव वृद्धिरिति मते तु त्वदयतीति वाक्यं, ननु तन्मते-त्वं, अहं, यूयं, वयमित्यादयः कथं सिध्यन्तीत्याह-ते हीति । प्रकृतिमात्रस्येति-विभक्तिरहितस्येत्यर्थः । आदेशानिति-तुभ्यमझो इयि, यूयवयौ जसि, त्वाही साविति तुम्यादीनादेशान् । जस्सीनां के प्रथम- 25 योरमित्यमादेशं, उसस्तु युष्मदस्मद्भ्यां सोसित्यकारं चेच्छन्तीत्यर्थः । स्वमते तु त्वमहमित्येव भवति । _ 'ययं वयं जसा'।२।१।१३ ॥ प्रियस्त्वं प्रियौ युवामिति वाक्यम् । एकत्वद्वित्वयोर्युष्मदस्मदोर्वर्तमानत्वात् । “ त्वमौ प्रत्ययोत्तरपदे च० " इति “ मन्तस्य १४-३-५०।२३-२-८।३१-४-४५।४२-१-९।५७-३-३०।६२-१-११।७२-१-..। Page #157 -------------------------------------------------------------------------- ________________ (७४) युवावौ० " इति च त्वमाद्यादेशानन्यत्र सावकाशान् बाधित्वा यूयं वयमित्यत्र सावकाशौ यूयं वयमादेशौ परत्वादुभयप्राप्तौ सत्यां तावेव भवतः । यूयकमित्यादौ कुत्सिताद्यर्थे " युष्मदस्मदोऽसोभादि० " इत्यक, एवमुत्तरत्रापि । 'तव मम ङसा'। २। १ । १५ ।। कथं तवता ममता ? सत्यम् , स्याद्यन्त5 प्रतिरूपकाण्यव्ययान्येतानीति शब्दान्तरत्वात् सिद्धम् । 'अमौम'।२।१।१६॥ औश्च औश्च आवौ " स्यौदावसंख्येयः " इत्येकशेषः, ततोऽम् च आवौ च अमौ तस्य अमौ; लुप्तषष्ठ्येकवचनान्तं पदम् । एकशेषाभावे तु अमा साहचर्याद्वितीयासत्कस्यैव ग्रहणं स्यात् । ननु अम् ग्रहणं किमर्थं यावता त्वामिति निष्पाद्यम् । तच युष्मदोऽमि निमित्ते त्वादेशे " शेषे 10 लुग्" इति दस्य लुकि "सैमानादमोऽतः” इत्यमोऽस्य लुकि “ युष्मदस्मदोः" इत्य न्तस्याऽऽत्वे च सिद्धं ? नैवम् , अन्तरङ्गेऽन्तस्याऽऽत्वे कार्य बहिरङ्गोऽमोऽकारस्य लुगसिद्ध इति । 'शसो नः'।२।१।१७॥ ननु युष्मानित्यादौ द्वयं प्राप्नोति । " शेषे०" इत्यन्तलोपोऽनेन नकारश्च तत्र कृताकृतप्रसङ्गित्वेन नकारस्य नित्यत्वाल्लोपस्य च 15 कृते नकारे शेषत्वाभावादप्रसङ्गित्वेनाऽनित्यत्वात् पूर्व नकार एव भवतीति । यद्येवं किमनेन “शंसोऽता." इत्यनेनैव सिद्धत्वात् , नैवम् ; अलिङ्गे युष्मदस्मदी इति पुंस्त्वाभावानकारो न सिध्यतीति वचनम् । बहुव्रीह्यादावभ्युपगमे वा लिङ्गस्य स्त्रीनपुंसकार्थ प्रिययुष्मान बाह्मणीः, प्रिययुष्मान् कुलानीत्यादि । 'अभ्यम् भ्यसः'।२।१।१८॥ कार्यिणः प्रथमं निर्देशे प्राप्ते कार्यस्य an प्रथममुपादानं प्रत्यासत्तिसूचनार्थम् । पाठापेक्षया चतुर्येव प्रत्यासन्नेति तस्या एवा ऽऽदेशः । यद्वा " सेश्चाद्" इत्यत्र चकारो भ्यसोऽनुकर्षणार्थः । स च पञ्चमी. साहचर्यात् पश्चमीसम्बन्ध्येव गृह्यत इति पारिशेष्यादिह चतुर्थीभ्यसो ग्रहणमित्याहचतुर्थीबहुवचनस्येति । _ 'सेश्चाद'।२।१।१९॥ चकारेण भ्यसोऽनुकर्षणेऽपि भ्यसो उसेश्चैकवचनान्तनिर्देशेन द्विवचनान्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्यां सह वैषम्याद्यथासंख्याभाव इति । 'आम आकम्'।२।१।२० ॥ आमः कमिति कृते “ युष्मदस्मदोः " इत्यात्वे कृते युष्माकमित्यादि सिध्यति किमाकारकरणेनेत्याह-आकमित्यादि । १७-३-३० । २ ३-१-११९ । ३२-१-८॥ ४१-४-४६ । ५ २-१-६।६ १-४-४९ । ७२-१-१९। Page #158 -------------------------------------------------------------------------- ________________ (७५) - ‘पदाधुग्विभत्त्यैकवाक्ये वस्नसौ बहुत्वे'।२।१ । २१ ॥ पद्यतेगम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् , विभक्त्या सह सामानाधिकरण्यार्थम् । युनक्तीति युङ इति, कर्तरि क्विप्, यद्वा योजनं युङ् सममविषम संख्यास्थानम् । युग्ममिति यत् संख्यायते तेन परिच्छिन्नं वस्त्वपि युगित्युच्यते । ततः समसंख्या द्वितीयाचतुर्थीषष्ठीरूपा विभक्तयो युगशब्देनोच्यन्त इति । धर्मो वो रक्षत्विति-अत्र 5 पदादेशः पदवदिति वस् इत्यस्य पदत्वे " सोरुः ” रुत्वं बभूव । तथा " शंसो नः" " शेषे लुग्" इत्यादीनि बाधित्वा नित्यत्वानिरवकाशत्वाच्च वस्नसावेव भवत इति । एकवाक्य इति-एकं च तद्वाक्यं चेति “ पूर्वकालै० ” इत्यनेन समासे एकस्य पूर्वनिपातः ततो विशेषणस्य व्यवच्छेदकत्वात् ' सर्व वाक्यं सावधारणं भवतीति' न्यायाच्च एकस्मिन् वाक्य एव भवति, न तु पदे इति । अतियुष्मान् 10 पश्यतीत्यादौ तु यथैकस्मिन् वाक्ये तथा वाक्यविभक्त्यपेक्षया एकस्मिन् पदेऽपि युष्मदस्मदी स्त इति । तथैकस्मिन्नेव वाक्य इत्यवधारणाद्यदि पदं युष्मदस्मदी चैकस्मिन्नेव वाक्ये भवतो, न तु वाक्यान्तरे; तदा सामर्थ्याभावादेवेति-परस्परव्यपेक्षालक्षणसम्बन्धाभावादेवेत्यर्थः । किमेकवाक्यग्रहणेनेति-किं सविशेषणेन वाक्यग्रहणेन वाक्यग्रहणमेव पदव्यवच्छेदाय कर्तुं युक्तं किमेकग्रहणेने. 15 त्यर्थः । युक्तयुक्तादिति-युक्तेन युष्मदस्मत्सम्बन्धेन पित्रादिना यदयुक्तमिति स्मेत्यादि तस्मादित्यर्थः । इति स्मेत्यादि-अत्रेतिस्मेत्यादिपदं साक्षायुष्मदादिकं नाऽपेक्षते, किं तर्हि पित्रादिकमिति ? एकवाक्यग्रहणात् सामाभावेऽप्येकवाक्ये पदात परस्य युष्मदादेरादेशः सिद्धः। तथा युग्बहुत्वे इति, अप्युक्ते द्वितीयाचतुर्थीषष्ठीबहुवचनानि लब्धानि । विभक्तिग्रहणं तूत्तरार्थ इह च क्लिष्टतापरिहारार्थमिति । 20 'द्वित्वे वाम्नौ'२।१ । २२॥ द्वित्व इति भावप्रत्ययान्तेन संख्या निर्दिश्यते । संख्यायां च विभक्तिर्वर्तते न युष्मदस्मदी द्रव्यवृत्तित्वात् तयोरिति, द्वित्व इति विभक्तेरेव विशेषणमित्याह-द्वित्वविषयेति । 'डेडसा तेमे' २॥ १ ॥ २३ ॥ दृष्टपूर्वेति-पूर्व दृष्टः " नामनाम्ना०” इति सः स्त्री चेत् । 25 असदिवामन्त्र्यं पूर्वम्' २।१।२५ ॥ योऽर्थः स्वेन धर्मेण प्रसिद्धो धर्मान्तरसम्बन्धं प्रत्यभिमुखीक्रियते स आमन्त्र्यः । यथा देवदत्तो देवदत्तत्वेन प्रसिद्धो धर्मान्तरेऽभिमुखीक्रियते यथा पच पठेत्यादि, तत्रार्थ कायोसम्भवादुपचा १२-१-७२ । २२-१-१७ । ३ २-१-८ । ४ ३-१-९७ । ५ ३-१-१८ । Page #159 -------------------------------------------------------------------------- ________________ रादामन्याभिधायि पदमामन्त्र्य विज्ञायत इति । तथोत्तरत्र नित्यग्रहणादस्मिन् खत्रे कथं विकल्पो न लभ्यत इति ? उच्यते-नित्यं विधास्यमानत्वादिति मणनात्, यत्रैव वस्त्रसादयो विधीयन्ते तत्रैव विकल्प उपतिष्ठते न वलसादीनां निषेधे इति । अथवा यद्यत्रापि सूत्रे विकल्पः स्यात्तदा किमेतत्सूत्रकरणेन ? यतोऽसदिवाऽऽमध्यं 5 पूर्वमिति कृतेऽपि वलसादयो विकल्प्यन्ते ते च " पदाधुग्विभक्त्यै० " इत्यनेनैव विकल्पेन भविष्यन्ति । श्रवणं यथा स्यादिति-अन्यथा लोप: स्यात् , " ते लैंग्वा " इत्यनेनैव । पादादिलक्षण इति-मुनिपुङ्गवा इत्यस्य पदस्याऽसत्त्वे पादस्याऽभावादित्यर्थः । मुनिषु पुङ्गवा इति सिंहादित्वात् समासः कर्मधारयो वा, व्यवहितेऽपीति यथा मथुरायाः पूर्व पाटलीपुत्रमिति । पूर्वशब्दो वर्तत इति-अयमों यद्यव्यवहित10 स्यैव पूर्वस्याऽनेनाऽसद्वद्भावो विधीयेत न व्यवहितस्य तदा पूर्वग्रहणमपनीय असदि. वाऽऽमच्यादित्येव क्रियेत यतः पूर्वस्याऽविद्यमानवद्भावे वस्नसाघभावःप्रयोजनं, तच्चेस्थमपि कृते सिध्यति । तथोत्तरसूत्रेऽप्येतदानुगुण्येन जविशेष्यादित्येवं विधीयेतेति । 'जस्विशेष्यं वाऽऽमध्ये ' । २॥ १ ॥ २६ ॥ तदतद्विषयमिति-शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैक्याद्वार्थाभावे त्यदादित्वाभावात् तच्छन्दा15 वयवयोगात् समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाद्वा नैकशेषः। तच अतञ्च तदतदी इति द्वन्द्वे " औद्वेर " इति न, “ ने सर्वादिः” इति निषेधात् । सामर्थ्यात्तद्विशेषणभूत इति-विशेष्यस्य विशेषणाकाङ्गिण एकवाक्योपात्तत्वेन साम या॑त् सन्निहितत्वाद्विशेष्यत्वनिमित्तमामन्त्र्य इत्येतदेव विशेषणं विज्ञायत इति। जिनाः शरण्या-इत्यत्र शरणमिति सामान्यकर्म युष्मानिति विशेषकर्म । सिद्धाः शरण्या 20 युष्मानथो शरणं प्रपद्ये इत्यादौ "नित्यमन्वादेशे" इति वस्नसौ प्राप्तावनेन निषिध्येते, जसिति किं साधो ! सुविहितेति-अत्र द्वयोरपि पदयोः " असे दिवा० " इत्यसवे प्राप्ते " नाऽन्यत्" इत्यनेन साधो ! इत्यस्याऽसवाभावः । “ नित्य॑मन्वादेशे" इत्यनेन च वस्नसौ । शरण्याः साधवो युष्मानिति-अत्र द्वयोरपि " असेंदिवा० " इत्यसदावः । आचार्या युष्मान् शरण्या इति-अत्राऽऽमन्यस्य विशेष्यस्य व्यवहितत्वेन 25 परत्रोपश्लेषाभावान भवति । आचार्या उपाध्याया इति-अत्र भिन्नाधिकरणयोर्न पूर्व विशेष्यं न परं विशेषणमिति सामर्थ्याचद्विशेषणभूत इति भणनान भवति । 'नाऽन्यत्' ।२।१। २७ ॥ जस्विशेष्यमित्यस्य प्रधानतयाऽन्यदिति सम्बन्धेनेत्याह-जसिति । १२-१-२१।२३-२-१०८। ३ २-१-४१।४ १-४-१२। ५२-१-२५।६ २-१-३१। Page #160 -------------------------------------------------------------------------- ________________ 'पादायो'।२।१।२८ ॥ मात्राश्च अक्षराणि च मात्राक्षराणि, मियतपरिमाणानि च तानि मात्राक्षराणि च तेषां पिण्डः यद्वा मात्राक्षराणां पिण्डः, नियतपरिमाणश्चाऽसौ मात्राक्षरपिण्डश्चेति । देशनाकाल इति-देशनं देशस्तं करोति "णिज्बहुलं ना० " देश्यत इति “णि वेत्त्यास० ” इत्यनः। 'बाहहवैवयोगे'।२।१।२९॥ योग इति-चादिद्योत्यसमुच्चयाद्यर्थस्य 5 साक्षायुष्मदस्मदर्थसम्बन्धे इत्यर्थः । ज्ञानं च शीलं चेत्यत्र चशब्देन ज्ञानशीलयोः सद्वितीयता द्योत्यते, न तु युष्मदस्मदर्थयोरिति योगग्रहणमिति । अयमर्थः-योगग्रहणं विना अर्थात् प्रकरणाद्वा चादिषु गम्यमानेष्वपि स्यादिति । 'दृश्यर्थैश्चिन्तायाम् ।२।१ । ३०॥ अत्राऽर्थे स्वरूपे वा किः । तत्र यदाऽर्थे तदा दृशिरों येषाम् , स्वरूपे तु दृशेरों दर्शनमालोचनं येषां धातूनाम् । 10 जनो वो मन्यत इति नाऽयं दृश्यो, दश्यों नाम सः यद्यक्षिसाधने विज्ञाने वर्ततेऽतो न निषेध इति । 'नित्यमन्वादेशे'।२।१।३१ ।। नन्वत्र निषेधाधिकारे कथमिदं विधायकमभूत् । सत्यम् , नित्यं निषेधाधिकारे यन्नित्यग्रहणं तदेवं बोधयति विधानसूत्रमिदमिति । न चेदं वाच्यमत्र नित्यग्रहणाभावे " पैदात्" इति सूत्रे कथं विकल्प इति। 15 तदा हि तत्रैव नवेति कुर्यादिति । कस्यचिद्रव्यस्य काश्चिक्रियां जातिं गुणं द्रव्यं वा प्रतिपादयितुं कथितस्य तेन तदितरेण वा शब्देन पौनरुत्यं मा भूदिति विशेषान्तरं प्रतिपादयितुं पुनः कथनमन्वादेश इति यावत् , तेनाऽन्येन वेति-युष्मदस्मच्छब्दाभ्यां कृत्वा विनीतत्वादिकं विधाय पुनयुष्मदस्मद्भ्यां गुरुमाननादिकं विधीयते । अत्र स्त्रे तेनैव शब्देन कथनमस्ति, अन्येन तु कथनमुत्तरत्रैव ज्ञेयम् । पुनरन्यद्विधातुमिति- 20 पुनः शन्दोपादानात्तस्यैव कथनं यदि भवति तदैवाऽन्वादेशः । नान्यस्य कथने पुनः शन्दार्थो घटते, तेन यत्राऽन्यस्य कथनं तत्र नाऽन्वादेशः । ततश्च जिनदत्तमध्यापय एतं च गुरुदत्तमित्यत्र तस्यैव जिनदत्तस्य पुनः कथनाभावादन्वादेशाभावे "त्यैदामेन०" इत्यनेननदादेशो न भवति । यूयं विनीता इति-अन्वादेशदर्शनार्थ वाक्यान्तरमिदमुपदर्शितम् , न तूत्तरपदसम्बन्धं बोद्धव्यम् , तेन तदित्यस्य पदस्य सपूर्वत्वा- 25 मावादुत्तरेण न विकल्पः। तदित्यव्ययं तस्मादित्यर्थे । विनीततामात्रमत्राऽन्यते नाऽपूर्व किचिद्विधीयते । यूयं विनीता इति प्रथमादेशः, उत्तरस्याऽन्वादेशख्यापनार्थम् । विनीता इति विनीतत्वं प्रदिपादयितुं यूयमित्युक्तम् । तद्वो गुरवो मानयन्ति इति १३-४-४१ । २५-३-१११ । ३ २-१-३१।४२-१-३। . Page #161 -------------------------------------------------------------------------- ________________ (७८) अन्वादेशः । यूयमिति यत्प्रथममुक्तं तस्यैव च गुरवो मानयन्तीति प्रतिपादयितुं द्वितीयं कथनं तत्र वसादेशः । एवं सर्वत्र । 'सपूर्वात् प्रथमान्ताद्वा' ।२।१ । ३२ ॥ सहशब्दो विद्यमानवचनः । पूर्वशब्दो व्यवस्थार्थः । सह विद्यमानं पूर्वपदं यस्माद् “ एकार्थ चा०" इति समासः। 5 प्रथमान्ताद्वेति-प्रथमायाः प्रत्ययत्वात् प्रत्ययः प्रकृत्यादेरित्यादिनाऽन्तस्य लब्धत्वादन्तग्रहणं न्यायानुवादार्थमिति । धनवानसीत्यादि-अनाऽन्येन कथनमन्वादेशः । यतो धनवानसीत्यस्मिन्नन्वादेशदर्शके वाक्यान्तरे प्रथममसीत्युक्तम् । अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् । गम्येऽप्यन्वादेशे भवतीति-यूयं धनवन्त इत्या दिपदोपादाने हि साक्षादन्वादेशो भवति । अथो इत्यादेस्तु द्योतकमात्रस्योपादाने 10 गम्य एव । माणवक ! जटिलक! ते स्वमथो इत्यादौ तु विशेषणपदस्य जटिलक इत्यस्य " असं दिवा० " इत्यसवं, माणवक इत्यस्य तु विशेष्यपदस्य “ असदिवाऽऽ. मन्त्र्यं० " इति नाऽसद्वत्त्वं " नाऽन्यत् ” इति निषेधात् । 'त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते ' । २।१ ३३ ॥ त्यच्च त्यदश्च त्यदः । “त्यदादिः” इत्येकशेषः। "आवरः" इति तु न भवति, सूत्रत्वात् । शब्दार्थयोर्भेद15 विवक्षायां निरर्थकत्वेन त्यदादित्वाभावाद्वा । एताभ्यां रात्रिरधीतेति-अत्राऽविवक्षित कर्मण इद्धातोर्योगे रात्रिलक्षणस्याऽऽधारस्य “ कालाध्वभावदेशं० " इति कालस्य कर्मत्वे ततश्चाऽधीतेत्यत्र कर्मणि क्ते सति कर्मण उक्तत्वात् रात्रिशब्दात्प्रथमा । यदि वा रात्रिसहचरितमध्ययनमपि उपचारात् रात्रिशब्देनोच्यते । ततः साऽधीतेति । अर्थात्प्रकरणाद्वेति-प्रथमादेशसापेक्षत्वादन्वादेशस्य । तत्राऽसामर्थ्यात् ऋद्धस्य राज्ञः 20 पुरुष इत्यादिवत्समासाभावः। सामर्थ्यात् समासश्चेत्पूर्वकथनसापेक्षस्याऽन्वादेश स्याऽभाव इति परस्परविरोधादुभयाभावादन्वादेशाभाव इत्याह-अर्थादित्यादि । अर्थों वा तादृशो भवति प्रकरणं वा येन ताभ्यामेवाऽपेक्ष्यस्य प्रथमादेशस्य निश्चितत्वाद्वृत्तावेवाऽन्तर्भावानिरपेक्षत्वात्समासो भवति । यथा देवदत्तस्य गुरुकुलम् , वस्तु मात्रनिर्देशं कृत्वेति-अनुवादमानं कृत्वेत्यर्थः । तत्रापि न भवति-यथा एतमातं 25 तिमित्यत्र । 'इदमः'२।१। ३४ ॥ " टौस्यनः" इति, “ दोमः" इति च प्राप्तेऽयमपवादः। मत्पुत्रकाविति-कृत्रिमौ मत्पुत्रौ न तु पुत्राविति कः । अनुकम्प्यो वा १३-१-२२ । २२-१-२५ । ३ २-१-२७ । ४३-१-१२० । ५ २-१-४१ । ६२-२-१३ । ७२-१-३७ । ८२-१-३९ । Page #162 -------------------------------------------------------------------------- ________________ ( ७९ ) मत्पुत्रौ " अनुकम्पा०" इतिकः(कप्), शीलवन्ताविमको तिष्ठत इति । अत्राऽपि पूर्ववद्गम्यमानोऽन्वादेशः । अथो इत्यादि तु द्योतकत्वात् काऽपि प्रयुज्यते काऽपि न । अयं दण्डो हराऽनेनेति-अत्र ह्यनुवादमात्रमेव न तु निभाल्यतामित्यादि विधीयते । अथो एनं परिवर्तयेत्येव भवतीति-न तु कुण्डशब्दस्य नपुंसकस्य विशेषणत्वे एनदिति । _ 'अव्यञ्जने' । २।१ । ३५ ।। तकार उच्चारणार्थः, अन्यथा सौ “ सोरुः" 5 इत्यादिकृते ओ इत्यनिष्टं स्यात् । प्रथमान्ततयेह विपरिणम्यत इति-अत एव कार्या निमित्त कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात्पूर्व कार्यनिर्देशः । उत्तरत्राऽनगिति प्रथमान्तविशेषणोपादानाद्वा। शैक्षकाम्यामिति-शिक्षेते इति शिक्षको, ततः स्वार्थे प्रज्ञाद्यण । शिक्षणं शिक्षा "क्तेटो०" इत्यप्रत्ययः शिक्षा वित्तोऽधीयाते वा “पदक्रमाशिक्षा.” इत्यकः। ततः शिक्षकावेव प्रज्ञाद्यण् । अथवा शिक्षायां भवौ " शिक्षादेश्वाऽण्” ततो यावादि- 10 स्वात्कः। अथ सावपि व्यञ्जनत्वात्कथं नाऽयमादेश इत्याह-सौ तु परत्वादिति । साक एव विधिरिति-विश्रान्तादावन्वादेशे साको निरकश्चाऽदादेशविधानादिहैवं व्याख्या। साको यद्यादेशस्तदाऽन्वादेश एवेति । तेन निरकोऽन्वादेशेऽनन्वादेशे चोत्तरेणाऽदादेशः सिद्धः। 'अनक' ।२।१। ३६ ॥ पृथग्योगादिति-पृथग्योगारम्भादिति भावः, अन्यथा साकोऽप्यनकोऽप्यन्वादेशे पूर्वसूत्रेणैव सामान्य विधानेन सिद्धत्वात् सूत्रारम्भ- 15 वैयर्थ्यमिति । अन्वादेशनिवृत्तौ तत्सम्बद्धमवृत्त्यन्त इति च निवृत्तम् । अत्र पूर्वोत्तरयोरिति, ननु परमाभ्यामित्यादौ परादप्यदादेशात्समासे सति स्याद्युत्पत्तिसापेक्षत्वेन बहिरङ्गादन्तरङ्गेऽवर्णस्येत्वे कृते इदंरूपाभावाददादेशाभावः प्राप्नोतीत्याह-अत्रेति । किञ्च परमपदसम्बन्धिनाऽकारेण सह एत्वलक्षणः सन्धिः प्रथममेव क्रियते तदोभयोः स्थाने यः समुत्पद्यते स लभते, अन्यरव्यपदेशमिति न्यायाधदा एकारस्य इदम् 20 शब्दसम्बन्धिता तदा एकारेण सह इदमोऽत्त्वं स्यात्ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्तिः। यदा तु एत्वस्य इदं सम्बन्धिता न भवति तदैकारस्य स्थितिः स्यादित्यु: भयथाऽप्यनिष्टापत्तिः । एतच्चेति-कथं आग्नेन्द्रमित्यत्र प्रयोगे आकारादिन्द्रवरुणस्थस्य स्वरस्य वृद्धिर्न भवतीत्युक्तं, ततश्च यदि पूर्वमेव सन्धिकार्य स्यात्तदा निषेधोऽनेन व्यर्थ एवेत्यर्थः। 25 'अयमियं पुस्त्रियोः सौ'।२।१। ३८ ॥ पूर्ववदलौकिको निर्देशः । लुप्तप्रथमाद्विवचनान्तं पदम् । पुंस्त्रियोरिति किं ? पुंसि इयं स्त्रियां अयं मा भृत् । ननु कथमिदमुक्तं यावता नपुंसकेऽयमियमादेशनिवृत्त्यर्थं पुस्त्रियोरिति वचनं स्यात् तत्राऽऽह-नपुंसके तु नित्यत्वादित्यादि । १ ७-३-३४ । २ २-१-७२ । ३ प्रज्ञादिभ्योऽण् ७-३-१६५ । ४ ५-३-१०६ । ५६-२-१२६ । ६६-३-१४८ । Page #163 -------------------------------------------------------------------------- ________________ (0) 'किमः कस्तसादौ च ' ।२।१।४०॥ नन्वत्र तसादाविति किमर्थ तसि तावत् “ इतोऽतः कुतः” इति निपातनं वक्ष्यते ? सत्यम् , उत्तरार्थमिदम् । अथवा थमन्तार्थ तसादिग्रहणमन्यथाऽनवधिकं ज्ञायेत, अत्र पूर्वसूत्रात्स्यादावित्यनुवर्तमानेन तसादावित्यस्य समुच्चयार्थश्चकारा । यथा “विशेषणं विशेष्येणै०" इत्यत्र । अत एवं 5 " आद्वेर" इत्यत्र स्यादावित्यस्याऽनुवृत्तिरन्यथा चानुकष्टत्वानाऽनुवर्तत । थमव साना इति-तेन किन्तरामित्यादौ तदुत्तरेषु न भवति । ___'आद्वेरः' ।२।१ । ४१ ॥ द्वाविच्छति क्यनि किपि तयोर्लोपे सौ " आद्वेर" इत्यनेनेकारस्याऽत्वं न त्यदादिसम्बन्धिस्याद्यभावात् द्वीरित्येव भवति । एक इति-रूपनिर्णयार्थमिदं दर्शितं न तु किश्चित्फलम् । 10 'तः सौ सः'।२।१ । ४२ ॥ भवतीति ' नामग्रहणे० ' इति न्यायाद त्राऽपि सत्त्वे भवसीति स्यात् । नपुंसके सेरमावात् पुंलिङ्गे तु सेः स्थानित्वेन सत्वे कृतेऽपि " पैदस्य ” इति सलोपे विशेषाभावात् स्त्रियामुदाहृतम् । _ 'अदसो दः सेस्तु डौः ।२।१।४३ ॥ असाविति-सेरनेन डौ “डित्यन्त. स्वरादेः” इत्येवं कार्य, न तु “आढेरः" इति प्रक्रियालाघवार्थ डित्कार्यस्य सर्वकार्य15 बाधकत्वेन व्याख्यास्यमानत्वाच । हे असौ, हे असको विद्वनिति-अत्र औरित्यपि कृते तदादेशा इति से स्थानित्वेऽपि “अदेतः स्यमोः०" इत्यस्य न प्रसङ्गः । सिद्वाराऽमोऽपि लुपि सिद्धायां यदम् ग्रहणं तदन्यस्य स्यादेशस्य लुगतोऽमिति तत्र व्याख्यानात् । कार्याणि न भवन्तीति-एतानि च स्त्रियां प्राप्नुवन्ति । तथाहि-अदम्शब्दात् सौ अनेन औकारे "आवरः" इत्यत्वे आपि औव्यपदेशे औतेत्यस्य सिव्यपदेशे 20 तु आमन्व्ये " ऐदापः" इत्यस्य औ, अनामन्त्र्ये तु " दीर्घाब्" इत्यस्य, अकि तु " अयायत्तत्० " इत्यस्य प्राप्तिः। अथ औतेत्यत्र प्रथमाद्वितीयाद्विवचनेनेति व्याख्यानात्कथं सिः स्थानौकारस्य प्राप्तिः सत्यम् , अत्रैवं स्थिते तत्रैवं व्याख्यावमिति औतेति प्राप्नोत्येव ।। _ 'असुको वाकि' ।२।१ । ४४ ॥ असुक इति-अत्र परत्वान्नित्यत्वाच 25 “ अभ्वादेः" इति बाधित्वा सस्य " आद्वेरः", "लैंगस्या०", " 'सोरुः", केचित्वसुकसिति तन्मते-सम्बोधने स्त्रियां चाऽसुक इति विसर्गान्त एव स्वमते तु त्रियामसुका इति । स्त्रीसम्बोधने तु हे असुके ! इति । १७-२-१०।२३-१-१६।३१-१-८९।४२-१-११४। ५१-४-४२ । ६१-४-४५। ७२-४-१११ । ८१-४-१०।१२-१-४१।१० २-१-११३ । ११ २-१-०१। Page #164 -------------------------------------------------------------------------- ________________ 'मोऽवर्णस्य'।२।१।४५॥ नन्वदः कुलमिच्छतीत्यस्मिन् वाक्येऽदसशब्दानपुंसकात् से पि " सोरुः” इति रुत्वे, “ 'रोर्यः" इति यत्वे, “ स्वरे वा" इति यलोपेऽवर्णान्तत्वान्मत्वप्रसङ्ग इति; सत्यं, पदान्तरापेक्षत्वेन यलोपस्य बहिरङ्गत्वात्तदनपेक्षत्वेन मत्व विधेरन्तरङ्गत्वादसिद्धं बहिरङ्गमिति लोपस्याऽसिद्धत्वेऽनवर्णान्तत्वान्मकाराभावः। 5 'वाद्रौ'।२।१।४६ ॥ अदसोऽवयवस्याद्यागमस्य तद्ब्रहणेन ग्रहणात्तस्मिन् सत्यदस इकारान्तत्वेनाऽवर्णान्तत्वाभावादप्राप्तेऽयं योगः । अमुमुयङिति-समुदाये प्रवृत्ता अपि शब्दा अवयवेऽपि वर्तन्ते इति । मात्रा शब्दोऽर्धपात्रायामपि तेनाऽमुमुयडित्यत्राऽर्धमात्रिकस्याऽपि स्थाने एकमात्रिक उकारादेशो भवति । अत्र वा व्यवस्थितविभाषार्थो न विकल्पार्थस्तेन काऽपि कथञ्चिद्विकल्पः प्रवर्तते यदि तु विक- 10 ल्पार्थः स्यात्तदा प्रथममेव प्रयोगद्वयं स्यात् । तावतैव विकल्पस्य चरितार्थत्वात् । अदसो दकारस्येति-अनेरागमत्वाददस्ग्रहणेन ग्रहणाददसो दकारस्येत्युक्तेऽपि अदसो ऽद्रेश्च दस्य मः सिद्धः, दकारस्येत्यत्र एकवचनान्तत्वादेकस्यैव दस्य म इति तु न वाच्यम् अात्याश्रयणात् ; चातूरूप्यमिति स्वार्थे भेषजादित्वात् व्यणे चतुर्णा रूपाणां भावः " पैतिराजान्त० " इत्यनेन वा । 15 'मादुवर्णोऽनु' ।२।१।४७ ॥ अनु पश्चादिति, अत्राऽनुना पूर्व सम्बन्धस्तस्य च पश्चादर्थत्वात् " प्रभृत्यन्यार्थ० " इति दिग्योगलक्षणा पञ्चमी । यदि पूर्व पश्चादित्यनेन योगो विवक्ष्यते, तदा “ रिरिष्टात्" इत्यनेन कार्यान्तरेभ्य इत्यत्र षष्ठी स्यात् । पश्चादित्यखण्डमव्ययं वा । अथाऽत्रानुग्रहणं किमर्थं यतो यदि कार्यान्तरात् प्रागुवर्णो भवति तदा इनादेवेत्युत्तरसूत्रे नियमार्थे व्याख्याय मानेऽन्वर्थस्य लब्धत्वात् , 20 सत्यं, एवमपि नियमाशङ्का स्यात्, इनादेशस्तावत्प्रत्ययादेशस्ततोऽन्यस्मादपि प्रत्ययादेशादेव पश्चादुवर्णः प्रकृत्यादेशात् परत्वात् पूर्वमपि भवेत्तथा च अमुया अमुयोरित्यादयो न सिध्येयुः। अमुष्मै-नन्वत्र “र्डित्यदिति " इत्योत्वं स्मै आदेशे कृते कथं न भवति ?, उच्यते-अदितीत्यत्र नञः पर्युदासाश्रयणात् , स हि सदृशग्राही ततो यत्र साक्षात् स्वरोज्ने भवति तत्रैव पूर्वस्योकारस्य ओकारस्तत्राऽदितीति साक्षा- 25 त्स्वरवर्जनात् । 'बहुष्वेरी'।२।१ । ४९ ॥ अमुकेभ्यः अत्राऽकस्तन्मध्यपतितस्य तद्ब्रहणेन ग्रहणेऽप्युकारेण व्यवधानादनेन ईत्वाभावः।। ११-३-२६ । २१-२-२४ । ३ ७-१-६० । ४ २-२-७५ । ५२-२-८२ । ६१-४-२३ । Page #165 -------------------------------------------------------------------------- ________________ (८२) 'धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये' ।२।१।५०॥ युवर्णस्येति कर्तव्ये यदिवर्णोवर्णस्येति कृतं तद्विचित्रा सूत्रकृतिरिति दर्शनार्थम् । प्रत्यये इति 'प्रत्ययाप्रत्यययोरिति' न्यायेन प्रत्यय एव भविष्यति किं तद्रहणेन ? सत्यं, 'न्यायानां स्थविरयष्टिन्यायेन प्रवृत्तिः । नियो, निय इति, ननु गौणमुख्ययोरिति मुख्यस्यैवेयुवौ प्राप्नुतः ? नैवम् , “ स्यादौ वः " इति सूत्रस्यैतदपवादत्वाद् गौणस्याऽपि भवति । स्त्रियाविति-ननु “ स्त्रियाः" इत्यनेनाऽपीय सिद्धः किमत्रोदाहरणेन ? सत्यं, तेन नाम्न इय् भवति अनेन तु धातोः, अत एव यत्र विवन्तः स्त्रीशब्दो भवति तत्राऽनेन " वाऽम्शसिः" इति विकल्पो बाध्यते ।। 'इणः'।२।१ । ५१ ॥ अत्र व्यभिचाराभावेऽपि धातोरित्युत्तरार्थमनुवर्तनी10 यम् । यत्वापवाद इति-" योऽनेकस्वरस्य ” इति प्राप्तस्य । परत्वेनेति-शितीति विशे पविहितत्वात् प्रकृष्टत्वेनेत्यर्थः । परत्वं तु स्पर्धाभावान घटते । परत्वादिति- पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति', “ योऽनेकैस्वरस्ये" ति प्राप्तं यत्वं बाधते न तु गुणवृद्धी । ईयतुरित्यत्र द्वित्वे कृते 'वात्प्राकृतं बलीय' इति न्यायात्प्रथ ममियादेशस्ततो दीर्घः। 15 'संयोगात् ।।२।१ । ५२ ॥ यवोरपवादौ इति " किवृत्तेः० " " योऽने कस्वरस्य" इति विहितयोः। __ 'भ्रूश्नोः ' । २। १ । ५३ । संयोगात् परस्येति विशेषणं श्नोर्न तु भ्रूशन्दस्याऽव्यभिचारात् । 'स्त्रियाः'।२।१। ५४ ॥ स्त्रियामित्यत्र 'निरवन्धनुग्रहणे' इति न्यायात् 20 “ हस्वापश्च" इति नाम् न परमस्त्रियाविति-ग्रहणवतेति नोपतिष्ठते, " वेयुवो० " इत्यत्रास्त्रिया निर्देशात् । यद्वा स्वरादिप्रत्ययेन प्रकृतेराक्षेपात् स्त्रिया इति तस्या विशेषणत्वेन तदन्तसंप्रत्ययात्तदन्तस्याऽप्युदाहरणं । तर्हि शस्त्रीशब्दस्याऽपि रूयन्तत्वादियादेशः प्रामोतीत्याहाऽनर्थकत्वादिति । एतचेति-अस्त्रिया इति निर्देशात् परादपी युव्यत्वादिकार्यात् प्रथममेव ईदाश्रितं कायं भवतीत्यायुक्तं तत्रेत्यर्थः। 25 'वाऽम्शसि'।२।१॥ ५५ ॥ अत्र षष्ठीबहुवचनस्य नामविषयत्वेन स्वरा दित्वाभावात् शस्साहचर्याच तुल्यायामपि संहितायां द्वितयैकवचनस्यैव ग्रहणम् । स्त्रीशब्दस्य संख्यैकार्थत्वाभावात्तद्धितशसोऽनुत्पत्तेः संख्यैकार्थत्वयोगादुत्पत्तौ वा १२-१-५७ । २ २-१-५६ । ३ २-१-५८ । ४ १-४-३२ । ५ १-४-३० । Page #166 -------------------------------------------------------------------------- ________________ 10 (८३) स्वरादित्वाभावाद्वितीयाबहुवचनस्यैव शसो ग्रहणात्तस्याऽव्यभिचारात्तेन साहचर्यम् क्यन्नाद्यन्तस्येति, अथ धातुरूपस्यैव स्त्रीशब्दस्य विकल्पार्थमिदं कस्मान्न भवति, कथमुक्तं " धातोरिवर्ण० " इत्यादिना नित्यमियादेश इति ? उच्यते-स्त्रिया इति प्रागारम्भादधातोरेव स्त्रीशब्दस्य ग्रहणम् । स एव चाऽनुवर्तते न चाऽनुवर्तमानस्याऽन्यथात्वं भवति, यदाह श्रीशेषराजः " नहि गोधा सर्पन्ती सर्पणादहिर्भवतीति" 5 तस्माद्युक्तमुक्तं "धातोरिवर्णो०" इत्यादिना इयादेश इति । 'योऽनेकस्वरस्य' ।२।१ । ५६ ॥ धातोरित्युनुवर्तत इति, 'विशेषातिदिष्टः प्रकृतं न बाधत' इति न्यायात् , इय्बाधकमिदम् । __ 'स्यादौ कः'।२।१ । ५७ ॥ उवाधनार्थमिदं, वसुमिच्छतीति देवमग्निं राजानं वेत्यर्थः । द्रव्यवृत्तिस्तु नपुंसकः । 'किवृत्तेरसुधियस्तो'।२।१।५८ ॥ किबन्तेनैवेति, नन्वत्राऽवधारणं कस्माल्लब्धम् ? उच्यते-वृत्तिस्थस्य धातोः स्यादौ कार्यविधानात्तस्य च केवलस्य वृत्त्यसम्भवाद्वतिग्रहणादेव किपिलब्धे विबग्रहणमवधारणार्थमत एवाऽवधारणस्य शब्दाश्रयत्वादसामर्थ्यमपि नास्तीत्याह किवृत्तेरिति । सेनानीरिति-सेना नेतेत्यर्थकथनं यावता सेना शब्दस्य षष्ठ्यन्तस्य 'गतिकारकेति' न्यायेन नीशब्देन किन्तेन 15 " कृति " इति समासः, न च वाच्यं “ नै नाम्येक० " इति नियमेन द्वितीयैव प्राप्नोति न षष्ठी तत्कथं कृतीति समासः १ उच्यते-"ङस्युक्तं कृता" इत्यस्यैव विषयेऽयं नियमो न कृतीत्यस्य, यदाऽपि नयतीति नीः पश्चात् परमशब्देन कर्मषष्ठ्यन्तेन कारकत्वात् स्याद्युत्पत्तेः पूर्व क्विवन्तेन समासस्तदाऽपि यत्वं भवतीत्याह यद्वेत्यादि, उभयत्राऽप्यर्थमेदाभावात् प्रक्रियाभेदमात्रमेतदुपदर्शितमिति, परमार्थतस्तु सोपपदादेव किए। 20 ननु बहवः सेनान्यो यस्येति कृते यत्वं भवति वा नवा? भवत्येव, यतः सेनानीशब्दस्य किवन्तेन वृत्तिरस्ति । परमनीरिति-परमशब्दस्याऽकारकत्वात् किबन्तेन समासाभावात् किग्रहणादिह यत्वं न भवति । 'हन्पुनवर्षाकारैर्भुवः'।२।१॥ ५९॥ इन् हिंसन्निति दृह् , दृहु इति धातुः इंहतीति विपि, तल्लोपे, सिलोपे च "पदस्य” इति हलोपे हन् इति रूपम् । वर्षा- 25 भूरिति-भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दुर्दुरे नषण ( नषस्त्रीण ) इति वैजयन्तीकारः। कारेति-क्रियत इति कारो राजलभ्यो भागः। करम्वौ उभयं शाकटायनः। स हि करशब्द १२-१-५० । २ ३-१-७७ । ३ ३-२-९ । ४ ३-१-४९ । ५२-१-८९ । Page #167 -------------------------------------------------------------------------- ________________ ( ८४ ) पठित्वा करकारशब्दयोरेकार्थत्वादेकदेशविकृतं तदेवेति कारशब्देनाऽपीच्छति । स्वयम्भुवाविति-अत्रापि “ दिद्युद्ददृज्ज” इत्यादिना विप् । न तु " शंसंस्वयम्" इत्यादि डुः । तदा हि धातुत्वं न स्यात् । एतैरेवेति-प्रकृतिनियमोऽयम् । एतैर्योगे भुव एव नाऽन्यस्य, धातोरिति तु उपपदनियमो न भवति । “ अस्वयम्भुवोऽव्” इति 5 सूत्रनिर्देशात् । एवंविधे हि नियमे क्रियमाणे एतैर्भुव एव नाऽन्यस्येत्यन्ये धातवो नियत्रिताः स्युः । भुवस्तु एतैरन्यैश्च योगे वत्वं स्यात्तथा चाऽस्वयम्भुव इति न स्यात् । ‘णषमसत् परे स्यादिविधौ च'।२।१।६०॥णो विधीयमानत्वेनैवस्तीत्यभ्राद्यकारे णशब्देन णत्वविधायकानि सूत्राण्युच्यन्ते, एवं पशब्देनाऽपि पत्वविधायकानीति । एतत्सूत्रनिर्दिष्टयोरिति-यदि तु सप्तमपादोक्तक्रमेण षण इति 10 क्रियते तदा णत्वमसद् द्रष्टव्यमिति पूर्व कृतस्य णत्वस्यासत्वात् प्रनष्ट इति सिद्धम् । न च श इति व्यावृत्त्या पूर्वमेव न भविष्यति । धातोः पश्चादुपसर्गसम्बन्ध इति मते व्यावृत्तेश्चरितार्थत्वात् अभिषुणोतीत्यादि न सिध्यति । " उपसर्गात्सुग्० " इत्यनेन विहितस्य षत्वस्य णत्वे परेऽसत्त्वात् । “ रघुवर्णान्नोण." इत्यनेन षकाराद्विधीय मानं णत्वं न स्यात् । णषशास्त्रं वेति-अयमभिप्रायः, शास्त्रस्यैवाऽसिद्धत्वं युक्तम् । 15 कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि न पुनर्देवदत्तस्य प्रादुर्भावो भवति तथा कार्येऽसिद्धत्वमापादितेऽपि न प्रकृतेः पुनः प्रत्यापत्तिर्भवति । ततः पुष्ण इत्यत्र णत्वस्याऽसिद्धत्वेऽपि नकारप्रत्यापत्तेरभावान्नाऽनन्ता प्रकतिरिति तन्निबन्धनोऽनोऽकारलोपो न स्यात् । शास्त्रासिद्धत्वे त्वकारलोपशास्त्रमेव तावत्प्रवर्तते न णत्व शास्त्रमिति । अधिकार इति-अधि उपरि क्रियतेऽनुवर्त्यत इत्यधिकारः घजि । 20 'क्तादेशोषि'।२।१।६१ ॥ककारेणोपलक्षितस्त इति व्युत्पत्तिकरणात क्तक्तवतुक्तित्त्वानां ग्रहणं सिद्धं, ककारोपलक्षितस्य तकारस्य सर्वेष्वेषु विद्यमानत्वात् । परे कार्ये इति-परत्वमेतत्सूत्रापेक्षं विज्ञायते, न क्तादेशविधायकसूत्रापेक्षम् , अषीति प्रतिषेधात् । एतत्सूत्रापेक्षे हि परत्वे " यज सृज० " इति षत्वमपि परम् । तस्मिन्नप्य सत्वे प्राप्तेऽषीति प्रतिषेधो युज्यते । क्षामिमानिति-क्षामस्याऽपत्यं “ अंत इञ्" ततो 25 मतुः । यद्वा शामोऽस्याऽस्ति इन् ततः क्षाम्यत्राऽस्ति मतुः। लून्युः पून्युरिति, लून पूनं चेच्छति क्यन् “ क्यनि" इति ईकारस्ततो ङस् । यदाऽपि लवनं लूनिस्तामिच्छति या स्त्री क्यन् लूनीयतीत्यादि प्रक्रिया क्रियते तदाऽपि ग्रामणीशब्दवत् विशेषणशब्दत्वेन नित्यस्त्रीत्वाभावात् “ योऽनेकस्वरस्य " इति यत्वे लून्युः पून्युरित्येव १५-२-८३ । २ ५-२-८४ । ३ ७-४-७० । ४ २-३-३९ । ५२-३-६३ । ६ २-१-८७ । ७६-१-३१ । ८१-४-२९ । . Page #168 -------------------------------------------------------------------------- ________________ (८५) भवति । यदा तु लूनिमिच्छति यः पुमानित्यादि क्रियते, तदा यो लूनिशब्दः स्त्रीलिङ्गः स ईदन्तो न भवति, यस्तु क्यन्नन्तः स नेदन्तः स न स्त्रीलिङ्ग इति " स्त्रीदुतः " इत्यस्य प्राप्तिरेव नास्ति, यत्वे लन्युः पून्युरित्येव । यदा तु क्त्यन्तादेव ङस् तदा " त्रियां ङितां वा० " इति दासि तत्पक्षे तु " ङित्यैदिति " इत्येत्वे लून्या लूनेरिति रूपद्वयं पश्चाद्भागे ज्ञातव्यम् । नन्वषीति किमर्थं यतः षत्वरूपे परे कार्ये कर्तव्ये 5 तादेशस्याऽसत्त्वं प्राप्तमनेन निषिध्यते, तच्च परे कार्ये इति भणनान प्राप्नोति, णत्वषत्वयोः पूर्वसूत्रे ग्रहणादिति ? सत्यं, अत एव प्रतिषेधात् पूर्वत्र णत्वसहचारितं सप्तमपादनिर्दिष्टं षत्वं गृहते तेन अद्राक्षीदित्यादि सिद्धम्, अन्यथा यदि पूर्वसूत्रे सामान्येन षत्वमङ्गीक्रियते तदा “ पंढोः कस्सि” इति परे कार्य कर्तव्ये षत्वस्याऽसत्त्वात् कत्वं न स्यादिति । मग्न इति-" मस्जेः सः” इति सस्य नः। 10 " नो व्यञ्जन०” इति लुप् । 'षढोः कस्सि'।२।१ । ६२॥ निघोक्ष्यति स्यतिप्रत्यये गुणे " हो धुंटपदान्ते " इति ढत्वे नित्यस्याऽपि कादेशस्य परेऽसच्चाद् “ गडदंबादेः " इत्यादेश्चतुर्थत्वे ततोऽनेन कत्वे सिद्धम् | कश्चिच्छासेरपि सौ विकल्पेन ककारमिच्छति तन्मते-शाक्षि, शास्सि ।। 15 ___'भ्वादेर्नामिनो दी?ऊर्व्यञ्जने ' । २।१ । ६३ ॥ “रदादऽभूर्च्छ.” इति सूत्रे मूर्छ इति निर्देशात् प्रत्ययाप्रत्यययोरिति नाऽऽश्रीयते । भ्वादेरिति आवृत्त्या नामिन इत्यनेन वोरित्यनेन च सम्बध्यते । इच्छेति-अत्राऽच् , मृच्छेति-अत्र भिदाद्य, वुवर्षति-" इबंध०” इति वेट् , दीव्यात् अत्राऽऽशीःक्यात् ; सप्तम्यां तु दीव्येत् सीव्येत् । असद्विधाविति-अथाऽत्र दीर्घद्वारेणैव स्थानिवद्भावप्रतिषेधो भविष्यति, 20 किमनेन सूत्रेणाऽसदधिकारविहितेन ? नैवं, ओर्मा मोर्मा इत्यत्र सार्थकत्वात् । तथाहि ऊर्ध्वतीति मृच्छतीति मनि “राल्लुक्" इति वकारछकारयोर्लोपे एतत्सूत्रविहित. दीर्घस्याऽसद्विधित्वेनासत्त्वे " लेघोरुपान्त्यस्य " इति गुणो भवति, अन्यथा लघ्वभावात् स न स्यात् । दिव्ना दिन्ने इति, यलवानां सानुनासिकनिरनुनासिकत्वेऽप्यत्र निरनुनासिकत्वं विवक्षितमिति " अनुनासिके च." इत्यूट न भवति । " मन्वन्कनिप्" इति क्वनिविधायके सूत्रे क्वचिद्हणस्य सर्वोपाधिव्यभिचारार्थत्वात्क्वचिदयं १२-१-५६ । २ १-४-२८ । ३ १-४-२३ । ४ २-१-६२ । ५ ४-४-११० । ६ ४-२-४५ । ७२-१-८२ । ८ २-१-७७ । ९ ४-२-६९ । १० ४-४-४७ । ११ ४-१-११० । १२ ४-३-४ । १३४-१-१०८ । १४५-१-१४७ । Page #169 -------------------------------------------------------------------------- ________________ स्वरूपेण न भवति । क्वचित् पानुवन्धो न भवतीति नागमाभावः। प्रत्यासत्येतिअत्रैकेन प्रयत्नेन द्वयोरुपादानं प्रत्यासत्तिः । शब्दान्तरं प्रतीत्य शब्दान्तरस्याऽऽसत्तिरिति व्युत्पत्तेः । इयमेव हि शब्दस्य शब्दान्तरेण प्रत्यासत्तिः । यदेकप्रयत्नेनोच्चारणं नामैकवाक्योपात्तलक्षणप्रत्यासतिर्नेहोपयुज्यते । 5 ‘पदान्ते'।२।१।६४ ॥ पिपठीरिति, ननु भ्वादेः सम्बन्धिनो नामिनो दीर्घ इत्युक्तं, तत्कथमत्र पिपठिष् इत्यस्याम्वादिरूपस्य सम्बन्धिनो नामिनो दीर्घ इति ? सत्यम् , भ्वाद्यवयवेन पट् इत्यनेन योगात्समुदायोऽपि पिपठिष इत्येवंरूपो भ्वादिः । यद्येवं पूर्वसूत्रेषूदाहृतेषु चतुर्भिः, चतुर्थ इत्यादिष्वप्यनेन प्रकारेण स्वादि सम्बन्धित्वमस्त्येव तत्कथं न दीर्घः सत्यम्, धातुत्वे सति स्वायम्बादिचिन्ता क्रियते, 10 अत्र तु धातुत्वस्याऽप्यभावः । तर्हि कुकुरीयति, चतुर्यति, दिव्यतीत्यादिषु धातुत्व मस्ति ततोऽनेन प्रकारेण भ्वादित्वमप्यस्ति ततो दीर्घः स्यात् ; सत्यं, यद्यप्येवं प्रत्ययान्तानां धातुत्वमस्ति पिपठीरित्यादिवदेतेषु न भ्वाद्यवयवात् प्रत्ययो विधीयते, किं तर्हि नाम्न एव ? ततो म्वाद्यवयवयोगाभावात् कुर्कुरीय इत्यादेः समुदायस्य न भ्वादित्वम् । आशीरिति अत्र नित्यमपि विसर्ग बाधित्वा " नित्यादन्तरङ्ग "मिति 15 न्यायात् प्रथममनेन दीर्घस्ततो विसर्गः । 'न यि तद्धिते' । २। १। ६५॥ नाम्युपान्त्य इति, अयमर्थः । यदा दिनु इत्यादेः क्विप् तदा ऊटा भाव्यं, इति न वकारान्तत्वम् । यदा तु विच् तदा गुणे कृते एकारस्य दीर्घरूपस्य दीर्घकरणं व्यर्थम् । ननु दिव्यमित्यत्र सम्भवति वान्तो नाम्युपान्त्यश्च धातुः, सत्यं, अत्राऽपि डिवप्रत्ययान्तस्यौणादिकत्वादिवो न धातुत्व20 मिति न वान्तो नाम्युपान्त्यश्च धातुः सम्भवति । पुर्यामिति-पुरशब्दाजातित्वाद् यां, 'पृश' पालनपूरणयोरित्यस्मात् “ कृगपृ० " किति इप्रत्यये वा । एवं गिर्योः किर्योरिति । पहिरङ्गलक्षणस्येति-प्रत्ययाश्रितत्वेन यत्वं बहिरङ्गं, दीर्घत्वं तु प्रकृतिमात्राश्रितत्वेनाऽन्तरङ्गम् । कुरु-कुर्वित्युकारः किमिति, अन्यथा प्रतिपदो क्तत्वात् कुरत् शब्दे इत्यस्यैव ग्रहणं स्यात्तर्हि कृच्छुर इति निर्विवादं क्रियताम् । न 25 च वाच्यं कृच्छर इति कृते 'कुंगट ' हिंसायामित्यस्याऽपि ग्रहणं स्यात् , कृणोतीत्यादौ रेफाभावात् करिष्यन्तीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाचेति । उच्यते-एवंविधे सूत्रे कृते चिकीर्षतीत्यादौ दीर्घनिषेधः स्यात् । संविव्याय, विव्याधेति 'व्यग्', व्यधंच आभ्यां णवि, “ व्यस्थवणवि" इत्यात्वप्रतिषेधे द्वित्वेऽनादिव्यञ्जनलोपे १ उगा० १८८ । २ ४-२-१ । Page #170 -------------------------------------------------------------------------- ________________ (८७) " हेस्वः " इत्यनेन इस्वत्वे, तस्य च कार्यान्तरबाधनार्थ “ ज्याव्येव्यधि” इति इकारस्याऽपीत्वे प्रथमे प्रयोगे "नामिनोऽकलिहलेः" इति एत ऐत्वे आयि च सिद्धम् । असिद्धत्वादिति-द्वित्वे कृते प्रत्ययाश्रितत्वेन बहिरङ्गस्य प्रकृत्याश्रितत्वेनाऽन्तरङ्गे दीर्घत्वे कर्तव्ये “ ह्रस्वः” इत्यनेन कृतस्य इकारस्येत्यर्थः । न तु वृद्धाधनार्थ, " ज्याव्येव्यधि० " इति कृतस्येकारस्याऽपि मध्ये इकारस्याऽसिद्धत्वं यतस्तस्याऽ- 5 सिद्धत्वे " हस्वः " इत्यनेन कृत इकारः सिद्धः स्यात्तस्य च नामित्वात्ततो नामिनोऽ. सिद्धत्वादिति यदुक्तं तद् व्याहतं स्यात् । ननु नामिनोऽसिद्धत्वादिति किमित्युक्तं यावता यद्यप्यत्राऽनेन दीर्घो भविष्यति, तथापि " ह्रस्वः” इत्यनेन हस्ते कृते संविव्यायेत्यादि सेत्स्यति; सत्यम् , हस्वरूपे परस्मिन्कार्ये विधेये दीर्घत्वं दीर्घत्वशास्त्रं वाऽसिद्धं भवतीति । यदाऽपि नित्यत्वाद्विशेषविधानाद्वा " ह्रस्वः” इति वाधित्वा 10 " ज्याव्येव्यधि० " इति प्रवर्तते तदाऽपि तस्याऽपि प्रत्ययाश्रितत्वेन बहिरङ्गेनाऽसिद्धत्वान्नामिनोऽभावाद्दीर्घाभावः । कुर्दते, कुर्दनेत्यादिषु ट्वोस्फूर्जेति ज्ञापकादीर्घत्वं न भवति, कथं यदि रेफोपान्तानां दीर्घः स्यात्तदा द्वोः स्फूर्जा वज्रनिर्घोष इत्यस्याऽपि दीर्घः सिद्ध इति दीर्घोच्चारणं न कर्तव्यम् । तस्मादत्र दीर्घ कुर्वन् ज्ञापयति भ्वादेरित्ययं विधिरनित्यः। 'मो नो म्वोश्च' । २।१ । ६७ ॥ पदान्त इत्यनुवर्तमानेन समुच्चयार्थश्चकारो न तु पदान्त इत्यस्याऽनुकर्षणार्थः । विधानसामर्थ्याल्लोपाभावो नाऽऽशङ्कनीय इत्याह-न त्वस्याऽसत्वादिति । खल्वपीति-अप्यर्थेऽखण्डमव्ययम् । 'संस्ध्वं स्कस्सनडुहो दः'।२।१।६८॥ उखास्रदिति, उखया युतेन स्थाल्या वा स्रंसते । ननु दकारकरणं किमर्थ ? तकार एव क्रियताम् , यतस्तकारेऽपि कृते 20 "धैंटस्तृतीयः" इत्यनेन दकारो भविष्यति । नैवम् , तकारे विधीयमाने परेऽसदिति वचनात् “ धुटस्तृतीयः " इति दत्वाभावाद्दकारश्रवणं न स्यात् । स्वनडुदिति-अत्र बहुत्वे वाक्यं कार्यमेकत्वे तु " घुमनडुनौ० " इति कच् स्यात् । कस्सितीति-कसोः ककारो 'वसं' निवासे, 'वसिक्' आच्छादने अनयोयुदासार्थः । तेन वसेः किपि यजादित्वात् वृति दीर्घत्वे ऊः । क्षौमं वस्ते क्विपि क्षौमवः । अथ वसतिवस्त्योः सकारान्तत्वा- 25 व्यभिचाराव्यभिचारे च विशेषणस्याऽर्थववाद् व्यभिचारिणः कस एव ग्रहणं भविष्यति । कुतो कस्सिति सकारोपादानात् ? नैवम् , अन्यथाऽपि प्रतीतिः स्यात, यङ्लुबन्तयोरेतयोरेव शस्तनीसिवन्तयोविशेषविहितत्वेन " सेः रद्धां च०" सित् लोपा 15 १४-१-३९ । २४-१-७१ । ३ ४-३-५१ । ४ २-१-७६ । ५ ७-३-१७३ । ६ ४-३-७९ Page #171 -------------------------------------------------------------------------- ________________ (८८) भावे क्वस्सिति द्विः सकाररूपाद्रहणं स्यादितीह मा भूदिति ककारकरणम् । रुत्वढत्वयोरेव बाधकमिति-अनडुशब्दे " हो' धुट्पदान्ते " इत्यनेन ढत्वस्य शेषेषु रुत्वस्य प्राप्तिः। प्राप्ते चाऽप्राप्ते चेति क्लीवे विद्वत्कुलमित्यादिष्वप्राप्ते पुंस्त्वे तु विद्वानित्यादौ प्राप्ते इति तस्य न बाधकम् । 5 'ऋत्विदिश्श्स्पृ श्स्रज्दधृषुष्णिहो गः'।२।१।६९ ॥ ऋत्विगिति, ऋतुः प्रयोजनं प्रवर्तको यस्येति वाक्ये “ मयूर० " इति प्रयोजनशब्दलोपः । अत एव निपातनाद्वा । ऋतु प्रयोजन इत्यर्थकथनं वा । तत्र पक्षे ऋतुना हेतुभूतेन यजते इत्यर्थः । ननु ऋत्विदिग्दृगिति गान्ता निपाताः क्रियन्तां किं गविधानेन ? सत्यम् , गनिपातने गत्वसंनियोगशिष्टतैव ज्ञायेत ततो व्यावृत्तौ दधृषौ उष्णिहाविति 10 न स्याताम् । गत्वे तु विहिते निपातनं सर्वत्र भवति, गत्वं तु पदान्त एव भवतीति । स्रगिति-सरति मस्तकादिकमिति “ ऋधि पृथि० " इत्यनेन बहुवचनात्किदज् । 'नशो वा'।२।१।७० ॥ जीवतीति अच् । जीवस्य जीवतो नशनं " भ्यादिभ्यो वा ” इति क्विप् । ___ 'सजुषः' ।२।१।७३ ॥ रत्वापवादः, सभाव इति, अस्मादेव निर्देशात् । 'अहः'।२।१। ७४ ॥ लाक्षणिकत्वादिति अयमभिप्राय उणादयोऽव्युत्पनानि नामानीत्यस्मिन्पक्षे नाम्नः प्रतिपदोक्तस्य सम्भवाल्लाक्षणिकस्य न ग्रहणमिति । व्युत्पत्तिपक्षस्तु इह नाऽऽश्रितः । 'रोलुप्यरि।२।१।७५॥ अहरधीते इति " कालाध्यैनो० "द्वितीया। अहः काम्यतीति "रोः काम्ये” इति नियमात् " प्रत्यये" इत्यनेन न सकारः । हे दीर्घा20 होऽत्रेति, अत्र वाक्ये विभक्ते बस्ति तत्कथं रो न भवति ? सत्यं, लुपीति प्रत्यासत्या व्याख्येयम् । यदपेक्षया लुप् पदत्वमपि यदि तदपेक्षया भवति । अत्र तु वाक्यविभत्त्यपेक्षया लुप्, साक्षाद्विभक्त्यपेक्षया तु पदत्वम् । वाक्यविभत्त्यपेक्षयैव पदत्वमपि न वाच्यम् " वृत्त्यन्तोऽसषे” इति प्रतिषेधात् । रथन्तरमिति-रथं रथस्थं तरत्यतिका मति “ भृङ्घजि.” इति खः, सामविशेषः । यातमिति कर्मणि क्तः। 25 'धुटस्तृतीयः' ।२।१ । ७६ ।। अभिरिति अत्र संज्ञाशब्दत्वात् " चेंजः कगम्” इति न भवति । अलाक्षणिकयोरिति “रः कखपफ०" इत्यादिलक्षणेनाऽकृत १२-१-८२ । २ ३-१-११६ । ३ उणा ८७४ । ४ ५-३-११५ । ४ अ २-२-४२ । ५२-३-७। ६ २-३-६ । ७ १-१-२५ । ८५-१-११२ । ९२-१-८६ । १० १-३-५। Page #172 -------------------------------------------------------------------------- ________________ ( ८९ ) योरित्यर्थः । दुःखयतेर्दु खयतेर्वेति सुखदुःखणित्यत्र दुःखधातुर्विसर्गान्वितो मतान्तरेण जिह्वामूलीयान्वितश्च पठ्यते । संयोगान्तलोप इति - ननु व्यञ्जननैरन्तर्य संयोगः, नच विसर्जनीयजिह्वामूलीययोर्व्यञ्जनसंज्ञाऽस्ति । तत्कथं “दस्य इत्यन्तलोप: : सत्यं कस्याऽऽदिः कादिरिति व्युत्पच्या अं अः इत्येतयोर्व्यञ्जनत्वे ततश्च 'अं अः ० " इति सूत्रे अं अः इति साहचर्यात् इत्यस्याऽपि व्यञ्ज - 5 नवे संयोगान्तलोपो भवति । कण्ठ्यत्वाच्च स्थान्यासन्नो गकारः । न तु टप इत्यनेन साहचर्यम् । कुतः अं अः टउप केत्यकरणात् । कचरतीति - यद्यप्यत्र रुत्वस्य परेऽसवात्तृतीयस्याप्राप्तिस्तथापि मातश्चरतीत्यादिषु प्राप्नोतीत्याह - विधानसामर्थ्यादिति । "" 'गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यत्ये ' | २ | १ | ७७ ॥ धातुरूपावयवस्येति, अत्र धातुरूपावयस्येति विशेष्यम्, अस्य च 10 समासद्वयं, पर्णघुडित्यादौ सिसाधयिषिते धातुरूपश्वाऽसाववयवश्च गुह इत्यादिः । अवयवश्चावयवव्यपेक्षयाऽभिधीयत इति पर्णगुहू इत्यादिः, समुदायोऽवयवी । तुष्टिपू इत्यादौ तु साधयितुमिष्टे धातुरूपस्याऽवयव इति षष्ठीसमासः । धातुरूपं तुण्डिभ् इत्यादि, तस्यावयवो डिम् इत्यादिः । समासद्वयेऽपि च कुण्डमुम्भति कुण्डोप इति निरस्तम्, नहि कुण्डोप् इत्यस्य समुदायस्य मध्ये डोप् इति धातुरूपोऽवयवो नाऽपि 15 धातुरूपस्यावयव इति आदिचतुर्थत्वाभावः । यद्वा धातुरूपस्याऽवयव इत्येवं षष्ठी - समास एव क्रियते, एवं च क्रियमाणे तुण्डिर् इत्यादीनि आद्यन्तवदेकस्मिन्निति न्यायनिरपेक्षाणि सिध्यन्ति । पर्णघुडित्यादीनि तु आद्यन्तवदेकस्मिन्निति न्यायेन । न्यघूमिति-अद्यतन्या ध्वमि, सकि, " दुहदिह० " इति तस्य लुकि, अटि ढत्वे घत्वे ' तवर्गस्य ० " इति धस्य ढत्वे; "ढस्तेडे " इति ढलोपे रूपमिदम् । वर्णविधित्वेनेति - वर्णे 20 सकाररूपे परतो विधिः । सिज्लुकि न भवतीति - ननु सिज्लोपात् पूर्वमेव किमिति नाऽऽदिचतुर्थत्वम् । नैत्रम्, परस्मिन् लोपरूपे कार्ये विधेये आदिचतुर्थत्वस्याऽसदधिकारविहितत्वेनाsसत्त्वात् । प्रत्यय इति किमिति - ' ननु प्रत्ययाप्रत्यययोः प्रत्ययस्यैवेति' न्यायेन प्रत्यये एवं भविष्यति किं प्रत्ययग्रहणेन ? सत्यम् दद्ध्वः दध्वहे इत्यत्र यदा उभयोः स्थाने इति न्यायेन ध्व इत्यस्य प्रकृतिप्रत्ययस्थाननिष्पन्नस्य प्रत्ययव्यपदेशः स्यात्तदा आदिचतुर्थत्वं भवेत् । सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो यः प्रत्ययस्तस्मिन्नेव भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात् । (C 25 ' धागस्तस्थोश्व ' । २ । १ । ७८ ॥ नन्वत्र चकारकरणं किमर्थं स्ध्वोः पूर्वेणैव " १२-१-८९ । २१-१-१६ । ३४-३-७४ । ४१-३-६० । ५ १-३-४२ । Page #173 -------------------------------------------------------------------------- ________________ सिद्धत्वात् ? सत्यम् , यङ्लुपि " क्रियाव्यतिहार" इत्यात्मनेपदे से व्यतिधात्से इति स्यात् ; कृते च चकारे व्यतिदात्से इत्येव न त्वादेश्चतुर्थः 'तिवा शवे 'ति न्यायात् । 'अधश्चतुर्थात्तथोर्धः' । २।१ । ७९ ॥ अध इत्यत्र नञ् पर्युदासस्तेनाऽन्यस्मादपि शुद्धधातोरेव । पूर्वसूत्रे निमित्तत्वेनोपादानात् , इह तयोरित्यस्य पुनरु5 पादानं कार्यित्वार्थम् । चतुर्थादिति-ननु गडदवादेरित्यतश्चतुर्थान्तस्येत्यधिकारोऽनु वृत्त्यर्थः। अर्थवशादिति पञ्चम्यन्तं कृत्वा रूपाणि साधयिष्यन्ते किं चतुर्थादित्यनेन ? सत्यम् , क्लिष्टप्रतिपत्तिरियमिति सुखार्थम् । यङलुबन्तधयतेश्चेति, केवलस्य तु शवा व्यवधानाचतुर्थान्तत्वाभावात् । नामविहिते इति ‘क्किबन्ता धातुत्वं न त्यजन्तीति' न्यायादपि न भवत्यध इति वर्जनाच्छुद्धधातोरेव परिग्रहात् । 10 'नाम्यन्तात् परोक्षाद्यतन्याशिषो धो ढः ।।२।१ । ८० ॥ नामीति विशेषणाद्विशेषणे तदन्तविधेर्भावात्तदन्तत्वे लब्धेऽन्तग्रहणं सुखार्थम् । रान्तादनिट्परोक्षा न सम्भवति, सेटस्तु तत्वरिद्वे इत्यादि परेण विकल्प एव, तथाऽत्र रग्रहणाभावेऽपि नाम्यन्तादित्यत्र विहितव्याख्याने क्रियमाणे परत्वात् " ऋती कृितीर्" इत्य नेन इरादेशे सत्यपि अतीमित्यादीनि सिध्यन्ति किन्तु अदिद, अधिदमित्यादीनि न 15 सिध्यन्तीति रग्रहणमिति । तरतेः परस्मैपदिनोऽपि कर्मण्यात्मनेपदं, अतीमित्यत्र " ऋवर्णात् ” इति सिचः कित्वम् , अदिमित्यादौ " इश्र्च स्थादः” इत्यनेनेत्वं सिचः कित्वंच । इत्वविधानादेव गुणो न भविष्यति किं कित्वेनेति न वाच्यं विधानस्य । अदितेत्यादौ इस्वद्वारेण सिचो लुपि चरितार्थत्वादिति । अकृढूं, कृषीमित्यनयोः " ऋवर्णात् " इत्यनेन सिच् सीध्वमोः कित्वाद्गुणाभावः । अपग्ध्वमिति “ सो धिं वा" 20 इति विकल्पेन सिचो लुप्प्रवृत्तेः पक्षे अपगड्ढमित्यत्राऽद्यतनीध्वमि सिचि, धातु चकारस्य “ चजः कगम्" इति कत्वे, "नाम्यन्तस्था०" इत्यनेन सिचः षत्वे, " तृतीयस्तृतीय० " इति षस्य डत्वे; " तेवर्गस्य०” इति ध्वमो धस्य ढत्वे च सिद्धिः। 'हान्तस्थानीड्भ्यां वा' ।२।१।८१॥ जिटः स्वतन्त्रत्वादिटस्तु प्रत्ययाद्यवयवत्वेन प्रत्ययत्वाद्धातोनाम्यन्तत्वाभावे पूर्वण न प्राप्नोतीत्यप्राप्ते विभाषेयम् । 25 'हो धुट्पदान्ते' । २।१। ८२ ॥ मधुलिहाविति-यदा 'गतिकारक.' इति न्यायान्मधुशब्दस्य लिह इत्यनेनाविभक्त्यन्तेन समासस्तदाऽन्तर्वर्तिविभक्त्यभावात् पदत्वप्राप्तिरेव नाऽस्ति । यदाऽपि लीढ इति कृत्वा मधुनो लिहाविति विभक्त्यन्तेन १३-३-२३ । २४-४-११६ । ३ ४-३-३६ । ४ ४-३-४१ । ५४-३-७२ । ६ २-१-८६ । ७ २-३-१५ । १८ १-३-४९ । ९ १-३-६० । Page #174 -------------------------------------------------------------------------- ________________ (९१) समासस्तदापि " वृत्त्यन्तोऽसषे” इति पदत्वाभाव इत्युभयथाऽप्यपदत्व लिह इत्यस्येति । औजढदिति-द्वित्वे स्थानित्वादिति-ननु कथमत्र स्थानित्वम् । अकारेण सह तेति द्विवंचने कर्तव्ये पूर्वविधित्वाभावात् ? सत्यम् , निमित्तापेक्षयाऽपीह प्राग्विधिरिष्यते । यद्वा ह्त् इत्यनयोः स्थानित्वमस्त्येव । अवयवयोश्व समुदायोपचारात् हत् इत्यस्याऽपि स्वरादेशः स्थान्यन्तस्य प्राविधित्वमिति । यदि निमित्तापेक्षया 5 प्राविधिरिष्यते, तर्हि नयनमित्यत्र स्वरादेशस्य गुणस्य स्थानित्वेऽयादेशो न प्राप्नोति ? सत्यम् , निमित्तापेक्षया प्राविधित्वं प्रायिकमिति । 'भ्वादेर्दादेघः' ।२।१। ८३ ॥ यदि भ्वादेरित्यस्य दादेरिति समानाधिकरणं विशेषणं भवेत् तदाऽदुग्धेत्यादयोऽडागमे कृते दादित्वाभावान सिध्येयुरिति भ्वादेरित्यस्य दादेरिति व्यधिकरणं विशेषणं व्याख्यातम् । नन्वत्र सर्वेष्वपि प्रयोगेषु 10 घस्य गः क्रियते ततो ग एव क्रियतां, किं घकरणेनेति ? सत्यम् , गकारे क्रियमाणे चतुर्थान्तत्वाभावादधोगित्यादौ " गडदबा० " इत्यादिचतुर्थत्वं न स्यात् । ___ 'मुहद्रुहष्णुहष्णिहो वा' ।२।१। ८४ ॥ चेलस्निक-चेलं स्निह्यति सिञ्चतीत्यर्थः । सेचनार्थत्वं त्वस्य “ स्वस्नेहना.” इति सूत्रे स्निह्यतेऽनेनेति स्नेहनमुदकादीति दर्शनाद्विज्ञायत इति । ननु किं मुहादयः स्वरूपेणोपादीयन्ते 15 मुहादेरित्येवोच्यताम् ? न चैवं कृतेऽधिकानां प्रसङ्गस्तदनन्तरं वृत्करणात् , तद्धि पुषादिवन्मुहादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुहादेरिति । 'नहाहोर्धतौ'। २ । १। ८५ ॥ ब्रूस्थानस्येति-अन्यस्याऽसम्भवात , आत्थेति-नन्बाहेरपि धकारे " अंघोषे प्रथम०" इति तकारे कृते आत्थेति सिध्यतीत्युभयोरपि धकार एव क्रियतां किं तकारकरणेन ? न च सिवस्थविधानादेव धत्वं न 20 भविष्यति, अन्यथा सिवो धत्वमेव विदध्यादिति वाच्यम् , यतो लाघवार्थं तद्भवेत, अन्यथा " बेगः पञ्चानां० " इत्यत्र सिवो ध इति सूत्रान्तरे कृते गौरवं स्यात्तस्मात् सूक्तं धत्वनिवृत्त्यर्थमिति । 'चजः कगम्'।२।१। ८६ ॥ धुट्पदान्त इत्यस्य चजाम्यां कगाभ्यां च प्रत्येकमभिसम्बन्धाद्यथासंख्याभावः, प्रत्येकमभिसम्बन्धश्च "प्रागिनात् ", " स्त्यादि- 25 विभक्तिः” इति सूत्रनिर्दिष्टकत्वगत्वरूपज्ञापकात् । “ धाय्यापाय्य० " इति सूत्रे ऋक् इति निर्देशात् , “ रोगाट्टो रक्ते” इति रक्तनिर्देशाच्च यथासंख्याभावः । किश्च यदि ११-१-२५।२२-१-७७ । ३५-४-६५।४१-३-५० । ५४-२-११८।६२-१-४८ । ७ १-१-१९ । ८५-१-२४ । ९६-२-१ । Page #175 -------------------------------------------------------------------------- ________________ ( ९२ ) धुट्पदान्त इत्यनेन सह यथासंख्यमभिप्रेतं स्यात्तदा “ ऋत्विज्० " इत्यधिकारे जग्रहणं कृत्वा गत्वं विदध्यादिति । अथाऽत्र सूत्रे किमर्थमादेश द्वयविधानं यावता कविधानं गविधानं वा क्रियतां, यथालक्षणं कस्य गत्वे गस्य कत्वे च सर्वकार्यसिद्धेः । सत्यम् , गाभावे लग्नादयः काभावे पक्कादयो न सिध्येयुरिति कगग्रहणम् । 5 'यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः' ।२।१।८७॥ क्तिरेव धुडिति-" तेहादिभ्यः" इति नियमात् क्तौ इडभाव इत्यर्थः । ननु यङ्लुबन्तयोरनयोरन्योऽपि तिवादिधुट सम्भवति तत्कथं क्तिरेव धुडिति ? सत्यम् , यङ्लुबन्तयोरनयोर्धातुपारायणिकानामेव मते प्रयोग इष्यते न वैयाकरणानामिति क्तिरेवे त्युक्तम् । साहचर्यार्थमिति-न चाऽऽत्मनेपदानित्यत्वज्ञापनार्थं पुनः पाठ इति वाच्यं, 10 तदा ह्यात्मनेपदिष्वेव पुनः पठ्येत । नाऽप्येकस्य ट्वानुवन्धत्वादथुर्भवत्यन्यस्य नेति वाच्यं यतः द्वनुबन्धादपि " असरूपो०” इति सूत्रादुत्सर्गः प्रवर्तिष्यते तस्मादेकेनाऽपि धातुनाऽर्थभेदेन प्रयोगद्वयं सिध्यति परं साहचर्याय द्विः पाठ इति । कथमसृगितिनपूर्वस्य सृजेः क्विबन्तस्य षत्वेन भाव्यं तत्कथं गत्वमित्याह-औणादिकस्येति अस्यत इति न सुज्यत इति वा " *धिपृथि० " इति किदजि बाहुलकादेकत्राऽस्य 15 ऋत्वेऽन्यत्र जकाराकारयोलोपे चाऽसृजशब्दसिद्धिः। पथिप्राच्छाविति-पन्थानं पृच्छतः __ " दिद्युद्" इति क्विन्, धुटि पदान्ते च पूर्वाण्येवोदाहरणानि व्यावृत्तौ तु विशेषः । स्वमते तु पथिप्राशावित्याद्येव भवति । ___'संयोगस्यादौ स्कोलक्' । २।१। ८८ ॥ संयुज्यन्ते वर्णा अत्रेति व्यञ्ज नाद् घजि संयोगः । स च वैयाकरणसम्प्रदायाद् व्यञ्जननैरन्तर्यमुच्यते । ' दन्त्याप20 दिष्टमिति' न्यायात्तालव्यशस्य लुग्दर्शितः दन्त्यस्य तु सस्याऽवावगित्यत्र ककुङ् श्वकुकिति पठितस्य वस्केज्ञेय इति । समुदायस्यैव लोपं विदध्यादिति-कया युक्त्या संयोगेति प्रथम, पदस्येति द्वितीयं अन्ते चेति तृतीयं सूत्रं कुर्यात् । तत्राऽऽद्यस्याऽर्थःधुटि प्रत्यये संयोगादिस्थयोः सकारककारयो ग् भवति । द्वितीयस्याऽर्थः पदान्ते वर्त मानस्य सकारककारादिसंयोगस्य सकलस्याऽपि लुक् । तृतीयस्याऽर्थः-पदस्येत्यतः 25 पदान्ते इत्यनुवर्तते । ततः पदान्ते संयोगसम्बन्धिनोऽन्तस्य लुग्भवतीत्यकरणाल्लुकः स्थानित्वं न भवति । अन्ये तु अटिमिति-तन्मतस्वमतयोः “ न बंदनं ० " इत्यत्र विशेषः, तन्मते अतिट्टिपते, स्वमते तु अट्टिटिषत इति । पृथक्स्थातेति-पृथकशब्दः कान्तोऽव्ययम् । न तु "ऋधिपृथि०" इत्यनेनाऽजप्रत्ययान्तो जन्तः । तदा " चेंजः०" १२-१-६९ । २४-४-३३। ३५-१-१६ । ४ उणा ८७४ । ५५-२-८३ । ६४-१-५ ७ उणा ८७४ । ८२-१-८६ । Page #176 -------------------------------------------------------------------------- ________________ (९३) इति गत्वस्य परेऽसच्चात्तदादेशस्य कत्वस्याऽप्यसत्त्वे व्यङ्गविकलता स्यात् । मांसपिपकिति-नन्वत्र " स्वरस्य ” इति स्थानिवद्भावेन पदान्ते संयोगस्याऽभावात् ककारलोपो न प्राप्नोति । न चाऽसद्विधौ स्थानित्वनिषेध इति वाच्यम् । अस्क्लुगिति वचनात् ? सत्यम् , अस्क्लुकीति ननिर्दिष्टस्याऽनित्यत्वेन स्थानित्वाभावात् प्राप्तिविद्यते; यथा मधुगित्यत्र । 'पदस्य' ।२।१।८९ ॥ पदान्ते वर्तमानस्येति-पदस्य विशेष्यस्य विशेषणमन्तः" इति परिभाषया पदान्ते इति व्याख्यातम् । भूयानिति-अपदसंज्ञकेऽपि तद्धिते “ अस्वयम्भुवोऽव् ” न, " भूलक च० " इत्यत्रोकारप्रश्लेषात् । विधानं भूमेत्यत्र पदसंज्ञके चरितार्थम् सामर्थ्यान्न भवतीति, अन्यथा प्रक्रियालाघवार्थ अकारमेव विदध्यादित्यर्थः । 10 'रात्सः ।।२।१।९० ॥ रात्परस्य सस्यैवेति-यद्येवं अविभः अजाग इत्यादि बिभर्तेर्जागर्तेश्च ह्यस्तन्या दिवि, “ हवःशिति ” इति द्वित्वे अत्वे “ प० " इतीत्वे, “ द्वितीय० " इति बत्वे, गुणे च नियमाल्लोपो न प्राप्नोतीति । नैवम् प्रकरणात् पूर्वसूत्रविहितस्यैवाऽयं नियमो न व्यञ्जनादेरित्युत्तरसूत्रविहितस्य, यद्वा सूत्रे द्वितकारनिर्देशो ज्ञातव्यः । द्वितकारनिर्देशेऽपि न कोऽप्युच्चारणकृतो भेदोऽस्ति ततश्च 15 रात्परस्य तकारसकारस्यैव लुब् नाऽन्यस्येति सूत्रार्थः समजनि । यद्येवं तर्हि कीर्तयतेः विपि कीरिति प्राप्नोति । अत्र भाष्य-लोके प्रयुक्तानामिदमन्वाख्यानं लोके च की इत्येव दश्यते न कीरिति । अजर्घा इति-नन्वत्र " सेः रद्धां० ” इति से कि रुत्वे च कर्तव्ये " गडदबा०" इति घत्वस्याऽसत्त्वात् कृते रुत्वे चतुर्थान्तत्वाभावात् कथं घकार: ? सत्यम् , 'असिद्धं बहिरङ्ग' इति भविष्यति । 'नाम्नोनोऽनह्नः' । २।१।९१ ॥ अत्र रेफेति, नन्वत्र विशेषविधानात् " रो लुप्यरि” इति “ अझैः” इति च रेफरुत्वे एव भविष्यतः किमहन्प्रतिषेधेनेत्याह-असत्त्वादिति । न चैवं, तयोरनवकाशतेत्याह-सावकाशमिति । रेफरुत्वलक्षणं । सम्बोधने इति-" नाऽऽमन्त्र्ये ” इति नलोपप्रतिषेधात् । अहन्नहितमिति-लक्षणप्रतिपदोक्तयोरिति प्रतिपदोक्तस्यैवाऽहन्शब्दस्य निषेध इत्यत्र प्राप्तिः। परं नाम्न इति 25 व्यावृत्या निषिध्यते । वृत्रहम्यामिति-धातुमात्राश्रितत्वेन तोऽन्तोऽन्तरङ्गो बाह्यस्याऽऽद्यपेक्षणान्नलोपो बहिरङ्गः । 20 १७-४-११०।२७-४-११३।३७-४-७०।३ अ ७-४-४१।४४-१-१२।५४-१-५८ । ६४-१-४२ । ७ ४-३-७९ । ८२-१-७७ । ९२-१-७५ । १०२-१-७४ । ११ २-१-१२। Page #177 -------------------------------------------------------------------------- ________________ (९४) 'नाऽऽमन्त्र्ये'।२।१।९२ ॥ आमन्त्र्य इत्येकवचनाद्यत्रैक एवाऽऽमन्त्र्यस्तत्रैवाऽनेन नलोपनिषेधो यत्र बहबस्तत्र न, यथा-हे पश्च पुरुषाः ! इत्यादौ ननु राजनित्यादौ सिलुकः स्थानिवद्भावेन । " अधातुविभक्ति० " इत्यनेन नामत्वाभावे पूर्वेण प्राप्तिरेव न किं प्रतिषेधेनेत्याह-एतदेवेति । न च वाच्यं सिलुकः स्थानित्वेन 5 " नामसिद्" इति पदत्वं प्राप्नोति, तस्मिंश्च सति नलुग्भविष्यतीति; यतः " स्थानी वाऽवर्णविधौ " अत्र तु व्यञ्जनलक्षणो वर्णविधिरिति स्थानित्वं न प्रवर्तत इति । ____ 'मावर्णान्तोपान्त्यापश्चमवर्गान्मतोमो वः' । २।१ । ९४ ॥ अत्र मकारावर्णयोरन्तोपान्ताभ्यां सह यथासंख्यं न, “ नोर्यादिभ्यः ” इति निषेधस्य व्यर्थत्वात् , यत ऊर्मिमानित्यत्र मान्तत्वस्य यवमानित्यत्राऽवर्णोपान्तत्वस्याऽभावात् । भोगवद गौरिमतोरिति निर्देशाद्वा । बहिरङ्गलक्षणत्वादिति-तद्धितापेक्षत्वेन वृद्धिर्बहि10 रङ्गा तदनपेक्षत्वं वत्वमन्तरङ्गमिति । 'नाम्नि'।२।१।९५ ॥ नाम द्विविधं, देवदत्तादि निरूढलक्षणाकं, " अधातुविभक्ति०" इति शास्त्रीयं च । तत्र प्रत्यासन्नत्वाच्छास्त्रीयस्यैव ग्रहणे प्राप्ते नामाधिकारेणैव तदर्थस्य लाभानाम्नीत्यतिरिच्यमानमधिकार्थपरिग्रहाय भवत् लौकिकमेव ज्ञापयतीत्याह-संज्ञायामिति । आसन्दीवानिति-आसं आसिक्रियां नन्दति अणि पृषोद15 रादित्वात् । आसेर्धातोः “ कुमुदा० " इति वाऽऽसन्दी वेत्रासनं साऽत्रास्ति मध्वादिः । 'चर्मण्वत्यष्टीवच्चक्रीवत्कक्षीवद्रुमण्वत्' । २।१ । ९६ ॥ कक्षाशब्दस्येति-कक्षे भवा, कक्षाय हिता वा, कक्षे साधुर्वा, " दिगादिदेहांशाद्यः” इत्यादिभिर्ये कक्ष्या । लवणस्येति-लुनाति चैरस्य नन्द्याधनः । अत एव गणपाठाण्णत्वम् । उदन्वान्-उदन् भावसामर्थ्यान्नलोपो न अन्यथोदभावो निपात्येत । 20 'राजन्वान् सुराज्ञि'।२।१।९८ । राजन्वान् सुराज्ञीति-शोभननृपती वाच्ये । यदा तु राजन्शब्देन चन्द्रोऽभिधीयते तदा राजवान् देश इत्येव । निपातनस्येष्टविषयत्वात् । नोादिभ्यः २ । १ । ९९ ॥ दल्मिमानिति-दल्मिरिन्द्रः प्रहरणविशेषो वा सोऽस्याऽस्ति । तिमिमानिति-" मितिमि० " इति द्वयोरपि निपातनम् , 25 गरुपिच्छं तदस्याऽस्ति । ध्वजित्मानिति-अध्वानं जयति विप् पृषोदरादिः । ककुद्मा निति-ककते हुलकादुत्प्रत्यये गणे द्विदकारपाठान्मतौ नाऽनुनासिकः । महिष्मा ११--१-२७ । २ १-१-२१ । ३ ७-४-१०९ । ४ २-१-९९ । ५ ६-२-९६ । ६६-३-१२४ । ७उणा ६१३ । Page #178 -------------------------------------------------------------------------- ________________ -- (९५) निति-" नडकुमुद० ” इति मतो, 'असिद्धं बहिरङ्ग 'मित्यकारस्याऽसिद्धत्वान्न धुटस्तृतीयः। न च वाच्यं “ स्वरस्य परे." इति स्थानित्वं तस्याऽसद्विधौ " नै सन्धि०" इति निषेधात्, कान्तिमतीप्रभृति बन्धुमती यावत्सर्वेषु " नद्यां मतुः ” शिम्बीमती " डीनीबेन्धि० ", " गौरादि०" ङी । मधुमती-मध्वादेर्मतुः, हनूमानिति-" अनजिरादि० ” इति दीर्घः। 'मासनिशासनस्य शसादौ लुग्वा' ।२।१।१०० ॥ स्यादाविति, स्यादेरन्यः शसादिर्न सम्भवतीति स्यादावुदाहारि । अथ " संख्यैकार्थाद्” इति शस्सम्भवस्तदाऽऽदिशब्दस्याऽकलादीनामसम्भवेनाऽनर्थक्यम् । यद्वा मण्डूकप्लुतन्यायेन स्यादिरनुवर्तनीयमिति । आदिशब्दस्य व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यते । मासशब्दस्य भ्यामि अनेनाऽन्तलोपेऽसिद्धं बहिरङ्गमिति अकारस्थानित्वेन " सो रुः" 10 रुत्वाभावे, “ धुटैस्तृतीयः” इति दत्वे तु न्यायानित्यत्वाद् माझ्यामिति मन्यते भाष्यकृत् । दुर्गस्तु मास्म्यामिति । निज्म्यामिति-अत्र निश्शब्दे सत्यपि निशाग्रहणं निज्म्यामित्यस्य सिद्ध्यर्थ, निश्शब्दस्य हि भ्यामि निइभ्यामित्येव भवति । क्विबन्तत्वाद्धातुत्वे " यजसृज० " इत्यादिना पत्वप्राप्तेः। 'दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यू- 15 षन्नुदन्दोषन्यकशकन् वा' ।२।१।१०१।। पादपद्शब्दाभ्यामपि पदा पादेनेत्यादि सिद्धं परं पद्शब्दश्वरणवाच्येव पादशब्दस्य त्वनेकार्थस्यापि पदा पादेनेत्यादिसिद्ध्यर्थं पादशब्दोपादानम् । हृदयहृद्भ्यां सिद्धे हृदयोपादानं ऋषौ विशेषार्थ, हृदः हृदयान् ऋषीन् । हृच्छब्दस्तु ऋषिवचनो नाऽस्ति । 'यस्वरे पादः पदणिक्यघुटि'।२।१ । १०२ ।। पादन्तस्य नाम्न इति- 20 पूर्वसूत्रे नाम्न इत्यधिचक्राणोऽपि नाऽध्याहारि धातोस्तत्राऽसम्भवात् । अत्र तु धातुसम्भवे नाम्न इति विशेषणं चक्रे । स चेति-अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह-निर्दिश्यमानस्येति । त्रिपदी गाथेति " वा पादः” इति ङीः, द्विपदिकामिति" संख्यासमाहारे च० " इति सः । संख्यादेरित्यकल अलोपश्च, ननु “ अवर्णवर्णस्य " इति सिद्धेऽकल्सन्नियोगे किमलोपेन ? सत्यम् । स्थानित्वाभावार्थमन्यथा " स्वरस्य ०" 25 इति स्थानित्वे पाच्छन्दाभावान्न स्यात् पदादेशः । पादमाचष्टे पादयतीति-अत्र व्यञ्जनान्तः पाच्छन्दो लिख्यते सस्वरे तु णिजि अल्लोपे " स्वरस्य.” इति स्थानित्वे १६-२-७४ । २ ७-४-११० । ३ ७-४-१११। ४ ६-२-७२ । ५ उणा. ३२५ । ६३-२-७८ । ७७-२-१५१।८२-१-७२ । ९२-१-७६ । १०२-१-८७ । ११२-४-६। १२३-१-९९। १३ ७-४-६८। १४ ७-४-११० । Page #179 -------------------------------------------------------------------------- ________________ ( ९६ ) पाच्छब्दाभावाद् द्व्यङ्गविकलत्वं स्यात् । तर्हि पादमाचष्ट इति वाक्ये पदः पश्यति यद्दर्शितं तत्कथं ? उच्यते - प्रत्यासत्तिन्यायाद्यस्मिन् प्रत्ययेऽकारलोपस्तस्मिन् यथाssदेशोऽपि प्राप्नोति । अत्र तु णावकारलोपः शसि त्वादेशः । " नैकैस्वरस्य " इत्यन्त्यस्वरादिलोपाभावश्च । 5 C उदच उदीच् ' । २ । १ । १०३ ॥ उदयतीति ननु णिवर्जनं किमर्थम् न च वाच्यं णिवर्जनाभावे उदीचादेशः स्यात् यतो भवतु उदीचा देशस्तथापि " यन्त्यस्वरादेः " इति लोपे उदयतीति भविष्यति । अत्रोच्यते, विशेषविहितत्वाल्लुकं बाधित्वा प्रथममेवादेशः स्यात्, तथा च सकृद्भते स्पर्धे' इति न्यायात् पश्चादपि न | 6 " 10 'अच्च प्राग्दीर्घश्च' । २ । १ । १०४ || अथ पदमञ्चतीति क्विपि टादावनन्तरपूर्वस्वराभावे दीर्घत्वाभावादेक योग निर्दिष्टत्वादादेशस्याऽप्यभावात् कथं दृषच्चेत्यादि सिध्यतीत्याह- अन्वाचयशिष्टत्वादिति । अथ व्यवहितस्याऽपि कथं न भवति ? सत्यम्, प्राक्रशब्दस्याऽनन्तरार्थत्वादत एव पूर्वशब्दमपास्य प्राक्शब्दोपादानमनन्तरार्थम् । अनु पश्चादाचयनं मीलनमन्वाचयस्तेन शिष्टोऽन्वाचयशिष्टः । दीर्घो न 15 भवतीति - स्थान्यासन्नत्वात् लकारः । दध्ययतीति परत्वात् “ समानानां० ” इति दीर्घ बाधित्वा गुणः । ' कसुष्ममतौ च ' । २ । १ । १०५ ।। पेचुष्य इति - ' आगमा यद्गुणीभूता' इति, इट्सहितस्य क्वस उष्, उषिति षकारस्य " नाभ्यन्तस्था ० " इति सिद्धे प्रक्रिया - लाघवार्थं पकारकरणम् ! 20 श्वन् युवन्मघोनो ङीस्याद्यघुटस्वरे व उ: ' । २ । १ । १०६ ।। ङीग्रहणात् स्यादावघुट्स्वरे लब्धे स्यादिग्रहणमघुट्स्वरस्याऽप्रत्ययत्वशङ्कानिरासार्थम् शङ्का हि कथम् ? ङीप्रत्ययो घुट्स्वरोऽपि प्रत्यय एवेति नाशङ्कनीयं, ङीग्रहणात् । अथाघुडित्यत्र पर्युदासात् स्यादिर्लप्स्य (क्ष्य ) ते तन्न प्रसज्यवृत्तिनिराकरणे हेतोरभावात् । प्रियशुनी - स्त्रियां तु बहुव्रीहौ "नोपान्त्यवतः " इति त्रयाणामपि ङीप्रतिषेधः । 25 उपान्त्यवत्ता च श्वन्शब्दस्य न मन्त० " इति प्रतिषेधादितरयोस्त्वनेनोत्वविधानात् । यत्तु प्रियशुनीति दृश्यते । तत्प्रथममेव यां कर्मधारये । शौवनमिति शुन इदमिति कार्य विकारे तु “ एकस्वरात् ” मयटू स्यात् । अतिश्वानीति - अतिक्रान्तः श्वा 66 6 १ ७-४-४४ । २ ७-४-४३ । ३ १-२-१ । ४ २-३-१५ । ५ २-४-१३ । ६ २-१-१११ । ७ ६-२-४८ । Page #180 -------------------------------------------------------------------------- ________________ (१७) यैरिति वाक्यम् । तत्पुरुषेति “ गोष्ठातेः शुनः" इति समासान्तः स्यात् । गोष्ठश्चेनेतिगोष्ठेऽश्वेव " सप्तमी शौण्डायैः” इति समासः, " गोष्ठाते." इट् । नन्वत्र समासान्तः समासस्याऽवयवो भवति ततश्चाऽनेनाऽघुट्स्वरादिप्रत्ययस्य व्यवधानात् प्राप्तिरेव नास्तीति किमित्युक्तं ? नकारान्तनिर्देशादिति । अत्रोच्यते, भाष्यकारवचनाद्यथा समासान्तः समासावयवो भवत्येवमुत्तरपदावयवोऽपीष्यते । ततश्च श्वन्ग्रहणेन तदव- 5 यवत्वादस्याऽपि ग्रहणमिति, अघुट्स्वरादिप्रत्ययस्य न व्यवधानमतो यदुक्तं नकारान्तनिर्देशादिति तत्साध्वेव । मघवत इति-मघो ज्ञानमस्याऽस्ति मघा वाऽऽराधकाः सन्त्यस्य " यापो बहुलं० " इति इस्वः । मातरिश्वनेति-मां तरति विचू, मातरि अन्तरिक्षे श्वयति मातरिश्वन इति साधुः । अत एव निर्देशात् सप्तम्यलुप् । 'लुगातोऽनापः' । २।१।१०७ ॥ क्वाटाशब्दयोः केचिदस्त्रीत्वं केचित् स्त्रीत्वं 10 चेच्छन्ति । तत्र स्त्रीत्वेऽनाप इति वचनादनेन लुगभावे क्वायाटाया इत्येव भवति, अस्त्रीत्वे त्वनेन लुकि क्तः टू इत्यायेव । हाहे देहीति-ओहा गतौ हाशन्दं जिहीते गीतकाले कर्तव्यतया प्राप्नोति विच् । 'ई डऔ वा' ।२।१।१०९ । डिर्विभक्तिस्तत्साहचर्यादीकारोऽपि विभक्तिरूप एव ग्राह्यस्तेन औकारस्थानिनि ईकारेऽनेन विकल्पः । ङीप्रत्ययेषु राज्ञीत्यादिषु 15 पूर्वेण नित्यमेव । निरनुबन्धग्रहणाद् वा ।। 'षादिहन्-धृतराज्ञोऽणि'।२।१।११०॥ ताक्ष्ण इति-"सेनान्त." इत्यनेन कारुद्वाराप्राप्तस्य बाधकः "शिवादेरण" । सामनः-द्वयोरपि देवदत्तार्थे वेत्यधीते वेत्यर्थे इदमर्थे वाऽण् , “अणि" इत्यनो लोपाभावः । ताक्षण्यः अत्र-“कुर्वादेर्व्यः"। 'न वमन्तसंयोगात् ।।२।१ । १११ ॥ अत्र वकारमकारयोः संयोगवि- 20 शेषणत्वेन “विशेषणमन्तः" इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थम् , अन्यथा व्मसं. योगादिति समस्तनिर्देशेऽनयोरेव संयोगादित्याशङ्का स्यात् । वमः संयोगादिति व्यस्तनिर्देशेऽपि वकारमकाराभ्यां परो यः संयोगस्तस्मादित्यपि प्रतीयेतेति न्यासकारः। 'हनो हो घ्नः' । २।१ । ११२॥ प्लीन इत्यादिषु, हन इति हन्तेरनुकरणाद् 'अर्थवद्हण' इति न्यायाद्वाऽन्यस्य न भवति । 'लुगस्यादेत्यपदे ' । २। १ । ११३ ॥ अपद इति, अदेतोर्विशेषणम् , दण्डाग्रमिति अत्र " वृत्त्य॑न्तोऽसषे” इति प्रतिषेधादग्रे इत्यस्य पदत्वाभावात् कथं 25 १७-३-११०।२३-१-८८।३२-४-९९।४६-१-१०२।५७-४-५२।६६-१-१००। ७ ७-४-११३। ८१-१-२५ । Page #181 -------------------------------------------------------------------------- ________________ (१८) नाऽकारलोपः ? सत्यम् , सावधारणव्याख्यानाद् अपदे एवेति, अत्र तु वृत्तेः पूर्व पदत्वमासीदिति । तर्हि प्रायणमित्यत्र 'गति कारकेति' न्यायादविभत्त्यन्तेनाऽयनेत्य. नेन समासे प्राप्नोति, सत्यम् ; अपद इत्युत्तरपदमपि गृह्यते । " ते' लुगू वा" इति उत्तरशब्दलोपादिति । यथा " वेदूतोऽनव्यय० " इत्यत्र । 5 'डित्यन्त्यस्वरादेः । २।१ । ११४ ।। सति यस्मिन् यस्मात् पूर्वमस्ति परं नाऽस्ति सोऽन्तस्तत्र भवोऽन्त्यः । मुनौ अत्र सर्वत्र " इवर्णादेरस्वे० " इति प्राप्ते परत्वादनवकाशत्वाच्च डित्वस्य लुगेव । उपसरज इति-उपसरदेशजातः । मन्दुरजा-मन्दुरे मन्दुरायां वा जातः, " यापो बहुलं नाम्नि ” इति इस्वः। 'अवर्णादश्नोन्तो वाऽतुरीडयोः' ।२।१ । ११५ ॥ अवर्णादिति-ननु 10 तुदन्ती भान्तीत्यादौ ईड्योरनपेक्षत्वेन वर्णमात्राश्रयत्वेन चाऽन्तरङ्गत्वात् “ लुगस्या देत्यपदे ” इति " समानानां० " इति च अकारलोपदीर्घत्वयोः कृतयोरवर्णात् परत्वं शतप्रत्ययस्य नाऽस्तीति तत्कथमीकारावर्णशतप्रत्ययङीभावापेक्षत्वेन बहिरडोऽन्त इत्यादेशो भूतपूर्वतयेति, 'वार्णात् प्राकृतं बलीय' इति तु नेहोपतिष्ठते भिन्नकालत्वात् । तथाहि-ईयोः सद्भावेऽन्तादेशः प्राप्नोति लोपदीक़ तु ततः प्रागेव । यत्र हि वार्ण15 प्राकृतयोर्युगपत्प्राप्तिः कारक इत्यादौ तत्रेदमुपतिष्ठत इति । __'दिव औः सौ'।२।१ । ११७ ॥ द्यौरिति, अत्र " उः पदान्ते० " इति प्राप्तोऽप्यचरितार्थत्वात् साविति विशेषविधानाद्वा औरेवाऽनेन प्रवर्तते, न तूकारः, अक्षद्युरिति-एकेदेशमिति प्राप्तिः। 'उः पदान्तेऽनूत्'।२। १ । ११८ ।। दिवाश्रयः अन्तर्वर्तिनी विभक्तिमाश्रित्य 20 पदत्वेऽनेनोत्वे कथं दिवाश्रय इत्यादीत्यत आह-अकारागमे भविष्यतीति, अकारा गमे चाऽकारागमकराणसामर्थ्यादेव उन । विभक्तेः पूर्व वाऽकारागमे पदान्तत्वाभावादेव वा । वृत्तिविषय इति-समासविषये प्रयुज्यते केवलस्तु न प्रयुज्यत इत्यर्थः । प्रावृड्जातेति । इति श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने द्वितीयस्याऽध्या यस्य प्रथमपादः समाप्तः । मङ्गलमस्तु लेखकपाठकयोः । १३-२-१०८। २२-४-९८।३१-२-२१ । ४२-४-९९ । ५२-१-११३ । ६१-२-१। ७ पादपरिसमाप्त्यर्थे श्लोकः ५ । | Page #182 -------------------------------------------------------------------------- ________________ (९९) 'क्रियाहेतुः कारकम्' । २।२।१। क्रियायाः कारकमित्युक्त क्रियायां कर्तुर्मुख्यत्वात्तस्यैव कारकत्वं स्यात् । गौणमुख्ययोरिति न्यायात् । हेतुः कारकमित्युक्ते तु द्रव्यस्य मुख्यत्वात्तद्वेतोरेव कटं करोतीत्यादौ कारकं स्यान्न तु चैत्रो यातीत्यादौ । कारकः शब्दः कमात्रपर्यायः । कादीत्यत्र कर्तृशब्दस्तु कर्तृविशेषवचनस्तेन कादिकारकसंज्ञमिति विशेषणविशेष्यभाव उपपन्न इति, अन्यथा वृक्षो वृक्षसंज्ञ 5 इतिवदनुपपन्नः स्यादिति । तच्च द्रव्याणामिति द्रव्याणां सामर्थ्य कारकमिति सम्बन्धः। द्रव्यस्य तु कारकत्वे प्रतिबन्धकमन्त्रादिसनिधानासन्निधानाभ्यां दहनादेर्दाहादिक्रियोत्पत्यनुत्पत्ती न स्याताम् । तत्स्वरूपस्य सर्वदा विद्यमानत्वादुत्पत्तिरेव स्यात् , तस्माच्छत्तिरेव कारकमिति श्रेयः । चैत्रादेस्तु कारकत्वं शक्तिशक्तिमतोरभेदनयेन । स्वपराश्रयेति-अयमर्थः-त्रयी क्रिया सा च चैत्र आस्ते इति स्वाश्रिता, कटं करोतीति 10 पराश्रिता; अन्योन्यमाश्लिष्यत इत्युमयाश्रिता । क्रियाकाल इति-क्रियायाः शक्ति प्रति ज्ञापनकालस्तत्र क्रियाकाले समवहितसकलोपकरणे शक्तिरभिव्यज्यते-प्रकटीक्रियते अवगता भवति । अभिव्यज्यते इति कर्मकर्तरि कर्मणि वा यथा क्रियया का शक्तिः प्रकाश्यते प्रकटीक्रियते । अभिव्यनक्ति प्रकटीकरोति क्रियाकी शक्तिः सैवं विवक्ष्यते नाऽहमभिव्यनज्मि किन्तु स्वयमेवाऽभिव्यज्यते शक्तिः । हेत्वादेरि- 15 त्यत्राऽऽदिशब्दात्सम्बन्धस्य सहार्थस्य चाऽकारकत्वं तेन विद्ययोपित इत्यादौ " कारकं कृता” इति न समासः, बहूनामिदं वस्त्रमित्यादौ " बहवल्पार्था० " इति शस् मा भूत् । 'स्वतन्त्रः कर्ता '२।२।२। अत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रश्रुतिनियमार्था तेन स्वातन्त्र्यमेव यस्य तस्य कर्तृसंज्ञा, न तु पारतन्त्र्य- 20 सहितस्वातन्त्र्ययुक्तस्य । अपरायचतयेति-प्राधान्यं च क्रियाहेतुभूतयाऽपरायत्ततया । यद्वा, सामानाधिकरण्यं प्राधान्येन किं रूपेणाऽपरायत्ततया । प्रेषितः करोतिप्रयोज्यावस्थायामपि स्वातन्त्र्यस्याऽहानेः कर्तृत्वम् " यः क्रियां कर्मकर्तृस्था, कुरुते मुख्यभावतः। अप्रयुक्तः प्रयुक्तो वा, स कर्ता नाम कारकम्" ॥ १॥ आत्मप्रधानः, यस्याऽगुणभावेन धातुना व्यापार उच्यते सर्वोऽसौ स्वतन्त्र इति, रूढिश- 25 ब्दोऽयम् । यत्रैव करणादीन्यप्रधानानि सन्ति, देवदत्तः स्थाल्यां काष्ठेरोदनं पचतीत्यादौ तत्रैव कर्तृसंज्ञेत्येवं न किन्तु तदभावेऽपि तेनाऽऽस्ते शेत इत्यादावपि । 'कर्तुाप्यं कर्म'।२।२।३॥ कर्तुरित्यत्र प्रथमव्याख्याने व्याप्ये १३-१-६८ । २ ७-२-१५० । Page #183 -------------------------------------------------------------------------- ________________ ( १०० ) त्यस्य कृत्यप्रत्ययान्तस्य योगे " कृत्यस्य वा ” इति कर्तरि षष्ठी, ननु यदा द्वैतीयीकव्याख्यानं कर्तुः कर्म व्याप्यमिति क्रियते, तदा कर्मणा योगे कर्तृशब्दात केन सूत्रेण षष्ठी प्रावर्तिष्ट ? उच्यते कृच्छेषा उणादय इति कृत्वा कर्मशब्द औणादिकप्रत्ययान्तो ऽपि कृदन्तस्ततस्तद्योगे “ कर्तरि ” षष्ठी । विकार्यमिति-विकार्यते स्वभावोच्छेदेना5 ऽन्यथात्वं लभ्यत इति । विकुरुत इति अन्यथा विकृतिमनुपगच्छतो वज्रस्येव विका र्यत्वायोगः स्यात् । आभासमुपगच्छतीति-तथाऽऽभासाऽयोग्यस्य परमनिःकृष्टपरमाण्वादेरिवाऽऽभास्यत्वविरहः स्यादिति व्याप्यस्याऽऽभासगमनमवान्तरव्यापार इति । विषं भक्षयतीति-यदा भक्षणार्थमिति । चतुर्द्धा शास्त्रप्रवृत्तिस्तद्यथा उद्देशो विभागो लक्षणं परीक्षा चेति द्योतकराचार्यः । ज्ञातं सद्भक्ष्यते तदैवानिष्टम् यदा तु राजभी10 तेन व्याध्यतिक्रान्तेन वा भक्ष्यते तदा इष्टमेव । गां दोग्धि पय इति-अन्तर्भूतण्यर्थाः सकर्मकाः सर्वे तेनाऽयमों गौः कर्वी पयः कर्म मुञ्चति, तां गां मोचयतीति । गां स्रावयति पय इति-" गतिबोधा०" इत्यत्र बहुवचनादन्येषामप्यणिकर्तुः कर्मत्वं, तेन गवादीनामपि कर्मत्वं युक्तम् । नाऽत्र नियमः प्रवर्तते । एतेऽपीदृशा अपि द्विकर्मका उच्यन्त इति । पौरवं गां भिक्षते, अस्ति राजा पुरुर्नाम, तदपत्यं “पुरुमगध०" इत्यणि 15 पौरवोऽयं च याच्यमानो हृष्टो म्लानो वा भवतीति विकार्य कर्म । भिक्षते कोऽथों याचनापूर्वकं गां दापयति वियोजयति वेत्यर्थः । गामवरुणद्धीति-व्रज सेवमानां सेवः यतीत्यर्थः । पृच्छति कथापयति, वृक्षमवचिनोतीति-वृक्षः फलानि वियुङ्क्ते तं वियोजयतीत्यर्थः । अनुनयार्थ इति-तेन भिक्ष्यर्थमध्ये याचिद्वाराऽनुनयार्थानां न ग्रहः । भिक्षि ञ्चिायामेव याचिस्तूभयार्थ इति । जयति-मोचयति । कर्षति-वियोजयति, मथ्नाति 20 वियोजयति, नयति प्रापयति, हरति वियोजयति प्रापयति वा, मुष्णाति कोऽर्थः ? परस्वामिकं सन्तमात्मस्वामिकं करोति । गृह्णाति-त्याजयति । तन्दुलानोदनं पचति, तन्दुलान् विक्लेदयन् विकुर्वनोदनं करोतीत्यर्थो धातूनामनेकार्थत्वादिति । "येनाऽपविद्धसलिलस्फुटनागसमा, देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः, खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥१॥" (किरा. ५. श्लो. ३०) नेतव्या वा ग्राममजेति-अजादेः प्राधान्यान्नेतुश्च पूर्व तत्रैव क्रियाप्रवर्तनादन्तरङ्गत्वाच्च तत्रैव प्रधाने कर्मज इति । केचिदाहुर्नाऽमी नयत्यादयो द्विकर्मकाः अन्यकमकत्वात्तथाहि-अजां नयति ग्राममजां गृहीत्वा ग्रामं यातीति ह्यत्राऽर्थः । नयतिस्तु 25 १२--२-८८ । २२-२-८६ । ३ ६-१-११६ । Page #184 -------------------------------------------------------------------------- ________________ ( १०१ ) प्राप्तिमात्रवाची । गम्यमानक्रियापेक्षयापि कर्मत्वं दृश्यते, यथा प्रविश पिण्डी द्वारमिति भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति । नैवम् एवं सति अजा नीयते ग्राममित्यत्र कर्मण्युत्पद्यमानेनाऽऽत्मपदेनाऽजा कर्मणोऽभिधानं न प्राप्नोति, यतो गृहातेरजा कर्म न नयतेरिति । तस्मादन्यकर्मत्वमजाया नैष्टव्यमिति । अकर्मणामिति-नित्याकर्मकाणामविद्यमानकर्मकाणां वेत्यर्थः। प्रधान एव कर्मणीति-ककर्मणि कर्मज: 5 प्रत्ययो भवतीति सम्बन्धः, प्राधान्यं च तस्य " गतिबोधाहारार्थ ० " इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् कर्तुः प्रथमप्रवृत्तिविषयत्वाद्वा । प्रधान एवेतिअन्यस्त्वप्रधानेऽपीच्छति तन्मतोपेक्षणाय अत्रैवकारः । आसयति मासं मैत्रमितिआस्ते मासं मैत्रस्तमासीनमपरः प्रयुते, मासस्य " कालाध्वभाव० " इति कर्मसंज्ञा । कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका इत्यन्यकर्मापेक्षयाऽकर्मका इह ग्राह्याः। 10 बोधयति शिष्यं धर्ममित्यत्र वाक्यस्य धर्मप्रतिपादनपरत्वेन धर्मस्य प्राधान्यं शिष्यादेर्गुणभावः । शिष्यादिसंस्कारपरायां तु प्रवृत्तौ शिष्यादेः प्राधान्यं धर्मस्य गुणभाव इत्युभयत्र कर्मजः प्रत्यय इति । पाठयति शिष्यं ग्रन्थमिति-अर्थस्य शब्देन प्रतिपाद्यत्वाच्छन्दस्य प्राधान्यं, शब्दस्याऽर्थपरत्वादर्थस्यैव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः । पयसा ओदनमिति-अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्या- 15 ङ्गत्वात् , यचाऽनन्याङ्गं तदेव व्याप्यमिति । 'वा कर्मणा-मणिकर्ताणौ'।२।२।४ ॥ नन्वेवं तर्हि गत्यर्थादीनामप्यविवक्षितकर्मत्वे विकल्पः प्राप्नोतीत्याह-गत्यर्थादीनामिति । - 'गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायकन्दाम्'।२।२।५॥ न विद्यते कर्म येषां तेऽकर्माणो नित्यमकर्माणो नित्याकर्माण 20 इति, विस्पष्टपटुवत्समासस्ततो द्वन्द्वात्षष्ठीबहुवचनम् आहारस्य सुप्रसिद्धत्वाद्गतिबोधयोः स्वरूपमाह । गतिर्देशान्तरपाप्तिरिति । बुध्यते शिष्यो धर्मम्-अत्र हि बुध्यादयवक्षुरादीन्द्रियसाधनज्ञानविशेषस्याऽप्रतिपादनात्सामान्यबोध एव वर्तन्त इत्यर्थः । दर्शयति रूपतर्कमिति-रूपं तर्कयतीति " कर्मणोऽण्" इत्यणि रूपतर्कः । कर्षेणाऽऽ. प्यत इति “भुजिपत्यादिभ्यः०” इति कर्मण्यनटि, " पूर्वपदस्थः” इति णत्वे, प्रज्ञादि- 25 त्वात्स्वार्थेऽणि कार्षापणः । अत्र दृश्यादीनां चक्षुरादिसाधनजनितज्ञानविशेषबोधार्थतेत्यर्थः । अन्ये तु इति ते हि गत्यादिसूत्रे दृशिमुपादाय बोधार्थत्वेनैव सिद्धे दृशिग्रहणाहशेरेव विशेषबोधार्थस्य परिग्रहो नाऽन्येषामित्याचक्षते । उत्पलमिति-उत्पीयते १२-२-५ । २२-२-२३ । ३ ५-१-७२ । ४ ५-३-१२८ । ५ उणा ४७४ । Page #185 -------------------------------------------------------------------------- ________________ ( १०२) भ्रमरैरिति " मुरैलोरल० " इति निपातनम् । खादयत्यपूपमिति-अत्र "चल्याहारार्थेङ० " इति परस्मैपदम् । आदयत्योदनमिति-अत्र फलवत्त्वाभावात् “ पैरिमुहा०" इति नाऽऽत्मनेपदम् । मतान्तरेण वा प्रयोगोऽयम् । ते हि “पैरिमुहा०” इत्यत्राऽदधातुमपठन्त आत्मनेपदं नेच्छन्ति । भक्षेहिसायाम् ' । २।२।६॥ भक्ष्यन्ते यवं बलीवर्दा यवानदन्तो, यवानां विनाशत्वेन हिंसा । ननु हिंसा हि प्राणव्यपरोपणलक्षणा सा च प्राणिन्येव चेतने सम्भवति कथमचेतने सस्ये । नहि तत्राऽऽयुरिन्द्रियबलोच्छ्वासलक्षणा रसमलधातूनां परिणतहेतवः प्राणाः सन्तीति ? अत आह-वनस्पतीनामिति-वृद्ध्यादिमत्त्वेनेति-वन स्पतयः सचेतना वृक्ष्यादिमत्त्वात् । यो यो वृद्ध्यादिमान् स स सचेतनः, यथा पुरुषः । 10 वृक्ष्यादिमन्तश्चैते तस्मात् सचेतना इति । पश्चावयवमनुमानमिति । पूर्वपक्षहेतुदृष्टान्तो पनयनिगमनस्वरूपम् । भक्षयति पुत्रानिति-ननु पुत्रभक्षणस्य हिंसात्मकत्वाद् भक्षयति पुत्रान् गायेति कथं कर्मकत्वाभाव इत्याह-न ह्यत्र गार्गी स्वयं पुत्रान् भक्षयति, न च तामन्यस्तत्र प्रयुङ्क्तेऽपि त्वेवमाक्रोशति भक्षय पुत्रानिति भक्षिन हिंसाविषयः। 'वहे प्रवेयः' । २ । २ । ७। सूत्रतात्पर्यमाचष्टे, तत्र वहतिः प्राप्त्यर्थों 15 यथा वहन्ति बलीवर्दा देशान्तरं प्राप्नुवन्तीति । प्रापणार्थो यथा-ग्राम भार वहति बलीवदेः, ग्राम प्रापयतीति अत्रापि प्रापणोपसर्जन प्राप्तिरस्त्येव । अकर्मको यथा नदी वहति स्यन्दत इत्यर्थः । अनेकार्थत्वात् प्राप्त्यर्थो यद्वा प्रापणाया उपसर्जनीभूता प्राप्तिरप्यस्तीति गत्यर्थत्वात् प्राप्तिः । वाहयिता भारं बलीवनिति-अत्र बलीवर्द शब्दाद् " वैकत्र द्वयोः" इति प्राप्तषष्ठीविकल्पाद् द्वितीया तद्विमुक्तपक्षे भारस्येत्यत्र 20 “ कर्मणि कृतः " इत्यनेन षष्ठी, द्वितीयप्रयोगे त्वेतद्विपर्ययः । “ वैकत्र द्वयों ” रिति षष्ठीप्रवृत्युदाहरणं तु वाहयिता भारस्य बलीवर्दानामिति गम्यमपि ज्ञेयम् । अत्र तु निष्प्रयोजनत्वान्न दर्शितम् । 'हक्रोर्नवा' । २।२।८॥ हसाहचर्यात् कृधातोरपि भ्वादेरेव गृह्यते तेन कृत् विक्षेपे, 'कुंग्ट्' हिंसायामित्यनयोर्व्यवच्छेदः । 25 प्राप्ते चेति-यदा हरतिर्गतौ वर्ततेऽभ्यवहारे वा, करोतिश्च वल्गनादावकर्मकः । विकुर्वन्तोऽसैन्धवा इति सिन्धुषु भवाः “सिन्ध्वपकरात्काऽणौ " इत्यण शब्दकर्मकश्च तदा पूर्वेण प्राप्ते, यदा तु हरतिः स्तेयादौ वर्तते करोतिश्च सकर्मको भवति तदाप्राप्ते ३ ३-३-९४ । ४२-२-८५। ५२-२-८३ । १ उणादि ४७४ । २ ३-३-१०८ । ६ ६-३-१०१। Page #186 -------------------------------------------------------------------------- ________________ ( १०३) विशेषानुपादानादुभयत्र विकल्पोऽयमिति, कारयिता कटस्य देवदत्तं देवदत्तेन वेति । प्रथमप्रयोगे देवदत्तशब्दाद्वितीयप्रयोगे तु कटशब्दाद् “ वैकत्र द्वयोः” इत्यनेन प्राप्तषष्ठीविकल्पाद् द्वितीया, तद्विमुक्तकर्मणि “ कर्मणि कृतः” इत्यनेन षष्ठी यद्यत्र " वैकत्र द्वयोः' इत्यनेन षष्ठीप्रवृत्तिः स्यान्न विकल्पस्तदा द्वितीयकर्मणि “ कर्मणि कृतः" इत्यनेन नित्यं षष्ठी स्यात् , कर्वप्रधानदेवदत्तशब्दात्तु " द्विहेतोरेरूयणकस्य वा" 5 इत्यनेन प्राप्तकर्टषष्ठीविकल्पात्तृतीया । " वैकत्रद्वयो"रित्यस्य " द्विहेतोररुयणकस्य वौ " इत्यस्य च प्रवृत्त्युदाहरणं, कारयिता कटस्य देवदत्तस्य कटं देवदत्तस्य वेति गम्यमपि ज्ञेयमत्र तु निष्प्रयोजनत्वान्न दर्शितम् । 'दृश्यभिवदोरात्मने' । २ । २ । ९ ॥ दर्शयते राजेति-अत्र । " अर्णिकर्म० " इत्यात्मनेपदम् । अभिवादयते गुरु शिष्यं शिष्येण वा मैत्र इति । 10 फलविवक्षायामात्मनेपदम् । 'नाथः' । २।२।१०॥ कर्म वा भवतीति-कर्तुळप्यमित्यनेन नित्यं प्राप्ते पक्षे निषेधः साध्यः । आत्मनेपदविषयत्वं चेति-कर्बपेक्षयेदमुक्तं, भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमस्त्येव । सर्पिषो नाथते इत्यादिषु सर्वेषु कर्माभावपक्षे " शेषे " इत्यनेन षष्ठी। 'स्मृत्यर्थदयेशः'।२।२॥ ११ ॥ सामान्येन चिन्तनार्थ उक्तोऽपि स्मृतिर्धातुरनुभूतस्याऽर्थस्य विशिष्टे चिन्तने वर्तमानो गृह्यते । एवंविधाश्चाऽध्येत्यादयोऽपि गृह्यन्ते । तेन मनसा चिन्तनार्थानां समीक्षादीनां व्युदासः। लोकानामीष्ट इतिव्यापारेषु नियुङ्क्ते स्वायत्तीकरोतीत्यर्थः । 'क्रगः प्रतियत्ने'।२।२ । १२॥ प्रतिशब्दः पुनरर्थे “ अध्ययं प्रवृद्धा- 20 दिभिः ” सः। सतो गुणाधानायेति-ननु यत्नद्वये सति पुनर्यत्न इत्युपयुज्यते तत्कथमत्र प्रतियत्नः १ उच्यते-प्रथमं तावदर्थस्याऽऽत्मलाभाय यत्नो भवति, लब्धा. स्मनो यो यत्नोऽधिकान् गुणानुत्पादयितुं परिपूर्णस्य गुणस्य वा तादवस्थ्यं रक्षितुं स प्रतियत्नः । कटं करोतीति-अभूतः सन्निवत्यः कटोऽत्र, यत्र तु वर्णिकया रक्तं कटं करोति तत्रापि विकार्यमेव कर्म न प्रतियत्नः, उपपूर्वस्य कराते प्रतियत्नवि- 25 षयत्वाद् “ गन्धना० " इत्यात्मनेपदं चोपपूर्वस्यैव । अत एव मूलोदाहरणेष्वप्युपपूर्व एव दर्शितः । एधोदकस्येति-एधाश्च उदकानि च, “ अप्राणिपश्वादेः” इत्येकत्वम् । १२-२-८५। २ २-२-८३ । ३ २-२-८७ । ४ ३-३-८८ । ५ २-२-८१ । ६३-१-४८ । ७ ३-३-७६ । ८ ३-१-१३६ ।। 15 Page #187 -------------------------------------------------------------------------- ________________ ( १०४ ) 'रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि' । २।२। १३ ॥ रुजॉत् भने इत्यस्माद्भिदादित्वादङि रुजा। भावश्चेदिति-साध्यरूपस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्दः सिद्धरूपे भावे वर्तत इति तात्पर्यार्थः । चैत्रं रुजति, अत्यशने वात इति-अत्र योऽत्यशनरूपो भावो न स कर्ता यस्तु वातरूपः कर्ता 5 स द्रव्यं न भावः। 'जासनाटकाथपिषो हिंसायाम्' । २ । २। १४ । 'नटण्' अवस्यन्दने इति, अवस्यन्दनं हिंसाभेदः। न तु णट् नृत्ताविति । अत्राऽप्यहिंसार्थत्वादित्येव हेतुः। आकारोपान्त्यनिर्देश इति-ननु जासनाटकाथेत्याकारः किमर्थो यतो जसनटक्रथेति धातवः पठ्यन्ते, तेषां निर्देशे तथैव निर्देष्टव्यम् । अथ ण्यन्तनिर्देश10 स्तर्हि जासिनाटिकाथीति भवितव्यमित्याह-यत्राऽऽकारश्रुतिस्तत्रेति एवं क्राथिर्घटादिरिति-एवममुना प्रकारेणाऽपरमपि निर्णीयते, किं तत् ? क्राथिर्घटादिगृह्यते, न तु क्र अर्दिण् हिंसायामिति, यौजादिक इति वैयाकरणानां मतम् । धातुपारायणकारस्तूपलक्षणत्वात् यौजादिकोऽपि । ननु यथा घटादेईस्वः पक्षे निषिध्यते । तथा दस्यु मुदजीजसिदित्यादौ “ उपान्त्यस्या० " इत्यस्याऽपि किं न निषेधः ? सत्यम् । यस्मिन् 15 प्राप्त एवेति न्यायाद् " घटादेः०" इत्यस्यैव निषेधः । अभावककार्थमिति-ननु हिंसाया रुजारूपत्वात् “ रुजीर्थस्या० " इत्यनेनैव कर्मविकल्पो भविष्यति किमनेनेति । अथ जासनाटकाथेत्याकारश्रवणार्थमिदं सूत्रं विधीयते तदा पिष्ग्रहणमत्राऽनर्थकं स्यात्तस्मात् पूर्वेणैव सिद्धेऽभावकर्तृकार्थमिति सिद्धम् । 'निप्रेभ्यो नः' २ । २ । १५ ॥ संग्रहार्थमिति, यद्येतदर्थ तर्हि न प्रदेयं 20 यत्रापि व्यस्तविपर्यस्तौ निप्रौ भविष्यतस्तत्रापि नेः प्राद्वा परो हन्नस्तीति ? उच्यते, तीन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसंज्ञानिवृत्यर्थम् । तेन चौरं विप्रहन्ति विनिहन्ति वेत्यादौ पूर्वेण नित्यं कर्मसंज्ञा । प्रहन्तीति-अत्र म्नामिति-बहुवचनाद् हन इत्यनेन णत्वाभावः। 'विनिमेयद्यूतपणं पणव्यवहोः' ।२।२।१६ ॥ शतं पणायतीति25 प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानां ग्रहणमिति सूत्रे पणेत्युक्तेऽपि पणायतेरिह ग्रहः । आत्मनेपदं तु प्रति अयं न्यायोऽनित्यः । इदं च कुतो लभ्यते ? " कमेणिक् " इत्यत्र णिडिति कारोपादानात् । गोपायतीत्यर्थ इति अनेकार्थत्वाद्धातूनाम् । -- १४-२-३५ । २ ४-२-२४ । ३ २-२-१३ । ४ ३-४-२। Page #188 -------------------------------------------------------------------------- ________________ ( १०५) 'न'।२।२ । १८ ।। सन्धिना विजिगीपत इति समर्थन सह सन्धि कृत्वाऽन्येषां भूमि विजिगीषत इत्यर्थः । अत्र क्रियेत्यादि-क्रिया द्यूतरूपा तत्साधनं च अक्षा इत्यर्थः । शतस्य सुदेवमिति-अत्र सु इति निपातान्तरं नोपसर्गः, अत एव सुस्थितं दुःस्थितमित्यादौ षत्वं न भवति “ स्थासेनि० " इत्यनेन, यथा च सु इतिनिपातान्तरं नोपसर्गस्तथा दुरित्यपि । 'करणं च'।२।२ । १९ ॥ चकारस्याऽन्यत्समुच्चेतव्यं नाऽस्तीति करणमेव प्रतीयते । करणस्य कर्मसंज्ञायामप्राप्तायां विधीयमानायां निर्वादयो धर्मा न चिन्त्या असम्भवात् । युगपद्भजतीति-फलं भवतु मा वा संज्ञाद्वयं तु सर्वप्रयोगेषु वेदितव्यम् । ननु संज्ञाद्वयं युगपनिरवकाशमिति न वाच्यम् अक्षैर्देवयते इत्यत्र चरितार्थत्वात् । करणं वेत्येवेति-न च विकल्पेऽपि युगपत्संज्ञाद्वयं भविष्यतीति वाच्यं, 10 विकल्पस्य पाक्षिकप्रवृत्तिनिवृत्तिफलत्वात् । प्रतिकार्यमिति-एकस्याऽपि कर्मणः करणस्य वा कार्य कार्य प्रति संज्ञाभिधायकानि सूत्राणि भिद्यन्त इत्यर्थः । 'उपान्वध्यावसः'।२।२॥ २१॥ उपादिभिर्द्वन्द्वं कृत्वा ततस्ते पूर्वे यस्मात् स चाऽसौ वस् चेति बहुव्रीहिगर्भो विशेषणसमासः । शब्दशक्तिप्रामाण्यादन्वादिपूर्वो वसतिः स्थानार्थमाचष्टे, तत्साहचर्यादुपपूर्वस्याऽपि स्थानार्थस्य परिग्रहो न 15 तु भोजननिवृत्तिवचनस्येत्यत आह-अन्वादिसाहचर्यादिति-स्थानार्थद्योतकत्वादुपशब्दोऽपि स्थानार्थ इत्युक्तं स्थानार्थस्येति । ___ 'वाभिनिविशः' । २।२ । २२ ॥ अभिः पूर्वो यस्मान्नेः सोऽमिपूर्वः, अभिपूर्वश्वाऽसौ निश्वाऽभिनिस्ततः परो विट् तस्य “ मयूरव्यंसके. ” इति पूर्वपरयोलोपः । अमेनिस्तेन युक्तो विडिति वा, न तु द्वन्द्वः । अभिश्च निश्चेत्येवंरूपे द्वन्द्वे 20 हि अभिनिशब्दयोः प्रत्येकमभिसम्बन्धः स्यात् यथा-" उपान्वध्यावसः” इत्यत्र । व्यवस्थितविभाषेयमिति-नाऽत्र वाशब्दो विकल्पार्थो येन समकक्षतया द्वितीयासप्सम्यौ, किं तर्हि ? प्रयोगव्यवस्थयेति । 'कालाध्वभावदेशं वाऽकर्मचाकर्मणाम् ' । २।२। २३ ॥ अध्वा गन्तव्यमिति-गमनाह तेनाऽध्वशब्दाभिधेयस्याऽध्वनः कर्मसंज्ञा न भवति । नासावध्व- 25 विशेषः क्रोशयोजनादिवद्गमनमर्हति,यद्वाऽर्थप्रधानोऽयं निर्देशस्तेन कालाध्वभावदेशानां साक्षात् प्रयोगे न भवति । अपि तु, तदर्थप्रतिपादकशब्दप्रयोगे । भावः क्रियेतिक्रिया घनादिवाच्या सिद्धताख्या न तु साध्यमानेत्यर्थः । पर्वतादिरिति-आदिशब्दात् १२-३-४० । २ ३-१-११६ । ३ २-२-२१ । Page #189 -------------------------------------------------------------------------- ________________ (१०६ ) खेटकर्वटमडम्बादि गृह्यते । गोदोहमास्ते अत्र सामीप्यक आधारः, यदा तु विशिष्टः कालो विवक्ष्यते तदा नैमित्तिकोऽपि । एवमोदनपाक इत्यत्रापि । मासं पचतीतिअकर्मणामित्यत्र नित्याकर्मणामविवक्षितकर्मणां च सामान्येन ग्रहणमित्यविवक्षितकर्मकानुदाहरति । इदं गोदोहमासितं, अत्र बाहुलकात् षष्ठीप्राप्ति प्रति न कर्मता । 5 तेन " कर्मणि कृतः " इत्यनेन न षष्ठी । अत्राऽऽधारे क्तः प्रत्ययः, कथमिति ? पचादीनां सकर्मकत्वान्न प्राप्नोतीत्याशङ्कार्थः । पचत्योदनं मासमित्यादि-सर्वेऽप्यमी धातवः प्राप्त्युपसर्जने स्वार्थे वर्तन्ते ततो मासादिप्राप्येत्यादिरों भवति द्विकर्मकता च । अनेनेति न नूत्तरेण “ कालाध्वनोाप्तौ ” इत्यनेन कर्मण्यकर्मणि च द्वितीया भविष्यति किमनेन विधानसूत्रेणेत्याह-अनेन कर्मसंज्ञायामित्यादि-कालावपेक्षयेद10 मुक्तं भावदेशयोस्तु द्वितीयार्थमिति तन्मते तु भावस्यैव द्वितीयार्थ न तु देशस्य, ते हि देशग्रहणं न कुर्वन्तीति । कालावनोाप्ताविति चेति-यद्यत्यन्तसंयोगे कालाध्वभावेति प्रवर्तते तर्हि " कालाधनोव्याप्तौ” इति व प्रवर्यतीत्याह कालेति । “कालीध्वनो०” रिति-गुणद्रव्ययोगे क्रियायोगे तु " कालावभावदेशं वा० " प्रवर्तत इत्यनयोस्तन्मते विभागः। 15 'साधकतमं करणम्'।२।२।२४ ॥ सिध्यतेर्णिगि “र्सिंध्यतेरज्ञाने" इत्या त्वे णके तमपि च सिद्धम् । प्रकृष्टोपकारकत्वेनेति-प्रकर्षणं प्रकृष्टं तेनोपकारकम् । यद्वा प्रकृष्यते स्म प्रकृष्टस्ततः प्रकृष्टं च तदुपकारकं चेति कर्मधारयः । प्रकृष्टोपकारकत्वस्य को हेतुरव्यवधानम् । यद्वा प्रकृष्टोपकारकत्वमपि किंस्वरूपमव्यवधानमिति । अन्येषु मिलितेष्वपि कारकेषु लवनादिक्रिया दात्रादि विना न शक्यत इति कर्ताऽव्यवहितं 20 दानादि करणमपेक्ष्यत इति तस्य प्रकृष्टत्वम् । यत्प्रकृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्ताऽव्यवहितमपेक्ष्यते तदपि करणमेव । ननु प्रकृष्टोपकारकत्वं कर्तुरप्यस्ति तस्याऽपि करणत्वं प्राप्नोति, नैवम् ; तस्य स्वातन्त्र्यं लक्षणमस्ति । साधकतममिति-ननु सामग्रीतः क्रियासिद्धिस्तत्र कथं किञ्चित् साधकतमं किञ्चित्तद्विपरीत ? अन्वयव्यतिरेकाभ्यां हि तत्र सर्वेषां सामान्यमवगम्यते तस्मात् क्रियासिद्धौ साधकतमस्य सम्भवो नाऽस्तीति 25 सम्भवं कल्पनया दर्शयति,-परमार्थवृत्त्या साधकतमत्वस्य सम्भवो नाऽस्ति यव्यापा रानन्तर्येण तु क्रियासिद्धिर्विवक्ष्यते तस्य कल्पनया साधकतमस्येयं संज्ञा । ज्वलनरूप उत्पातनिपातरूपः पुण्यरूपश्च यथाक्रमं प्रयोगत्रयेऽवान्तरव्यापाराः । तमग्रहणमितिगौणमुख्ययोरिति न्यायात् साधकतमस्यैव भविष्यति किं तमग्रहणेनेत्याह-अपादाना दीति-अन्यैरपादानं प्रथममुक्तमिति तन्मतापेक्षयाऽपादानादीत्युक्तम् । यद्वा स्वमतापेक्ष १२-२-८३ । २ २-२-४२ । ३ २-२-२३ । ४ ४-२-११ । Page #190 -------------------------------------------------------------------------- ________________ ( १०७ ) याऽपि “कादियञ्जनम्” इतिवत् । तरतमयोग इति-साहचर्यात्तरतमगतः प्रकर्षांपलक्ष्यते। स्वकक्षायामिति-स्वकक्षा स्ववर्ग इति यावत् । ननु यदि स्ववर्गेऽपि प्रकर्षो पेक्ष्यते तदाऽन्येषां करणानां किं स्यात् ? उच्यते-तदा करणान्तराणां सम्बन्धे षष्ठी स्यात् । 'कर्माभिप्रेयः सम्प्रदानम् ' । २ । २ । २५ । इ' च “य ऐञ्चातः” इति ये गुणे “ उपसर्गस्या." इत्यलोपे । सम्प्रदीयते यस्मै बाहुलकादनट् । श्रद्धानुग्रहादिकाम्य- 5 येति-तथेति प्रत्ययः-श्रद्धा, अनुग्रह-उपकारः, आदिपदात् कीर्त्यपायाभावादिग्रहः । श्राद्धाय निगल्हते (गृह्णते) स्वयं श्राद्धं कर्तुं यजमानेनाऽऽकारितं द्विजान्तरं निन्दतीत्यर्थः । अभिग्रहणादिति-अभिरभिमतार्थः प्र आरम्भार्थः, केवलस्य हि ईयतेर्गमनं वाच्यं नाभिसम्बन्धस्ततोऽभिग्रहणं विशिष्टसम्बन्धप्रतिपत्त्यर्थम् । विशिष्टश्च सम्बन्धः कर्तुः श्रद्धानुग्रहापायापगमकामनाजनितः स चाऽत्र नाऽस्तीति । प्रेय इति 10 सूत्रे क्रियमाणे कर्मणा क्रियया यः सम्बध्यमानो भवति स सम्प्रदानसंज्ञ इत्युक्ते प्रतः पृष्ठं ददातीत्यत्रापि स्यात् । रजकस्य वस्त्रं ददातीति-परिपूर्ण मूल्यमलभमानस्य रजकस्य पराङ्मुखत्वं । छात्राय चपेटां प्रयच्छतीति-चपेटयाऽऽहतः सन् छात्रोऽभिमुखो भवति विनयपरो भवति । 'क्रुद्रहेासूयार्थैर्य प्रति कोपः' । २ । २ । २७ ॥ शब्दशक्तिस्वाभा- 15 व्यात् क्रुधिद्रुही अकर्मकावेव । सम्बन्धषष्ट्यां प्राप्तायां सम्प्रदानम् । मनसा क्रुध्यतीति नाऽत्र मनस उपरि कोपो किन्तु तेन कृत्वाऽन्यस्य पुरुषादेः। कर्तुरपीति न केवलं विषयसप्तम्यां यं प्रतिकोपस्तस्य सम्प्रदानत्वमाधारमात्रत्वेन कर्तुरपि स्यादित्यर्थः शिष्यस्य कुप्यतीति-शिष्यस्य सम्बन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य । धनिनो द्रुह्यतीति-धनस्योपरि द्रोहो न तु प्राणानाम्। भार्यामीर्ण्यतीति-अन्येनाऽवलो- 20 क्यमानां न सहते । वृत्तौ मैनामितितात्पर्यार्थोऽकथि । द्विषेरपीत्यर्थत्वादिति-अप्रीतिमात्रामेव विवक्षितं न तु क्रुधादय इत्यर्थः। अत्रेदं विचार्यते-कोपाद्रोहादयो भिन्नस्वभावा व्याख्यातास्तत् कथं तदर्थानां यं प्रति कोप इति सामान्येनैतद्विशेषणमुपपद्यते । तेषां हि यं प्रति द्रोहो यं प्रतीा यं प्रत्यसूयेत्येव घटते, नैष दोषः, क्रोध. स्तावत्कोप एव द्रोहादयो द्विप्रकाराः केचित् कोपहेतुकाः केचिद्वस्त्वन्तरहेतुकाः। 25 तत्रेह पूर्वेषां ग्रहणं यथा स्यादुत्तरेषां मा भूदित्येवमर्थ यं प्रति कोप इति सामान्येन विशेषणमुपात्तम् अन्यथा व्यभिचाराभावादिदमनुपादेयं स्यात् । 'अपायेऽवधिरपादानम् ' । २ । २ । २९ ॥ इंणक । अपायनं “ थुवर्ण ०" ११-१-१० । २५-१-२८ । ३ १-२-१९ । ४५-३-२८ । Page #191 -------------------------------------------------------------------------- ________________ ( १०८ ) "" ; इत्यलि, अवियि भावाकर्घञि वा । अवधीयते मर्यादी क्रियते बुद्धधा, “ उपसर्गाद्दः किः । गमनमिति - अपाय हेतुत्वात् गमनमप्यपायः । उपलक्षणं चेदं तेन परमातो विभागोऽपाय इति सिद्धम् । ग्रामादागच्छतीति- ग्रामादेरौदासीन्यमेवाडवान्तरव्यापारः । सार्थाद्धीनः - कर्मकर्तरि कर्मणि वात्र क्तप्रत्ययः । उपात्तविषयमिति - उप5 समीपे धातूना धात्वन्तरस्यात्तः स्वीकृतो विषयः स्वार्थो यत्र तत् । धात्वान्तरार्थाङ्गमिति - धात्वन्तरार्थोऽङ्गं विशेषणं यस्य धात्वन्तरार्थस्य वाऽङ्गम् । निःसरणाङ्गे इति-नि:सरणं चाsपायरूपमिति भावः । यदा तु बलाहकान्निःसृत्य कुसूलादादायेति च निःसृत्याssदायशब्दवन्तौ प्रयोग क्रियेते तदा विद्युतिपचिधातू केवले स्वार्थे विद्योतने विक्केदने च वर्तेते । निःसरति आददाति क्रियापेक्षया तु बलाहककुमूलयोर्निर्दिष्टविषय10 मपादानत्वम् । साङ्काश्यकेभ्य इति-सङ्काशेन निवृत्तं " सुपन्ध्यादेर्व्यः ” । तत्र भवाः प्रस्थपुर० ” इत्यकञ् । अत्र निर्धार्यन्त इति क्रिया प्रतीयते । अपायश्चेति - ननु कायसंसर्गपूर्वको विभागो मुख्यो बुद्धिकल्पितस्तु गौणस्ततश्च गौणमुख्ययोर्मुख्यस्यैव परिग्रहात् साङ्काश्यकेभ्य इत्यादौ कारकशेषत्वात् षष्ठी प्राप्नोति नैवम् साधकतमं करणमित्यत्र तमग्रहणेन गौणग्रहणस्याऽपि ज्ञापितत्वादुभयरूपस्याऽप्यपायस्य परिग्रह 15 इति । तथा चौरेभ्यो बिभेति-अत्र बुद्धिकृतापायस्य विद्यमानत्वाद्भीत्राणार्थानां धातूनां भयहेतुकमपादानमिति, यदन्यैरुक्तं तदत्र न वक्तव्यम् । भयमाकुलीभावत्राणामनर्थप्रतिघात इति । तेभ्यो निवर्तत इति निवृत्यङ्गे भये विभेत्यादयो वर्तन्त इत्युपात विषयमेतदपादानम् । अध्ययनात्पराजयते, भोजनात् पराजयत इति अत्र पराजिरसहने वर्तते । दुःखमध्ययनं दुर्वचं गुरवश्च दुरुपचारा भोजनमपि व्याधितस्याऽतृप्तिर्भुक्तवतो 20 वा विरसत्वादिना दुःखमिति ततो निवर्तत इति, पराजेरसोढेऽर्थे इति न वक्तव्यम् । तत्रासोढग्रहणात् पराजयतिरसहनार्थो गृह्यते, न तु शत्रून् पराजयते इतिवदभिभववृत्तिः । यवेभ्यो गां रक्षति - अत्र वारणार्थानामीप्सित इति न वक्तव्यम् । स्फुट एवेति - काय संसर्गपूर्वक इत्यर्थः । यदि निष्क्रामन्तीति - अयमर्थो यद्धि यतोऽपक्रामति तत्पुनस्तत्र न दृश्यत इति प्रसिद्धम् । इह तु तत्राऽस्ति दर्शनमित्याह - यदीति, अत्यन्ताय इति25 अत्यन्तमित्यर्थेऽव्ययं क्रियाविशेषणत्वादम् । सन्ततत्वादिति - निष्क्रमणस्येति गम्यते । अयमर्थ एतेऽवयवा निष्क्रान्ता अन्ये निष्क्रामन्तः सन्तीति । अन्यान्यप्रादुर्भावाद्वेति - अन्यावयवयोगात् समुदायोऽप्यन्यस्ततोऽन्यश्वाऽसावन्यश्चेति कार्यम् । समाहारे तु " यदादिः " इत्यनेनैकः शेषः स्यात्, यथा- बिलाद्दीर्घभोगो भोगी निष्क्रामन्नपि सततत्वात्तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थः । गङ्गा प्रभवतीति-‍ - ततः प्रथममुपलभ्यत 66 १५-३-८७ । २६-२-८४ । ३६-३-४३ | ४ ३-१-१२० । Page #192 -------------------------------------------------------------------------- ________________ (१०९) इत्यर्थः । अत्रापि भुवः कर्तुः प्रभवोऽपादानमित्यपि न वक्तव्यम् । अत्यन्तमितिअन्तमतिक्रान्तम् । षड् योजनानीति-अत्र षड्योजनरूपस्याऽध्वनः शत्रुञ्जय इत्यनेनाऽध्वनोऽन्तेन सह गते गम्य इति सूत्रेण सामानाधिकरण्यं तस्माच शत्रुञ्जय इत्यस्मात् या प्रथमा विभक्तिः सा योजनानीत्यत्राऽपीति । गतानीति-चैत्रेण का षड् योजनानि गतानि अतिक्रान्तानीति योजनानां कर्मत्वम् । उपचाराद्योजनस्थनरगता- 5 पेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां कर्तृत्वं वा । गतेष्विति-अतिक्रान्तेवित्यर्थः । आग्रहायणीति-अग्रं हायनस्य " पूर्वपदस्थात्" इति णत्वम् । अग्रहायणेन मृगशिरसा चन्द्रयुक्तेन युक्ता पूर्णमासी “ चन्द्रयुक्तात्" इत्यण् । बलाहकमिति-तं प्राप्याऽन्तर्भूतण्यर्थो वा । 'क्रियाश्रयस्याधारोऽधिकरणम्' । २।२। ३० ॥ आश्रीयत इत्याश्रयो 10 "भूख्यदो० " इत्यलि क्रियाश्रयः क्रियासम्पादक इत्यर्थः । आध्रियेते अवतिष्ठते क्रियाश्रयो कर्तृकर्मणी अस्मिन्निति " न्यायावाया०" इत्यादिना घजि । विचटनक्रियायामिति-विचटनमवयवानामुच्छूनता । हेतुत्वं प्रतिपद्यत इति-यदुक्तं " कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ, शास्त्रेऽधिकरणं स्मृतम् ॥ १॥" विषयाय प्रभवति-" तस्मै योगादेः शक्ते " इतीकणि-वैषयिकम् । औपश्लेषिकमिति-"अध्यात्मादिभ्य इकण्"। गवि गोत्वं-अनवयस्याऽपि गोत्वादेर्व्यक्त्याद्यवयवान् व्याप्त्यावतिष्ठमानस्य व्यक्त्यादिरभिव्यापक एवाऽऽधारा । सामीप्यकमितिभेषजादिट्यणन्तात् स्वार्थे कः। नन्वाश्रय आधारो भवति, आश्रयश्च संयोगसमवायाभ्यां भवति । न चाऽवस्थितिक्रियाश्रयेण घोषादिना गङ्गादेः संयोगसमवायो स्तः ? 20 नैष दोषो यदायत्ता हि यस्य स्थितिः स विनाऽपि संयोगसमवायौ तस्याऽऽश्रयो भवति । यथा राजपुरुष इत्यत्र न राज्ञा सह संयोगसमवायो स्तः । अथ च तदधीनस्थितित्वाद्राजाश्रयः पुरुष इति लोके ठयपदिश्यते । नैमित्तिकमिति-अत्र " विनँयादिभ्यः" इतीकण् , युद्धे सन्नह्यते-सनहनादयस्त्वन्यत्रापि केनचिनिमित्तेन सम्भवन्तीति न युद्धादिर्वैषयिकः । औपचारिकमिति-अत्र " अध्यात्मादिभ्य इकण्” अन्य- 25 त्राऽवस्थितस्याऽन्यत्राऽध्यारोप उपचारः । अङ्गुल्यग्रे करिशतमिति-अत्र हि करिशतादीनामन्यत्राऽवस्थितानां केनापि प्रयोजनादिनाङ्गुल्यग्रादावध्यारोप्यमाणानामङ्गु ___15 १२-३-६४ । २६-२-६ । ३५-३-२३ । ४५-३-१३४ । ५ ६-४-९४ । ६ ६-३-७८ । ७ ७-२-१६९। Page #193 -------------------------------------------------------------------------- ________________ ( ११० ) ल्यग्रादिरौपश्लेषिकाभिन्न औपचारिक आधार उच्यते, यदा त्वङ्गल्यग्रादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदोपश्लेषिक एवाऽऽधारोऽतएवाऽऽहु: " आधारस्त्रिविधो ज्ञेयः, कटाकाशतिलादिषु । औपश्लेषिको वैषयि-कोऽभिव्यापक एव च ॥ १॥" 5 अक्ष्णोः प्रतिवसतीति-यथाऽक्षिस्थं तृणादि दुःखकारि तथा द्वेष्योऽपीत्यर्थः । 'नाम्नः प्रथमैकद्विबही'।२।२। ३१ ॥ तत्रेति-एवं स्थिते सतीत्यर्थः । तेष्विति-पञ्चकस्य नामार्थस्य क्रमेण लक्षणमाह-जातिरिति नित्यत्वैकत्वे सत्यनेकत्र समवेता जातिः । अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभि चारो नित्यद्रव्यवृत्तयोऽन्त्या विशेषा एकत्वाभावे विशेषेषु व्यभिचारः । अने. 10 कत्राऽभावे परमाणौ विशेषेण व्यभिचारः । सम्बन्धादीति-आदिशब्दानित्यद्रव्यवृत्त योऽन्त्या विशेषा अतीन्द्रिय दृष्टिगम्या योगिसंवेदनीयास्तेऽपि स्वार्थः । स्वार्थ इति-स्वस्यैवाऽर्थः स्वार्थो विशेषणमसाधारणोऽर्थः प्रवृत्तिनिमित्तमिति । गौरितिजातिरनुवृत्तप्रत्ययहेतुरनुगतज्ञानहेतुः । अत्र तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्जातिः स्वार्थः । शुक्ल इति-गुणः शुक्लत्वादिः । शुक्ल: पट इत्यादौ तद्विशिष्टस्य द्रव्य15 स्य प्रतीते( ज्ञानस्य )र्गुणः ( हेतुः ) स्वार्थः । गर्गस्याऽपत्यानि “ गर्गादेयंञ्" " यबमो० " इत्यनेन लोपः। पञ्चाला इति-पश्चालानां राष्ट्रस्य राजानः पञ्चालस्य राज्ञोऽपत्यानि वा “ राष्ट्रक्षत्रियात्० ” अञ् स्वार्थस्य व्यवच्छेद्यमिति-अत्र कर्तरि षष्ठी स्वार्थेन व्यवच्छिद्यते । शक्त्याद्याश्रय इति-आदिशब्दात् स्वार्थपरिग्रहः। यदर्थे सदसद्वेति-शब्दधर्मो लिङ्गमिति मतापेक्षया । भेदप्रतिपतिहेतुरिति-भेदो 20 विशेषज्ञानोत्पत्तिरूपस्तया हि पदार्थानां भेदः प्रतीयते । भेदः परिगणनं संख्येति लक्षणत्वात्तस्याः । ननु नामार्थव्यतिरेकेणाऽन्येषामेकत्वादीनां विशेषणभूतानामभा. वादेक इत्यादौ प्रथमाया अभावः प्राप्नोतीत्याह-निमित्तमिति, निमित्तमेकत्व. संख्यालक्षणम् तद्वतस्त्वेकत्वसंख्यावतो यदेकत्वं तत्र विभक्तिप्रवृत्तिः । यथा वृक्ष इत्यत्र वृक्षत्ववतो द्रव्यस्यैकत्वं प्रतिपाद्यते तथाऽत्राऽप्येकेन सामान्यमेकत्वं सिना 25 त्वेकत्वसंख्यावत एकत्वं प्रतिपाद्यते, यथा सामान्य दण्डमानय दण्डिनो दण्डमानय । त्यादिभिरिति-तिशब्देन तिवादय आख्यातप्रत्यया आदिशब्देन च कृत्तद्धितसमासा उच्यन्ते । व्यतिरिच्यत इति व्यतिरेकस्तस्मिन् व्यतिरेके नामार्थादतिरेके आधिक्ये द्वितीयाद्या विभक्तयो व्यतिरेकविभक्तयः। तत्पूर्वक-सम्बन्धरूपा चेति १६-१-४२ । २६-१-१२६ । ३ ६-१-११४ । Page #194 -------------------------------------------------------------------------- ________________ तक्रियाकारके पूर्वे यस्य स चाऽसौ सम्बन्धश्च स एव रूपं यस्याः शक्तेः सा तथा । नानीयं चूर्णिमित्यादिषु सर्वेषु बाहुलकात् करणादिष्वनीयादयः । उपचरितमपीतिअध्यारोपितमित्यर्थः । सहचरणस्थानतादर्थ्यवृत्तमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कटक-राज-सक्तु-चन्दन-गङ्गा शाटकानपुरुषेष्वतद्भावेऽपि तद्वदुपचारः । छत्रिणो गच्छन्ति-छत्रिसहचरिताः पुरुषा यान्तीत्यर्थः । शक्तिप्रधान- 5 मपीति-यत इत्यादिभ्योऽपादानादिशक्तीनां प्रतीयमानत्वे न शक्तिमतोऽर्थमात्रं शक्तिप्रधानम् । द्योत्यमपीति-प्राद्युपसर्गाणां क्रियार्थद्योतकत्वादन्यथोपसर्गत्वाभावात्तदर्थमात्रं द्योत्यमेवेति । स्वरूपमात्रमपि-सोपसर्गाऽनुपसर्गधात्वर्थस्यादिभिर्वैशिट्याऽप्रतीतेः। आगच्छतीत्यादिक्रियापदार्थ एव तदर्थ इत्यर्थः। नाम्न इति किं ? ननु वर्णस्य निरर्थकत्वाद्धातुवाक्यार्थयोश्वाऽसत्त्वरूपत्वान् संख्याया सत्त्वधर्मरूपत्वेन 10 तद्(प्र)वृत्यभावात् सच्चवाचिनो नाम्न एव प्रथमा भविष्यति किं नाम्न इत्यनेन ? उच्यते-यथा धातोरसत्त्ववाचित्वेऽपि साधनाश्रयामेकत्वादिसंख्यामाश्रित्य तिवादीनामेकवचनादीनि प्रवर्तन्ते तथा स्यादीनामपि प्रवर्तेरन् । एकवाक्यादप्यवयवगतां वर्णाच निरर्थकादपि स्वरूपगतां संख्यामाश्रित्य प्रथमा स्यादिति । वाक्याभ्यामिति-उपलक्षणत्वात् पदादपि । नत्वर्थमात्रे प्रथमेत्युक्तत्वात् मात्रग्रहणस्य चाधिकार्थ- 15 व्यवच्छेदकत्वाद्वीरपुरुष इत्यादौ सामानाधिकरण्येनाऽर्थमात्राद्विशेषणविशेष्यभावस्याऽधिकस्य प्रतीतेः प्रथमा न प्राप्नोति । समासविधानमपि प्रथमोत्पत्तेर्लिङ्गं न भवति । वीरं पुरुषमानयेति द्वितीयाद्यन्तानामपि समाससम्भवादिति प्रथमा न विधेया, नैष दोषः, आधिक्यस्य वाक्यार्थत्वाद्वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसर्गोपहितविशेषणभावात् स्वाथेमात्रनिष्ठात् प्रथमा विधीयते । एवं पुरुषशब्दादपि । 'आमन्त्र्ये'।२।२।३२॥ प्रसिद्ध-तत्सम्बन्धस्येति-तेन पाण्डित्यदेवदत्तत्वा. दिना प्रवृत्तिनिमित्तेन सम्बन्धो यद्वा तेनाऽऽमन्यवाचिना देवदत्तादिशब्देन सम्बन्धः । प्रसिद्धस्तत्सम्बन्धो यस्य देवदत्तादेस्तस्य । तद्विषय आमन्व्य इति आमन्त्र्यपदं हि क्रियाविशेषणं भवति हे देवदत्त ! बजाम्यहमिति, अत्राभिमुखीकृतदेवदत्तविशिष्टा व्रज्या प्रतीयते । यदाह हरिः " आमन्त्रितपदं यच्च, तक्रियाया विशेषकम् । व्रजानि देवदत्तेति, निघातोऽत्र प्रतीयते ॥ १॥" ततश्च देवदत्तादेः क्रियाविशेषणात् कर्माद्यतिरिक्तामन्त्रणसम्बन्धरूपे वर्तमानागौणात् प्रथमापवादः षष्ठी प्राप्नोति तद्भाधनार्थमिदमुच्यते । सम्बन्धश्चाऽऽमन्न्यामन्त्रणभावो विषयविषयिभावो वा । 20 25 30 Page #195 -------------------------------------------------------------------------- ________________ ( ११२ ) 'गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेन तेनैर्द्वितीया ' २ | २| ३३ || गौणादिति, "तत आगते” प्रज्ञाद्यणि वा, अत्र सूत्रे येन तेनौ मुक्त्वाऽन्ये वाचकाः । समया पर्वतं नदी - निकटे निकटा वा । निकषति दूरभावं “ संमिनिकषिभ्यामाः " जहाति सौख्यं विचू, धयति निन्दाभावं " द्रागादय " इति निकषा हा धिक् शब्दानां 5 व्युत्पत्तिः । हा देवदत्तमिति - हा कष्टं देवदत्तस्य यतो वर्धते व्याधिः । अन्तरा निषधमिति - अन्तं राति " डिलें " इति आः । अन्तरेण गन्धमादनमिति - अन्तरे मध्ये नयति " केचित् " इति डे, " तत्पुरुषे कृति " इत्यपि " पूर्वपदस्था ० " इति णत्वे च । अतिवृद्धमिति - कुरूणामतिक्रमेण पाण्डवानां महद् बृहद्धलं वर्तत इत्यर्थः । येन पश्चिमामिति - अत्र येन तेनौ लक्ष्यलक्षणभावं द्योतयतः पश्चिमां प्रति लक्षीकृत्यगत इत्यर्थः । 10 अयं गतः कां प्रति पश्चिमां, पश्चिमाया लक्षणेन देवदत्तस्याऽप्रसिद्धं गमनं लक्ष्यते । अन्तराऽन्तरेणेति अथाऽन्तराशब्दः स्त्रियामावन्तोऽप्यस्त्यव्ययं च अन्तरेणेत्यपि अन्तरशब्दात्तृतीयायां भवति अव्ययं च । तत्र विशेषानुपादानात् सामान्येनोभयस्याsपि ग्रहणं कुतो न भवतीत्याह- साहचर्यादिति । समयादिभिर्निपातैः सहैकवाक्योपात्तवातावपि निपातावित्यर्थः । अन्येनापीति - द्विधा व्याख्येयं समयादिव्यतिरिक्तेन 15 यावच्छब्दापदनाम्ना नामव्यतिरिक्तेन धात्वादिनाऽपि योगे गौणान्नाम्नो द्वितीया भवतीति । अक्षं तृतीय नेत्रं पादे यस्य स तथा । 20 'द्वित्वेऽधोऽध्युपरिभि' २ । २ । ३४ || “ सामीप्येऽधोध्युपरि ” इति द्वित्वम् । असामीप्याच्चेति-अत्रौत्तराधर्यमात्रं विवक्षितं न सामीप्यमिति द्वित्वाभावः । 66 ' सर्वोभयाभिपरिणा तसा । २ । २ । ३५ ।। सर्वादिविशेषणत्वात् विशेषंणमन्तः ” इति न्यायात्तदन्तप्रत्तिरित्याह-सर्वादिभिस्तसन्तैरिति । लक्षण वीप्स्येत्थम्भूतेष्वभिना ' | २ | २ | ३६ || समुदायस्येति-वनादेरित्यर्थः । इत्थंभूत इति - अनेन साधुत्वादिना प्रकारेणेत्थं इत्थं भवनं क्लीवे क्तः । इत्थम्भूतमत्राऽस्ति “ अभ्रादिभ्यः ” यद्वा इत्थं देवदत्तो भवत्यस्मिन् मात्रादौ " अद्यर्था ० " इति क्ते इत्थंभूतो मात्रादिः । " अव्ययं प्रवृद्धादिभिः " इति समासः । वृक्षं वृक्षमभिसेक 25 इति - अत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानां सेकं प्रति यस्तेषां साध्यसाधनभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते । वीप्सा तु द्विर्वचनद्योत्येवेति । " १६-३-१४९ । २ उणा - ५९८ । ३ उणा - ८७० । ४ उणा - ६०५ । ५५-१-१७१ । ६ ३-२-२० । ७ २-३-६४ । ८ ७-४-७९ । ९ ७-४-११३ । १०७-२-४६ । ११५-१-१२ । १२ ३-१-४८ । Page #196 -------------------------------------------------------------------------- ________________ अन्ये त्वन्यथा वर्णयन्ति-वीप्सावीप्स्यमानयोः सम्बन्धो द्विर्वचनेनैव द्योत्यते न स्वभिना इति सम्बन्धमद्योतयताऽपि तेन योगे वचनाद् द्वितीयेति । 'भागिनि च प्रतिपर्यनुभिः ।। २ । २ । ३७ ।। आभवतीति, आपूर्वको भूधातुर्भागागमे वर्तत इति हि धातुपारायणविदः । स्वीक्रियमाण इति-यस्त्वस्वीक्रियमाणेऽप्यंशे भागशब्दः प्रयुज्यते नगरस्य भागः प्रियङ्गोर्भाग इति स स्वीक्रियमाण- 5 भागसादृश्यादिति । 'हेतुसहार्थेऽनुना'।२।२।३८॥ हेतुर्द्विविधो जनको ज्ञापकच, तत्र ज्ञापकस्य लक्षणत्वात् " भागिनि च० " इति सूत्रेण द्वितीया सिद्धेति जनक एवेह गृह्यत इत्याह-हेतुर्जनक इति । तुल्ययोग इति-ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथं ततो द्वितीयेत्याह-तद्विषयोऽपीति । देवेन्द्रमुपपातयति 10 कर्मणोऽणि देवेन्द्रोपपातम् । तुल्ययोगोऽभिन्नैः सह विद्यमानता तु मिन्नैरित्यनयोर्भेदः । विद्यमानतायामनु कर्माणि संसारीत्युदाहरणं ज्ञातव्यम् । 'उत्कृष्टेऽनूपेन' ।२।२ । ३९ ॥ उत्कृष्टशब्दो हीनापेक्षस्तेन हीनोत्कृष्टसम्बन्धेऽनुना द्योत्ये द्वितीयाऽनेन विधीयते । _ 'कर्मणि' । २ । २ । ४० ॥ शब्दप्रयोगायोगादिति-अर्थप्रत्यायनाय हि 15 लोके शब्दः प्रयुज्यते, स चाऽर्थो यदा शब्दान्तरेण प्रतिपादितः स्यात्तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्तव्यः । अनियताधाराणामिति-नहि भीष्मत्वादीनां कट एवाऽऽधारः किन्त्वन्येऽपि । 'न केवला प्रकृतिरिति-नाऽपदं प्रयुञ्जीतेति न्यायात् । तदेकयोगक्षेमत्वादिति अलब्धलाभो योगः, लब्धार्थपरिरक्षणं क्षेमस्तस्य देवदत्तादेयावेको योगक्षेमौ तयोर्भावः । कर्मादिसामान्यमिति-करणादिक्रियामात्रयोग्यमित्यर्थः। 20 तत्राऽपीति-सामान्यकर्माभिधानेऽपि । अन्तर्भूत इति-तत्राभिहितोऽपि कश्चिन्नाऽन्तर्भवति, यथा राज्ञः पुरुष इत्यत्र वाक्ये षष्ठ्या सम्बन्धोऽभिधीयते; न तु क्वचिदन्तर्भावमुपयातीति द्वयोरुपादानम् । तत्रेति-कर्मादिशक्तियुक्ते द्रव्य इत्यर्थः । स्वरूपकालभिन्नायामिति-कृताहृतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याऽऽहरेत्यादिका क्रिया भिन्ना । प्रधाना प्रधानक्रियेति-एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणा- 25 मसम्भवात् प्रधानाप्रधानक्रियाविषयैवाऽनेका शक्तिरिति, तक्रियापेक्षया शक्तेरपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते, तस्यास्तदनुबन्धित्वादित्युक्तम् । प्रधानशक्त्यनुरोधादित्यादि-अत्रैवोदाहरणान्तरं दर्शयति-यथा च ग्रामो गन्तुमिष्यत इति । ननु गौणानाम्नः कर्मणि द्वितीयेत्युक्तम् , Page #197 -------------------------------------------------------------------------- ________________ ( ११४ ) अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादेः प्रधानत्वान्न ततो द्वितीया प्रामोतीत्याह-इह चेति । क्रियापेक्षमिति-आख्यातपदेनाऽसामानाधिकरणं गौणमिति गौणत्वस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । न विहन्यत इतितेन गौणत्वादजाशब्दादपि द्वितीया सिद्धा । 5 ‘क्रियाविशेषणात् ' । २।२।४१॥ प्रत्यासत्तेः क्रियाविशेषणं यत्समानाधिकरणं तस्मादेव द्वितीया। नन्विदं सूत्रं प्रथमाधिकारे क्रियतां प्रथमयाऽपि सर्वाण्यपि रूपाणि सेत्स्यन्ति ? उच्यते-पुण्यवांस्तमथो पचति शोभनं ते भार्यत्यादौ विकल्पः प्राप्नोति । निर्गुणा गुणाः क्रिया चेति वचनात् तत्कथं क्रियाया विशेषणस. म्भवः ? सत्यमेतत् , किन्तु सजातीयस्य द्रव्योपाधिरपेक्षयोत्कर्षो दृश्यते; यथा-शुक्ल: 10 शुक्लतरः शुक्लतम इति रूपरसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्षाप कर्षवृत्तित्वं भवति, तत्तूपाध्यन्तरयोगास्तदाहुस्तद्विदः, “ भवेद्विगुणमाधुर्यमनन्तगुणकालकं, द्रव्यचतुर्गुणोद्भुतगन्धमाम्रफलादिकं" ॥ १॥ यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेषसम्भवात शोभनं पचतीत्येवं विशेषणयोगः स्यात् । कथमन्यथा पापच्यते, पचतितरामित्यादौ तासामेकरूपत्वाद्यङादिप्रत्ययविधिः स्यात् । 15 ननु चाऽसवभूता क्रिया तदुपाधिस्तु सुतरामसत्त्वभूतस्तत्कथं सत्त्वाभिधायिना नाम्ना प्रतिपाद्यत इति, उच्यते-धातुप्रकृतिवाच्याऽसत्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते तथोपाधिरूपापना तथा शोभनादिशब्देनेत्यदोषः। मन्दं गन्तेति-मन्दशब्स्य हि कर्मत्वे " गते वाऽनाप्ते” इत्यनेन ततश्चतुर्थी स्यात् । यदा गन्तेत्यत्र तृच् तदा मतान्तरेण ग्रामशब्दाच्चतुर्थी । स्वमते तु 20 " कर्मणि कृतः” इत्यनेन परत्वात् षष्ठयेव भवति । यदा तु तन् तदा “ तृन्नुदन्ता." इति षष्ठीनिषेधात् स्वमतेऽपि चतुर्थी । 'कालाध्वनोाप्तौ' ।२।२।४२ ॥ मासस्य मासे वो द्वयहं गुडधाना इति-अत्र व्यहशब्दादनेन द्वितीया मासशब्दात्तु व्याप्तेरभावान्न । एवमुत्तरेष्वपि । क्रोशस्य क्रोशे वैकदेश इति-अत्रैकदेशशब्दाद् व्याप्तेः सम्भवेऽप्यध्वनोऽभावे 25 द्वितीया न । अकर्मकत्व इदमिति-अयमों यदा शास्त्रादि कर्मणा इधातुः सकर्मको विवक्ष्यते । तदा " कालाध्वभावदेशं वा०" इत्यस्य प्राप्तिरेव नाऽस्ति तत्राऽकर्मणामिति भणनात् । यदा त्वविवक्षितकर्मत्वेनाऽकर्मको धातुर्विवक्ष्यते तदा " कालाध्वभावदेश वा.” इत्यस्य प्राप्तावप्यकर्मसंज्ञापक्ष आश्रीयते, कर्मत्वपक्षेहि कर्मणीत्येव सिद्धेः। 'सिद्धौ तृतीया' । २।२।४३ ॥ सिद्धाविति-यद्यपि त्रिप्रकारा व्याप्तिः १२-२-६३ । २ २-२-८३ । ३ २-२-९० । ४ २-२-२३ । Page #198 -------------------------------------------------------------------------- ________________ ( ११५ ) प्रस्तुता तथापि सामर्थ्यात् क्रियाव्याप्तेरेव सिद्धाविति विशेषणम् । द्वितीयापवाद इतिकालाध्वनोाप्तर्विद्यमानत्वात् पूर्वेण द्वितीयायां प्राप्तायां तद्भाधनार्थो योगस्तेन यदु. च्यते कैश्चिन्मासेनाऽनुवाकोऽधीत इति करण एवं तृतीया इतीदं नाऽऽरम्भणीयमिति तदसम्यगिति । 'हेतुकर्तकरणेत्थम्भूतलक्षणे'।२।२। ४४ ॥ फलसाधनयोग्य इति- 5 फलं कार्य तस्य साधनं निष्पादनं करणमिति यावत्तत्र योग्यः सामान्यतो दृष्टसाम र्थ्यः । योग्यग्रहणमन्तरेण फलसाधन इत्युच्यमाने यः फलं साधयति क्रियाविष्टस्तत्र प्रतिपत्तिः स्यात्, योग्यग्रहणेन तु योग्यतामात्रप्रतिपत्तावकुर्वन्नपि तत्फलं हेतुरिति । योग्योऽत्र निर्व्यापारो गृह्यते सव्यापारत्वे तु कर्तृत्वमेव । धनादीनि कुलादिकमकुर्वन्त्यपि योग्यतामात्रेण तृतीयामुत्पादयन्ति । यत्राप्यनेन वसतीत्यादौ तत्रापि 10 क्रियायामन्नादेर्योग्यतामात्रविवक्षितेति हेतावेव तृतीया इत्थंभूतलक्षण इति । अयं प्रकार:-इत्थं भूयते स्म गत्यर्थेति क्तः, तस्य ग्रहणमिति विग्रहः । स लक्ष्यते येनेति त्वर्थकथनमात्रं । इत्थम्भूतग्रहणमिति-नन्वित्थम्भूतग्रहणं किमर्थ ? यतो लक्षणे इत्युक्तेऽपि अपि भवान् कमण्डलुना छात्रमद्राक्षीदित्यायुदाहरणानि भविष्यन्ति । अथेत्थं भणिष्यन्ति भवन्तो वृक्षं प्रति विद्योतनमित्यत्रापि तृतीया स्यात्, 15 तन्न; यतो " भागिनि० " इति सूत्रेण प्रतिना योगे द्वितीया भविष्यति । एवं सति प्रतेरयोगेऽपि द्योतकत्वाद् वृक्षं विद्योतनं स्यात् , न तु वृक्षेणेति ? सत्यम् , इत्थम्भूतग्रहणमेवं ज्ञापयति यत्र साक्षात्प्रतिना योगो भवति तत्र “ भागिनि च प्रतिपर्यनुभिः” इति सूत्रेण द्वितीया भवति। अत्र तु वृक्षस्य विद्योतनमित्येव भवति । अपि भवान् कमण्डलुपाणिमिति-" विशेषणसर्वादि० " इति सूत्रेण विशेष- 20 णद्वारेण पाणेः पूर्वनिपाते प्राप्ते “ न सप्तमीन्द्वादिभ्यश्च” इति निषेधात् कमण्डलोः प्राङ्गिपातः। ननु वाक्यावस्थायां कमण्डलुशब्दात् किमिति न तृतीया ? उच्यते-वाक्ये आख्यातपदेन सामानाधिकरण्यमिति प्रधानत्वेन गौणत्वाभावात् , तर्हि समासे सति कथं न ? उच्यते-तदा लक्ष्यप्रधानत्वान्न । ननु समासे सति विभत्यन्तवर्जनानामत्वाभावे नाम्नो विहितायास्तृतीयायाः कथमत्र प्राप्तिः ? नैवम् , 25 " नाऽऽमन्त्र्ये " इति प्रतिषेधसूत्रकरणात् । तद्धि हे राजनित्यादिषु नलोपाभावार्थम्, तन्न युक्तम् ; प्राप्तिपूर्वको हि प्रतिषेधः। अत्र तु " नाम्नो नोऽनङ्गः " इत्यनेन हे राजनित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नाऽस्ति, तस्मानाऽऽमन्त्र्य इति प्रतिषेधसूत्रकरणानामकार्य प्रतिपन्नम् । ततः समासमध्येऽपि १२-२-३७ । २ ३-१-१५० । ३ ३-१-१५५ । ४ २-१-९२ । ५ २-१-९१ । Page #199 -------------------------------------------------------------------------- ________________ ( ११६ ) प्राप्तिः, तर्हि धर्मश्रित इत्यादावपि समासे द्वितीयादिप्रसङ्गः स्यात् ? तन्न, कर्मादिशक्तेः सम्बन्धस्य च समासेनेवाऽभिहितत्वात् । तर्हि नामार्थमात्रे प्रथमा भवतु ? तदपि न, आख्यातपदसामानाधिकरण्ये प्रथमा। तर्हि नीलोत्पलमित्यादिषु नीलेन सहाऽऽख्यातपदसामानाधिकरण्ये कथं न प्रथमा ? उच्यते-तत्रापि सामानाधि5 करण्यं नास्ति, अन्यथा सापेक्षत्वे समासोऽपि न स्यादिति । तर्हि कमण्डलु पाणिशब्दादुपसर्जनीभूतलक्षणात्तृतीया प्राप्नोति ? न । लक्षणस्य प्राधान्ये तृतीया न लक्ष्यस्येति न भवतीति शाकटायनः। 'सहार्थे ' । २।२। ४५॥ तुल्यः साधारणोऽप्रधानस्य प्रधानेन क्रियादिना यः सम्बन्धः-स तुल्ययोगः, विद्यमानता चेति । ननु च विद्यमानतायामपि 10 तुल्ययोगोऽस्त्येव सत्तया सहोभयोः सम्बन्धात्तथाहि-' सहैव दशभिः पुत्रैर्भार वहति गर्दभी' इति सहैव दशभिः पुत्रः सतीति शक्यं प्रतिपत्तुम् , तत्र विद्यमानता चेति तुल्ययोगात् किं पृथगू निर्दिश्यते ? उच्यते-विवक्षितयोगाभावात् , सहैव दशभिरित्यत्र वहनमात्रं विवक्षितं तद्गर्दभ्या एव न तत्पुत्राणां यथा पुत्रेण सहाऽऽगत इत्या गमनमुभयोरपीति तुल्ययोगाद्विद्यमानता मिना । 15 'यद्भेदैस्तद्वदाख्या' । २।२। ४६ ।। भिद्यते वस्तु एभिरिति भेदा यस्य भेदिनचक्षुरादेर्भेदैः काणत्वादिभिस्तद्वतश्चक्षुरादिमतः पुरुषादेस्तत्प्रकारवदर्थयुक्तस्य कोऽर्थः स प्रकारवानक्ष्यादिरर्थस्तेन युक्तस्य चैत्रादेराख्या निर्देशो भवति, तद्वाचिनोऽक्ष्यादिवाचिनस्तृतीया भवतीत्यर्थः । अक्ष्णा काण:-अक्षि काणं चाऽकाणं च भवतीति तेन काणत्वादिना भेदेन तद्वांश्चैत्रादिनिर्दिश्यते । शिरसा खल्वाट:-स्खलन्त्यपगच्छन्ति 20 केशा अस्मादिति कपाटेत्यादिशब्दात् साधुः । प्रकृत्या दर्शनीय:-प्रकृतिः स्वभावस्त द्भेदो दर्शनीयत्वम् , स्वभावो हि दर्शनीयत्वमदर्शनीयत्वं च भवति तद्भेदेन दर्शनीय इति प्रकृतिमानाख्यायते । प्रैतीति " तन्व्यधी० " इति णे प्रायः, तद्भेदो वैयाकरणत्वं तार्किकत्वं चेति तद्भेदेन वैयाकरण इति तद्वानिर्दिश्यते । ननु च प्रकृत्या दर्शनीयः प्रायेण वैयाकरण इति युक्तः प्रयोगः, दर्शनीयत्वं हि प्राकृतं वैकृतं चास्ति, वैया25 करणत्वं च प्राकृतमन्यच्च तत्रेतरव्युदासाथ प्रकृत्या प्रायेणेति चाऽर्थवत् । काण इत्यादिप्रयोगे त्वक्ष्णेत्यादिरव्यभिचारेण प्रतीतेरयुक्तः प्रयोगार्थस्य गतत्वात् , उच्यतेलोकोऽत्र पर्यनुयोक्तव्यो योऽर्थवतोऽनर्थकतामनपेक्ष्य प्रतीतेऽपि शब्दान् प्रयुङ्क्ते, लोके च न सर्व एवं सूक्ष्मेऽक्षिकया शब्दान् प्रयुङ्क्ते, यद्वा सूक्ष्मेऽक्षिकया प्रयोगेऽप्युपचरितार्थनिवृत्तिरक्ष्णा इत्यादिप्रयोगे प्रयोजनं ? सत्यं, अयं काणो न तूपचारे१५-१-६४ । Page #200 -------------------------------------------------------------------------- ________________ ( ११७ ) णेति । गोत्रेण काश्यपः, काश्यपो माठर इति च गोत्रभेदस्तेन गोत्रमानाख्यायते काश्यप इति । भेदग्रहणं किं ? यदि भेदग्रहणं न क्रियते तदा येन तद्वदाख्येत्युच्यमाने यष्टीः प्रवेशय इत्यत्रैव स्यादत्र हि यष्ट्यादिना तद्वानुपचारेणाऽऽख्यायते, अक्ष्णा काण इत्यादौ च न स्यात् । न यत्राऽक्ष्यादिशब्देन तद्वानिर्दिश्यते । अक्षि काणं पश्येति-काणशब्देन हि अक्षिभेदेनाऽक्ष्याख्यायते न तद्वांश्चैत्रादिः । षष्ठीनिवृत्त्यर्थं तु 5 वचनमिति-तथापि न विधेयमेतत्सूत्रं मा भूत् कादौ तृतीया, इत्थम्भूतलक्षणत्वादक्ष्यादेर्भविष्यति, यदाह-" इत्थम्भूतस्य काणस्य लक्षणं ह्यक्षि बुध्यते । ततस्तृतीया तेनैव तत्र सूत्रेण सिध्यति ॥१॥" अत्रोच्यते-अक्ष्यादेरित्थम्भूतस्य काणादिलक्ष्यस्य भेदाभावाल्लक्षणत्वानुपपत्तिर्यदाहोद्योतकरः " लक्ष्यलक्षणभावो हि, भेदे सत्युपपद्यते । यथा छात्रकमण्डल्वो छात्रोपाध्याययोर्यथा ॥१॥" 'काले भान्नवाऽऽधारे' । २।२। ४८ ॥ कालयति प्रक्षिपति पर्यायान् द्रव्येष्विति स्वार्थिकप्रत्यया नाऽतिवर्तन्ते, प्रकृतिलिङ्गवचनानीति-कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव । पुष्येण पायसमश्नीयात-पुष्येण चन्द्रयुयुक्तेनेत्यादिप्रक्रियायां पुष्यशब्दः काले वर्तते । पयसि संस्कृतं भक्ष्यं “ संस्कृते भक्ष्ये " अण् । 15 पयसा संस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन " संस्कृते " इति सूत्रेण इकणेव भवति । अध्वनि मा भूदिति-अत्र विशिष्टतारकावच्छिन्ने क्षेत्रे षुष्यमघाशब्दौ वर्तेते, न काल इति । चित्रा माणविकेति-यद्यपि चित्राशब्दो माणविकायां वर्तमानः कालमध्युपाधित्वेनोपादत्ते । यतश्चित्रासु जाता या सा चित्रेति विशेषणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्तिः सम्भाव्यते । तथापि तत्र कालस्य गौणत्वाद् गौणमुख्ययोश्च मुख्ये 20 कार्यसम्प्रत्ययान भवति । स्वावच्छिन्ने काले इति-स्वेनाऽऽत्मनाऽवच्छिद्यते विशिष्यते यस्तिलच्छेदतिलपुष्पविशिष्टः कालः। कोऽर्थो ? यत्र काले तिलाः पुष्यन्ति तिलानां छेदश्च भवतीत्यर्थः। 'प्रसितोत्सुकावबद्वैः' । २।२। ४९॥ ननु प्रसितशब्दस्य शुक्गुणवचनस्य क्रियार्थस्य च सम्भवादुमयार्थस्याऽपि ग्रहणप्रसङ्ग इत्याह-साहचर्यादिति । 25 'व्याप्येद्विद्रोणादिभ्यो वीप्सायाम् ' । २।२।५० ।। द्विद्रोणेन धान्यं क्रीणातीति-द्वोणी मानमस्य धान्यस्य " मानम् ” इतीकण, तस्य " अनाम्न्य० " इति लप् । यद्वा द्वौ द्रोणौ मेयावस्य धान्यस्य, कोऽर्थोऽनेन धान्येन द्वौ द्रोणौ १६-२-१४० । २ ६-४-३ । ३ ६-४-१६९ । ४ ६-४-१४१ । . . Page #201 -------------------------------------------------------------------------- ________________ ( ११८ ) " मीयेते तदा इक नाऽगच्छति मेयवाचित्वाद् द्रोणस्य । यद्वा द्वयोद्रणयोः समाहारो द्विद्रोणम् | पात्रादित्वात् स्त्रीत्वाभावः । अत्र द्रोणो व्रीहिराढको व्रीहिरितिवत् द्रोणशब्दो मेयवृत्तिस्तेन धान्यस्य समानाधिकरणो द्विद्रोणशब्दः । एवं पञ्चकेन पशून् क्रीणातीति- पश्चेतिसंख्यामानमस्य “ संख्यायाः सङ्घसूत्र ० इति यथा विहितः 5 “ संख्यैाडतेश्चा०” इति कः, पञ्चकं पञ्चकं सङ्कं पशून् क्रीणातीत्यर्थः । पञ्चकं पञ्चकमित्यत्र पशुसामानाधिकरण्येऽपि पञ्चकशब्दाद् ब्राह्मणाः सङ्घ इतिवदेकवचनम् । द्विद्रोणादय इति - आदिशब्दस्य प्रकारार्थत्वात् येभ्यो वीप्सायां प्रयोगे तृतीया गम्यते ते द्विद्रोणादयः, न तु गर्गादिवत् सन्निविष्टा इति । ' समो ज्ञोऽस्मृतौ वा ' । २ । २ । ५१ ।। संजानीते इति - संप्रतेरस्मृतावि10 त्यात्मनेपदम् । 6 दामः सम्प्रदानेऽधर्म्य आत्मने च ' । २ । २ । ५२ ।। नन्वनेन ब्राह्मणेन दानं प्रवृत्तमित्यादिवत् सम्प्रदानस्य करणत्वविवक्षायां दास्या सम्प्रयच्छत इत्यादौ तृतीयोत्पत्तेः किमर्थमिदमारभ्यते १ यद्वा सहार्थ इयं तृतीया । दास्यै स्वयं धनं ददाति साऽप्यात्मानं तस्मै ददातीति । दानपूर्वके सम्भोगे दाम् वर्तते । दत्त्वा 15 दास्या सह सम्भुङ्क इति । एवं चात्र क्रियाव्यतिहारोपपत्तेस्तद्वारेणैवाऽऽत्मनेपदम् । अत्रोच्यते - एवं हि धात्वन्तरेऽपि विनाऽपि समुपसर्गेणाऽधर्मत्वाभावेऽपि स्यात् । द्रव्यं वृषल्या सम्प्रयच्छत इत्यत्राऽपि सम्प्रदानविवक्षायां चतुर्थी स्यात् । अत इह चतुर्थीप्रत्युदाहरणेषु च तृतीया मा भूदित्येवमर्थमिदं वक्तव्यम् । विवक्षयाऽपि न सिध्यति । विवक्षानियमो हि विना वचनेन दुरधिगम इतीदमारभ्यत इति । ननु 20 सम इति परदिग्योगलक्षणा पञ्चमी ततश्च पञ्चम्या निर्दिष्टे " परस्य तच्चाऽनन्तरस्येति प्रशब्दव्यवधाने न प्राप्नोतीत्याह- इह संपूर्वस्येति । यद्वा सम इति पूर्वत्र पश्चम्यन्तमपीह लक्ष्यवशात् पष्ट्यन्तं विज्ञायते । तत्र व्यवधानेऽपि समा द्योत्यमानार्थत्वाद्दामः सम्बन्धोपपत्तेर्भवत्येव विधिः । 46 ' तादर्थ्ये ' । २ । २ । ५४ || यूपाय दारु - अत्र यूपादिहेतुभूतस्य दावदिर्हेतु26 तृतीया नाऽगौणत्वात् । ,, रुचिकृत्यर्थ धारिभिः प्रेयविकारोत्तमर्णेषु ' । २ । २ । ५५ ।। मूत्राय कल्पते यवागूः - यवागूः कर्त्री सम्पद्यते किं सूत्रं ? मूत्ररूपमित्यर्थः । ननु मूत्रयवागू शब्दयोर्द्वयोरपि सम्पद्यत इति क्रियया सह सम्बन्धाद् गौणत्वाभावात् कथं मूत्रशब्दा १ १ ६-४-१७१ । २ ६-४-१३० । " Page #202 -------------------------------------------------------------------------- ________________ ( ११९ ) चतुर्थी ? उच्यते-एतत्सूत्रसामर्थ्यादेवाऽत्र गौणमुख्यभावेन क्रियासम्बन्धात् मूत्रस्य गौणत्वम् । तथाहि-प्रथमं यवाग्वाः सह क्रियायाः सम्बन्धः पश्चान्मूत्रस्येति । गौणादिति व्यावृत्युदाहरणे तु मूत्रादेविशेष्यार्थ मूत्रादिकं प्रथमं क्रियया सम्बन्धनीयम्। यद्वा मूत्रायेति कोऽर्थः ? मूत्ररूपविकारसम्बन्धित्वेन यवागूः सम्पद्यत इत्यर्थः। चैत्राय शतं धारयति-ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते शतं कर्ट, तत् ध्रियमाणं, प्रयुत इति 5 णिग्, अपरपठितथुरादौ वा । ___ 'प्रत्याङश्रुवाणिनि'।२।२।५६ ॥ याचितोऽयाचितो वेति-अधमत्वाद्याचमाने महत्त्वादयाचमानेऽपि प्रतिजानीते प्रतिपद्यतेऽभ्युपगच्छतीत्यर्थः । प्रत्यनो गुणाख्यातरि।२।२।५७ ॥ आचार्य गृणातीति-आचष्ट इत्यर्थः, अत्राऽऽचार्यमाचक्षाणमिति प्रतिपत्तव्यम् , अन्यथा व्यङ्गविकलता स्यात् । 10 'यद्वीक्ष्यराधीक्षी' ।२।२।५८ ॥ विविधा विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मतिर्विमतिः, सन्देहज्ञानमिति यावत् । तत्पूर्वकं निरूपणीयम् । अदृष्टमिष्टानिष्टफलं पुण्यपापरूपमप्रत्यक्षं पराभिप्रायादिकं वा । विप्रश्नविषय इति-विचारविषयो दैवादिलाभालाभादि। क्रियाऽपीति-पर्यालोचनादिका । तस्य दैवमिति-शुभाशुभमित्यर्थः । दैवे एवेक्ष्ये इति-न 15 त्वभिप्रायादावित्यर्थः। राधीक्षिभ्यां योगाभावादिति-एवं तर्हि मैत्राय राध्यतीत्यादावपि सम्बन्धाभावान्न स्यात् १ न, तत्र मैत्रेणैव सह राधीक्ष्योः सम्बन्धो विवक्षितोऽन्य. स्याऽश्रुतत्वात् । राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्येक इति-पाणिनिव्याख्यातारः, मैत्राय राधयतीतिराधिश्चुरादिरपरपठितोऽत्र गृह्यते इच्छन्ति पाणिन्यादयः । 'उत्पातेन ज्ञाप्ये' । २।२ । ५९ ।। उत्क्रम्य प्रसिद्धं निमित्तं पततीति 20 बाहुलकात् सोपसर्गादपि " वा ज्वलादि० " इति णः। निमित्तं द्विधा जनकं ज्ञाप च । यत्र तादयं तत्र अनक एव हेतुः, यथा रन्धनाय स्थाली । अत्र तु तादाभावात् ज्ञापक एव हेतुः, षष्ठयपवाद इति-ज्ञाप्यज्ञापकसम्बन्धविवक्षायामित्यर्थः। 'श्लाघनुस्थाशपा प्रयोज्ये'।२।२।६० ॥ 'युजण' सम्पर्चने, प्रयोज्यत इति "ये एञ्चाऽत” इति ये प्रयोक्तुं शक्य इति वा, "शक्ताहे.” इति ध्यणि, " निप्रायजः 25 शक्ये " इति गत्वाभावे, द्वितीया प्राप्तौ वचनम् । मैत्राय तिष्ठते-अत्र " ज्ञीप्सास्थेये" आत्मनेपदं स्थानेनाऽऽत्मानं ज्ञापयतीति । मैत्राय शपते-"शप उपलम्भने " इत्या १५-१-६२ । २ ५-१-२८ । ३५-४-३५ । ४ ४-१-११६ । ५ ३-३-६४ । ६ ३-३-३५ । Page #203 -------------------------------------------------------------------------- ________________ ( १२० ) त्मनेपदम् । वाचा मात्रादिशरीरस्पर्शने नाऽहं जाने न मया कृतमिति मैत्रं ज्ञापयतीत्यर्थः । केचिचिति भोजशाकटायनाः । यस्तु मैत्रादिर्जानन् ज्ञाप्यते तत्र न भवतीति । तथा चाऽन्येषां ग्रन्थे द्विकर्मकोऽयं ज्ञापितस्तत्र केचिद्यस्मै आख्यायते तत् ज्ञाप्यं सम्प्रदानत्वेन प्रतिपन्नाः । केचिद्य आख्यायते तमिति । 5 'तुमोऽर्थे भाववचनात् '। २।२ । ६१ ॥ भवनं भावो “ भावाकोंर्घ " वक्तीति ब्रवीतीति वा " रेम्यादिभ्यः कर्तरि " अनट् । भावस्य वचनो भाववचनस्तस्मात् । पाकायेति-पक्तुं पक्ष्यत इति वा वाक्ये " भाववचनाः ” इति घनादयः । 'गम्यस्याप्ये'।२।२। ६२ ॥ शब्दो ह्यर्थवानपि अप्रयुज्यमानः प्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चाऽर्थप्रकरणशब्दान्तरसन्निधानः प्रतीयमानार्थः स च 10 गम्य इत्युच्यते । एधेभ्यो व्रजति-नन्वेधार्थं व्रजतीति तादर्थ्य एव चतुर्थी भविष्यति किमनेन ? उच्यते-व्रज्याया एधाहरणार्थतायामिति न सिध्यति । 'गतेनर्वाऽनाप्ते ' । २।२।६३॥ गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात् पादविहरणरूपैव गतिर्गृह्यते । ज्ञानादिव्याप्यस्याऽनाप्तत्वासम्भवादित्याह गतिः पादविहरणमिति । स्त्रियं गच्छति-भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी । 15 पन्थानं गच्छतीति-अनाप्तेऽसम्प्राप्ते कर्मणि चतुर्थी, पन्थास्तु सम्प्राप्त इति चतुयेंभावः । चतुर्थी चेत्यन्य इति विश्रान्तन्यासकर्ता यशोनन्दी। 'मन्यस्यानावादिभ्योऽतिकुत्सने'। २।२।६४ ॥ न त्वाबुसाय मन्ये बुस्यति त्यजत्युपादेयभावमिति “ नाम्युपान्त्य० " इति के बुसम् । न त्वा नावं मन्ये, नावादयो लक्ष्यदर्शनेनाऽनुसतव्याः। अथ नावन्नयोरत्यन्तोपकारकत्वात् कथमतिकुत्स20 नत्वं गम्यत इत्याह-नावन्नयोरपीति । परेण स्वेच्छयाऽभिमतं स्थानं पराधीनवृत्ति त्वात् प्रकर्षण नीयत इति परप्रणेयस्तस्य भावः परप्रणेयता । अनायासोच्छेद्यतादिभि. रिति-आदिशब्दादचेतनत्वविनश्वरत्वादिग्रहः । कुत्स्यतेऽनेनेति-युष्मदोऽपि मन्यव्याप्यत्वात् पक्षे चतुर्थी प्राप्नोतीत्याह-युष्मदो न भवतीति । कुत्सामात्रेऽपीच्छन्त्येके इति पाणिन्यादयः । परत्वात्षष्ठीति-" कर्मणि कृतः " इत्यनेन तृणशब्दानित्यं षष्ठी। 25 युष्मच्छब्दात्तु " वैकत्र द्वयोः” इति षष्ठीविकल्पाद् द्वितीया । यदा तु युष्मदग्रतः “ कर्मणि कृतः" इत्यनेन नित्यं षष्ठी तदा तृणशब्दाद् “ वैकत्र द्वयोः " इत्यनेन विकल्पेन षष्ठी । तद्विकल्पपक्षे चतुर्थ्यपि । न तव तृणाय मन्ता तृणस्य मन्ता तृणं मन्ता वेति । चतुर्थ्यपीति कश्चिदिति-अजितयशोवादी दुर्गसिंहश्च । “ कर्मणि कृतः" इत्यनेन १५-३-१८।२५-३-१२६ । ३ ५-३-१५।४ ५-१-५४ । ५ २-२-८३। ६ २-२-८५ । Page #204 -------------------------------------------------------------------------- ________________ ( १९१ ) षष्ठीप्राप्तौ “ वैकत्र द्वयोः " इत्यस्य तु पक्षे सिद्धैवेति । न त्वं बुसो मन्यसे । अत्र विशेषणविशेष्यभावेनोभयमपि कर्म उक्तम् । यथा कटः क्रियन्ते वीरणानि । ‘हितसुखाभ्याम् ।।२।२। ६४ ॥ इति आतुरायेति, 'तुर' चुरणे, पठितो जुहोत्यादौ द्रष्टव्यः। 'तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि' । २ । २ । ६६ ।। भद्रक्षेमार्थयोरन्यत्रैकार्थ- 5 त्वेऽपि क्षेममापदोऽभावो भद्रं सम्पदुत्कर्ष इत्यर्थभेदाद् द्वितयोपादानम् । आयुष्यमस्तु चैत्रायेति-आयुः प्रयोजनमस्य घृतादेरायुष्यं घृतादि । ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्राप्नोति । यत आयुःशब्देन जीवितमेवाऽभिधीयते न तु जीवितकारणं घृतादिकं, उच्यते-कार्ये कारणोपचारात्, यथेन्द्रः स्थूणा । यदा त्वायुरेव भेषजादिस्वाथै व्यण्यायुष्यशब्दो निष्पाद्यते तदा निर्विवादं सिद्धमेव । तद्ग्रहणमिति-तर्हि 10 प्रागप्यर्थग्रहणमस्तु, सत्यम् । तदर्थानामाशिषि नियमार्थमिदम् । 'परिक्रयणे'।२।२।६७ ॥ वेतनादीति-आदिशब्दाद्धाटकादिपरिग्रहः । करणाश्रयणं किमिति करणाश्रयणं विना परिक्रीयतेऽस्मिन्नित्यनया व्युत्पच्या मासादपि स्याच्चतुर्थी । शताय परिक्रीतो मासमिति-क्रीत इति रूपं कर्मणि कर्तरि वा, तथाहि-परिक्रीयते स्म परिक्रीतः कः? कर्मतापन्नश्चैत्रः, कं मासं ? कोऽर्थों मासे; यद्वा परि- 15 क्रीणीते स्म कर्तरि क्तः कर्मणोऽविवक्षितत्वात् । अथाऽत्र मासमिति कर्म विद्यते तत्कथं कर्तरि क्तः ? उच्यते, मासमित्यत्र " कोलाध्वभाव० " इत्यनेनाऽऽधारस्य युगपत्कर्मसंज्ञाऽकर्मसंज्ञा च, तत्र कर्मसंज्ञायां कर्मणि द्वितीया, अकर्मसंज्ञायां तु कर्तरि क्तः। 'शक्तार्थवषड्नमास्वस्तिस्वाहास्वाधाभिः'।२।२। ६८ ॥ पृथग्योगाद्वेति निवृत्तमिति-तत्र कश्चित् सामस्त्येन पृथग्योगः कश्चिदेकदेशेन सम्भवति । 20 अत्र तावदेकदेशेन, तथाहि-हितसुखाभ्याभित्यनेन स्वस्तिशब्दस्यैकयोगाकरणात् । एकयोगे च कृतेऽनाशंसायां हितसुखस्वस्तिभिरित्यनेन आशंसायां तु तद्भद्रेत्यनेन, तदिति पूर्ववस्तुपरामर्शेन क्षेमद्वारेण वा विकल्पः सिद्ध एव, तदकरणाद्वेति विकल्पमित्यर्थः । ननु कथमत्रैकदेशेन पृथग्योगो न सामस्त्येन ? उच्यते-तद्भद्रेत्यत्र व्यभिचारात् । तथाहि तद्भद्रेत्यत्राऽर्थपरो निर्देशोऽयं तु शब्दपर एवेति । “ परिक्रयेणे" 25 इत्यनेन त्वेकयोगत्वं न व्याख्येयमर्थस्याऽसङ्गतेः । तत्र हि परिक्रयणे वर्तमानानाम्न इत्युक्तम् । अनेन त्वेकयोगे वषडादिवत् परिक्रयणशब्दस्वरूपपरिग्रहः स्यादिति । परत्वान्नित्यमेवेति ननु " स्पर्धे " परः समानविषयो स्पर्ध इति समानविषयत्वं, १२-२-८५ । २ २--२-२३ । ३ २-२-६७ । Page #205 -------------------------------------------------------------------------- ________________ ( १२२ ) " तद्भद्रा० " इत्यस्य दर्शयति, तथाहि-स्वस्ति जाल्मायेत्यत्र जाल्मत्वेनाऽऽशीरभावात्तत्वाख्यानमिदमिति स्वस्तिचतुर्थ्या अवकाशः । क्षेमं भूयात् सङ्घायेत्यत्र तु क्षेमचतुर्त्या अवकाशः। स्वस्ति प्रजाभ्य इत्यत्रोभयप्राप्तौ परत्वादाशिष्यपि नित्यं स्वस्तिचतुर्थी भवतीत्यर्थः । नमसेति-यद्वाऽस्तु नमसा योगः तथापि नमः शब्दस्याऽर्थवतो 5 ग्रहणादनर्थकयोगे न भवति । अत्र हि नमस्यधातुरर्थवान्न तु तदेकदेशो नमः शब्द इति । अथवा पदान्तरसम्बन्धानपेक्षणादन्तरङ्गया द्वितीयया कारकविभक्त्या उपपदविभक्तिसतदपेक्षणाद्भहिरङ्गा चतुर्थी बाध्यते । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' ति न्यायात् । ननु कारकविभक्तिरपि क्रियापदापेक्षणीति कथमन्तरङ्गा ? नैष दोषः कारकस्य क्रियामात्रसम्बन्धाव्यभिचारात् । यद्येवमिति-कारकविभक्त्या द्वितीयया 10 बाध्यमाना कथमत्र चतुर्थीति प्रश्नार्थः। 'आङाऽवधौ'।२।२। ७० ॥ प्रवृत्तस्य यत्र निरोधः स मर्यादा । मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिः । पाटलिपुत्रमवधीकृत्येति-एतावानर्थ आङा द्योत्यते । 'पर्यपाभ्यां वये' । २ । २ । ७१ ॥ वर्ण्यवर्जकसम्बन्धः पर्यपाभ्यां 15 द्योत्यत इति, " वाक्यस्य परिर्वर्जने " इत्यनेन परिपरीत्यत्र द्वित्वम् । अपशब्दो मैत्रस्य-अपगतः शब्दात् । तत्पुरुषस्य पूर्वपदप्रधानत्वात् पूर्वपदेन अप इत्यनेन सह मैत्रशब्दस्य योगोऽस्तीति, न वयं इति व्यावृतेयङ्गविकलता । अत्र मैत्र. शब्दात् मा भूत् । 'यतः प्रतिनिधिप्रतिदाने प्रतिना '।२।२ । ७२ ॥ प्रतिनिधीयत 20 इति-प्रतीतः सन् मुख्यस्थाने निधीयत-आरोप्यते-सदृशः क्रियते इति तात्पर्यार्थः । तुल्यजातीयेनाऽतुल्यजातीयेन वा विशोधनमिति शेषः । प्रद्युम्नो वासुदेवात् प्रति । युभिर्मीयते " युसुनिभ्यो माङो डित् " प्रद्युम्नः सदृशः क्रियते, केन सह ? वासुदेवेनेति " तुल्याथै ०" इति तृतीयाषष्ठ्योः प्राप्तिः । श्रेणी कायति प्रसन्नचक्षुषेति श्रेणिक स्तस्मात् " प्रतिना पञ्चम्याः " इति तस् । तिलेभ्यः प्रतीति-प्रयच्छति प्रददाति, कान् 25 माषान् ? कथम्भूतान् प्रति ? प्रतिदानभूतान् , केषां तिलानामिति प्रतिशब्दाद् द्विती यैकवचनम् । प्रति सिञ्चति-सिचिरिह दाने, नाऽत्र सिचः प्रतिना योगोऽपि तु सर्पिष इति “ स्थासेनि० " इत्यनेनोपसर्गत्वाभावान्न पत्वम् । _ 'आख्यातर्युपयोगे'। २। २। ७३ ॥ नियमपूर्वकेति-नियमो विद्याग्रहणार्थ १७-४-८८ । २ उणा० २६६ । ३ २-२-११६ । ४ ७-२-८७ । ५ २-३-४० । Page #206 -------------------------------------------------------------------------- ________________ (१२३ ) गुरुशुश्रूषादिकं शिष्यवृत्तमाख्यायते न तूपयोगमात्रं, यत उपयोगमानं नटादपि भवत्यतस्तस्मादपि स्यात्पञ्चमी । आगमयतीति-आगमं गृह्णाति णिज बहुलं, आगच्छन्तं वा प्रयुङ्क्ते । प्रत्येकमिति-प्रतीतमेकं निमित्तं तेन बुद्धः। 'गम्यपः कर्माधारे ' ।२।२ । ७४ ॥ एवमिहाऽपीति-अयमर्थः-प्रासादानिःसृत्याऽपक्रम्य चक्षु रश्मिद्वारा प्रेक्षते, प्रासादानिःसरता चक्षुषा कृत्वा देवदत्तः 5 प्रेक्षते वा; तत्ततोऽपक्रामति । अयमर्थः-ततः प्रासादेस्तच्चक्षुरादि अपैति निस्सरतीति तस्याऽपायेऽवधिभूतत्वादपादाने पञ्चमी सिद्धैव । अनपक्रामद्धीति-एतन्नैयायिकमताभिप्रायेणोक्तं, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते । दृशेर्वर्तनादितिदृशेरिति कोऽर्थः १ दृशिसमानार्थस्य ईक्षरित्यर्थः । 'प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः । २ । २ । ७५ ॥ दिशि दृष्टाः 10 शब्दा " मयूरव्यसक०" इति दृष्टलोपः । दिशि ये वाचकत्वेन दृष्टास्ते इह दिगशब्दा इति विज्ञायन्ते, न तु दिशि वर्तमाना एव तेन दिशो वाचकत्वेन दृष्टस्य शब्दस्य देशे काले आदिशब्दाद् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी । ग्रीष्मादारभ्येतिआरभ्येति तान्तमक्तान्तमव्ययं वा । प्रागेव “ अदिस्त्रियाम् ” इति स्वार्थे ईनः नपुंसकत्वं तु सामान्यभावेन, तथा वर्तते किं तत्कत प्राचीनं किं तत् आम्रा इति । 15 अञ्चत्यन्तयोगे यथा प्राग्ग्रामादित्यादौ पश्चमी तथाऽत्राऽपीति कश्चित् मुह्येत् तं प्रत्याह-न्यग्मैत्रस्येति न्यक् उपसर्जन यथा भवत्येवंस्थित इत्यर्थः । अन्यार्थाद् भिद्यते इति-अयमर्थोऽन्य इति प्रकृतिविलक्षणोर्थ उच्यते, इतर इति च दृश्यमानप्रतियोगीत्यर्थः। छात्राणामिति-छात्राणामवर्यानां योऽवयवश्छात्रस्तस्मात्पूर्व छात्रमामन्त्रयस्वेति पूर्वत्वं छात्रान्तरापेक्षं न छात्राणामिति समुदायापेक्षम् । कायस्य पूर्वमिति-का- 20 यस्याऽवयविनो यद्भागान्तरं किं विशिष्टं पूर्व कस्याः सकाशानाभः । कायस्य सम्बन्धि यदवयवान्तरं पूर्व तस्य नाभिरूपेणाऽवयवान्तरेण सह सम्बन्धः । 'गुणादस्त्रियां नवा' ।२।२ । ७७ ॥ जडस्य भावो दृढादित्वाद् टयण, परिख्यातस्य भावः “ पैतिराजान्त० " इति टयण् । ___ 'आरादथैः' । २।२ । ७८ ॥ दुरान्तिकादिनैव योग इति-कथं वर्तते, 25 किं तत् , कर्तृ दूरं, कस्य ग्रामस्य ? किम्भूतं दूरं हितं, दूरशब्देनैव ग्रामस्य सम्बन्धो विवक्षितो न तु हितशब्देन, असत्ववचनैरितिधर्ममात्रवृत्तिभिः, कारकशेषत्वात् षष्ठीप्राप्तौ वचनम् । १३-१-११६ । २७-१-१०७ । ३७-१-६० । Page #207 -------------------------------------------------------------------------- ________________ ( १२४) 'स्तोकाल्पकृच्छ्रकतिपयादसत्वे करणे' ।२।२ । ७९ ॥ यतः स्तोकत्वादेनिमित्तत्वाद्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्तिः, स गुणोऽसत्वं शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः । तेनैवेति-असत्वरूपेणाऽयमर्थस्तिरोहितधनादि विशेष्यं स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयमानं धनादिरूपव्यावृत्तं स्तोकादिरूपापन्नं द्रव्यं गुणः क्रिया वा 5 यदा प्रतीयते तदा द्रव्याद्यसत्त्वमिति । स्तोकान्मुक्त इति-" असत्त्वे ङसेः" इति पञ्चम्यलुप् । असत्त्ववाचित्वादिति-द्रव्यस्यैव विशेषसंख्यायोगित्वादिति शेषः। द्वित्वबहुत्वासम्भवे इति-एकत्वनिवन्धनकवचनस्याऽप्यसम्भवे औत्सर्गिकमेकवचनम् , स्तोकादिशब्दानां स्तोकार्थाभिधायकत्वेनाऽसत्त्ववाचित्वात् क्रियां प्रति साधकतमत्वाभावात् करणत्वाभावे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्यप्रसिद्ध्या करणत्वमाह10 यद्वा स्तोकेन राहुणा मुक्तः शशीत्यादौ मोचनामोचनलक्षणं क्रियाद्वयं विद्यते । यतः स्तोकेन मुक्त इति-कोऽर्थः ?, किश्चिन्मुक्तः किञ्चिदमुक्त इत्यर्थः । ततश्च कस्यायाः क्रियाया अपेक्षयात्र करणसंज्ञेत्याह स्तोकेत्यादि, स्तोकस्याभिनिवृत्तिं निष्पत्तिं स्तोकस्य चाऽनिर्वृत्तिमनिष्पत्तिमाश्रित्य स्तोकादीनां करणत्वप्रसिद्धिमाचक्षते पूर्वाचार्याः । 'अज्ञाने ज्ञः पष्ठी'।२।२। ८० ॥ वेति निवृत्तम् । भिन्नविभक्तिवि15 धानादिति शेषः । सर्पिषो जानीतेऽत्र " जैः” इत्यात्मनेपदम् । अत्र करणस्य सम्ब न्धिविवक्षया सर्पिष इदं ज्ञानं नाऽन्यस्येति षष्ठी सिध्यतीति किमर्थोऽयं योग इत्याहतृतीयापवादो योग इति-अयमर्थः, सिध्यति षष्ठी किन्तु करणविवक्षायां तृतीया मा भूदित्ययं योगः। सर्पिषामिति-आजगव्यमाहिषाणां घृतानामित्यर्थः । 'शेषे'। २ । २ । ८१ ॥ क्रियाकारकपूर्वक इति-क्रिया च कारकं च क्रिया20 कारके ते पूर्वे यस्य स तथा यथा राजपुरुषः। राजा कर्ता पुरुषं विभति अतो राज पुरुष इत्युच्यते । कर्माद्यविवक्षालक्षण इति कर्मादिभ्योऽन्य इति तु विशेषेभ्योऽन्यत्वं विवक्षितं न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमाणक्रियो यथा राजपुरुष इत्यादि, श्रूयमाणक्रियो यथा न माषाणामश्नीयादित्यादि । अस्येदं शब्दस्य यो भावः प्रवृत्तिनिमित्तं स भावो रूपं यस्य स सम्बन्धविशेष इति-असंबन्धाद् भिद्यमानः 25 सम्बन्धः सम्बन्धविशेष उच्यते, यावता सम्बन्ध इत्युक्तेऽपि सिध्येत् , विशेषज्ञापना योक्तम् । प्रथमापवाद इति-एकद्विवहाविति संख्यामात्रमुपादाय नाम्नः प्रधानादप्रधानाच सामान्येन प्रथमा विधीयते तत्राऽयं षष्ठीविधिौणादिति, विशेषमुपादाय प्रवर्तमानस्तदपवादो भवति । 'रिरिष्टात्स्तादस्तादसतसाता'।२।२।८२॥ परस्तादिति-परः परा वा १३-२-१० । २ ३-३-१२ । | Page #208 -------------------------------------------------------------------------- ________________ (१२५) प्रकृतिस्ततः “ परीवरात्स्तात् ” “ सर्वादयोऽस्यादौ” इति पुम्भावः । दक्षिणपश्चादितिदक्षिणा च साऽपरा च दक्षिणाऽपरा तस्यां वसति । रिप्रभृतयः प्रत्ययाः स्वार्थिका दिकशब्देभ्यो विधीयन्तेऽतस्तदन्ता अपि दिक्शब्दा एवेति “ शेषे " इत्यस्याऽपवादः । “ भृत्यन्यार्थ० " इति पञ्चमी विधीयते । अत एव दक्षिणा ग्रामाद्रमणीयं, दक्षिणाहि ग्रामाद्रमणीयमिति “ याही.” इति प्रत्ययद्वययोगे षष्ठी न लभ्यते । इत्याह पञ्चम्यपवाद इति । 'कर्मणि कृतः'।२।२। ८४ ॥ द्वितीयापवाद इति, “ कर्मणि" इत्यनेन प्राप्तायाः। पुत्रपौत्राणामिति-पुत्रस्याऽपत्यमनन्तरं "पुनर्भूपुत्र." इति अञ् । पुत्रस्य पौत्राः पुत्रसहिताः पौत्रा वेति विधेयम् , द्वन्द्वे तु “गवाश्वादिः" इति समाहृतिः स्यात् । पिबतीति पिवः, “घ्राध्मा० " इति शः । कृत इति किं ? अयमर्थः, ननु कर्म कारकं 10 तच्च क्रियामन्तरेण न सम्भवति । यतः क्रियायाः कारकं कारकं भवति । क्रिया च प्रत्ययसहितं धातुमाक्षिपति, धातोश्च द्वये एव प्रत्यया विधीयन्ते त्यादयः कृतश्च । तत्र "तं पति.” इत्यादि ज्ञापकात् त्यादिप्रयोगे द्वितीयाविधानात्कृत् प्रयोग एव षष्ठी भवति किं कुद्हणेनेति ? नैवम् , कुद्रहणमन्तरेण तद्धितप्रयोगेऽपि यत्कर्म तत्रापि षष्ठी स्यात्तनिषेधार्थ कृद्रहणम् । कृतपूर्वीकटमिति-वर्त्तते कः ? कृर्ता कृतपूर्वी पूर्व 15 कृतवानित्यर्थः । कं ? कृतपूर्वी कटम् । तत्र यथा चित्रगुरित्यादौ बहुव्रीहिणा स्वामिसामान्येऽभिहिते विशेषाभिधानाय चैत्रादिः प्रयुज्यते तथाऽत्राऽपि सामान्यकर्मण्यभिहिते विशिष्टकर्माभिधानाय कटादेः क्तेनाऽनभिहितस्य द्वितीयान्तस्य प्रयोगः । कथमिति-त्यागोऽस्याऽस्तीति इनि तद्धिते-प्रत्ययेऽर्थस्येत्यादि कर्मणि षष्ठी न प्राप्नोत्याशङ्कार्थः। “ युजभुज ० " इति घिनण् । “ "जीण् दृक्षि० ” इति " प्रोत्सूजोरिन् ” 20 इति यथाक्रमं त्यागीत्यादिषु प्रत्ययाः । 'वैकत्रद्वयोः ।।२।२। ८५ ॥ द्वयोः कर्मणोरिति-ननु कृत इत्यस्यैव षष्ठयन्तस्य द्वयोरिति कस्मान्न विशेषणं, तत्रापि हि द्वयोः कृदन्तयोरेकं यत्कर्म तत्र षष्ठी वा भवतीत्ययं सूत्रार्थो घटते, तथा च अपां स्रष्टा, भेत्ता च मैत्र इत्यादावेव विकल्पः स्यादिति, नैवम् ; एवं सति कर्मणि कृतो द्वयोश्च वेत्येकमेकयोगं कुर्यात् । एवं च सति । एकस्य कृतः कर्मणि नित्यं षष्ठी भवति द्वयोस्तु कृदन्तयोर्वा भवतीति सूत्रार्थे समस्तार्थस्य सिद्धत्वात् । तस्मात् पृथग्योगात् कर्मण एव विशेषणं न कृत इत्यस्य । 45 १७-२-११६ । २३-२-६१ । ३२-२-७५ । ४७-२-१२० । ५२-२-८३ । ६२-२-४०। ७६-१-३९ । ८३-१-१४४ । ९४-३-९८। १०६-४-१६१ । ११५-२-५.। १२ ५-२-७२ । १३ ५-२-७१ । Page #209 -------------------------------------------------------------------------- ________________ ( १२६ ) अन्यत्रेति - यतः "कर्मणि " कृतः इत्यनेन द्वयोरपि कर्मणोः षष्ठी प्राप्ता पक्षेऽनेन निषिध्यते । अजाया नेतास्रुघ्नमिति, एकत्रेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेषेण ग्रहणमित्युभयत्रैवोदाहरति । ननु कर्मणीत्यधिकृतत्वादेकशब्दस्य च सद्वितीयव्यपेक्षत्वादेकत्रेत्युक्तेऽपि द्वयोः कर्मणोरेकतरस्मिन्निति गम्यत एव किं 5 द्वयोरित्यनेन ? नैवम् एवं सति ' प्रधानाप्रधानसन्निधौ प्रधाने कार्यसंप्रत्यय ' इति न्यायात् प्रधान एव कर्मणि स्यात् । यद्वा गौणादित्यधिकारात् कर्मापेक्षयाऽपि गौणकर्मण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणोः पर्यायेण षष्ठीविकल्पार्थं द्वयोरित्युपादानमित्यदोषः । ( कर्तरि ' । २ । २ । ८६ ।। आसितुं पर्यायः, णिवेत्ति ० " इत्यनः । 66 10 सिका । आसनं, आसना 6 'द्विहेतोररूयणकस्य वा ' । २ । २ । ८७ ॥ नित्यं प्राप्त इति-" कैर्तरि ” इत्यनेन । खल्विदमिति - खल संचये च खलतीति “भ्रमृतृ० " इति बहुवचनादुः । संगृह्यन्ते स्तोकशब्दैर्बहवोऽर्था अस्यामिति, "ऋहसृ०" इत्यणिः । अगोपाल केनेति - पालयतीति णकः, गवां पालकः “ अकेन क्रीडाजीवे " समासः । अन्तर्धी येनाऽदर्शनमिच्छतीति15 पञ्चमीविधायकं पाणिनिसूत्रमिदम् । अस्य चाऽयमर्थः - अन्तर्धौ अन्तर्धिविषये स वाऽऽत्मनः कर्मतापन्नस्य येनोपाध्यायादिना कर्तृभूतेन यददर्शनं तदिच्छतीत्यर्थः । भिन्नकृतोरिति- ननु पाक इत्यत्राऽपि " भावाकर्घञ् " प्रादुर्भाव इत्यत्राऽपि स एव तत्कथं भिन्नकृतोरित्युच्यते १ सत्यम्, धातुभेदात्तस्याऽपि भेद इत्यदोषः । भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति-भेदयितुं पर्याय इत्येव कार्य, भावे तु " णि वेत्ति० " 20 इत्यनेनाऽनप्रत्यय एव स्यात् । " पर्योया ० " इति णकः, 6 ' कृत्यस्य वा ' । २ । २ । ८८ ।। गेयो माणवको गाथानामिति - अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्यं, माणवकात्तु अगौणत्वाद् प्राप्तिरेव नाऽस्ति । नोभयोर्हेतोः ' । २ । २ । ८९ ।। ननु द्विकर्मकेषु धातुषु तावदयं प्रतिषेधस्तत्रैवोभयप्राप्तिसम्भवात् । तत्र प्रधानकर्मणः कृत्येनैवाभिहितत्वात् षष्ट्यविषयत्वात् 25 ' प्रधानाप्रधानसन्निधौ प्रधान एव सम्प्रत्यय ' इति न्यायात् तव्यादिवद् अप्रधानादप्यप्रसङ्गात् कर्तर्येव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते नैवम् द्वितीया बाधिका हि कृत्प्रयोगे षष्ठी विधीयते । द्वितीया चाऽप्रधानाद्यथा भवति तथाऽत्र षष्ट्यपि आ १२-२-८३ । २ ५-३-१२० । ३५-३-१११ । ४ २-२ - ८६ । ५ उणा० ७१६ । ६ उणा० ६३४ । ७ ३-१-८१ । Page #210 -------------------------------------------------------------------------- ________________ ( १२७ ) भविष्यति । उपस्थानीयः पुत्रः पितुः-उपतिष्ठते “ प्रवचनीयादयः " इति कर्तर्यनीयः, अत्र पितुः शब्दात् कृत्यस्य वेति कर्तरि षष्ठी, द्वितीये तु उपस्थीयते मैच्यादेवार्चेति आत्मने इति कर्मणि तव्यानीयौ “ कर्मणि कृतः " इति पुत्रात् षष्ठी । __ 'तृन्नुदन्ताव्ययकस्वानातृश्शतृङिणकच्खलर्थस्य '।२।२।९०॥ " कर्मणि कृतः”, “ कर्तरि " इति च प्राप्त्याः षष्ट्या अपवादः । पायं पायं-" रणम् 5 चाऽभीक्ष्णे'', "भृश०” इति द्वित्वं च । भोक्तुं व्रजतीति-अत्र हेतुहेतुमद्भावे तृतीया, " तुमोऽर्थे ० " इत्यनेन चतुर्थी वा । सम्बन्धविवक्षायां षष्ठी वा । आहरिष्यतीति " कियायां० " इति णकचि आहारकः । 'क्तयोरसदाधारे' । २ । २। ९१ ॥ ननु सन्धात्वर्थस्तत्र धातुरेव वर्तते कृत्यप्रत्ययस्तु " कर्तरि ” इत्यादिना कारके भावे च विधीयते । तत्र सति प्रत्यय- 10 विधिरेव नाऽस्ति कथं प्रतिषेधः ? सतोऽन्यस्मिन्नर्थ इति, नैष दोषः, सदर्थसहचारी प्रत्ययोऽपि सन्नित्युच्यते । यद्वा धात्वर्थोऽपि सन्निति प्रत्ययत एव विज्ञायते । नहि धातुतः क्रियालक्षणो धात्वर्थो भूतो भवन भविष्यन्निति वा ज्ञातुं शक्यः । धातुर्हि क्रियामात्रमाह न त्वमुं विशेषम् । स तु प्रत्ययादेव प्रतीयत इति कादिकारकवृत्तिरपि प्रत्ययः सतीति विज्ञायते । कथमिति-शीलितो मैत्रेणेत्यादावपि " हानेच्छा० " इति 15 तो वर्तमानताप्रतीतिरप्यस्ति तत्कथं निषेध इत्याशङ्कार्थः । भृतेऽयं क्त इति-यद्ययं भूते क्तः कथं वर्तमानताप्रतीतिः ? उच्यते-वर्तमानमध्ये भूतो भविष्यंश्च कालोऽस्ति, अतो भूते क्तः । यथा कटं करोतीत्यत्र कटस्य येऽवयवा निष्पन्नास्तदपेक्षयाऽतीतत्वं ये च निष्पद्यमानास्तदपेक्षया वर्तमानत्वं ये च निष्पत्स्यन्ते तदपेक्षया भविष्यत्वम् । अहेः सृप्तमिति-सदाधारादन्यत्र चातुःशब्यं भवति, यदा कर्तरि क्तस्तदा इममहि: 20 सृप्तो देशं यदा कर्मणि तदाऽयमहिना सुप्तो देशः । भावे तु " वा लीबे” इति वा षष्ठ्यामहेः सृप्तमहिना सृप्तमिति । अकमेवाराणसीमिति-वरणा चाऽसिश्च वरणासी नद्यौ ते विद्यतेऽस्यां " अहरादिभ्योऽञ्" । पृषोदरादित्वाद् इस्वदीर्घव्यत्ययेऽअन्तत्वाद् ड्याम् । यद्वा वराण इति वीरणाख्या वराणास्तुणविशेषाः सन्त्यस्यां "तृणादेः सल्," " लिन्मन्यनि० " इति स्त्रीत्वे वराणसाया अदूरभवा “ निवासादूर० '' इत्यण् । 25 'एष्यदृणेनः ।।२।२।९४ ॥ शतं दायी-शतं धारयन् ददाति । " णि चाऽऽवश्यक० " इति णिन् करोपीति हरसीति पूर्ववद् णिन् । १२-२-८३ । २२-२-८६ । ३५-४-४८ । ४७-४-७३ । ५२-२-६१।६५-३-१३ । ७५-२-९२। ८२-२-९२ । ९६-२-८७ । १०६-२-८१ । ११६-२-६९ । १२५-४-३६ । Page #211 -------------------------------------------------------------------------- ________________ ( १५८ ) सप्तम्यधिकरणे ' । २ । २ । ९५ ।। अत्र सत्यर्थे वैषयिके वा सप्तमी । 6 नवा सुजः काले ' । २ । २ । ९६ ।। अधिकरणे नित्यं सप्तमी सिद्धैव पक्षे षष्ठीविधानार्थम् । बहुव्रीह्याश्रयणं किमिति । अन्यथा षष्ठीतत्पुरुषाश्रयेण सुजर्थे काल इति कृते यदार्थादिनाऽह्नि भुङ्क इति द्वित्रिर्वेति प्रतीयते, तदापि स्यात्तदा 5 मा भूदित्येवमर्थं तदाश्रयणमित्यर्थः । द्विः कांस्यपात्रयामिति - कंसायेदं कंसीयं “ पैरिणामिनि तदर्थे " इतीयस्ततः कंसीयस्य विकारः कंसीयायः " इति ज्यो यलुक् च । द्विरा भुङ्क इति - अहरधिकरणमपि अत्राऽशने करणविवक्षामनुभवतीति वृतीयैव भवति । नियमार्थं तु वचनमिति - सुजथैरेव योगे काले सप्तमी वा भवति । सुजयोंगे काल एव वा सप्तमी भवतीत्युभयथाऽपि नियमात् प्रत्युदाहरणेषु आधार10 सप्तम्येव न षष्ठी । 66 कुशलायुक्ते नासेवायाम् ' । २ । २ । ९७ || आयुक्त इति - युपी आयुङ्क्ते युजं आयुज्यते स्म कर्तरि क्तः । 6 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ' । २ । २ । ९८ ।। सप्तम्यर्थवचनमिति अयमर्थः स्वाम्यादीनां गवादिसम्बन्धित्वं तन्निवृत्तौ हि तेषां स्वाम्या15 दिभावाभावस्तत्राऽस्त्येव षष्ठी, सप्तमी तु क्रियाप्रतीत्यभावान्नाऽस्तीति पक्षे सप्तमीप्रापणार्थ वचनमिति । 20 ( ' व्याप्ये क्ते नः ' । २ । २ । ९९ ।। वेति निवृत्तमिति - व्याप्योपादानात्तेन चाधिकारभेदः । पृथग्योगादिति वा । प्रत्ययस्यार्थः प्रत्ययार्थः । प्रत्ययार्थः कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा, तेन व्याप्यमाने व्याकरण इति । ( तद्युक्ते हेतौ ' । २ । २ । १०० || तेन व्याप्येन युज्यते स्म । तथाऽत्र नानादेशज विनेयानुग्रहार्थं युक्तं, हेतुर्निमित्तं कारणमिति - बहुतरपर्यायमिति कथनम् । हेतुशब्दोपादानाचि विशिष्टमेव निमित्तमभिप्रेतं न निमित्तमात्रमन्यथा तद्युक्ते निमित्ते इति कृते दात्रेण धान्यं लुनातीति निमित्तमात्रवाचिनो दात्रादपि स्यात्सप्तमी । न चोपपदविभक्तेः कारकविभक्तिर्बलीयसीति न भविष्यतीति वाच्यम्, यतो 25 यथा कर्तृकरणयोस्तृतीया विहितेति तृतीयायाः कारकविभक्तित्वं तथाऽत्र सप्तम्या अपि व्याप्येन युक्त इति कारकत्या कारकविभक्तित्वम् । सा ह्युपपदविभक्तिर्यत्र कारकगन्धोऽपि नास्ति यथा शक्तार्थवपडादिभिर्योगे चतुर्थीति । तस्माद्धेतुशब्दाभिधेयं विशिष्टमेव निमित्तं यदर्थः क्रियारम्भो तदेवास्त्र निमित्तमभिप्रेतं न निमित्तमात्रं १ ७-१-४४ । २ ६-२-४१ । Page #212 -------------------------------------------------------------------------- ________________ ( १२९ ) 66 तेन दात्रान्न सप्तमी । नहि दात्रार्था लवनक्रियेति । द्वीपिनमिति - द्विधा गता आपो यत्र 99 66 ऋक्पू: ० द्वेयन्तरनवर्णो० " द्वीपमस्याऽस्ति इन् । अयं नन्तः पुंलिङ्गः । यदा तु द्वीपमाचष्टे णिजि " विपिना० " इति निपात्यते तदाऽकारान्तः, अभिधानद्वीपिनाविति प्रतिपदपाठात् पुंक्लीबः । कुञ्जौ दन्तावस्य स्तो " मध्वादिभ्यो र० । पुष्पं लातीति ज्ञाताद्यर्थविवक्षायां के च । देवस्य पादाविति - अस्त्यत्र पादलक्षणेन 5 कर्मणा देवस्य योगो हेतुत्वं नाऽस्तीति । "" ( अप्रत्यादावसाधुना' । २ । २ । १०१ ।। इहाऽऽदिशब्दस्य व्यवस्थावाचित्वात् प्रति परि अनु अभि इत्येत एवाऽप्रत्यादावित्यनेन ग्राह्याः । ननु साधुशब्देन सदाचार उच्यते । आचरणं च क्रियाविषयमिति मातृशब्देन तत्स्था परिचर्यादिक्रिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्युच्यते तद्वैपरि - 10 त्येनाsसाधुर्मातरीति । ततथाऽसाधुमैत्रो मातरीति मातृशब्दस्य साधुत्वस्य निषेधात्प्रथमं मात्रा साधोर्योगादन्तरङ्गत्वादुत्तरेणैव सिद्धा सप्तमी किमनेनेति ? नैवम् । पदान्तरसम्बन्धादेकपदवर्त्तित्वेन नब्सम्बन्धस्याऽन्तरङ्गत्वाद समर्थनञ्समासस्य च नियतविषयत्वादर्थान्तराभिधायि ना नञ्समासेनैव मातुः सम्बन्धो युक्तोऽब्राह्मणमानयेत्यादिवत् । ( साधुना ' २ । २ । १०२ । इत्युत्तरेण न सिध्यतीति वचनम्, नन्वभियोगे " "लेक्षणवीप्स्ये ० " इत्यनेन प्रत्यादियोगे तु " भौगिनि० " इत्यनेन च द्वितीयाया विशेषविधानात् सप्तमी न भविष्यति किमप्रत्यादावित्यनेन ? सत्यम् असाधुशब्दाभावे द्वितीया चरितार्थेति प्रत्यादिप्रयोगे सप्तमी स्यात् । निपुणेन चार्वायाम् ' । २ । २ । १०३ ॥ अर्चायामिति - अर्चिण् अर्चने 20 भीषिभूषि० इत्यम्, बहुवचनात् - मातरि निपुणः । अत्र मातरि सुष्ठु वर्तत इति मैत्रादेः प्रशंसा गम्यत इति । "L 6 C ," स्वेशेऽधिना' । २ । २ । १०४ ।। ईशितव्य इति यथेष्टं विनियोज्ये । अधेरुपरिभावस्वस्वामिसम्बन्धयोद्यतकत्वेऽपि स्वेशे इति वचनादत्र स्वस्वामिद्योती गृह्यते । तत्रेति-सम्बन्धस्योभयनिष्ठत्वे युगपदुभयत्र सप्तमी स्यादित्याह - यद्रौणत्वेने - 25 ति - अधिमगधेष्वित्यादिषु “ विभक्तिसमीप ० " इति नाऽव्ययीभावो विभक्त्यर्थत्वाभावात् । गतो विभक्त्यर्थः कारकम् । अत्र च पश्यपवादः सप्तमीति न विभत्यर्थत्वम् | यदि च समासः स्यात्तदा वाक्यं निवर्त्तते नित्यसमासत्वात्, अधिनि १७-३-७६ । २३-२-१०९ । ३ उणा० २८४ । ४७-२-२६ । ५ २-२-३६ । ६ २-२-३७ । ७५-३-१०९ । ८ ३-१-३९ । 15 Page #213 -------------------------------------------------------------------------- ________________ ( १३० ) इत्यादिवत् । यदा तु सप्तम्यर्थ एवाधिशब्दस्तदाऽत्राऽप्यव्ययीभाव एवाऽध्यवन्ति प्रद्योत इति । नन्वत्र क्रमेण परस्परमाधाराधेयभावविवक्षायां पर्यायेण सप्तम्यधिकरण एव सप्तमी भविष्यतीति किमनेनेति ? सत्यम् । सम्बन्धविवक्षया षष्यपि स्यादित्याह-षष्ठ्यपवादो योग इति ।। 'उपेनाधिकिनि' ।२।२ । १०५ ॥ अत्र यदधिकं तदधिकिन्यारूढमित्याधारविवक्षायां सप्तमी सिद्धैव परं पूर्ववद्विमक्त्यन्तरवाधनार्थम् । अधिको निष्कस्येति-साधु त्यो राज्ञ इतिवनिष्कशब्दस्याऽधिकशब्देन सह सम्बन्धाभावाद् “ अधिकेन भूयसस्ते ” इत्यनेन निष्कशब्दान पश्चमी । 'यद्भावो भावलक्षणम् ' । २।२।१०६॥ कलायो मात्रेष्विति-कलायो 10 मालवकप्रसिद्धोऽधमधान्यविशेषो मानमेषां स्यात् , “मात्रट्" इत्यनेन मात्रट् । यत्रेति अयमों यत्र ऋद्धानां दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासंख्यं कारकत्वं कोऽर्थस्ता प्रति कर्तृत्वं, तद्विपर्ययोऽकारकत्वं च तत्रापि भावो भावस्य लक्षणमित्यनेनैव सप्तमी सिद्धेति यदन्यैः क्रियाहा॑णां कारकत्वं तद्विपर्ययो वा यत्र क्रियानर्हाणा मकारकत्वं, कारकत्वं वेति सप्तमीविधायकं सूत्रद्वयं कृतं तन्नाऽऽरम्भणीयम् । 15 यस्य भावो भावस्य लक्षणं ततो भाववतः सप्तभीष्यते यद्रहणमन्तरेण चैतन लभ्यते इत्याह-यद्रहणं प्रकृत्यर्थमिति-यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमिति तु द्रव्यम् । तृतीयापवाद इति-इत्थम्भूतलक्षणेऽर्थे । 'गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा'।२।२ । १०७॥ कुताश्चिदवधेर्गवीधुमत इत्यादिलक्षणाद्विवक्षितस्येयत्तापरिच्छेदस्य योऽध्वनोऽवसानं साङ्काश्याद्यन्तः। यद्भाव इति यस्याऽध्वनश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः साङ्काश्यभवनरूपो लक्ष्यते तस्येत्यर्थः । एकोऽर्थो द्रव्यमने कभेदोऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्यम् । तद्विभक्तिरिति-अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामीः श्रीस्तां दधाति " काहृषि० " इति किदुः। सोऽत्राऽस्ति मतुः। अव्युत्पन्नो वा गवीधुमच्छब्दः । गव्यतिरत्राऽस्ति विषयतयाऽवयवितया वा, ." अंभ्रादिभ्यः " अः, गव्यूतं क्रोशमेकम् । नन्वन्तेनेति-चतुर्षु योजनेषु यत्साङ्काश्यं • तच्चत्वारि योजनानि । 'षष्ठी वाऽनादरे' । २।२।१०८ ॥ सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान बाध्यबाधकमावोऽस्तीति किं ? पक्षे सप्तम्यर्थेन न वा शब्देनेति ? उच्यते-यथाऽनादरादन्यत्र साम्यतः सप्तम्यस्ति । एवं " शेषे” इत्यनेन षष्ठ्यपि, १२-२-१११ । २ ७-१-१४५ । ३ उणा० ७२९ । ४ ७-२-४६ । ५ २-२-८१ । 25 Page #214 -------------------------------------------------------------------------- ________________ ( १३ ) तत्रोभयत्रापि प्रव्रजन् रुदताऽपि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्रावाजीदित्यनादरः प्रकरणादेः प्रतीयत इति समानेऽर्थे षष्ठी सप्तमी बाधितेति पक्षे तदर्थ वा वचनम् । ___ 'सप्तमी चाविभागे निधारणे'।२।२।१०९॥ क्षतात्रायते “ स्थापा०" इति कः पृषोदरादित्वादलोपे क्षत्रं तस्याऽपत्यं “ क्षेत्रादियः ” क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्वशालित्वं जात्या कृष्णत्वगुणेन, धावनक्रिययाऽऽदिशब्दाद् युधिष्ठिर 5 प्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमाणस्याऽवयवस्य समुदायाभ्यन्तरत्वाततश्च समुदायस्याऽधिकरणविवक्षायां वृक्षे शाखेतिवत्सप्तम्याः सिद्धत्वात् , सम्बन्धविवक्षायां त्ववयवस्य वृक्षस्य शाखेतिवत् षष्ट्या अपि सिद्धत्वात्किमनेनेति ? नैवम् विभागे प्रतिषेधार्थत्वादस्य, ननु सर्वत्रैव निर्धारणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वादविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यादवधारणमाश्रीयते । अवि- 10 भागो यत्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमीषष्ट्याविति । यथा क्षत्रिया पुरुषाणां पुरुषेष्वित्यत्र निर्धार्यमाणस्य क्षत्रियस्य पुरुषशब्दात्पुरुषत्वेनाविभागप्रतीतिः । तेन माथुराः पाटलिपुत्रकेम्य आढ्यतरा इत्यत्र न भवति । न ह्यत्र केनचिप्रकारेण माथुराणां पाटलिपुत्रकेष्वविभागः शब्दतः प्रतीयते । नहि पाटलिपुत्रका माथुरा नाऽप्याढ्यतरा इति वाक्याद्भेद एव प्रतीयत इत्याह-शब्दाद्गम्यमान इति- 15 गवां कृष्णेत्यादौ विभज्यमाना गौर्गोत्वेन समुदायादविभक्ता कार्येन तु विभक्ता तस्माद्विभज्यमानस्यैकदेशस्य विभागाश्रयस्य च समुदायस्य यत्र विभागाविभागौ स एवाऽनयोर्विषयः । यत्र तु तयोविभाग एव न कथञ्चिदैक्यं तत्र पञ्चम्येव भवति अत एवाऽऽह--पञ्चमीबाधनार्थमिति । अयमर्थनिर्धारणस्य विभागरूपत्वाद्यस्य हि यतो विभागस्तस्य तदपेक्षयाऽवधिरूपत्वादपादानत्वात् " पञ्चम्यपादाने " इति पञ्चम्यां 20 प्राप्तायां यत्राऽविभागोऽपि तत्र तदपवादो योग इत्यर्थः। 'क्रियामध्येऽध्वकाले पञ्चमी च' ।२।२।११० ॥ इहस्थोऽयमितिनन्विष्वास इति धनुरुच्यते । यथाऽङ्गराजो महेष्वास इति । महानिष्वासो यस्येति व्युत्पत्तेः। धनुश्च व्यधने करणं कर्ता तु मैत्रादिस्तत्कथमुक्तमिष्वासो विध्यतीति ? उच्यतेइष्वास इति क्रियाशब्दोऽयमिति । यः कश्चिदिपूनस्यति क्षिपति स मैत्रादिरप्युच्यते, 25 यद्वा रूढिशब्दत्वेऽपि करणस्य स्वातन्त्र्यविवक्षायामिष्वासो विध्यतीत्युपपद्यत एव । यथा स्थाली करणस्य कर्तृत्वविवक्षायां स्थाली पचतीत्युच्यते । अद्य भुक्त्वेतिनन्विहस्थोऽयमिष्वास इत्यादि क्रियाभेदात् युक्तमिदमुदाहरणम् । इदं त्वयुक्तमिदमुदाहरणम् । इदं त्वयुक्तमऽद्यभुक्ता मुनिहारोक्तेति भुजिक्रियाया एकत्वात् ? १५-१-१४२ । २ ६-१-९३ । ३ २-२-६९ । Page #215 -------------------------------------------------------------------------- ________________ ( १३२ ) सत्यम् । भुजिक्रियाया एकस्या अपि काल भेदाभेदस्य सिद्धत्वादाधारो हि तस्या भिद्यते । अधिकरण एव सप्तमीति-क्रियामध्यव्यवस्थितस्याऽध्वनोऽधिकरणत्वात् सप्तमी सिद्धा क्रोशैकदेशस्याऽधिकरणत्वात् क्रोशेऽप्यधिकरणत्वस्य वक्तुं शक्यत्वात् , व्यहे पूर्ण इत्यत्र तु पूर्णव्यहस्य यदुपश्लिष्टमहस्तत्र भोक्तेत्यर्थावसायादौपश्ले5 षिका सप्तमी सिद्धा । पञ्चमी त्वध्वनोऽपादानत्वात् , क्रोशानिर्गच्छद्भिः शरैर्लक्ष्य विध्यतीत्यर्थावगमात् । कालात्तु “ गम्ययपः०” इति व्यहमतिक्रम्य भोक्तेत्यर्थप्रतीतेः किमर्थोऽयं योग इत्याक्षेपार्थः । यथा च शरनिर्गमनस्य धनुरपादानं तथा क्रोशोऽपि तस्मादपि हि ते निर्गच्छन्ति । यद्वा क्रोशस्थं धनुरपि क्रोशेनाभि धीयते उपचारात् मञ्चाः क्रोशन्तीतिवत् । 10 अस्यैवेति-अपादानस्याऽऽधारस्य वेत्यर्थः । फलभूतेतिक्रियाकारकसम्बन्धो हि कटं करोतीत्यादावप्यस्ति, तद्व्यवच्छित्यै शेषसम्बन्धलक्षणा फलभूता कार्यभूतोत्तराऽवस्था इत्युक्तम् । षष्ठी मा भूदिति वचनमिति-अयमों यदा भोजनश्रवणादौ कालाध्वनोः क्रियाकारकजन्यं शेषसम्बन्धित्वमेव केवलं विवक्ष्यते न त्वपादानाधि करणत्वे तदा ताभ्यां षष्ट्येव स्यादिति सूत्रारम्भः । किश्च यदा व्यहक्रोशशब्दो व्य15 हक्रोशावेव न तदेकदेशविषयौ तदा नाऽपायो नाऽप्याधारतेति षष्ठी प्राप्नोति, किञ्च क्रोश वाहयित्वा विध्यति, द्वयहं वाहयित्वा भोक्तेति वा प्रतीतेर्द्वितीया प्राप्नोति तद्वाधनार्थोऽयं योग आरभ्यते । वृत्तौ तु षष्ठी मा भूदिति षष्ठीग्रहणमुपलक्षणार्थम् , तेन द्वितीयाऽपि मा भूदित्यर्थः सिद्धो भवति । 'अधिकेन भूयसस्ते' । २ । २ । १११ ॥ भूयसित्युपादानादधिकशब्दे20 नाऽल्पीयानेवोच्यत इत्याह-सामादिति-अत्राधिकाधिकिसम्बन्धस्य विद्यमान त्वातखारीशद्वात् “ शेषे " इत्यनेन षष्ठी प्राप्नोति तथाऽधिकशद्धस्य कर्तृसाधनाध्यारूढार्थत्वात् कर्मणीति द्वितीया च । अतस्तयोर्वाधिके सप्तमीपञ्चम्यावनेन विधीयेते। 'तृतीयाल्पीयसः' । २।२। ११२ ॥ सामर्थ्यादिति अल्पीयस इत्युपादानाकर्मसाधनो भूयोऽर्थोऽधिकशब्दः प्रतिपत्तव्य इति । कर्तरि तृतीया सिद्धव 25 षष्ठीबाधनार्थं तु वचनम् । 'ऋते द्वितीया च'।२।२।११४ ॥ न ह्यङ्गं विक्रियत इति-विषयादिभिः कर्तभिरित्यर्थः । विक्रियत इति कर्मण्ययं प्रयोगः । कर्मकर्तरि तु “ भूषार्थ. " इति किरादित्वात् क्यप्रतिषेधः स्यात् । १२-२-७४ । २ २-२-८१ । ३ ३-४-९३ । Page #216 -------------------------------------------------------------------------- ________________ (१३३ ) 'विना ते तृतीया च '।२।२ । ११५ ॥ विनेति तृतीयान्तमव्ययम् । आद्यः करणविन्यासः प्राणस्योद्धं समीरणम् । स्थानानामभिघातश्च, न विना शब्दभावनाम् " ॥ १ ॥ 'तुल्याङ्कस्तृतीयाषष्ठ्यौ' । २ । २ । ११६ ॥ न तुल्यार्था इति-तुल्या. दयो हि धर्मिवाचकाः, तुला उपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थाः। 5 गौणाधिकाराच्चेति-प्रधानादोशब्दान्न भवतीत्यर्थः। तुल्यार्थताऽपि नाऽस्तीति चकारेण परिहारान्तरं समुच्चीयत इति शेषः । नन्वनन्तरात्पूर्वसूत्रात्तृतीयाऽनुवर्तते तत. स्तुल्यार्थैवेति तद्विकल्पे कृते “ शेषे " इत्यनेन शेषलक्षणा षष्ठी सिद्धैव किमर्थं तद्विधानमित्याह-तृतीयेत्यादि । गवां तुल्यः स्वामीति-गवां स्वामी गवां तुल्य इत्यर्थः। यद्यस्मत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनाऽयोगा- 10 त्सप्तमीप्राप्तिरेव नाऽस्ति । 'द्वितीया षष्ठ्यावेनेनानश्चः ।। २ । २ । ११७ ॥ पूर्वेणेति-पूर्वस्यामदूरवतिन्यां दिशि " अदूरे एनः "। 'हेत्वर्थस्तृतीयाद्याः' ।२।२।११८ ॥ प्रत्यासत्तेरिति-हेत्वषैस्तु व्यधिकरणाद्धेतुसम्बन्धे षष्ठ्येवास्ति । न तत्र तृतीयाद्या इति सामद्धित्वर्थेः समाना- 15 धिकरणाद्धेतोरपि तृतीयाद्या भवन्तीति । न तूत्तरसूत्रेण सर्वा विभक्तय इति सर्व विभत्यन्तर्गतत्वात्तृतीयाद्या अपि सिद्धाः किमर्थमिदमित्याह ? असर्वाद्यर्थमिति-हेतोस्तृतीयायां, “ऋणाद्धेतोः” “ गुणादस्त्रियां०" च पञ्चम्यां प्राप्तायामयं विधिरारभ्यत इति । 'सर्वादेः सर्वाः' । २ । २ । ११९ ॥ प्रियाः सर्वे यस्येति बहुव्रीहौ हेत्वर्थयोगेऽपि न सर्वा विभक्तयः,अन्यपदार्थप्रधानत्वेन सर्वादेगौणत्वात् । गौणे मुख्ये च मुख्ये 20 कार्यसंप्रत्ययः। कर्मधारये परमसर्व हेतुं वसतीत्यादि तु भवति । 'ग्रहणवता नाम्ने 'ति नोपतिष्ठतेऽत्र । __ 'असत्वारादर्थाहाङसिङयम्' । २ । २ । १२० ॥ असत्त्व आरादर्थः, न विद्यते सत्वं यस्य स चाऽसौ आरादर्थश्च वा । गौणादिति निवृत्तम्-विभक्तिसम्बन्धत्वात्तनिवृत्तावित्यर्थः । अत्र हि यदीनि वचनान्युपात्तानि, न तृतीयाद्या विभ- 25 क्तयः । दूरेण ग्रामस्य ग्रामाद्वा-इदं तदिति सर्वनामप्रत्यवमर्शयोग्यार्थाभिधायकत्वेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्त्वरूपार्थाभिधायकत्वं न विरुध्यते । तथाऽत्र ग्रामश. ब्दाद् “ आरोदर्यैः ” इति वा पञ्चम्यां पक्षे " शेषे” इति षष्ठी । अन्तिकाय पथे १२-२-८१ । २७-२-१२२ । ३ २-२-७६ । ४ २-२-७७ । ५२-२-७८ । Page #217 -------------------------------------------------------------------------- ________________ ( १३४ ) इति-अत्रोपपदविभक्तेः कारकविभक्तिरिति पञ्चमी बाधित्वा चतुर्थी । कथमितिआरादर्थत्वाभावात्कथमेभ्यो द्वितीयाद्या इत्याशङ्कार्थः। 'जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् ।। २।२।१२१ ॥ वैषयिकेऽधिकरणे सप्तमी, जात्यर्थस्येति-न जातिशब्दस्य तथा सति सम्पन्ना यवा इति यव5 शब्दादेव जातिशब्दारहुवचनं स्यान्न सम्पन्नशब्दातद्विशेषणभूतादिति । जात्यर्थस्य तु बहुवद्भावे सम्पन्नादिविशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दोपाते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनमुपपन्नमिति । चेत्रो मैत्र इति-नेह जातिरभिधेया यदृच्छाशब्दत्वादनयोः जातिहि सामान्यमुच्यते । यच्छबलशाबलेयधवलधावलेयाद्यनेकव्यक्तिभेदेषु गौौरित्याद्यनुवृत्तप्रत्ययकारणमिति । यदि च बालकु10 मारादिभेदेऽनुवर्तमानमभिन्न रूपं जातिरुच्यते तथा सति नाऽजातिः । कश्चिच्छब्दा र्थोऽस्तीति जातिग्रहणमनर्थकं स्यात्तस्मात् सादृश्यसामान्यमिह जातिन स्वरूपसामान्यमिति । भवत्ययं जातिशब्द इति-गोत्रं च चरणैः सहेति लक्षणेन परमाख्यानहणात्प्राधान्येन जातावभिधेयायां भवति । इह तु तद्विशिष्टा प्रतिकृतिराख्यायत इति । 'अविशेषणे द्वौ चास्मदः' ।२।२। १२२ ॥ अनुकरणत्वादस्मच्छन्द 15 कार्या प्रवृत्तिः । अविशेषण इति-अत्र प्रतिषेधप्रधानः प्रसज्यो नञ् । यद्यत्र पर्युदासः स्याद्विशेषणादन्यस्मिन्निति तदा विशेषणेन विधेनाऽपि प्रतिषेधो विशेषणादन्यस्मिस्तु प्रयुज्ययाने विधिः । कोऽर्थः सत्यप्यस्मदर्थस्य विशेषणे ततोऽन्यस्मिन् प्रयुज्यमाने स्यादित्यर्थः । ततश्चाऽहं मैत्रो ब्रवीमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावा न्मैत्र इति विशेषणे सत्यपि स्यादित्याह-न चत्रैस्येति । विधेयत्वेनेति-अज्ञातज्ञाप20 नीयत्वेनेत्यर्थः । एकानेकस्वभावस्येति-अयमर्थ एकोऽप्यात्मा यथैकत्वेनाऽनुभूयते तथा द्रष्टाश्रोतामन्तेत्यादिनाऽनेकत्वेनापि । न ह्येकान्तेनैकत्वेनाऽनेकत्वेन वेतरविनिर्मुक्तेन प्रतिपत्तिरस्ति । तत्र यथैकत्वेन द्वित्वेन च तस्मिन् विवक्षिते एकवचनं द्विवचनं च तथा बहुत्वविवक्षायां बहुवचनं सिद्धम् । _ 'फल्गुनीप्रोष्ठपदफल्गुनीप्रोष्ठपदस्य भे'।२।२।१२३ ॥ फल्गुनीप्रोष्ठपदे 25 इति-प्रवृद्ध ओष्ठो यस्य प्रोष्ठो गौस्तस्येव पादौ यस्या ययोर्वा "सुप्रीत" इति निपात्यते । 'गुरावेकश्च' ।२।२। १२४ ॥ कारुणिक इति-करुणा प्रयोजनमस्य करुणया वा चरति । अयं भवान् इह भवान् “ भवत्वायुष्मदीर्घायुः० इमे भवन्त इह भवन्तः । पञ्चालानां देशोऽप्युपचारात्पश्चालाः । गोदौ हृदौ तत्समीपग्रामोऽपि १७-३-१२९ । २ ७-२-९१ । Page #218 -------------------------------------------------------------------------- ________________ ( १३५ ) " 66 गोदौ खलतिकं वनानीति - खलतीति " कुशिक ” इत्यादिना निपात्यत इत्याम्नायः । खलतिकाख्य पर्वतसमीपवर्तिवनानामपि खलतिक इत्याख्या । हरति रोगानिति 'रुहि ० " इति के हरीतकी । पञ्चालाश्च मथुरा च पञ्चालमथुरे । चीयत उपचीयते तृणैरिति चञ्चा । " चिमेर्डोचचौ० " अभिमतं रूपं यस्याऽभिमतं रूप्यते वा अभिरूप्यो मनुष्यश्वश्चैव अकिञ्चित्करत्वात् । अनुपततीति- अनुयात्यनुव्रजतीत्यर्थः । 5 अनुसर्त्तव्येति लिङ्गानि च संख्याश्च तास्ताच लिङ्गसंख्याश्च तासामुपादानं तस्य व्यवस्था साsनुसर्तव्या । नन्वाप इत्येकस्यामपि जलकणिकायां बहुवचनान्तोऽपशब्दः प्रयुज्यते, दारशब्दचैकस्यामपि योषिति पुंलिङ्गो बहुवचनान्तः । एवं गृहशब्दोऽप्ये. कस्मिन्नपि गृहे । एवं वर्षा इत्येकस्मिन्नपि ऋतौ । एवं पश्ञ्चाला इति बहुवचनान्तेनैकोऽर्थ उच्यते जनपदस्तत्र बहुत्वाभावाद्बहुवचनायोगः यद्यसौ बहुत्वसंख्यायोगी 10 स्यात् तदैकवचनानुपपत्तिर्जनपद इत्येकत्वाभावात् । न ह्येकोऽर्थ एको भवति अनेकश्च विरोधात् । कथञ्चित्तथाऽभावे तूभयमप्युभयसंख्यायोगि स्यान्न चैतदिष्यत इति । एवं गोदौ ग्राम इति द्वित्वैकत्वनियमायोगः । खलतिकं वनानीत्येकवचनान्तेन बह्वभिधानमनुपपन्नम् । तथा हरीतक्यः फलानीति स्त्रीनपुंसकयोर्लिङ्गयोरयोगः । तथा पश्चालमथुरे इत्यनुत्तरपदस्य देशवृत्तेर्बहुविषयस्य बहुवद्भावप्रतिषेधानुपपत्तिः । 15 एवं चचाभिरूप इत्यादावपि चञ्चादिलिङ्गता स्यादित्यत्र यत्नः कर्तव्यः । येन सर्व समञ्जसं स्यादित्याशङ्कायामाह - सर्वलिङ्गसंख्ये वस्तुनीत्यादि - सर्वाणि त्रीण्यपि लिङ्गानि सर्वाश्च एकत्वद्वित्वबहुत्वलक्षणाः संख्या एकस्मिन्नेव वस्तुनि सन्ति । तथा हि वस्त्वर्थी मात्रेति शब्दाः सर्वत्र वस्तुतच्चे घटवस्तु घटार्थों घटमात्रेति प्रवर्तन्त इति लिङ्गानि दृश्यन्ते । गुणगुणिद्रव्यपर्यायावयवावयविरूपे वस्तुनि घट इत्य मेदविवक्षा- 20 यामेकत्वसङ्ख्या । गुणगुणिनौ द्रव्यपर्यायौ अवयवावयविनौ घटौ नैकैकमात्र इति द्वित्वसंख्या | गुणपर्यायावयवानां बहुत्वात्तद्भेदविवक्षायां गुणाश्च गुणी च गुणगुणिनो घट इति बहुत्वसङ्ख्या । न चैतदेकस्मिन् वस्तुनि स्याद्वादानुपातिनि विरुद्धं स्यात् । यतः कथञ्चिदिति वादः स्याद्वादस्तथाहि स एवायं मैत्र इत्याजन्ममरणमविच्छेदः प्रतीयते तन्न भेदमात्रं वस्तु | बालोऽयं न युवा युवाऽयं न बालः सुप्तोऽयं नोत्थित 25 उत्थितोऽयं न सुप्त इति विच्छेदश्व प्रतीयते तन्नाऽभेदमात्रं, न च तयोर्भेद एव । मैत्रो बाल मैत्री युवेत्येकत्वेन प्रतिभासनात् । गौरश्व इतिवद्भेदप्रतिभासाभावादेकान्तेन चाsभेदेऽन्यतरविलोपः । तथा च भेदाभेदप्रतिभासायोगः । न चान्यतरस्य मिथ्यात्वमितराविशेषात् तस्मादन्तरालावस्थं वस्तु तदेतत्स्याद्वानुपातीति नात्राऽनेकरूपता १ उणा० ५०३ । २ उणा० ७९ । ३ उणा० १२२ । Page #219 -------------------------------------------------------------------------- ________________ ( १३६ ) विरुध्यते तदेवं क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते । तत्राऽप इति नैकस्यां व्यक्तौ प्रवर्ततेऽपि तु बहुव्यक्तिविषय एव । एवं दारादयोऽपि पुंलिङ्गाः । यथा द्वौ त्रय इति भेदविषया एव । नैकैकविषया, एकविषयत्वेऽपि गुणपर्यायावयवभेदोपादानाद्वस्तुसामर्थ्याद् बहुत्वोपपत्तिः । एवं पश्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते । । जनपद इति समुदायद्वारेण । एवं गोदौ ग्राम इत्यादावप्येकानेक संख्योपपत्तिः । हरीतक्यः फलानीति लिङ्गभेदश्च सर्वलिङ्गत्वाद्वस्तुनः । पञ्चालमथुरे इति पञ्चालादीनां बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधानं न त्ववयवाभिधानमिति बहुत्वाभावः । नियतविषयाश्च शब्दशक्तयो भवन्ति । यथा राज्ञः पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे वृत्तौ तु तद्विलक्षणं राजपुरुष इति । चञ्चाभिरूपो 10 मनुष्य इति - सादृश्यान्मनुष्यवृत्तेश्च तद्रूपं यन्न विशेषणयोगि । पञ्चालादिशब्दानां च क्षत्रियाद्यर्थवृत्तीनामपि सोऽयमित्यभिसम्बन्धादुपचाराज्ञ्जनपदाद्यर्थेऽपि वृत्तिरित्युक्तं, मुख्योपचरितार्थानुपातिनीत्यादि - अत्र च रूढिः प्रमाणम् । यतो वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिरिति उच्यते- रूढित इति रूढिः शिष्टव्यवहारे प्रसिद्धिः, तत्तल्लिङ्गसंख्योपादानव्यवस्थेति । सा सा येदानीं प्रदर्शितेति । 5 15 20 25 ॥ इति अवचूर्णिकायां द्वितीयस्याऽध्यायस्य द्वितीय पादः समाप्तः || नमस्पुरसोगतेः कखपफि रः सः ' । २ । ३ । १ || नमस्कृत्येति - अनमो नमःकरणं पूर्वं " साक्षादादिः ० " इति गतिसंज्ञायां " गेतिक्कन्य० " इति सः । नमः कृत्वेति अत्र नमः शब्दान्तरं न त्वव्ययमिति अमः । अनतो लुप् ” पुर इति - पंक् पिपर्तीति भ्राजादिनिपातनात् क्विपि दीर्घत्वे च “ओष्ट्यादुर्" इत्युरि पूः ततः शस् । (6 6 C ' | २ | ३ | ३ || ननु पुंसः मोऽशिट्य घोषे० " इत्यत्र रमपहाय सत्वमेव विधीयतां किमनेनेति ? सत्यम्, एतद्विना पुंश्वरः पुंष्टिट्टिभ इत्यादयो न सिध्यन्तीति आरभ्यते । न च वाच्यं “ सोरुः " इति रुत्वे तस्य शत्वषत्वादौ च कृते सर्वाणि सेत्स्यन्तीति, विधानसामर्थ्यात् । पुंस्काम्यति - अत्र “ रो: काम्ये " इति नियमात् नामिनस्तयोः षः” इति षत्वं न । पुंस्कः पुंस्पाश इत्यत्र तु कृतमपि षत्वं परस्मिन् " पुंस” इति सत्वे कर्तव्ये " षमसद् ० " इत्यनेनाऽसिद्धं यतः सप्तमपादे सत्वापेक्षया परमपि षत्वं षमित्यत्र ज्ञातव्यमतः षत्वमर्वाचीनं सत्वं तु परविधिरिति । शिरोऽवसः पदे समासैक्ये ' | २ | ३ | ४ || पदशब्दे पर इति न च " "6 66 १३-१-१४ । २३-१-४२ । ३३-२-६ । ४४-४-११७ । ५१-३-९ । ६ २-१-७२ । ७ २-३-७ । ८२-३-८ । ९ २-१-६० । Page #220 -------------------------------------------------------------------------- ________________ ( १३७ ) वाच्यं ' स्वरूपं शब्दस्ये 'ति कृत्रिमाकृत्रिमयोरित्यनेन वा । “ तदन्तं पदम् ” इत्यादिसूत्रैः परिभाषितस्य ग्रहणं प्राप्नोतीति । समास इति वचनादुत्तरपदमन्तरेण च समासस्याऽसम्भवात्तस्य सामथ्र्य लब्धत्वात् पदग्रहणानथेक्यप्रसङ्गादिति शिरस्पदम् स्थानं, अत्र " सप्तमी शौण्डाद्यैः” इति सः, षष्ठीतत्पुरुषो वा । अधः पदमधस्तनं पदमित्यत्र । " अव्ययं प्रवृद्धादिभिः" इति नित्यं से प्राप्ते बाहुलकाद्वाक्यमपि । “ ऋते 5 तृतीयासमासे” इतिवत्समास इत्युक्तेऽपि तौ चेन्निमित्तनिमित्तिनावेकत्र समासे स्त इति लभ्यते, ऐक्यग्रहणं तु 'विचित्रा सूत्राणां कृति 'रिति न्यायदर्शनार्थम् । यतः काऽप्यार्थ्या वृत्त्या क्वापि शाब्या वृत्त्या निर्दिश्यत इति न कोऽपि दोषः । 'अतः कृकमिकंसकुम्भकुशाकर्णीपात्रेऽनव्ययस्य' । २।३ । ५ ।। अयस्कार इत्यत्राऽयः करोतीत्यर्थकथनमिदं यतोऽयस् अम् कृ अण् इति समासः। 10 ततोऽण्योगे कर्मनिमित्ता षष्ठी न भवति । " नै नाम्येकस्वरात्" इत्यत्र सूत्रेऽमोऽलुप्समासविधानात् । यशस्काम इति-णिको विकल्पेन विधानात्कमिर्भवति । वाक्यं तु णिउन्तस्यैव कार्य यतोऽशविषये स विकल्पः । शविषये तु नित्यमेव । अयस्कुशेतिअयोविकारस्याऽविवक्षितत्वात् " भाजगोण." इति डीन । अयः प्रधानं यस्याः सा अयः-प्रधाना सा चाऽसौ कुशा चेति कर्मधारयः । अयस्कर्णीति-अय इव कर्णो 15 यस्या इति बहुव्रीही " नासिकोदर० " इति वैकल्पिको डीः । समुदायस्य तु जातिवाचित्वे प्रतिपाद्ये “ पाककर्ण० " इति नित्यः । अय इव कर्णोऽस्या इत्यपि कृते गौरादित्वाद् डीः । न त्वयस्कृतमित्यादौ कुग्धातुरुत्तरपदं नाऽस्ति तत्कथं सकार इत्याह इह कृकम्योरिति । कथं पयस्कामेति कमेणिङि " शीलिकामि० " इति णे पयस्कामा णिजभावे तु कर्मणोऽणि पयस्कामीति प्राप्नोति । तत्कथं पयस्कामे- 20 त्याह-कमनमित्यादि, अयस्कुम्भीति गौरादित्वाद् डीः । शुनस्कर्ण इति शुनः कर्णाविव कर्णावस्य । 'प्रत्यये'।२।३ । ६॥ अत इतीह नाऽऽश्रीयते तेन वा स्कल्पेत्यादि सिद्धम् । इह प्रत्ययेन समासासम्भवात् समास इति तत्सम्बद्धमैक्य इति च नाऽनुवर्तते । प्रत्यय इति किमिति-अत्र प्रत्ययग्रहणाभावे " रोः काम्ये " चेति कार्य तस्य 25 चाऽयमर्थः । रोः स्थाने काम्ये चकारात् कखि पफि च सो भवति । तर्हि नियमः कथमिति ? उच्यते--कखपफमध्यपतितत्वात् काम्यग्रहणे लब्धे यत्काम्यग्रहणं करोति तज्ज्ञापयति रोरेव काम्ये । ११-१-२०।२३-१-८८ । ३३-1-४८ । ४ १-२-८ । ५३-२-९ । ६२-४-३०। ७२-४-३९। ८२-४-५५ । ९५-१-७३ । Page #221 -------------------------------------------------------------------------- ________________ ( १३८ ) ' रोः काम्ये ' । २ । ३ । ७ ॥ नियमार्थमिति - विपरीतनियमस्तु वर्चस्केतिनिर्देशात् प्रत्यये रोः काम्ये चेत्येक योगाभावाद्वा न । 'नामिनस्तयोः षः ' । २ । ३ । ८ ।। अत्राऽनव्ययस्येति वर्तते यतः पूर्वसूत्राभ्यां सकारे प्राप्तेऽयं प इति । सार्पिष्क इति - " प्रत्यये " इति सूत्रे पाशकल्पका 5 इत्युपलक्षणत्वादिकणोऽपि ग्रहणम् यद्वा इकारे लुप्तेऽयमपि क इत्यनेनात्राऽपि त्वं सर्पिषा संस्कृतः “ संस्कृते " इतीकण् । सप्तमी वाक्ये तु संस्कृते भक्ष्ये " इत्यनेनाऽण् स्यात् | धानुष्क इति धनुः प्रहरणमस्येति " प्ररणम् " 66 इकण् । निर्दुर्बहिराविष्पादुश्चतुराम् ' । २ । ३ । ९ ।। चतुष्कण्टकमिति - - अत्र बहु व्रीहिः समाहारो वा । समाहारे तु पात्रादित्वात् स्त्रीत्वप्रतिषेधाद् ङीर्न भवति । कथ10 मिति ? - अयमाशयः निर्दुरोः षत्वमुच्यमानमन्यत्वात् कथमत्र, तथा ह्यत्र परत्वात् षकारात् पूर्वं “ दूरीदामन्त्र्यस्य ० इति लुतः व्यणि वृद्धिचेति । "" C " सुचोवा' | २ | ३ | १० || सुच इति रेफस्य विशेषणं तेन चतुष्पचतीत्यत्राऽपि विकल्पः । न ह्यत्र सुचः स्थाने रेफः । " रॉसः " इति सुचो लोपादतः सुजिति प्रकृतिविशेषणं, तत्र च तदन्तविज्ञानमित्याह - सुजन्तानामिति एवं । हि विज्ञाय15 माने सुचो लोपेsपि स्थानिवद्भावेन सुजन्त एवाऽयं चतुःशब्द इति । न चैवं त्रिष्करोतीति त्रिशब्द रेफस्याऽपि सुजन्तसम्बन्धित्वात् कस्मान्न भवतीति वाच्यमनन्तरे कृतार्थत्वादिति । वेसुसोsपेक्षायाम् ' । २ । ३ । ११ ।। प्रत्यययोर्ग्रहणादिति - इह प्रत्ययाप्रत्ययोः लक्षणप्रतिपदोक्तयोः अर्थवग्रहणेनाऽनर्थकस्येत्यनेन च इसुसोः प्रत्यययो20 रेव ग्रहणादिह न भवतीत्यर्थः । फेनायत इति - फेनमुद्रमति फनोष्मेति क्यङ् । ( 'समासेऽसमस्तस्य' । २ । ३ । १३ ।। इदमेवेति - ननु परमसर्पिष्करोति परमधनुष्करोतीति परमसर्पिःपरमधनुःशब्द योरिसुसन्तत्वाभावान्मा भूत्यकारः उत्तरपदार्थप्रधानत्वात्समासस्य, सर्पिर्धनुः शब्दयोरिसुसन्तत्वात्तदाश्रयः षो भविष्यति किं तदर्थेन ज्ञापकेन ? न चैवं सति परमसर्पिः कुण्डमित्यत्राऽपि प्राप्नोति । सर्पिः शब्दस्य 25 कुण्डेनाsसमासात् किन्तु परमसर्पिःशब्दस्य ? उच्यते, यद्यपि परमं सर्पिः परमसर्पिःकरोतीत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षाया योगात् पत्वं सिध्यति । तथापि परमं सर्पिर्यस्य सर्पिषः समीपं सर्पिषो निष्क्रान्तमिति परमसर्पिष्करोति उपसर्पि 1 १२-३-६ । २६-४-३ । ३६-२-१४० । ४६-४-६२ । ५७-४-९९ । ६२-१-९० । Page #222 -------------------------------------------------------------------------- ________________ ( १३९ ) करोति निःसर्पिःष्करोत्यत्र न सिध्यति, सर्पिः शब्दस्य करोतिक्रियायाश्च व्यपेक्षाया अभावादिति तदर्थमिदं ज्ञापकमिति भावः । 'भ्रातुष्पुत्रकस्कादयः' ।२।३। १४ ॥ साद्यस्क्रः सद्यस्क्रीशब्दादेव प्रत्यये साद्यस्क्रस्य सिद्धत्वात् पृथगुपादानं प्रत्ययान्तरनिवृत्त्यर्थं तेन सद्यस्क्रिया भावः सद्यस्क्रीतेत्यत्र न सत्वम् । कौतस्कुत:-गणपाठादण् । अन्यथा " केही 5 मात्र०" इति त्यच् स्यात् । किञ्च तसन्तस्य प्रथमान्तत्वेन तत इति पञ्चम्यन्ताद्विधीयमानो न प्राप्नोति, केचित् त्वपञ्चम्यन्तादप्यणमिच्छन्ति । ततस्तन्मते न " तैत आगते " इत्यनेन वाऽण् । ननु द्वित्वे कृते एकपदत्वाभावात् कथं " तंत आगते " इत्यण् ? सत्यम् , भूतपूर्वकन्यायाद्भविष्यति । अहस्कर:-अहः किरति लिहायचितिकार्य कृगस्तु " अतः कृकमि०' इति सिद्धमेव । अयस्कान्तेति-कनै इत्यस्य रूपं कामयते- 10 स्तु " अतः कृकमि "इति सिद्धमेव कामयतेर्वा समस्तार्थमिह पाठः तेन परमायस्कान्त इत्यपि भवति । कस्क इति-यद्येवं कः कः कुत्र न घुघुरा(यित)यति धुरीघोरो घुरेत्सूकर इत्यादि कथं ? यतस्तत्रापि कस्क इति स्यात् ? सत्यम् परमताभिप्रायेण । ते हि भ्रातुष्पुत्र० इदं सूत्रं सन्धिविधौ विदधति ततो विरामे विवक्षिते सति "न सन्धिः” इत्यस्य प्रवृत्तेने सत्वम् । 15 'नाम्यन्तस्थाकवर्गात्पदान्तःकृतस्य सः शिड्नान्तरेऽपि'। २।३। १५॥ अनुस्वारभवनानित्यत्वादन्तरङ्गत्वाचेत्यर्थः, बिसमिति-अव्युत्पन्नो ग्राह्यः । 'समासेग्नेः स्तुतः' । २ । ३ । १६ ॥ असष इति वचनात् सकारस्य पदमध्यत्वं नास्तीति वचनम् । 'ज्योतिरायुभ्यां च स्तोमस्य' । २ । ३ । १७ ॥ ज्योतिः स्तोमं दर्शय- 20 तीति ज्योतिः प्रदीपादिकसमूहं दर्शयतीत्यर्थः।। ___'मातृपितुः स्वसुः' २ । ३ । १८ ॥ अकृतत्वात् पदादित्वाचाऽप्राप्ते विधानम् । सूत्रत्वाद् “ आद्वन्द्वे " इति न प्रवर्तते । 'अलपि वा।२।३ । १९ । पूर्वेणाऽप्राप्ते विभाषेयमारभ्यते । मातु:ध्वसेति-" शर्षसे शषसं वा " इति पाक्षिके रस्य सत्वे चातूरूप्यम् । 'निनद्याः स्नातेः कौशले'।२३।२०॥ निष्ण इति, “उपसर्गादातोडोऽश्यः" 25 १६-३-१६ । २६-३-१४९ । ३२-३-५ । ४ ७-४-१११। ५३-२-३९ । ६१-३-६ । Page #223 -------------------------------------------------------------------------- ________________ (१४० ) इति डप्रत्ययः, नदीष्ण इति नद्यां स्नातीति " स्थापास्नात्रः कः" इति कप्रत्ययः । नदीष्णातः प्रतरणे इत्यादिष्ववयवार्थो व्युत्पत्यर्थमेवाऽऽश्रीयते । कृतषत्वेन, त्वनेन क्रियासु तात्पर्येणाऽनुष्ठातोच्यते । 'प्रतेः स्नातस्य सूत्रे'।२।३ । २१॥ प्रत्यवान्तरनिवृत्त्यर्थमिति, अन्यथा 5 पूर्वसूत्रात् स्नातिरनुवर्तिष्यत एव किं तदुपादानेनेत्यर्थः । 'वस्त्रः ।२।३ । २३ ॥ विष्टर इति विस्तृणातीत्यच, विस्तीर्यत इत्यल् विष्टार पतिरिति-विस्तीर्यते " छन्दो नाम्नि" इति पञ् , विस्तरस्य पतिविस्तरस्य वृहतीति वाक्ये तु न घञ् संज्ञाया अभावात् समुदाये नहि संज्ञागम्यते । 'अभिनिष्टानः' । २ । ३ । २४ ॥ अत्रोपलक्षणत्वान्निरोऽपि ग्रहः । 10 'गवियुधेः स्थिरस्य' । २ । ३ । २५ ॥ अनयोः सप्तम्यन्तानुकरणयोरपि युच्छब्दस्य यथा प्राप्तः " अव्यञ्जनात् " इत्यनेनैवाऽलुप् । 'एत्यकः' । २ । ३ । २६ । विष्वक्सेनः-विषुवति परसेनां विषः प्रेरकस्तमप्रति क्विपि ङ्यां विषूची. विषुशब्दोऽव्ययं वा नानात्वे वर्तते तदश्चति । यद्वा विष्वगि त्यव्ययं सामस्त्ये वर्तते पश्चात्रिष्वपि बहुव्रीहिः । 15 भादितो वा' । २ । ३ । २७ ॥ विभतेः करणेऽनटि “ यह ” इत्याद्यणौ वा भरणिः । रोहिण्य इव, रेवत्य इव, भरण्य इव कल्याणिनी सेना यस्येति । पुनर्वस्वनयोराराधितयोः पुनर्वसू । शतभिषज्-शतभिषा नक्षत्रमतो भ इति व्यावृत्तेर्न द्वचङ्गवैकल्यम् । 'विकुशमिपरेः स्थलस्य'।२।३ । २८॥ नाम्नीति निवृत्तम्-विष्ठलादि20 शब्दैः संज्ञाया अप्रतीतेः । अत्र विकुशब्दावव्ययानव्ययौ विशेषानुपादानावावपि गृह्यते, तत्राऽव्ययपक्षे " गतिकन्य.” इति " प्रात्य॑वय० " इति च तत्पुरुषोऽन्यत्र षष्ठीसमासः इत्याह-विगतं वीनां वेति-दीर्घान्न भवतीति-बाहुलकान इस्व इत्यर्थः ॥ ___ 'कपेर्गोत्रे'। २।३ । २९ ॥ गोत्रमिहेत्यादि-ननु स्वापत्यसन्तानस्येत्यादि लक्षणं शास्त्रीयं । 25 'गोऽम्वाम्बसव्यापद्वित्रिभूम्यग्निशेकुशकुक्कडुमञ्जिपुञ्जिबर्हिःपर १५-१-१४२ । २ ५-३-७० । ३ ३-२-१८ । ४ उणा० ६३८ । ५ ३-१-४२ । ६३-१-४७ । Page #224 -------------------------------------------------------------------------- ________________ 10 ( १४१) मदिवेः स्थस्य' । २।३ । ३० ॥ गोष्ठमिति-गावस्तिष्ठन्त्यस्मिन्निति " स्थादिभ्यः कः” इति कप्रत्ययः । अम्ब्यते अपह्नवकारितया घनि अम्बोऽपह्नवकर्ता तस्याऽयं कार्यभृतोऽणि आम्बोऽपहवरूपो धर्मस्तत्र तिष्ठतीत्यधिकरणे तु सर्वत्र " स्थादिभ्यः कः" शीशभूदमित्यनयोः " क शीशमि० ” इति, कौशेकु उद्भिद्विशेषः । " शङ्खः पत्रशिराजाले, संख्याकीलकशम्भुषु" सवनीयः सव्यः " य ऐञ्चाऽतः " मञ्जेः सौत्रस्य 5 " पैदिपठि० ” इति इप्रत्यये मञ्जिः। पूपवने इत्यस्मात् " ऐवः पुन च” इति पुञ्जः। स इवाऽऽचरति । “ कर्तुः किम् ” तस्य लुप् पुञ्जतीति " स्वरेभ्य इः” पुञ्जिः । _ 'निर्दुस्सोः सेधसन्धिसाम्नाम् ' ।२।३ । ३१ ॥ निर्गतः सेधात् । दुष्पेध इति दुष्टः सेधः, अत्र रेफस्य सकारेऽनेन शिऽन्तरत्वात् परसकारस्य पत्वे पूर्वसकारस्य च " सस्य शषौ" इति षत्वे निषेधादयः। 'प्रष्टोऽग्रगे'।२।३ । ३२॥ प्रतिष्ठते प्रष्ठः । “ उपसर्गादातो डः" न तु " स्थापा० " इति कस्तस्य नाम पूर्वाद्धातोर्विहितत्वान्नामग्रहणे च प्रायेणोपसर्गस्य न ग्रहणमित्यस्याऽर्थस्य ज्ञापयिष्यमाणत्वात् । 'भीरुष्ठानादयः'।२।३। ३३ ।। सव्ये तिष्ठति “ सव्यात्स्थः ” इति डिति ऋप्रत्यये सव्येष्ट्र " तत्पुरुषे कृति " इति सप्तम्यलुप् । असौ सव्येष्ठा सारथिः। अन्ये 15 तृप्रत्ययान्तस्य च्छन्दोविषयत्वादाकारान्तः किवन्तोऽयमिति मन्यन्ते । तन्मते सव्येष्ठा इति विसर्गान्तः । “ तत्पुरुष कृती "त्यलुप् , परमेष्ठिन्नित्यत्र गणपाठसामर्थ्यादलुप् । गौरिषत्क:-गौर्या इव सक्थिनी यस्य स " सेकथ्यक्ष्णः " इति टः। "यापो बहुल." इति इस्वः । प्रतिस्नात्यस्यामिति “ स्थादिभ्यः” इति कप्रत्ययः । कुत्सिता प्रतिष्ठा नावः सेचिका । 20 'हस्वान्नाम्नस्ति'। २।३ । ३४ ।। सर्पिष्ट इत्यत्र अहीयरुह इति तस् । निर्गतो वर्णाश्रमेभ्यो “ निशो गते ” यच् प्रत्ययः। अन्तरङ्ग इति-अयमर्थः परत्वात्पूर्वमपि प्लुते आमच्याद्याश्रयत्वेन बहिरङ्गत्वं प्लुतस्य-सर्पिस्तत्र-ननु सर्पिस्तत्रेत्यादौ "वेसुसोऽपेक्षयाम्" इति कखपफीति व्यावृत्यैव पत्वव्यावृत्तेः सिद्धत्वात्किमनेन ? नैवम् । अपेक्षायां प्राप्तिरनेन तु अनपेक्षायामपि शक्यते । यथा पश्याऽत्र सर्पिस्तत्र 25 यजुवर्तत इति । १५-३-८२ । २५-३-८२ । ३ ५-1-२८ । ४ उणा० ६०५ । ५ उणा० १२८ । ६५-१-११७ । ७ उणा० ६०६ । ८५-१-१२६ । ९५-१-१४२ । १० उणा० ८५५ । २१३-२-२० । १२ ७-३-१२६ । १३२-४-१९ । १४ ५-३-८२ । Page #225 -------------------------------------------------------------------------- ________________ ( १४२ ) 'निसस्तपेऽनासेवायाम् ' । २ । ३ । ३५ ॥ निरतपत्-अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे । " णषमसत् ” इत्यनेनाऽसिद्धम् । निस्तातप्तीति-अत्र भृशं निष्टपनीति वाक्यं कार्यम् । आभीक्ष्ण्ये त्वनासेवायामिति व्यावृत्त्यैव निरस्तत्वात अन्त्यत्वादप्राप्ते वचनम् । 'घस्वसः' । २।३। ३६ ।। अत्र वसो भौवादिकस्य ग्रहः वसिक् आच्छादने इत्यस्य वृदभावेन नामिनः सस्थाऽसम्भवात् । अदाधनदाद्योरिति न्यायाद्वा । बहूंषीति-वसतीति क्विपि य्वृतिः उषः बहव उषो येषु तानि । अत्र नागमरूपे स्यादिविधौ प्रथमं कृतमपि पत्वं निवर्तत इति प्राग्नागमस्तस्मिश्च नामिनो व्यवधानेऽपि शिड्नान्तरेऽपीति पत्वम् । 10 ‘णिस्तोरेवास्वदस्विदसहः षणि'।२।३ । ३७ ॥ प्रतीषिषतीति-अत्र 'इंण्क' गताविति लिख्यते तस्य च ज्ञानार्थत्वात् " सैनीङश्च" इति न गम्बादेशः । 'इंक' स्मरणे, 'इ' अध्ययने इत्यनयोस्तु अज्ञान इति विशेषणं नाऽसम्भवात् । अतोऽनयोर्गम्वादेशः प्राप्नोतीत्येतौ न लिख्यते । 'इंणक' गतावित्यस्याऽप्यज्ञानार्थत्वविव क्षायामादेशप्राप्तिः । इंदु इत्यस्य तु ज्ञानार्थत्वविवक्षायामविवक्षायामपि नादेशः । 10 " इणिकोर्गाः" इत्यत इणिकोरेवाऽनुकृष्टत्वात् " सनीडश्चे "ति चकारेण । सोषुपिषत इति-अत्र यङोऽकारस्य स्थानित्वेन न गुणः । तथा " नाम्यन्त० " इत्यस्यैवाऽयं नियमः, एतद्विषय एवाऽऽरम्भात् । _ 'सञ्जेर्वा' । २ । १ । ३८ ॥ इकारान्तनिर्देशादिति-अत एवेह इकार उच्चा रणार्थो न क्वचिदपि विहितः ।। 20 'उपसर्गात् सुग्सुवसोस्तुस्तुभोऽट्याप्यद्वित्वे'। २।३ । ३९ ॥ ण्य न्तानामिति-धात्वन्तरत्वादिति शेषः । अट्यपीति-विशेषविहितत्वेन पूर्व कृतमपि षत्वं परस्मिन्नडागमेऽसिद्धं स्यादिति । सौति सुवत्योरिति-''क' प्रसवैश्वर्ययोः इत्यनयोः । सूतिस्यत्योरिति-घूडौच पूडौक इत्यनयोः। 'स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि' ।२।३।४० ॥ अथ सुस्थितो 25 दुःस्थित इत्यादौ कथं षत्वाभावः ? उच्यते-उपसर्गप्रतिरूपका निपाता एते इत्युप सर्गत्वाभावात्पत्वाभावः । ण्यन्तानामपीति-णिगः प्रागेवोपसर्गसम्बन्धात् । अपोपदेशार्थमिति-अपोपदेशत्वं च सह इनेन वर्तत इति व्युत्पत्तौ । सेर्वेति साधितस्याऽपि वा व्युत्पत्तिपक्षे । स्थासञ्जोरिति-उपसर्गस्थस्य नामिनोऽवर्णान्तेन द्विवचनेनेत्यर्थः । १ २-१-६० । २ ४-४-२५ । ३ ४-४-२३ । ४ २-३-१५ । Page #226 -------------------------------------------------------------------------- ________________ नियमबाधनार्थमिति - सेनेस्तु नास्तीति । ( " अवाचाश्रयोर्जाविदूरे 66 " २ । ३ । ४२ ।। समुदायानुवृतावपि व्यभिचारादङ इत्यस्यैव ग्रह इत्याह- अडे इति - दुर्गमिति - दुःखेन गम्यतेऽस्मिन्निति । सुगदुर्गमाधारे " इति सिद्धिः । कर्मव्युत्पत्तौ तु खलस्यात् अनित्यार्थमिति - यद्येवं 5 तर्हि वोपादित्येवंविधमतः सूत्रात् पृथगेव कथं न कृतं ? सत्यम्, विचित्रा सूत्रकृतिः । 'सदोsप्रतेः परोक्षायां त्वादेः ' | २ | ३ | ४४ || उपसर्गादित्यनुवर्तते, व्यवादित्यनुवृत्तौ तु तयोरेव विधानात् प्रतिवर्जनानर्थक्यं स्यात् । ( १४३ " णिस्तोरेव ० " इति सिद्धं तिष्ठतेस्तु सन् षत्वरूपो 6 स्वञ्जश्च ' । २ । ३ । ४५ ।। अभिषिष्वं क्षत इति - नन्वत्र " णिस्तोरेव " इति नियमात् मूलधातुसकारस्य पत्वं न प्राप्नोति । उच्यते - स्पर्धे पर इति न्यायादिद - 10 प्रवर्तते । अभिषवञ्ज इति अत्र " स्वजेनेवा " इति परोक्षायाः वा किचम् पक्षे किद्वद्भावान्न लोपाभावः । योगविभागादित्यादि - ननु योगविभागात्परोक्षायां त्वादेरिति नानुवर्तत इति कथं न विज्ञायते ? सत्यम्, व्याख्यानतो विशेषप्रतिपत्तिरिति । ' परिनिवेः सेवः ' । २ । ३ । ४६ ।। सेव इति सामान्योक्तेऽपि वृङिति 15 गृह्यते । न तु ङिति । कृतस्येत्यनुवृत्तेः । I G सयसितस्य ' । २ । ३ । ४७ ।। स्यते नियमार्थमिति - उद्योतकरस्त्वत्राऽहसिनोतेरेव ग्रहणं न्याय्यं सयेत्यनेन साहचर्यात् । किञ्च स्यतिग्रहणे नियमाता जायते, सिनोतिग्रहणे तु विध्यर्थता । विधिनियमसम्भवे च विधिरेव ज्यायान् । न च वाच्यमेकेनैव सितग्रहणेन स्यतिसिनोत्युभयस्योपादानाद्विध्यर्थता नियमार्थता - 20 sपि स्यादिति । यतोऽर्थैकत्वादेकवाक्यमिति केषांचिद्वाक्यलक्षणम् । अथैकत्वाच्च सयसित इति वाक्यसमाप्तौ स्यतिग्रहणार्थं वाक्यान्तरं करणीयं भवतीति सिनोतेरेव ग्रहणम् । मा विषसयदिति - विषयमाख्यत् “ णिज्बहुलं० " अत्र द्वित्वे कर्तव्ये " षमसत्० इत्यनेन षत्वनिवृत्तावन्यस्येति द्विर्वचनम् । व्यसयीयदिति-विषयमैच्छत् क्यन्, क्यनि ईः । पर्यसितायतेति परिषित इवाऽऽचरत् क्यङ् " " दीर्घश्चि० " इति दीर्घः । 23 असौङसिवूसहस्सटाम् | २ | ३ | ४८ || सो डेत्येतयोर्द्वन्द्वे पञ्चान्नञोऽन्यपदार्थे । “ सिवूसह० " लक्षणे बहुव्रीहौ कर्मधारये च पुनर्द्वन्द्वः । ,, 66 १२-३-३७ । २४-३-२२ । ३ ३-४-४२ । ४ २-१-६० । ५४-३-१०८ । Page #227 -------------------------------------------------------------------------- ________________ १४४ ) स्तुस्वञ्जवादि नवा' । २ । ३ । ४९ ।। स्तुस्वञ्जोर्नित्यं प्राप्त इति - उपससुगति स्वञ्जत्याभ्यामित्यर्थः । 10 " -अय 'निरभ्यनोश्च स्यन्दस्याप्राणिनि' । २ । ३ । ५० ।। पर्युदासोऽयमिति -3 मर्थोऽप्राणिनीति पर्युदासत्वाद्विधिप्राधान्यात् । सम्भवति चैकवाक्यत्वे वाक्यभेदाश्र5 यणस्याऽयुक्तत्वात् । प्रसज्यप्रतिषेधे तु न चेदित्यादिवाक्य भेदस्याऽवश्यम्भावित्वात् । ततो यत्र प्राणी चाsप्राणी च भवति । तत्राऽपि षत्वं भवति । प्रसज्यप्रतिषेध इतिप्रसङ्गं कृत्वा प्रतिषेधः प्रसज्यप्रतिषेधः अव्ययं प्रवृद्धादिभिः " इति सः । प्रसज्यस्तु निषेधदित्यत्र तु ते लुग्वेति प्रतिषेधलोपः । ननु तदा अव्ययस्येति कथं सेर्न लुप् ? उच्यते- समाससम्बन्धी सिरत्र नाऽव्ययस्येति न भवति । 66 ' परेः ' । २ । ३ । । ५२ ॥ योगाविभागादिति विपरिभ्यां स्कन्दोक्तयोरित्येवरूपात् । C निर्नेः स्फुरस्फुलो' । २ । ३ । ५३ ।। निस्फुरतीति निस: रुत्वं “ शषसे० ” इति तस्य सत्वमनेन धातुसकारस्य पत्वं, त्वम् । षत्वा भावपक्षे कदाचिद्विसर्गः कदाचिद् " व्यत्यये लुग्वा 15 मूर्धन्याभावपक्षे कदाचित्सकारद्वयस्य श्रवणं कदाचिद्विसर्गलोपौ । 6 ' वेः ' । २ । ३ । ५४ ।। स्फुरस्फुलोर्निनिवेरित्येक योगाभावोऽत्र । 6 " स्कभ्नः | २ । ३ । ५५ ।। ननु नानिर्देशाद्यत्र नाप्रत्ययस्तत्रैव पत्वं प्राप्नोति न तु तदभावे विष्कम्भतेत्यादौ ? नैवम् स्नानिर्देशस्य निषेधपरतया व्याख्यातत्वात् । विष्कम्नातीत्यत्र क्षुम्नादित्वात् णत्वाभावः । सश्नोर्मा भूदिति - 20 यदाह चन्द्रो यद्यत्राऽपि स्यात्तदा स्कम्भ इति निर्देशेत् । तस्माच्छ्नानिर्देशादन्यत्र शिति प्रत्यये न पकार इति । शकटस्तु श्रानिर्देशः ष्टभुङ् स्कभुङिति भौवादिकनिवृर्थमिति । अत एवोत्पलेनाऽपि विष्कम्नाति विष्कम्नोतीति अनुप्रत्ययेऽपि षत्वं गणपाठाभावात् णत्वं चोदाहृतम् । 'निदुस्सुवेः समसूतेः ' | २ | ३ | ५६३ || सम इति - समतीति प्रयोगैकदे - 25 शस्य पमष्टमेत्यजन्तस्य भवति । सूतीत्यादादिकस्य किस्तिव ० " इति स्तिव्यपि भवति । सूतिसूयतिसुवतीनां क्यन्तानां च । तत्र “ अवः स्वपः " इत्यनेन पृथग्योगानाम्नोरेव ग्रहणं न धात्वोरित्याहनाम्नोग्रहणादिति - नामग्रहणे च लिङ्गविशिष्ट १३-१-४८ । २१-३-६१ । ३१-३-५६ । ४ ५-३-१३८ । ५ २-३-५७ । सकारस्य " सस्य शषौ " इति 33 इति लोपः । " Page #228 -------------------------------------------------------------------------- ________________ ( १४५ ) स्याऽपि तेन सुषमा इत्यादि । धातोरेवेच्छन्तीत्युक्त्वा कथं निःपूतमित्याद्युदाहृतम् : सत्यमुक्तप्रत्ययात्प्रागेव सूतेरुपसर्गेण योगाद्भविष्यति । प्रादुरुपसर्गाद्यस्वरेऽस्तेः ' । २ । ३ । ५८ || शुभ्रादित्वादिति, न्यासे तु चतुष्पाद्भ्य एयबू " वृत्तौ तु सारसंग्रहाद्यभिप्रायेण " सुभ्वादिभ्यः " इत्युक्तम् । 5 विसृतमित्यादि - विसरतीति क्विपि तोन्ते 'क्विवन्ता धातुत्वं नामत्वं च न त्यजन्तीति' न्यायाद्विसृदित्येवंरूपाद्धातुमात्रादम् रूपे स्वरादौ प्रत्ययेऽस्तेरिति किमिति व्यावृत्तेर्न द्व्यङ्गविकलता । यदा तु क्तस्तदापि अस्तौ सति यस्वरस्य प्रत्ययस्येति न चिन्तेति न द्व्यङ्गविकलता । (6 4 'अवः स्वपः' । २ । ३ । ५७ ।। निःषुप्त इत्यादौ " ज्ञानेच्छा ० " इति क्तः । 66 4 " न स्सः ' । २ । ३ । ५९ ।। दधिस्यते, अत्रास्चलौल्ये स्सः । ' सिचो यङि ' । २ । ३ | ३० || पत्वमिति “ स्थासेनि " इत्यनेन । 2 ' गतौ सेधः ' । २ । ३ । ६१ ।। ननु कृसरधूसरवेसर केस रादिषु प्रत्ययसका - रस्य षत्वप्रतिषेधो वक्तव्यः १ नैवम्, उणादयोऽव्युत्पन्नानि नामानीति, बुधबोधनार्थं व्युत्पाद्यमाना अपि उणादयो व्युत्पत्तिकार्यं न लभन्ते । इत्थं सति वृक्ष इत्यत्राऽपि पत्वं न प्राप्नोति ? उच्यते तर्हि बाहुलकात् पत्वभावः । " , सुगः स्यसनि ' । २ । ३ । ३२ || अभ्यसोऽस्यदित्यत्राऽप्यव्यपीति वचनात् उपसर्गात्सु ० " इति प्राप्तं निषिध्यते । १५-२-९२ । २ ६-१-८३ । ३७-३-१८२ । ४ २-३-४० । ५ २-३-३९ । ६ १-३-६० । 'रघुवर्णात् नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे' । २ । ३ । ६३ ॥ ननु ऋवर्णग्रहणं किमर्थं ? यतो ऋकारमध्ये रेफ् लकारमध्ये तु लोऽस्तीति वृद्धवादः, ततो ऋवर्णेऽपि तन्मध्यव्यवस्थित रेफाश्रयं णत्वं भविष्यति, अत एव पाणिनिनाऽपि 20 रषाभ्यामित्येवोक्तम्, उच्यते न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते तद्भिन्नत्वाद् वर्णबुद्धेरनुत्यादनात्तथाहि - मांसं न विक्रेयमिति सत्यपि निषेधे गावो विक्रीयन्ते, तत्र मांसबुद्धेरभावात् । शेषवर्णव्यवधानेऽपीति-प्रसज्यप्रतिषेधादितरैर्व्यवधानेऽपि भवति । पुष्णातीति1-अत्र तवर्गस्य ० " इत्यनेनैव त्वे सिद्धे षकारग्रहणं कषणमित्यादौ व्यवहितार्थं तदर्थं च सत् परत्वात् " तवर्गस्य० "इति बाधित्वा त्वं प्रवर्तयति । नृभि - 25 भिरिति द्विप्रयोगो द्विर्वचनमित्याश्रयणाद्भिन्नपदत्वमित्यर्थः । विरलेनेति - विपूर्वा 66 10 15 Page #229 -------------------------------------------------------------------------- ________________ ( १४६ ) द्रमे "मुरल०" इति निपातनात् , डित्यले । ऋषीणामित्यादौ दीर्घरूपे स्यादिविधौ कर्तव्ये पूर्वकृतमपि णत्वमसिद्धं भवति । ___ 'पूर्वपदस्थात् नामन्यगः'। २।३ । ६४ ॥ सामर्थ्यादिति-अयमर्थः रूढेन पूर्वपदशब्देन उत्तरपदमाक्षिप्यते, तदन्तरेण तस्याऽसम्भवात्तच्च नकारस्य विशेषणम् । 5 पुष्पणन्दीति-पुष्पच् पुष्प्यन्तीत्यचि पुष्पाणि नन्दयति अण, डी, पुष्पणन्दी आचार्यः। वत्सऋपभकार्पटैनिश्चिक्ये, दिगम्बरेण तु योपान्त्यः, स च न शिष्टसम्मतः । वाधीणस:-वध्रस्येयं तस्येदमण ङीः। " तद्धितस्वरे." इति पुंवन्निषेधः। ऋगयनमितिशिक्षादिषु ऋगयनपाठादेव णत्वनिषेधे सिद्धे किमग इत्यनेन ? सत्यम् , अबाधकान्य पि ज्ञापकानि भवन्ति । उत्तरपदसम्बन्धी नकारो न भवतीति-" प्रत्ययः प्रकृत्यादेः" 10 इति न्यायात् । पूर्वेणैव णत्वमिति-ननु पूर्वेणाऽपि कथं यतः खरपशब्दस्याऽन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वमस्ति, तत्स्थत्वाद्रेफस्य चेत्येकपदत्वाभावादिति । अत्रोच्यतेयत्र द्वावपि निमित्तनिमित्तिनावेकपदत्वं व्यभिचरतस्तत्र णत्वाभाव इह तु रेफस्य व्यभिचारेऽपि नकारस्यैकपदस्थत्वाव्यभिचारः । यद्वा सित्येवेति नियमेनायनण्प्रत्यये खरपशब्दस्य पदत्वस्य निरस्तत्वात् पूर्वेण भवत्येव । मनोहरा-वृक्षविशेषाः । 'निष्प्राग्रेऽन्तःखदिरकााम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य' ।२। ३।६६ ॥ निष्प्रान्तरो नौषधिवचना नाऽपि वृक्षवचनाः तेभ्यः संज्ञायां कोटरादिनियमेन व्यावर्णितत्वादप्राप्तं णत्वं विधीयते । असंज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षुशरशब्दावौषधिवचनौ शेषा वृक्षवचनास्तेषां संज्ञायां कोटरादिनियमेन णत्वस्य व्यावर्तितत्वादुत्तरेणाऽप्राप्ते विध्यर्थ, असंज्ञायां तूत्तरेण विकल्पे प्राप्ते नित्या20 र्थम् । कार्यवर्णमिति-कार्यशब्दो वृक्षविशेषवाची अव्युत्पन्नोऽथवा कृष्यते " नाम्यु पान्त्य०" इति के व्यणि धर्मधर्मिणोरभेदोपचारात् कार्यगुणयुक्तो वृक्षोऽपि कार्यः । पीयुक्षेति-पीयुक्षाशब्दो द्राक्षापर्यायो द्राक्षाविशेषो वा । पीङ्च क्विपि पीः पियं याति " पीमृग० ” इति किदुः, पीयुं क्षायति “ आतो डो० ” इति डः । ‘द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः' । २ । ३।६७ । कोद्र25 ववणमिति-केनाऽम्भसा उद्यन्ते-क्लिद्यन्ते ""कैरव०” इति साधुः केनोद्भवन्त्युच्छब्दा यन्तेऽचि वा । लता वल्लीकर्कोट्यादिका, गुल्मा इस्वस्कन्धास्तरवो बहुकाण्डपत्राः केतक्यादयः, एतल्लतागुल्मरूपं द्वयं वीरुधः । उत्पलस्त्वेवं व्याचष्टे-लता गुल्मास्तेभ्यो विलक्षणा वीरुधः । पुष्पं विना फलमेव यस्य स प्लक्षादिः फली । पुष्पं च 15 १२-४-९२ । २ ५-१-५४ । ३ उणा० ७४१ । ४ ५-१-७६ । ५ उणा० ५१९ । Page #230 -------------------------------------------------------------------------- ________________ ( १४७ ) फलं चोपगच्छन्ति पुष्पफलोपगा: “ नाम्नो गमः० " इति डे-वृक्षाः पुष्पफलोपगा इति । न चोभयमेवोपगच्छन्ति त एव वृक्षाः किं तर्हि ? येऽप्यन्यतरत् पुष्पं फलं वोपगच्छन्ति तेऽपि वृक्षा एव । तत्र वेतसादयः पुष्पमेव प्लक्षादयः फलमेवाऽऽम्रादयस्तूभयमप्युपगच्छन्ति । तत्र वृक्षो वनस्पतित्वमवकेशित्वं च न व्यभिचरति । वनस्पतिरवकेशी तु वृक्षत्वं व्यभिचरतः । यतः " फली वनस्पतिज्ञेयः फलवन्ध्यस्त्व. 5 वकेशी" इति । अत एव च वनस्पत्यादिग्रहणमकृत्वा वृक्षग्रहणं कृतं तदन्तर्गतत्वादनस्पत्यादेरिति । विदारी-लताविशेषः । 'गिरिनद्यादीनाम् ।२।३ । ६८॥ तूर्यमाण इति-तूर्य मानमस्येति वाक्ये निमित्तनिमित्तिनोरेकपदस्थत्वाभावादप्राप्ते विकल्पः। तूर्यतेस्त्वानशिश्ये मागमे च " रवर्णा० " इति नित्यं प्राप्ते । शिक्षादित्वादिति-अन्यथा बहुस्वरत्वात् प्रायो बहु- 10 स्वरादिकण् स्यात् । 'पानस्य भावकरणे' । २ । ३ । ६९ ॥ सौवीरपाणमिति-सौवीरेषु प्रायो भवं बाहुलकादकनं बाधित्वा भवेऽण् । सुवीराणामिदं “ तस्येदम् " इति वा । । 'देशे'। २।३। ७० ॥ योगविभागादिति-अन्यथा 'पानस्य भावकरणदेशे' इति क्रियेत । तथाऽत्र कर्मसाधनः पानशब्दो गृह्यते, भावकरणप्रधानस्य तु पूर्वेण 15 विकल्प एव उशीनरा इति-उश्यत इति “ स्थादिभ्यः कः" वष्टीति क्विपि रवृति गौरादित्वाद् यामुशी नगरी तस्या नराः । गान्धारयः-गन्धारस्याऽपत्यं वृद्धमत इब् गान्धारिः राष्ट्रक्षत्रियसरूपः ततो गान्धारीणां राजानः, गान्धारे राज्ञोऽपत्यानि वा " गान्धारिसास्वेयाभ्याम् " " यत्रऽओऽश्या० " इति बहुष्वस्त्रियां लुप् । ननु क्षीरपाणादयः शब्दा मनुष्येषु वर्तन्ते । तत्सामानाधिकरण्यादुशीनरादयोऽपि तत्रैव 20 तत्कथमिह देशो गम्यत इत्याह-तात्स्थ्यादित्यादि । अयमर्थः-उशीनरादयो हि शब्दाः संज्ञात्वेन पूर्व देशेष्वेव प्रवृत्ताः पश्चात्तु तत्स्थानसम्बन्धात् मनुष्येषु तेन मनुष्याभिधानेऽपि तेन मनुष्यदेशाभिधानं गम्यते, दाक्षीणां पानमिति-अत्र कर्तरि षष्ठी। 'ग्रामामात् नियः ।।२।३।७१ ॥ ननु "गतिकारक०" इति न्यायाद्विभक्त्युत्पत्तेः प्रागेव समासे निमित्तनिमित्तिनोरेकपदस्थत्वात् " रघुवर्णा ० " इत्यनेनैव 25 णत्वं सिद्धमेव किमनेनेति ? सत्यम् , नियमार्थं यदि नियो णत्वं स्यात्तदा ग्रामापादेव तेन खरनीमेपनीत्यादौ पूर्वेणाऽपि न भवति । १ ५ -१-१३१ । २ २-३-६३ । ३६-३-१६० । ४ ५-३-८२ । ५ ६-१-११५ । ६६-१-१२६ । ७ ३-२-८५। ८२-३-६३ । Page #231 -------------------------------------------------------------------------- ________________ (१४८ ) 'वाह्याद्वाहनस्य' ।२।३ । ७२ ॥ वोढव्यं वाह्यमिति-वहेरहेऽर्थे ध्याणि वाह्यं वहनाईमिवादि तेन यदापि वाहने वहनार्थमित्वादि वाह्यं नाऽऽरोपितं भवति तदर्थ तु केवलमुपकल्पितं भूतलस्थं तदापि भवत्येव । _ 'अतोऽहस्य' । २ । ३ । ७३ ॥ दीर्घाही शरदिति-दीर्घाही, दीर्घाहाः, दीर्घाहा 5 रूपत्रितयम् । 'वोत्तरपदान्तनस्यादेरयुवपक्काहः'।२।३ । ७५॥ प्राप्ताप्राप्तविभाषेयम्। तथाहि-लिखितेषु प्रयोगेषु “गतिकारक०" इति न्यायात् स्याद्युत्पत्तेः प्रागेव समास इत्येकपदात्प्राप्ते व्याघ्रीवत्पामा येषां तानि व्याघ्रीपामाणि व्याघ्रीपामानि वेत्यादिषु त्वदर्शितेष्वप्राप्ते । पाणिनिस्त्वप्राप्ते विभाषां मन्यते । तन्मतेऽपि वापोऽस्त्यनयोपिनौ 10 वीहीणां वापिनाविति यदा क्रियते तदाऽप्राप्ते । अत्रोत्तरपदस्यान्तो नकारो न भवतीति-किन्तु " प्रत्ययः प्रकृत्यादेः" इति न्यायेन गर्गभग इत्यस्य समुदायस्यैव । ध्यहि-चतुरहीति अनयोर्भवेऽर्थेऽग्विषये “ सर्वाश० " इत्यनेनाऽद् अह्लादेशश्च । गर्दभवाहिनाविति-गर्दभान् वाह्यत इत्येवंशीलौ । 'कगैंकस्वरवति' । २।३। ७६ ॥ न चेदिति-सत्यपि त्रितयानुवर्तने 15 प्रतिषेधस्य प्राप्तिपूर्वकत्वात् कवर्गवचात् पक्कशब्दस्यैव प्रतिषेध इति । स्वर्गकामिणा विति-सुखेन पुण्यकर्मभिरर्यत इति पनि न्यवादित्वाने तं कामयेते इत्यवंशीलौ । मोक्षकामिणाविति-मुच्यन्ते प्राणिनः कर्ममलकलङ्केनाऽत्रेति " मावावद्यमि० ” इति से । नित्यार्थमिति-अयमर्थः “ गतिकारक०" इति न्यायेन निमित्तनिमित्तिनोरे कपदस्थत्वाद् " रंपृवर्णा०" इति नित्यं प्राप्त “ वोत्तर० ” इति विकल्पितं पुनर20 नेन नित्यं विधीयते इत्यर्थः।। __'अदुरुपसर्गान्तरो णहिनुमीनानेः' । २।३ । ७७ ॥ हिनुमीनानिग्रहणात् समासस्याऽसम्भवात् पूर्वपदस्थादित्यस्य निवृत्तावविशेषेणोपसर्गात् णत्वविधिः । हिनुमीनाग्रहण इति-अथ प्रहिणोति प्रमीणीत इत्यत्र गुणे ईकारे च कृते हिनुमीने त्येतद्पविरहात् स्थानीवेत्यस्याऽप्यसद्विधौ स्वरस्य स्थानिवद्भावप्रतिषेधात् कथं ण२ त्वमित्याह-विकृतस्याऽपीति । प्रवपानि मांसानीति-उप्यत इति वपा भिधाधछ । आ नीत्यर्थवत इति-वपानीति समुदायस्याऽर्थवत्त्वादानीत्यस्य पृथगर्थाभावादनर्थकत्वमुपसर्गत्वाभावाद्वा । अत एव प्रवृद्धा इति विग्रहो वृत्तौ दर्शितः। १३-२-८५ । २ ७-३-११८ । ३ उणा० ५६४ । ४ ३-२-८५ । ५२-३-६३ । ६२-३-७५ Page #232 -------------------------------------------------------------------------- ________________ - 'नशः शः'।२।३ । ७८ ॥ प्रनष्ट इति-अत्र “ नशोऽधुटि " इति नागमस्य "नो व्यञ्जनस्य." इति लुक् । प्रनयतीत्यादि-अत्र परेऽसदित्यन्तरङ्गत्वात् पूर्व कृतमपि णत्वं षत्वादावसत्वात् पत्वे कृतेऽप्येकदेशविकृतस्याऽनन्यत्वात् प्राप्तमपि श इति वचनात् साक्षाच्छकारान्तत्वाभावात् निवत्येते । __ 'नेादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यति- 5 हन्तिदेग्धौ'।२।३ । ७९ ॥ न मातीत्यादि-नन्वेषां मारूपाभावाद्हणाशङ्काऽपि कुतः १ उच्यते-" मिग्मिगोऽखलचलि " इत्यनेनाऽऽत्वविधानात् । नाऽनुबन्धनार्थ इति-यया रीत्या धातुपाठे माङित्यपाठि तद्रीत्या यदि सूत्रेऽपि क्रियेत तदाऽनुबन्धार्थः स्यात् । अत्र तु विशेषणं उकारेणोपलक्षितो मा इति । ननु " सप्तम्या निर्दिष्टे पूर्वस्य " तच्चाऽनन्तरस्य न व्यवहितस्येति न्यायात् प्रण्यास्यतीत्यादावाङा 10 व्यवधाने न प्राप्नोतीत्याह-आङा व्यवधानेऽपीति-अयमर्थः " पदेन्तरे०" इति णत्वनिषेधकसूत्रे आङो वर्जनादाङा व्यवधानेऽपि भवति । 'अकखाद्यपान्ते पाठे वा' । २ । ३ । ८० ॥ अत्राऽकखादिषान्त इति सिद्धे नद्वयं सुखार्थ, नद्वये हि सति कखादेः पान्तस्य च वर्जनं प्रतीयते । एकस्मिस्तु कखादेः किंविशिष्टस्य पान्तस्येति प्रतीतिः स्यात् । असम्भवात् न भविष्यतीति 15 न वाच्यम् । कषशिषेत्यादावेवं विधस्याऽपि दर्शनात् । सौत्रेषु पाठादिति-ननु स्तम्भेर्धातुष्वपाठात् कथं पाठविषयत्वं ? उच्यते-सूत्राणां सूत्रमेव धातूपदेशः । प्रनिवेटेति-'विशंत् ' प्रवेशने, इत्यस्य रूपम् । 'द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा'।२।३। ८१ ॥ प्राणिणिषतीत्यादौ द्वयोरप्यनेनैव णत्वं द्वित्व इति वचनात् । हे प्राण !-अन्ते " नाऽऽमन्त्र्ये” इति न... लोपप्रतिषेधात् नान्तत्वं सम्भवतीत्यामध्ये दर्शितम् । ननु द्वित्वेऽपि कृतेऽन्तेऽपीति वचनादन्तेऽपि शब्दादनन्तेऽपि भविष्यति किं द्वित्वेऽपीत्यनेन ? नैवम् , द्वित्वेऽपीत्यस्याऽभावे प्राणिणिपतीत्यत्र प्रथमनकारेऽन्तेऽपीत्यस्य चरितार्थत्वाद्वितीयनकारस्य णत्वं न स्यात् । टवर्गेण व्यवधानात् । अन्तेऽपीत्यत्रापि शब्दाभावे द्वित्वेऽप्यन्त एव स्यादिति । ननु द्वित्वे सत्यन्तस्थो नकारः क्व सम्भवति ? उच्यते-प्राणितेः सनि प्राणिणिपन्तं प्रयुङ्क्ते णिगि अल्लोपे क्विपि प्राणिणिषमाचष्टे णिजि पुनः " त्र्यन्त्यस्वरादेः" इत्यनेन इसिति लोपे क्विपि हे प्राणिण ? इत्यादावामन्यत्वाच्च न लोपाभावे प्राणिणिषन्तीत्याद्यनन्तेऽपि । 20 25 १ ४-४-१०९ । २४-२-४५। ३ ४-२-८।४ २-३-१३ । ५ २-१-९२ । ६ ७-४-४३। Page #233 -------------------------------------------------------------------------- ________________ ( १५०) 'हन:'।२।३।८२।। प्रघ्नन्तीत्यादौ हन इत्युच्यमानेऽप्येकदेशविकृतस्याऽनन्यत्वात् णत्वं प्राप्नोतीत्याह-हनोऽधीति । 'वमि वा' । २।३ । ८३ ॥ पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । 'निसनिक्षनिन्दः कृति वा' । २ । ३ । ८४ ॥ नित्यं भवतीति-"अदुरु5 पसर्गा० " इत्यनेन शेषः। णोपदेशत्वाद् “अदुरुपसर्गा" इत्यनेन गतिकारकङस्यु. क्तानामिति न्यायादविभक्त्यन्तैः कृदन्तैः सह प्रादीनां समासे सति निमित्तनिमित्तिनोरेकपदस्थत्वात् “ रेपूवर्णा० " इत्यनेन वा नित्यं णत्वे प्राप्ते विकल्पार्थमिदम् । 'स्वरात्'।२।३।८५ ॥ "गतिकारक." इतिन्यायाद् “रवर्णा ०" इति सिद्धमेव किन्तु प्रयायिणौ परियायिणावित्यत्र “वोत्तर०" इति वा णत्वं स्यात्तनिवृत्यर्थ10 मिदमारभ्यते । कृद्विषयस्येति-कृतीति विषयसप्तमीयं न निमित्तसप्तमी। तस्यां हि स्वरात् परस्य धातोर्नस्य कृन्निमित्ते णत्वमिति सूत्रार्थः स्यात् । न चैतदसम्भवान भविष्यतीति वाच्यम्, प्रेण्वनमित्यादावेवंविधस्यापि दर्शनात् । तथा च सति न ख्यापूग इत्यादि प्रतिषेधेऽनर्थकः प्राप्तेरभावान्नहि ख्यादीनां कृति निमित्तभूते स्वरास्परो धातुनकारोऽस्ति येन प्राप्तौ प्रतिषेधेऽर्थवान् स्यादिति स्वरादिति कृनकारस्य 15 विशेषणं, न “ अदुरुपसर्गान्तर ० " इत्यस्य धातोर्वा “ देशेन्तरोऽयनहनः ” इति प्रतिषेधादनेन हि प्राप्तस्य स प्रतिषेधः। न चाऽन्तःशब्दो धातुर्वा स्वरान्तो वा येन प्रतिषेधोऽर्थवान् स्यादिति । उपसर्गविशेषणे प्रभुन इत्यत्रापि स्यात् । कृद्विशेषणमपि न । तस्मिन्नपि कृते कृतो यः स्वरस्ततः परस्य नकारस्येति स्थिते प्रयाणीयमित्यादौ प्राप्तिः । प्रहीण इत्यादौ न स्यादिति । प्रक्लप्यमानमिति-वर्णैकदेशस्य वर्णग्रहणेन 20 ग्रहणात् समुदायव्यापारे चाऽवयवस्याऽपि स्वव्यापारानुच्छेदेन व्यापारात् लकारे उच्चार्यमाणे तदवयवस्य लकारस्याऽप्युच्चारणमित्यल चटेति प्रवर्तत एव । 'नाम्यादेरेव ने ' । २।३।८६ ।। प्रेसणमिल्यादौ वोत्तरेति नागमस्य विकल्पो नाम्नामिति बहुवचनेन बाधितत्वात् । 'व्यञ्जनादे म्युपान्त्याद्वा' । २ । ३ । ८७ ॥ दुर्गृहन इति-दुर्मुह्यतेऽने28 नाऽस्मिन् वा " करणाधारे " अनट् दुर्मुह्यतीति नन्दादिभ्यो वा-दुर्गृहन इत्यत्र “ गोहः स्वरे" ऊत् । 'णेळ'।२।३। ८८ ॥ शेषेभ्यस्त्विति-नागमरहितेभ्यः। १२-३-७७ ॥ २ २-३-६३ । ३ २-३-७५ । ४ २-३-९१ । ५५-३-१२९ । ६ ४-२-४२ । Page #234 -------------------------------------------------------------------------- ________________ 'निर्विण्णः' । २।३ । ८९ ॥ गतिकारकेतिन्यायाद् “ रेषवर्णा० " इति सिद्धमेव किमनेन ? सत्यम् , अनेन न्यायेन निविण्णवानित्यत्राऽपि स्यात् तन्निवृत्त्यर्थमिदम् । एते त्रयोऽपि धातूनामनेकार्थत्वाद्वैराग्ये वर्तन्ते । निर्विण्ण इति-विदक ज्ञाने इत्यस्य सेट्त्वान्न । अलचटेति व्यावृत्त्या चाऽप्राप्तौ क्तनकारस्य णत्वं निपात्यते, धातुनकारस्य तु “ तेवर्गस्य० " इति । 'न ख्यापूरभूभाकमगमप्यायवेपो णेश्च'।२।३ । ९० ॥ख्या इति निरनुबन्धोपादानं ख्यादेशस्य ख्यांक प्रथन इत्यस्य च परिग्रहार्थम् । नित्यमिति" स्वरात् ” इत्यनेन। वेपो विकल्पेनेति-" व्यञ्जनादेर्नाम्युपा०" इत्यनेन ण्यन्तेभ्य. थेति-" णेर्वा " इत्यनेन । 'देशेऽन्तरोऽयनहनः' । २।३ । ९१ ॥ स्वरादिति हन इति च यथासंख्यं 10 प्राप्ते प्रतिषेधः । अन्तर्षण इति-" हेनोऽन्तर्घनान्त० " इत्यलन्तो निपात्यते । वाहीकेषु देशविषयस्येयं संज्ञा । प्रायणोदेश इति-इंदु, इंण्क् वा, प्रेयतेऽस्मिन्नित्यनटि " स्वरात् " इति णत्वे । अयतौ तु " उपसर्गस्याऽयौ ” इति लत्वं स्यात् । 'षात् पदे । २।३ । ९२ ।। सर्पिष्पानमिति-नन्वत्र षकाराश्रितं मा भृण्णत्वं सर्पिस्थरेफाश्रितं कथं नहि ? उच्यते-यत्रोत्पद्यमानस्य णत्वस्य निमित्तद्वयं भवति तत्र 15 प्रत्यासत्याऽनन्तरमेव गृह्यत इति । सर्पिष्केणेति-सर्पिष्कायतीति सर्पिस् , अम् का धातुः अग्रे इति स्थिते क इत्यस्याऽविभक्त्यन्तत्वात् पदत्वाभाव इति नाऽनेनत्वप्रतिषेधः । ननु उत्तरपदमपि पदमुच्यते यथा “ वेदूतोऽनव्यय." इत्यत्र पदे इत्युक्तेऽपि उत्तरपदे इति वृत्तिकृता व्याख्यातम् , तद्वदिहाऽपि पदे इत्युक्ते उत्तरपदमपि लप्स्यते तत्कथं सर्पिष्केणेत्यत्र व्यावृत्तिः ?, सत्यम् ; 'नाऽनिष्टार्था शास्त्रप्रवृत्तिः' इतिन्यायादेवंविधं 20 व्याख्यानं न सर्वत्राऽपि युक्तं किन्वभिप्रेतसिद्ध्यर्थ क्वचिदेव । यदा तु कुत्सिताद्यर्थे कप् तदा निर्विवादमेव । 'पदेऽन्तरेऽनाड्यतद्धिते' । २ । ३ । ९३ ॥ चतुरङ्गयोगेन-अत्र " कवगैंक० " इति प्राप्तं निषिध्यते । माषकुम्भस्य वापः माषस्य कुम्भवाप इत्यस्मिश्च वाक्ये " वृत्त्यन्तोऽसषे” इति पदसंज्ञानिषेधेऽपि भूतपूर्वक पदत्वमाश्रीयते । कवगैंक- 25 स्वरवतीति-कवर्गाशेन विशेषविहितत्वान्न तु " वोतर०" इति विकल्पः। 'क्षुभ्नादीनाम् ।। २।३ । ९६ ॥ क्षुम्नेति लुप्ततिनिर्देशेन धातुग्रहणं न तु १२-३-६३ । २ १-३-६० । ३२-३-८५ । ४२-३-८७ । ५५-३-३४ । ६ २-३-१००। ७२-४-९८ । ८२-३-७६ । ९ १-१-२५ । १० २-३-७५ । Page #235 -------------------------------------------------------------------------- ________________ ( १५२ ) यङ्लुप्निवृत्यर्थम् । अनुबन्धनिर्देशे हि क्षोभणमित्यत्राऽपि स्यात् । एवं तृप्नुत इत्यत्राsपि । यद्येवं तर्हि क्षुभ्नीत इत्यादौ णत्वशास्त्रस्य परेऽसच्चादीकारादौ कृते क्षुम्नेति-रूपाभावान्न प्राप्नोति ? उच्यते - स्वरादेशस्य स्थानिवद्भावादेकदेशविकृतस्याऽनन्यत्वाद्वा भविष्यतीत्यदोषः । बहुवचनेन चाऽस्याऽऽकृतिगणता द्योत्यते । तेनाऽन्यो5 sप्यविहितलक्षणो णत्वप्रतिषेधः क्षुम्नादिषु द्रष्टव्यस्तेन धनदवाचकनरवाहनशब्दस्य न णत्वम् । नृनमित्येक इति-अविभक्तिको निर्देशः । अकारान्तस्त्वयं ज्ञातव्यः । " पाठे धात्वादेर्णो नः ' । २ । ३ । ९७ ॥ नन्वादिग्रहणं किमर्थं तमन्तरेणाऽपि णोपदेशवलाण्णत्वं न भविष्यति, अन्यथा भनित्येव पठ्यते १, नैवम् ; णोपदेशस्य । " अर्दुरुपसर्गा० " इति णत्वे फलमस्ति, तथाद्युपसर्गपूर्वस्य प्रभणति अन्यत्र तु 10 मनतीति स्यादित्यादिग्रहणं कर्तव्यमेव । पाठ इति किमिति पाठ इत्यनेन धातूपदेशस्य ग्रहणाणकारीयतेरनुपदेशान्नत्वाभावः । अथैते नादय एव पठ्यन्तां तथा च सति नेदमारब्धव्यं भवतीत्याह - णोपदेशश्चेति - एवमुत्तरत्र पोपदेशेऽपि । 'षः सोऽष्ट्यैष्ठवष्वष्कः ' | २ | ३ | ९८ ॥ नन्वत्राऽप्यादेरित्यधिकाराभावेऽपि पाठवलादेव लपतीत्यादौ पत्वं न भविष्यति किं तेनेति ? सत्यं, परोक्षाया मुसिकृत15 त्वात् सस्य पत्वे व्यले पुरित्यत्र फलम् । ऋरललं कृपोऽकृपीटादिषु ' । २ । ३ । ९९ ॥ “ दूरादीमन्त्र्यस्य ०" इत्यत्र ऋद्वर्जितस्य प्लुतत्वं वदन् स्वरद्वारेणैव सिद्धे पुनरपि यत लकारग्रहणं करोति तदेव बोधयति ऋत्प्रतिषेधे ऌतोऽपि प्रतिषेधप्रसङ्ग इति ' ऋकारापदिष्टं कार्यं लकारस्याsपीति' । अचीक्लपत् अत्र " ऋटवर्णस्य, ऋतोsत् " चलीकृप्यत इत्यत्र “रिरौ चै 20 लुपि ” इति सिद्धम् । ( 'ग्रो यङि ' । २ । ३ । १०१ ॥ निजेगिल्यत इति-अत्र स्वादेरित्यस्य परे लत्वेऽसन्च्त्वम् । यङेव नाऽस्तीति - " न गृणाशुभरुचः " इति निषेधात् । "" 6 नवा स्वरे ' । २ । ३ । १०२ ।। निगाल्यत इति - अत्र निपूर्वाद्धृतो णौ वृद्धौ लकारो णिलोपश्चेत्युभयप्राप्तौ नित्यत्वात् पूर्वं णिलोपः । न च ' प्रत्ययलोपे प्रत्ययलक्षणम् ' इतिन्यायेन लत्वस्यापि प्राप्तौ तस्याऽपि नित्यत्वं, वर्णाश्रये प्रत्ययलक्षणस्य प्रतिषेधात् । 25 6 ऋफिडादीनां ङश्च लः , । २ । ३ । १०४ ।। अर्कैर्वाहुलकात् फिडक्प्र १२-३-७७ । २७-४-९९ । ३४-२-३७ । ४४-१-३८ । ५४-१-५६ । ६ ३-४-१३ । Page #236 -------------------------------------------------------------------------- ________________ ( १५३ ) त्यये ऋफिडः । अर्तेरेव क्ते कुत्सादौ के ऋतकः । तृपौ च “ सुणीकास्तीक०" इति तपरीकं । कपिरशब्दात् के-कपिरकं । नञ्पूर्वाद्रातेः “गमिजमि०” इति बहुवचनात् डित्यपि अरम् । लिखेः समानार्थात् रिघर्मिदाद्यङि रेखा । वडेः सौत्रात् “कशगशलि." इति अभे गौरादिङ्यां च वडभी । वडेः सौत्रात् “ कुलिकनि०” इति किशि वडिशं । डिण्डिमिति ध्वनिमततीति " कंचित् " इति डे डिण्डिमः । 'जपादीनां पो वः' । २।३ । १०५ ॥ विष्लंकी “ विष्टंपोलप० " इति । तृतीयं विष्टपं प्राच्यास्त्रिविष्टपमिति पठन्ति । इत्याचार्यश्रीहेमचन्द्रानुस्मृते शब्दानुशासनेऽवचूरिकायां तृतीयः पादः॥ 10 'स्त्रियां नृतोऽस्वस्रादे8:। २।४।१॥ अतिराज्ञीति-पूजितो राजा स्त्री चेदतिराज्ञीति । " पूँजास्वते:०” इति समासान्तप्रतिषेधः । राजानमतिक्रान्तेत्यपि कृते समासान्तविधेरनित्यत्वमिति काशिका । ___ 'अधातूदृदितः ।। २ । ४ । २ ॥ गोमदादिशब्दोऽप्युदिदिति-अवयवधर्मेण समुदायोऽपि व्यपदिश्यते-अत्राऽवयव उदित्, तद्धर्मेण समुदायोऽपीत्यर्थः। सुकन्नित्यादि 15 " स्महतोः " इत्यत्र महत्साहचर्यात् क्विवन्तस्य कंसो न ग्रहणमित्यर्थस्य ज्ञापितस्वादत्र न दीर्घः। प्रत्ययस्योदित्वादिति-अजादेरित्यत्राऽऽवृत्तिव्याख्यानेन तदन्तस्य ग्रहणे सिद्धे यदिदं व्याख्यानं तयुक्त्यन्तरस्याऽपि दर्शनार्थम् । यत एकस्यापि साध्यस्य सिद्ध्यर्थं बढयोऽपि युक्तय उपन्यस्यन्ते । 'अञ्चः'।२।४ । ३ ॥ अञ्च इति कृतनलोपाभावस्य धातुरूपस्याऽश्चेनिर्देश-20 स्तेनाऽर्चाविवक्षणे नलोपाभावे तदविवक्षणे लोपेऽपि डीः सिद्धः । अच इति निर्देशे तु “ अच्चू प्राग्दीर्घश्च" इतिवत् कृतनलोपस्यैव स्यात् । इत्थं च प्राञ्चीप्रत्यञ्चीत्यादौ ङीर्नाऽऽगच्छेत् । ___णस्वराज्योषाद्वनोरश्च'। २।४ । ४ । ननु 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इति क्वनिप्डनिपोर्ग्रहणं न प्रामोति ? उच्यते-'निरनुबन्धग्रहणे क्वचित्सानुवन्धस्य 25 ग्रहणम्' इति न्यायात् न दोषः। वनोऽन्तस्येति-ननु प्रत्ययस्येति सर्वस्याऽपि प्रामोति १ उणा० ५० । २ उणा० ९३७ । ३ उणा• ३२९ । ४ उणा० ५३५ । ५५-१-१७१ । ६ उणा० ३०७ । ७ ७-३-७२ । ८ १-४-८६ । ९२-१-१०४ । Page #237 -------------------------------------------------------------------------- ________________ ( १५४ ) तत्कथमुक्तमन्तस्येति ? सत्यम्, वात् न वन् इति कृते भविष्यति । अतिशुनीतिपूजितः श्वाऽतिश्वा स्त्री चेदतिशुनी। नियमार्थमिति-णस्वराघोषादेव वनो डीभवति । तेन सह युद्धेत्यादौ पूर्वेणाऽपि न भवति । विपरीतनियमस्तु " स्त्रियां नृतो." इत्यस्याऽऽरम्भात् न । विपरीतनियमे हि राज्ञीत्यादौ स्वरात् परस्य नकारस्याऽवस्थानात् 5 " स्त्रियां नृतो. " इत्यनेन डीन स्यात् । __ " वा बहुव्रीहेः" । २ । ४।५ ॥ बहुमेरुदृश्वरीति-अन्ये चन्द्रगोम्यादयो " नोपान्त्यवतः” इति प्रतिषेधमिच्छन्तो बहुमेरुदृश्वेत्येव कथयन्ति, स्वमते तु व्यत्या सूत्रस्य प्रवर्तनान्न निषेधः। 'ऊनः' । २।४।७॥ उघ्नित्यादेश इति-अयमर्थः, यदि समासान्तविधौ, 10 ऊनित्यादेशं न कुर्यात् किन्तु न इत्येव तदाऽनो वेत्यनेन विकल्पः स्यान्न तु "नियां नृतो." इत्यनेन नित्यं डीरिति । पञ्चकुण्डोधेति-ननु लुपः पित्वात् “ क्यङ्मानि० " इत्यनेन पुंबद्भावः कथं न भवति ? नैवम्, “ स्त्रियामूधसोऽन् ” इत्यत्र स्त्रियां विषये व्याख्यानात् । विषयव्याख्यानं हि निनिमित्तत्वार्थम् । ततो यदि पुंवद्भावोऽभिप्रेतः स्यात्तदा झ्यामृधसोऽनिति सनैमित्तिकमेव कुर्यात् । ननु ङ्यामिति कृते ङीरपि 15 कथम् ? उच्यते-तदा गौरादौ पठयेत । निमित्तव्याख्याने हि " मूल्यैः क्रीते " इकणि तल्लुपि “ यादे० ' इति ङीनिवृत्तौ तन्निमित्तकसमासान्तस्याऽपि निवृत्तिः प्राप्नोति । ततथ पञ्चकुण्डोधा इति विसर्गान्तं रूपं प्राप्नुयादिति समासान्तविधी सन्निमित्तक आदेशो नाऽकारि । 'अशिशोः' । २।४ । ८ ॥ ननु ऊधन्शब्दस्याऽशिशुशब्दस्य च बहु20 व्रीहिविशेषणत्वेन समानार्थत्वादेकयोग एवं क्रियताम् ? उच्यते-बहुव्रीहावप्यून इति तदन्तस्य विधिः, अशिशोरिति च स्वरूपस्येति योगविभागः।। 'संख्यादेहायनाद्वयसि'।२।४।९॥ इकणि तल्लुपि चेति-" वर्षाकालेभ्यः" इत्यस्य । शकटाभिप्रायेणेदमुक्तम् । तन्त्रोद्योतस्तु शतहायनशब्दस्य कालवाचकत्वाभावे " तत्र त ० " इत्यनेनाऽणेवेच्छति । र 'नोपान्त्यवतः'।२।४।१३ ॥ उपान्त्यलोपो नास्तीति-" न वमन्त. संयोगात्" इति निषेधेनेत्यर्थः । स्त्रियां नृत इत्यस्यापीति-अन्यथाऽनोऽनुपान्त्यवतो वेत्येकयोगः क्रियेत । अतिपर्वणीत्यत्र अव्युत्पत्तिपक्षाश्रयणात् " णस्वराघोषा०" १२-४-१ । २२-४-१३ । ३ ३-२-५० । ४ ७-३-१६९ । ५६-४-१५० । ६ २-४-९५ । ७६-३-८० । ८६-३-९४ । ९२-१-१११ । १० २-४-४ । Page #238 -------------------------------------------------------------------------- ________________ ( १५५ ) इति की रश्च न भवति, किन्तु नान्तत्वात् " स्त्रियां नृतो." इत्यनेन । सदण्डिनीतिअत्रेनः कच् प्राप्तः, “ सहात्तुल्ययोगे " इति निषिध्यते । __ 'मनः'। २।४।१४ ॥ डीन भवतीति-बहुव्रीहौ मन्नन्तेऽप्यन्नन्तद्वारा ङीर्भवत्येव । यथा 'दातुं प्रदानोचितभूरिधाम्नी' इति । अतिमहिमेत्यत्रातिक्रान्तो महिमा ययेति बहुव्रीहौ-" अनो वा" इत्यस्य " मनः" इत्यस्य च द्वयोरन्यत्र 5 चरितार्थत्वात् परत्वात् प्राप्तमपि प्रतिषेधं बाधित्वा विशेष विहितत्वादनो वेति विकल्प एव । योगविभागादिति-न मन्नुपान्त्यवद्भ्यामित्येवंरूपात् ।। 'ताभ्यां वाडित्'।२।४ । १५ ॥ पूर्वाभ्यामिति-" मनः", "नोपान्त्यवतः” इत्येताभ्याम् । “ महत्वयोगाय महामहिम्नामाराधनीं तां नृपदेवतानाम् । दातुं प्रदानोचितभूरिधाम्नीमुपागतः सिद्धिमिवाऽस्मि विद्याम् " ॥१॥ किरा० ३. 10 श्लो. २३ । त्रैरूप्यमिति- " वो बहुव्रीहेः” इति वचनाद् वनन्तस्याऽपि त्रैरूप्यं तेन सुधीवे सुधीवानी सुधीवयौँ । __'अजादेः' । २। ४ । १६ ॥ विपूर्वाल्लातेः क्ते विलातेति न्यासः । पूर्वापहाणेति-अपहीयतेऽस्यामनया वा " करणाऽऽधारे” अनद । अपहानशब्दोऽपि टिद्वारेण ङीप्रत्ययाभावार्थमजादौ द्रष्टव्यस्तेन पूर्वा च साऽपहाना चेति आबन्तेन वाक्यं 15 कार्यम् । क्रियाशब्दत्वाचेति “पूर्वपदस्था०” इति णत्वाभावः । नामग्रहणे न तदन्तस्येति न्यायादजाद्यन्तादापः प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह-अत एव चेति । 'ऋचि पादः पात्पदे'। २।४ । १७ ॥ ननु ऋचि पादो वा क्रियताम् । ऋचि अभिधेयायां वाप भवतीति सूत्रार्थः, न; विकल्पपक्षे ऋच्यभिधेयायामपि " वा पादः " इति डीः स्यात् । “ वा पादः " इति प्राप्तेऽयमारभ्यते । 'आत्'।२।४ । १८॥ ननु यासेत्यादीनामनेकलिङ्गानां यः स इत्यादा. वकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आप, खवादीनां तु नित्यं स्त्रियां वर्तमानत्वादकारान्तप्रयोगादर्शनात्तदनिश्चयात् कथं तेभ्य आबित्याशक्याऽऽह-खट्टादीनामिति । उपदेशाचेति-यद्यकारान्तो न स्यात्ततो नाऽऽवन्त इति तस्याऽऽद्वारेण इस्त्रोऽपि न स्यादित्यर्थः । आदिति किमिति-अवर्णादिति क्रियतामित्यर्थः । सोमपा 25 स्त्रीति सोमं पिबतीति विचू, आदितिवचनादत्राऽऽप्न भवति । ननु चाऽत्राऽऽभावा 20 १२-४-१। २७-३-१७८ । ३२-४-११।४२-४-१३ । ५२-४-५। ६५-३-१२९ । ७२-३-६४ । ८२-४-६ । Page #239 -------------------------------------------------------------------------- ________________ ( १५६ ) सति भावयोराकारस्तथैव विद्यमानत्वात् किं तदभावेन विनश्यतीति ? उच्यते - आपि दीया ० " इति सेर्लोपः स्यात्तथा सोमपः कन्याः पश्येत्यत्र “ लुगातोऽनापः " इति शसि लुक् स्यात् । (6 गौरादिभ्यो मुख्यान्ङीः ' | २ | ४ | ११ || कवेः शिवेरपत्यं कुर्यादिदुना5 दीति ज्ये - काव्य शैव्यस्ततो ङयां " व्यञ्जनात्तद्धितस्य ० " इति यलोपे भावे कावी शैव । अनङ्घाहीभार्य इति अत्रानवाहीशब्दो व्यक्तौ प्रवर्तितो जातिवाचित्वे तु " स्वाङाद् ङी० " इत्यनेनैव पुंवनिषेधः सिद्धः । ननु तथापि पृथिवीशब्दस्याग्रहायणीशब्दस्य च स्वतः स्त्रीत्वा " परतः स्त्री० " इति पुंवद्भावो न भविष्यति किमर्थमनयोस्तथा पाठः ? उच्यते - नहि सप्रत्ययपाठस्य पुंवद्भावप्रतिषेध एव प्रयोजनं 10 किन्तु तद्धितलोपे लुगभावोऽपि । तत्र क्वचिद्वयं क्वचिद्देकं यथासम्भवमूहनीयं । अणञेयेकणूनञ्स्नटिताम् ' । २ । ४ । २० || काण्डान् लविष्यामीति काण्डलावी " कैर्मणोऽण् ” पाणिनीयमिति-पणनं पणः " पॅणेर्माने ” अल् सोऽस्याsस्ति पणी तस्यापत्यं वृद्धं “ ईसोऽपत्ये " अण् पाणिनस्यापत्यं युवा “ अत इञ् "। पाणिनिना प्रोक्तं " तेनैं प्रोक्ते " इति विषये “ यूनि लैप्" इति इञो लुब्, अन्यथा 15 " वृद्धेऽञः " इति स्यात्ततो दोरीयः । बहुकुम्भकारा नगरीति - अत्र बहवः कुम्भकारा यस्यामिति कार्यम् । यदा तु बह्वयः कुम्भकार्यो यस्यामिति क्रियते, तदा ऋन्नित्यदितः ” इति कचि बहुकुम्भकारीकेति भवति । " 20 ८ 6 वयस्यनन्त्ये ' | २ । ४ । २१ ।। द्विवर्षा इत्यादि- द्वे वर्षे नि भूते " इत्यः । उत्तानशयेति - उत्तानः शेते " ऊर्ध्वादिभ्यः ० " अः । भूता 6 4 द्विगोः समाहारात् ' । २ । ४ । २२ ।। सम्यगाहरणमेकीकरणं समाहारः । समाहारद्विगुसंज्ञेति समाहारविशेषितेन द्विगुना नाम विशिष्यते । अयमर्थ:समाहृतं विना पञ्च रात्रयः प्रिया अस्य पञ्चरात्रप्रिय इत्यादावपि ङीः स्यात् । ननु द्वन्द्वसमाहारस्य द्वन्द्वैकत्वेति नपुंसकत्वविधानेन स्त्रीत्वाभावात् समाहार इत्युक्तेऽपि द्विगोः समाहारादिति लप्स्यते किं द्विगुग्रहणेन ? अथोत्तरार्थमित्यपि न वाच्यम् । 25 तद्धितलुकीति करणात्, नैवम्; समाहारादित्युक्तौ समाहारान्तात् नाम्न इत्याशङ्केत । ततश्च वाक्त्वचमतिक्रान्ता अतिवाक्त्वचीति स्यात् । इष्टं चाऽतिवाक्त्वचेति । " प्राणि ११-४-४५ । २२-१-१०७ । ३ २-४-८८ । ४ ३-२-५६ । ५ ३-२-४९ / ६ ५-१-७२ । ७५-३-३२ । ८ ६-१-२८ । ९ ६-१-३१ । १० ६-३-१८१ । ११ ६-१-१३७ । १२ ६-३-२८ । १३ ७-३-१७१ । १४ ६-४-११२ । १५५-१-१३६ । Page #240 -------------------------------------------------------------------------- ________________ ( १५७ ) 'परिमाणात्तद्धितलक्यविस्ताचितकम्बल्यात्' । २ । ४ । २३ ॥ परिच्छित्तिक्रियाकरणमात्रं परिमाणं नेह ग्राह्य मानादित्यकरणादित्याह-तच्चेति । तदन्तादिति-अर्थे कार्यासम्भवात् । परिमाणवाची यः शब्दस्तदन्तादित्यर्थः । द्विशतेत्यादि-" शताद्यः" इत्यस्य विधानसामर्थ्यात् न लुप् तस्य च विकल्पेन प्रवृत्तेः पक्षे " संख्याडते:०" इति कः, “ अनाम्न्यद्विः प्लुप्" । द्विपण्येति-" पर्णपाद० " इत ये 5 तस्य विधानसामादलुपि । ननु बिस्तादय उन्मानवचनास्तथाहि बिस्तशब्देन पष्टिः पलशतान्युच्यन्ते । आचितशब्देन तौलकम् । कम्बल्यशब्देनाऽप्यूर्णापलशतम् । तत्राऽपरिमाणाद् ङीप्रसङ्गाभावात् किं निषेधेन? नैवमनेकार्थानि हि नामानि भवन्ति, तत्र देशविशेष परिमाणार्थान्यप्येतानि सन्ति, तदर्थ युज्यत एव निषेधः । 'काण्डात प्रमाणादक्षेत्रे' ।२।४।२४॥ क्षियन्ति निवसन्त्युप्तानि 10 बीजानि वृद्धि वा गच्छन्त्यस्मिन्निति " हुयामा० " इति त्रे क्षेत्रम् । पोडशहस्तप्रमाणं काण्डम् । भक्तिग्रहणं तद्धितार्थस्य स्त्रीत्वार्थम् । क्षेत्रसंज्ञिताभ्यामिति-यकाभ्यां काण्डाभ्यां क्षेत्रं परिच्छिनं ते काण्डे अपि क्षेत्रसंज्ञिते । 'पुरुषाद् वा'।२। ४ । २५ ।। द्विपुरुषीति-मात्रटो " हस्तिपुरुषारण्" इत्यणो वा " द्विगोः संशये च” इति लुप् । 'रेवतरोहिणाद् भे'।२।४।२६ ॥ रेवत्यां जाता रेवतीति अत्र वाच्या। ततो गौणोऽपि रेवतीशब्दो नक्षत्रे वर्तते । ननु गौरादिभ्य इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति तत्कथमत्र गौणात् ? उच्यते-मुख्याधिकारेऽपि कापि शाब्द्या वृत्या काप्यार्थ्या वृत्या प्राधान्यं ग्राह्यम् । अत्र तावदार्थ्या वृत्या प्राधान्यम् । नक्षत्रलक्षणोऽर्थो यदि वाच्यो न भवेत् , तदा कथं तद्विशिष्टः कालो वाच्यः स्यादमुना 20 प्रकारेणेति । कथं रोहिणशब्दस्याऽनक्षत्रार्थाद् डीन प्राप्नोतीत्या शङ्का । प्रकृत्यन्तरमिति-अर्थभेदात् प्रकृतिभेद इत्यर्थः । ___ 'नीलात्प्राण्योषध्योः । २ । ४ । २७ ।। जातिशब्दादपि जातौ नित्यस्त्रीवाजातेरित्यप्राप्तेऽनेनैव ङीः । ये तु नीलः पट इत्यार्थान्तरेऽस्यर्थस्याऽपि दर्शनादनि. त्यं स्त्रीत्वमभ्युपगच्छन्ति, तेषां गुणशब्दस्यैवेदमुदाहरणम् , जातिशब्दात्तु “ जाते० " 25 इति ङीः सिद्ध एव । 'क्ताच नाम्नि वा' । २।४ । २८ ॥ प्रवृद्धा चाऽसौ विलूना चेतीति 15 १६-४-१४५ । २६-४-१३० । ३६-४-१४१ । ४६-४-१४८ । ५ उणा० ४५१ । ६७-१-१४१ । ७ ७-१-१४४ । ८२-४-५४ । Page #241 -------------------------------------------------------------------------- ________________ ( १५८ ) अर्थकथनमिदं प्रवृद्धाऽसौ विलूनच स्त्रीचेदिति तु कार्य, अन्यथा गौणत्वाभावाद् " गोश्चाऽन्ते० " इत्यप्रवृत्तौ विलूनशब्दस्याकारान्तस्याऽभावाद् डी स्यात् । " ' केवलमामकभागधेयपापा पर समानार्थकृत सुमङ्गल भेषजात् ' । २ । ४ । २९ || केवलीति - केव्यते सेव्यते केवलिभिरिति " मृदिकन्दिकुण्डि० " इत्यलः । 5 मामकशब्दादिति - ननु कथं मामकग्रहणं नियमार्थं शोभनो मामकोऽस्याः सुमामकेत्रय तदन्तविधेरिष्टत्वाद्विध्यर्थताऽप्युपपद्यत एव । विधिनियमसम्भवे हि विधिरेव ज्यायस्त्वात् । सत्यामपि वा नियमार्थतायां विपरीतनियमः कस्मान्न भवति । मामकशब्दस्यैव नाम्नीति १ अत्रोच्यते - इह प्रकरणे तदन्तविधेरिष्टत्वेऽपि मुख्याधिकारादमुख्यमामकशब्दान्तान्न ङीः । केवलैरेव चैतैः संज्ञाप्रतीतिर्न त्वमुख्यतदन्तैः । अत 10 एव केवला एव केवलादय उदाहृता न कृतसमासा इत्युपपद्यत एव नियमार्थता । विपरीत नियमोsपि न भवति । तथाहि केवलादीनामपि संज्ञायां ङीर्निवर्तितः स्यात् । वचनारम्भसामर्थ्यात् संज्ञाऽपि बोध्यतेति तेषां वैषम्यं स्यात् । यथोक्तनियमे तु न किञ्चिन्नोपपद्यत इति । अपरीति - पिपर्तीत्यचि परस्तस्य समासेऽपरी । भेषजीति - 'भेषृग्' भये, घञि भेषं जयति " केचित् " इति डे | 15 ' भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्कावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्रोणिकेशपाशे' | २ | ४ | ३० ॥ कुण्डीति, इह कुण्डशब्दस्य ङीविधानं विस्पष्टार्थमेव । जातिवचनात् " जाते० " इत्यनेनैव सिद्धत्वात् । कुशान्येति-काष्ठमयी तदाऽऽकृतिर्वलगावा । नागेति न अगः "नखादयः” । नवा शोणादेः ' | २ | ४ | ३१ || चण्डीति - कोपनायामने न विकल्पो गौर्यां 20 तु गौरादिपाठात् नित्यं ङीः । अरालशब्दो चक्रार्थोऽत्र द्रष्टव्यः, पक्षिविशेषे तु गौरादौ । भर्जातो भरुज ऋषिविशेषो भरूजेति तु पाठान्तरम्, 'भुजैङ् ' भर्जने, णिगन्तादचि । अत एव पाठाद् रेफात् परतो दीर्घ ऊकारागमे भरूजा: स्नेहभृष्टाः किल तण्डुलाः । वृत्रघ्नीति- केवलस्य हनुशब्दस्याऽप्रयोगात्तदन्तमुदाहरति । इतोsर्थात् ' | २ | ४ | ३२ || अञ्चतेर्भार्या, अभेदोपचारेणाऽञ्चतीति 25 अग्निभार्या अप्राप्तमपि धवयोगात् स्त्रीत्वम् । अङ्कतिर्वायुर्ब्रह्माऽग्निस्तेषां भार्याऽभेदोपचारेण अङ्कती । कथमिति - अत्रापि तिप्रत्ययोऽस्तीत्याशङ्कार्थः । अन्येत्वितिपाणिनेः पूर्वे । 'ननु कुच्छेषा उणादय' इति न्यायात् कृदन्तेभ्यश्चेत्यनेनैवाऽञ्चति प्रभृती C १२-४-९६ । २ उणा. ४६५ । ३५-१-१७१ । ४ २-४-५४ । ५ ३-२-१२८ । Page #242 -------------------------------------------------------------------------- ________________ ( १५९ ) नाणादीनां ङीर्भविष्यति, किं तेषां पृथगुपादानेन १ सत्यम्, तन्मते उणादीनामश्च तिप्रभृतिश्रोण्यन्तानामेव भवति तेनाऽणीत्यदित्यादिषु ङीर्न भवति । "" पद्धतेः ' । २ । ४ । ३३ || पादाभ्यां हन्यते " श्रवादिभ्यः ", " हिमेहति ० पदादेशः । " " 'शक्तेः शस्त्रे ' । २ । ४ । ४ । ३३ || शक्तिशब्दस्य त्यन्नत्वादत्यर्थत्वादिति 5 प्रतिषेधे प्राप्ते शस्त्रवाचिनो विकल्प आरभ्यत एव । स्वरादुतो गुणादखरो' । २ । ४ । ३५ ।। अर्थे कार्यासम्भवादुत इत्यादिविशेषणा योगाच्चोपचाराद्गुणवचनः शब्दो गुण इत्युच्यते । स्त्रीत्वायोगादिति - उकारान्तस्य पुंस्त्वविधानादित्यर्यः । यद्यपि महत्ररूपस्याकाशगुणस्याऽपैतीति विशेषणं न घटते, तथाप्याम्रादिस्थितनीलादिगुणस्य घटमानकं सर्वस्याऽपि विशेषणं भवति; 10 यथा - कस्यचिद्गोन्द्रक इति विशेषणं चिह्न कृतं चन्द्रकोऽयं गौरिति पश्चाद्गोसमूहेsपि चन्द्रकोऽयमित्युच्यते तथाऽत्रापि भविष्यति । 'श्यतैतहरित भरत रोहिताद् वर्णात्तो नच ' | २ | ४ | ३६ || वाऽधिकारप्रधानत्वात् प्रत्ययविधिनैव सम्बध्यते । C 'असहनविद्यमानपूर्वपदात्स्वाङ्गादक्रोडादिभ्यः' । २ । ४ । ३८ ।। 15 सहन विद्यमानशब्दानां पूर्वपदरूपाणां वर्जनात् मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि प्रतिषेधो यथा विद्यमानं कल्याणं मुखं यस्याः सा विद्यमान कल्याणमुखेति । , 'नासिको दरोष्ठजङ्घा दन्तकर्णशृङ्गाङ्गगात्रकण्ठात्' । २ । ४ । ३९ ।। सह नासिकेति - सहस्य सो विकल्पेन भवतीत्यत्र न । 'नखमुखादनाम्नि ' । २ । ४ । ४० ।। संज्ञाशब्दा एते इति, न तु 20 योगिका इत्यर्थः । 4 पुच्छात्' । २ । ४ । ४१ || नासिकादिनियमात् निवृत्तौ वचनम्, यद्येवं नासिकादि सूत्र एव कुतो न पठ्यते १, किमर्थं पृथगुद्दिश्यत इति ; उच्यते-पुच्छादित्यस्यैव तत्राऽनुवृत्यर्थम् । " 'कबरमणिविषशरादेः ' । २ । ४ । ४२ । नेन मणिपुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपातः । १५-३-९२ । २३-२-९६ । ३ ३-१-१५५ सप्तमी द्वादिभ्यश्च " इत्य- 25 Page #243 -------------------------------------------------------------------------- ________________ ( १६० ) ' पक्षाचीपमादेः ' । २ । ४ । ४३ ॥ “ कबर मैणिविषशरादेः " पक्षाच्चोपमादेस्तु इत्येकयोगा करणात् स्वाङ्गादिति निवृत्तम् । उलूकस्येव पक्षावस्या इति-अत्र उलूकशब्द उलूकपक्षे उलूकपुच्छे च वर्तते । यथोष्ट्रमुखे उष्ट्रशब्दः, अतवोल्कशब्द उपमानं भवतीत्युलूकः इव पक्षावस्या इत्यादिविग्रहः । उलूकस्येव पक्षावित्यादि त्वर्थकथनम् । 5 ' क्रीतात्करणादेः ' । २ । ४ । ४४ ॥ केचित्विति - तन्मतेऽपि प्रत्ययोत्पत्तेः प्रागिति समासो बहुलाधिकाराल्लभ्यते । मन्मतेऽपि बहुलाधिकाराश्रयणात्तथैव । क्तादल्पे ' । २ । ४ । ४५ || अनविलिप्तीति - पूर्वपदस्य क्तान्तेन समासः । सूपविलिप्तीति-यन्तेऽल्पार्थस्य गम्यमानत्वादल्पशब्दस्याऽप्रयोगः । 6 'स्वाङ्गादेरकृतमितजातप्रतिपन्नाद् बहुव्रीहेः ' । २ । ४ । ४६ ।। पूर्व10 वत्पारिभाषिकं स्वाङ्गम् । क्तान्ताद्बहुव्रीहेरिति - कृतादिवर्जितो यः क्तान्तोविशेषणः मिति न्यायात् सोऽन्ते यस्य बहुव्रीहेः । हस्ताभ्यां पतितेति - कार्यमन्यथाऽदन्तत्वाभावेनैव ङीप्राप्तिर्नाऽस्ति । 6 " अनाच्छादजात्यादेर्नवा ' । २ । ४ । ४७ ।। मासयातेत्यादिषु - माससंवत्सरशब्दयोः कालवचनत्वाद्वहुसुखदुःखानां च गुणवचनत्वान्नञस्त्वभाववचनत्वा15 दजात्यादेरिति व्यावृच्या निषिध्यते । C पत्युर्न: ' । २ । ४ । ४८ ।। पत्युरिति पञ्चम्यन्तमधिकृतस्य बहुव्रीहेर्विशेषणं तेन च तदन्तविघिरित्याह- पत्यन्तादिति । बहुस्थूलपतिः पुरीति-स्थूलाः पतयो यासां ताः स्थूलपत इति कृते पत्युर्न इति न विकल्पनाद्वहवः स्थूलपतयो यस्याम् । मुरूयो न भवतीति द्वितीयेन बहुव्रीहिणा बाधितत्वात् । पत्यन्तो न भवतीति - किं 20 तर्हि ? स्थूलपत्यन्तः । 6 सादेः ' । २ । ४ । ४९ ॥ सह विद्यमानवचनो, न तु तुल्ययोगवचनः सपन्यादाविति निर्देशात् । तुत्ययोगे हि पूर्वेण शद्धेन सह पतिशद्धस्य नकारो न भवति सूत्रार्थे सपत्नीति निर्देशो न स्यात् । ननु सादेः पत्युर्न इत्येकयोगो विधीयतां सादित्वेन बहुव्रीहावपि अन्यस्मिन् वा भविष्यति ? नैवम्, मुख्यादित्यधिकारात् 25 सादावेव स्यान्न तु बहुव्रीहौ । पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुव्रीहिसमासस्यैव विशेषणं न पत्युः । ' सपत्न्यादौ ' । २ । ४ । ५० || सभावार्थमिति-धर्मादिषु पत्नीशद्वस्याs १२-४-४२ । Page #244 -------------------------------------------------------------------------- ________________ ( १६१ ) पाठादित्यर्थः । पुंवद्भावप्रतिषेधार्थ चेति-" परतः स्त्री० " इति “ जातिश्च णि० " इति च प्राप्तस्य । 'पाणिगृहीतीति' । २ । ४ । ५१ ॥ पाणिगृहीतीति-इति-प्रकारो येषां ते तथा जस् सूत्रत्वात् लुप् । 'पतिवन्यन्तर्वन्यौ भार्यागभिण्योः ' । २।४ । ५३ ॥ अधिकरणप्रधा- 5 नादपीति-"तदस्याऽस्त्यस्मिन्" इत्यत्र तदिति प्रथमान्ताद्विहितत्वेनाऽप्राप्त इत्यर्थः । 'जातेरयान्तनित्यस्त्रीशूद्रात्' । २ । ४ । ५४ ॥ जातिः सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थस्तत्र च कार्यासम्भवात्तद्वाचिनो ग्रहणमित्याहजातिवाचिन इति । सकृदुपदेशव्यङ्गयत्वे इति-उभयोरपि सम्बध्यते । पात्रीतिअव्युत्पन्नोऽयं “ हुयामा०” इति त्रप्रत्ययान्तो वा । डन्तस्य तु टिद्वारा 10 डीः सिद्ध एव । ब्राह्मणीति-अयमप्यव्युत्पन्नः विकणेति निपातो वा । ब्रह्म अणति कर्मणोऽणि पृषोदरादिनिपाते, अपत्याणि वाऽणन्तत्वाद् डीः सिद्ध एव । बढचीति" नाऽप्रियादौ” इत्यनेन न पुंवन्निषेधः । तत्र पूरण्यबन्तस्य ग्रहणात् । यद्यपि कठादयोऽपि ब्राह्मणविशेषास्तथापि कठादीनामत्रिलिङ्गत्वं न, यथा कठेन प्रोक्तं वेत्यधीते वा कठं ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव । कुटीति-मतान्तरेण कुटीशब्दस्य 15 नित्यस्त्रीत्वं स्वमते तु 'गृहे कुट' इति लक्षणेन पुंस्त्रीत्वमिति, मतान्तरेणेदं दर्शितम् । कथं सुपर्णीति-सुपर्णशब्दस्यैव जातित्वं तस्य च कृते समासे मुख्यत्वमित्यभिप्रायः । ___ 'पाककर्णपर्णवालान्तात् ' । २। ४ । ५५ ॥ आखुकर्णीति-आखोः कर्ण इव कर्णपत्रं यस्याः । ' सल' गतौ सल्यत इति घजि सालो दन्त्यादिः । ___ 'असम्भस्त्राजिनैकशणपिण्डात् फलात्' । २।४।५७॥ पिण्डफलेति- 20 पिण्डाकाराणि फलान्यस्याः, पिण्डफला कटुतुम्बी । यनिघण्टु:-" कटुकालाबुती तुम्बी, लञ्चा पिण्डफला तथा ।" 'धवाद्योगादपालकान्तात् ।।२।४ । ५९ ॥ सम्बन्धादिति-सम्बन्धश्च सम्बन्धिनमपेक्षते, स च प्रत्यासन्नत्वाद्धवस्यैव विज्ञायते, तेन धवेन स्त्रियाः सम्बन्धादित्यर्थः । कौमारीति-कुमार्येव प्रतीयते । योगात् सोऽयमिति-अत्र सोऽयमित्यभि- 35 सम्बन्धेन वृत्तिर्वेदितव्या । न ह्ययमेवाऽभिसम्बन्धस्तस्येदमिति, किन्तु सोऽयमित्यपि। १३-२-४९ । २ ३-२-५१ । ३ ७-२-१ । ४ उणा० ४५१ । ५ ३-२-५३ । ६ लिङ्गा० स्त्रीपुंस प्रक० श्लो. २ । Page #245 -------------------------------------------------------------------------- ________________ ( १६२ ) अभेदाच भेदस्य निवृतत्वात् तद्धितानुपपत्तिः । व्यतिरेकविवक्षेति-प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः। __ 'पूतक्रतुवृषाकप्यग्निकुसीतकुसीदादै च'।२।४ । ६० ॥ ननु कुसि. दादै चेति-पञ्चमीनिर्देशादैकारः प्रत्यय एव विज्ञायते । ततश्च ङीः, ऐकारश्चप्रत्ययौ 5 भवत इति सूत्रार्थः कथं न लभ्यते ?, कथमुक्तमैकारश्चाऽन्तादेश इति ?, नैष दोषः; " ऐयेऽमायी ” इति निर्देशात् । न बैकारस्य प्रत्ययत्वेऽनायीति भवति । वृषो धर्मः कपिर्वरा हस्ताद्रूप्यात् पृषोदरादित्वाद्दीघे वृषाकपिः । वृषं दानवमाकम्पितवान् वा, " अंभिकुण्ठि० " इति इः। 'मनोरौ च वा' । २।४ । ६१ । प्रत्ययसंनियोगार्थश्चकारोऽनुवर्तते । वा 10 शब्दः प्रथमं विधेयतया प्रधानेन छीप्रत्ययेन सम्बध्यते, न त्वौकारेण तत्संनियोगविधानेनाऽप्रधानत्वादिति । 'वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः'। २ । ४ । ६२ ॥ आनन्त आगमो भवतीति-आनितिदीर्घोच्चारणं मतसङ्ग्रहार्थम् । अन्तग्रहणाभावे तु आनपि भिन्न प्रत्ययः स्यात् । किश्चाऽन्तग्रहणाभावे " अनेकैवर्णः सर्वस्य " इति स्यात् । 15 'सूर्याद्देवतायां वा'।२।४ । ६४ ॥ सूर्यस्याऽऽदित्यस्येति-यथा कुन्ती । यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे'।२। ४ । ६५ ॥ यौतेरचि यवः नन्द्यादित्वादने च यवनः । धवाद्योगादिति च निवृत्तमिति-दोषाद्यर्थविशेषोपादानादिति शेषः, उरुमहत्त्वयोरेकार्थत्वेऽपि पृथगुपादानं यथासंख्यार्थम् । अण् न भव तीति-तद्विषये डीविधानादित्यर्थः । 20 'यो डायन् च वा' । २ । ४ । ६७॥ डायन् चेत्यत्र डित्करणमासुराय णीत्यत्र प्रयोजनार्थम् । डायन् चान्तो वा भवतीति-साक्षानिर्दिष्टस्य डायन एव वाशब्देन सम्बन्धो नानुमितेन ङीप्रत्ययेन प्रत्यासत्तेः । पावटाद्वेति सूत्रकरणाद् वा । 'लोहितादिशकलान्तात् ' । २।४ । ६८ ॥ कायतेः “पिरञ्जि० " इति कित्यत आकारलोपे च कतः। 25 'पावटाद्वा' । २ । ४ । ६९ ॥ अत्र ङीडायनोरुभयोरनुवर्तनात् प्राधान्याद् डीप्रत्ययेनैव वाशब्दस्य सम्बन्धो नाऽन्वाचीयमानेन डायनेत्याह-स्त्रियां वाङीर्भवति । १३-२-५२ । २ उणा० ६१४ । ३ ४-४-१०७ । ४ उणा० २०८ । Page #246 -------------------------------------------------------------------------- ________________ ( १६३ ) 'कौरव्यमाण्डूकासुरेः' ।२।४ । ७० ॥ कौरव्यायणीति-यदा कुरोमिणम्याऽपत्यं तदा “कुर्वादेयः”। यदा तु कुगे राज्ञोऽपत्यं तदा “ दुनादि०” इत्यनेन । अयं चाऽनयोर्विशेषः दुनादीत्यस्य द्रिसंज्ञत्वाद्बहुषु लुब्भवति । मण्डूकस्याऽपत्यं " पीलासाल्वा० " इत्यण् । असुरस्य ऋषेरपत्यं स्त्री बाहादी । 'इज इतः '। २ । ४ । ७१ ॥ पूर्वसूत्रे आसुरिग्रहणात् । डायनाऽनुवर्तते, 5 अन्यथेअन्तद्वारेण सिद्धम् । 'नुर्जातः । ।२।४। ७२ ॥ अवन्ती, कुन्ती-"दुनौदि." इति व्यः । "कुन्त्यवन्तेः०" इति लुप् । तैकायनी-" तिकोदेरायनिञ्" । ग्लुचुकायनी- “ अदोरायनिः० ” तस्य लोपे इति-" राष्टैक्षत्रियात्० ” इति विहितस्य " द्रेषणः०" इत्यनेनेत्यर्थः । एवं दरदिति-" पुरुमगध०" इति विहितस्याऽण एवं चाऽस्य गोत्रं 10 च चरणैः सहेति जातित्वम् । यद्वा मनुष्यपर्यायत्वात् स्वयमेव जातित्वम् । अवन्तीः स्त्रीति-अवन्तेरपत्यं बहवो माणवकाः “ दुनादि० ” इति ज्यः । “ बहुव० " इति लुप् । अवन्तीनिच्छति या स्त्री क्यन् । अवन्तेरपत्यं या स्त्रीति तु कृते दुनादिञ्यस्य " कुन्त्यवन्तेः” इत्यनेन लुपि क्यनः प्रागेव डीः स्यात् । उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ'। २ । ४ । ७३ ॥ ऊङिति 15 दीर्घनिर्देश उत्तरार्थस्तेन “ नारीसखी० " इत्यत्र श्वश्रुरिति दीर्घो निपातः सिद्धः । तत्र बहुलाधिकारादिति-समासप्रकरणे इत्यर्थः। यद्वा ऊचाऽसावूङ् चेति द्विविधानात् कैयटमतम् । ___ 'उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः' । २ । ४ । ७५ ॥ लक्ष्मणाद्यूरोरिति कृते सहिता ऊरुः, हे संहित ऊरुर्वर्त्तते इत्यादावपि स्यात् । आदि- 20 शब्दः पूर्वावयववचनस्तेन च समासलाभादूरोरुत्तरपदत्वं गम्यते, अत आह-उपमानादिपूर्वपदादिति-कथमिति ? यद्यत्राऽऽदिग्रहणमकृत्वाऽन्तग्रहणं क्रियेत । तदा ऊर्वन्तादिति विज्ञायमानेऽत्राऽप्यूङ् प्रसज्येत । अस्ति यत्रोपमानात् परोऽयमूर्वन्तः स्वाम्यूरुशब्दः । हस्तिन इवेत्यादि-यथा हस्तिनः सम्बन्धित्वेन स्वाम्यूरू आयातस्तथा वडवाया अपि । एतावतोचैस्त्वं वडवाया निवेदितम् । 'नारीसखीपञ्जुश्वश्रू' ।। ४। ७६ ॥ पङ्गुशब्दादजाताङिति 25 १६-१-१००। २६-१-११८ । ३६-१-६८।४ ६-१-१२१ । ५६-१-१०७ । ६ ६-१-११३ । ७ ६-१-११४ । ८ ६-१-१२३ । ९६-१-११६ । १० ६-१-१२४ । Page #247 -------------------------------------------------------------------------- ________________ ( १६४ ) 35 यद्यप्ययं गुणवचनस्तथापि नाऽत्रैकवर्णव्यवहितः स्वरात् पर उकार इति" स्वरादुतो ० इत्य मनुष्यजातित्वादप्राणिजातित्वाभावाच्च " उतोऽप्राणिन० ” इति चाप्राप्तेऽनेनोङ् | यदा श्वशुरशब्दः संज्ञाशब्दस्तदाऽऽपि श्वशुरा इत्येव भवति । ८ यूनस्ति: ' । २ । ४ । ७७ ।। युवतिरित्यत्र ङीरिति 'जातिग्रहणे सकृद्वाधित' 5 इति न्यायात् पश्चात् " इतोऽत्यर्थात् " इत्यपि न । 'अनार्षे वृद्धेsणि बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ' । २ । ४ । ७८ ॥ अन्तस्य ष्य इति - अणन्तमिनन्तं च बहुस्वरं नाम निर्दिष्टमिति निर्दिश्यमानानामिति न्यायेन सकलस्याsध्यादेशे प्राप्तेऽन्तग्रहणं, उत्तरार्थं च तेन " भोर्जेसूतयो: ० " इत्यत्र“ अनेकवर्णः सर्वस्य " इति न्यायात् न सर्वयोर्भोज सूतयोः ध्यादेशः । दैवदच्येति-शब्द10 शक्तिस्वाभाव्यात् ष्यादेश आवन्तसहित एव स्त्रीलिङ्गमभिव्यनक्ति । एवं कारिषगन्ध्येत्यपि । कान्यकुब्जीत्यत्र - कन्या कुब्जा यत्रेति " यापो बहुलं ० " इति ह्रस्वः । यद्वा कन्याशब्दं केचित्परतः स्त्रीलिङ्गं मन्यन्ते । आर्तभागीति - ननु च ऋषिवचन एवायमृतभागशब्दस्तत्राऽनार्षत्वमपि नास्तीति द्व्यङ्गविकलत्वम् सत्यम्; शास्त्रेऽस्मिन् प्रदेशान्तरेऽपि ऋषिश्रुत्या विहित " ऋषिवृष्ण्यन्धक० " इति प्रत्यय आर्ष इति रूढः । 15 अयं तु बिदाँदिभ्य इत्येवं विहितत्वादनार्प इति प्रत्युदा हियते । बहुकारिषगन्धा निर्वाराहिरित्यत्राऽणिजन्तस्य स्त्रीवृत्तित्वेऽपि मुख्याधिकारात्तस्याऽन्यपदार्थे गुणीभूतत्वेन मुख्यत्वाभावान्न भवति । नन्वेते ज्यावादयः स्त्रीप्रत्ययाः स्त्रीत्वस्य द्योतका न तुवाचकास्तत्र यथा विद्युदादयः शब्दाः स्त्रीप्रत्ययमन्तरेण स्वमहिम्नैव स्त्रीत्वं प्रतिपादयन्ति तथा खद्वादयोऽपि प्रतिपादयिष्यन्तिः किमेभ्यः स्त्रीप्रत्ययविधानतः १ 20 उच्यते - विचित्रशक्तयो हि भावा भवन्ति । तत्र यथा घनतरतिमिरनिकरनिरुद्धपदार्थसार्थेऽपि निशीथे गगनतलप्रसृमरांशुरचिरांशुरितरनिरपेक्षयैवाऽऽत्मानं प्रकाशयति । न चैवं स्तम्भादयस्तेऽपि चाऽस्मदादीनां प्रदीपादिप्रकाशकसव्यपेक्षा आत्मानं प्रकाशयन्त्येव । संश्लिष्टानां तु प्रदीपादिनिरपेक्षा एव । यथा वा सूर्योपलचण्डचण्डांशुकरनिकरसम्पर्कसमासादितमाहात्म्यः स्वयं शीतोऽपि सान्तरमधः स्थितं दाहां 25 दहति न तु प्रत्यासन्नं प्रत्युत तत्र शैत्यमुपदर्शयति । तथा शब्दा अपि शक्तिवैचित्र्यात् क्वचित्पदत्वेन पदान्तरसापेक्षया पदान्तरानपेक्षेण च स्त्रीत्वं प्रतिपादयन्ति । तत्र पदान्तरसापेक्षेण यथेयं गौरित्यादि । अत्र गवाद्यर्थस्योभयलिङ्गत्वादयमिति पदान्तरापेक्षेण गवादिशब्देन स्त्रीत्वं प्रतिपाद्यते । तस्य स्त्रीत्वाप्रतिपादने इयमिति न स्यात् । पदान्तरानपेक्षेण नाममात्रेणाऽऽदेशप्रत्ययाभ्यां च । १२-४-३५ । २२-४-७३ । ३ २-४-३२ । ४ २-४-८१ । ५ २-४-९९ । ६६-१-६१। " Page #248 -------------------------------------------------------------------------- ________________ तत्र नाममात्रेण यथा स्वसादुहितेत्यादयः । अत्र नाममात्रमेव स्त्रीत्वप्रतिपत्तौ समर्थमिति स्त्रीप्रत्ययाभावः। आदेशेन सप्रत्ययेनाऽप्रत्ययेन च, सप्रत्ययेन क्रोष्ट्री कारिषगन्ध्यति; अप्रत्ययेन तिस्रश्चतस्र इति, प्रत्ययेनैकेनाऽनेकेन च, तत्रैकेन राज्ञी ख वेति, अनेकेन सान्तरेण निरन्तरेण सान्तरनिरन्तरेण च, सान्तरेण कालितरा हरिणितरेति, निरन्तरेण आर्याणी भवानी, सान्तरनिरन्तरेण आर्याणितरा भवानितरेति । 5 तदेवमनेकप्रकारायां लिङ्गप्रतिपत्तो नैकः प्रकारः शक्यो नियन्तुम् । शब्दशक्तिस्वाभाव्यात् । 'कुलाख्यानाम् ' । २।४ । ७९ ।। गौरादित्वात्तु भोरिकी-भोलिकी । अयमर्थः-प्रथममनेन प्राप्तावस्य बाधनार्थ गौरादौ पाठः । ततस्तत्र पाठाद् डीरेव केवलो मा भूदिति क्रौड्यादौ पाठः।। 10 ___ 'भोजसूतयोः क्षत्रियायुवत्योः'। २।४ । ८१ ॥ जातेरिति डीप्रत्ययापवादोऽनेन ध्यादेशः। 'देवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धा' ।२।४ । ८२ ॥ दैवयस्येति, देव एव यज्ञः पूजनीयो यस्य स तथा । सात्यमुय्येति सत्यमुग्रं यस्याऽसौ सत्यमुग्रः अत एव निर्देशात् मोन्तः । मान्तमव्ययं वा । सत्यमुचं रातीति वा डे। 15 काण्ठयेविद्ध्येति-यदा कण्ठे विध्यते स तदा " तत्पुरुषे कृति " इत्यलुप् । यदा तु कण्ठे विद्धमनेन तदा “ अमूर्धमस्तकात्० " इत्यलुप् । 'ष्यापुत्रपत्योः केवलयोरीच् तत्पुरुषे' । २।४ । ८३ ।। व्याशब्दादीर्घड्याप् सूत्रत्वाद्वा से प् । पुत्रपत्योरित्यत्र सौत्रनिर्देशात् “ लघ्वक्षरा० " इति पतिशब्दस्य न पूर्वनिपातः। 20 __ 'अस्य यां लुक् । २।४ । ८६ ॥ ईजधिकारे समानदीर्घत्वेनैव प्रयोगजातं सेत्स्यति किं लुग्ग्रहणेन ? सत्यम् , यदा पञ्चभिः क्रीत इति इकणो लुपि 'उभयोः स्थाने' इति न्यायादीचोऽपि डीव्यपदेशे डीनिवृत्ती व्यञ्जनान्तता ईज्व्यपदेशे त्वीकारान्तता मा भूदिति लुग्ग्रहणम् । 'मत्स्यस्य यः' । २ । ४ । ८७ ॥ मत्सीति-ननु छ्यामिति-"सप्तम्या निर्दिष्टे 25 पूर्वस्य" तच्चानन्तरस्येति न्यायात् मत्सीत्यत्र " स्वरस्य परे प्राग्विधौ” इत्यकारलुचः स्थानिवद्भावाद् ङ्या निमित्ते यकारासम्भवात् कथं लुगिति ? नैवम् , वचनादेकेन १३-२-२० । २ ३-२-२२ । ३ ३-१-१६० । ४ ७-४-११० । . Page #249 -------------------------------------------------------------------------- ________________ ( १६६ ) वर्णेन व्यवधानमाश्रीयते । ननु भवत्वेवं परं मत्स्यस्येयं “ तस्येदम्" इत्यणि मत्स्याकारलोपेऽणन्तत्वाद् झ्यामस्य ङ्यामित्यणोऽकारलोपे द्वयोरकारयोः स्थानिवद्भावात् मात्सीत्यत्र यलुग् न प्राप्नोति, नैवम् ; “ ने सन्धि० " इति स्थानिवद्भावप्रतिषेधात् , प्रथमपक्षे तु “ नै सन्धि० " इत्यस्य चिन्ताऽपि न कृता । उत्तरान्तरेणैव सिद्धत्वात् । 5 'व्यञ्जनात्तद्धितस्य' ।२।४। ८८ ॥ तद्धितस्येत्यत्र-तद्धितसम्बन्धिनो यकारस्येति वैयधिकरण्ये षष्ठी। यकारस्य किंविशिष्टस्य तद्धितस्य ? तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात् । औचितीति-उचच् समवाये उच्यति समवैति प्रकृतैः स्वभावैः " ध्रुषिहृषि० " इति किदितः। वैश्यीति-येषां मते विशोऽपत्यमिति वैश्यः शब्दः साध्यते, तन्मते-यलोपः प्राप्नोत्येव । 10 'आपत्यस्य क्यच्च्योः ' । २।४।९१॥ अपत्ये भव आपत्यस्तस्य स्था नसम्बन्धिषष्ठी। गार्गीयतीति-'येन नाऽव्यवधानमिति' न्यायादीकाराऽकारादिना व्यवहितस्याऽपि यस्य लुक् । गार्गायते इति-यदा गार्य इवाऽऽचरति कर्तुः किपि तल्लुपि ते प्रत्यये " क्यः शिति ” इति क्य आनीयते तदाऽनेन यलोपो न भवति । चि साहचर्यात् , यतश्विर्नाम्न एव सम्भवति ततः क्योऽपि नाम्न एव परतो विहितो 15 गृह्यतेऽयं तु नामधातोरिति । __ 'तद्धितयस्वरेऽनाति' ।२।४ । ९२ ॥ गार्गकमिति-गर्गस्याऽपत्यानि यञ् तस्य च “ ने प्राग्जितीये.” इत्यनेन निषेधाद् " यत्रोऽश्यापर्णान्त० " इति न लुप् । ततो गर्गाणां समूहो गार्गकं गोत्रोक्षाकञ् । गार्गीय इति-गाय॑स्याऽयं शिष्यश्वेदन्यथा “ गोत्राददण्ड० " इत्यकञ् स्यात् । ___'बिल्वकीयादेरीयस्य ' । २। ४ । ९३ ॥ ननु विल्वकीयादयो द्विधा के. चिन्नडादेः कीये सति, अपरे कुत्सिताद्यर्थकप्प्रत्ययान्तादीये सति तत्केषामिह ग्रहणं ? उच्यते-आदिशब्दस्य व्यवस्थावाचित्वादित्याह-नडादिष्वित्यादि । बिल्वा वेणवो वेत्राणि वेतसास्त्रयस्तक्षाण इक्षवः काष्ठानि कपोताः क्रुश्वाः सन्त्यस्यामिति विग्रहे नडा देः कीयः । " आत्" इत्याप् ततो भवार्थेऽण् । काष्ठकीया इत्यत्र तु काष्ठकीयशब्दः 25 कच्छादौ द्रष्टव्यः, ततः कच्छादिपाठात् कोपान्त्याचाऽण् ; अन्यथा “दोरीयः" स्यात् । क्रौञ्चका इति-क्रुश्चाशब्दस्य कीये नडादिपाठाद् हस्वः। क्रुश्वकीयायां भवाः। नन्वत्र ईयग्रहणं किमर्थं बिल्वकीयादेरित्येव क्रियतामेवमपि कृते बैल्वका इत्यादीन्यणि १६-३-१६० । २७-४-१११ । ३ उणा० ६३६ । ४३-४-७० । ५६-१-१३५ । ६६-१-१२६ । ७६-३-१६९ । ८ २-४-१८ । ९६-३-३२ । Page #250 -------------------------------------------------------------------------- ________________ ( १६७ ) "अवर्णेवर्णस्य” इति ईयाऽकारलोपे ततो बिल्वकीयादेरित्यनेनाऽधिकारायातस्य यकारमात्रस्य लोपे पुनः " अवर्णवर्णस्य ” इति ईकारलोपे बिल्वकीयादेरित्यनेन यकारलोपे कर्तव्ये " स्वरस्य ०" इति परिभाषयाऽकारलोपस्य स्थानित्वम् । “नै सन्धि०" इति यविधौ स्थानित्वनिरासात् १ सत्यम् , यविधौ स्थानित्वनिषेधेऽपि ईकारलोपे स्थानित्वमस्त्येवेति ईयग्रहणम् । ननु तर्हि बिल्वकीयादेर्यस्येति क्रियताम् ? एवं कृते य- 5 काराधिकारे पुनर्यत् ग्रहणं करोति तदेवं ज्ञापयत्यत्र सस्वरस्यैव यस्य लुक् , सस्वरयलोपे च स्वरव्यञ्जनसमुदायत्वात् " स्वरस्य० " इति स्थानित्वाभावे सर्व भविष्यति, सत्यम् ; एवं कृते एषाऽप्याशङ्का स्यादनेन यकारलोपे ईकारस्य लुग्भवतीति । यदीकारलोपोऽपि सम्मतः स्यात्तदा ईयस्येति कुयोंदिति । ___ङ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' । २। ४ । ९५॥ :0 लुगिति-लुप एवोपलक्षणं तेनाऽगोमती गोमतीभूता गोमतीभूतेत्यत्र च्वेरभावेऽपि लुवभावात् डीनिवृत्तेरभावः। _ 'गोश्वाऽन्ते इस्वोऽनंशिसमासेयो बहुव्रीहौ' । २। ४ । ९६ ॥ अंशिसमासवर्जनात् समासस्याऽन्त एव हस्वः। नन्वर्धपिप्पलीति-अनंशिसमासेयो बहुव्रीहाविति व्यावृत्तौ किमिति दर्शितम् । यतो हस्वत्वे कृतेऽपि 'परलिङ्गो द्वन्द्वोंऽशीति' 15 वचनात् पिप्पलीलिङ्गे "ईतोऽक्त्यर्थात्०” इति ङ्यां रूपं तथैव, सत्यम् ; इतोऽत्यर्थादिति वैकल्पिको डीः ततोऽर्धपिप्पलिरर्धपिप्पलीति रूपद्वयं स्यादिष्यते चाऽर्धपिप्पलीत्येव । ननु तर्हि तुर्यभिक्षेति किमर्थं दर्शितम् ? यतोऽत्राऽपि 'परलिङ्गो द्वन्द्वोंऽशीति' वचनात् भिक्षेत्युत्तरपदस्य स्त्रीत्वे इस्वत्वे कृतेऽपि पुनरापि सति तुर्यभिक्षामतिक्रान्तो यः सोऽतितुर्यभिक्ष इति । पूर्वपदार्थप्रधानत्वादंशिसमासस्य "गौणो ङ्यादिः” इति 20 न्यायोपढौकनात् " गौश्वाऽन्ते० ” इति इस्वत्वं स्यादतितुर्यभिक्षा इति च साधुः। 'क्लीबे'।२।४ । ९७ ॥ काण्डे कुड्ये इति-नन्वत्र पदं वाक्यमव्ययं चेति वचनादलिङ्गत्वे इस्वत्वप्राप्तिरेव नास्ति तत्कथमुक्तमसिद्धत्वादिति ? सत्यम् , पदसाऽलिङ्गत्वेऽपि काण्डकुड्ययोरवयवयोंर्यल्लिङ्गं तद्यदा समुदाये काण्डयेकुडथे इत्येवं रूपे उपचर्यते तदा प्राप्तिः । यद्वा काण्डे कुडये इत्यत्र योऽस्य स्थाने परेणेका 25 रेण सह एकारः स कचिन्नपुंसकाकारसम्बन्धी क्वचित्पदसम्बन्धी कथ्यते-'उभयोः स्थाने' निष्पन्नत्वात् । 'वेदूतोऽनव्ययम्वृदीच्ङीयुवः पदे' । २ । ४ । ९८ ॥ इन्द्रहपुत्र इति १७-४-६८ । २७-४-११० । ३७-४-१११ । ४ २-४-३२ । ५७-४-११६ । Page #251 -------------------------------------------------------------------------- ________________ ( १६८ ) इन्द्रं ह्वयति “ असरूपोऽपवादे० " इत्यणपवादे क्विपि " यजादिवचे:०” इति वृति " दीर्घमैवोऽन्त्यम्” इन्द्रबः पुत्रः । शकहू इति-शकस्याऽपत्यानि " पुरुमगध० " इत्यण् “शंकादिभ्यो ट्रेलुप्" शकान् ह्वयति, शेषं पूर्ववत् । वृषलीभूतमिति-अवृषलं वृषलं भूतं मतान्तरेणेदं वाक्यम् , अन्यथा अत्रिलिङ्गत्वान्न प्राप्नोति । अत्रिलिङ्गान्या इति च 5 जातिलक्षणे लिखितत्वादस्याऽत्रिलिङ्गत्वम् । _ 'यापो बहुलं नाम्नि' । २।४ । ९९ ।। ङीसाहचर्यादापः प्रत्ययस्य ग्रहणं न तु विबन्तस्याऽऽप्नोतेरित्याह-आवन्तस्य चेति-नन्देः “ पंदिपठि० " इति इः । बाहुलकाद्दीघे नान्दी तस्या मुखम् । विष्टापुरमिति-विशं तायते विपि, “ वोः प्वय्व्यञ्जनेलुक्” पृषोदरादित्वात् डत्वाभावे विष्टा विष्टः पू: "ऋक्पू:०” अत्समासन्तः । 10 'ध्रुवोऽच कुंसकुट्योः ' । २ । ४ । १०१ ॥ भृकुंसभृकुटिशब्दावपि नारायणकण्ठी । 'मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते'। २। ४ । १०२ ॥ मालादिभिः प्रकृतस्य नाम्नो विशेषणात्तदन्तलाभात् केवलस्य व्यपदेशिवद्भावात् इस्वसिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति । 15 'गोण्या मेये'।२।४।१०३ ॥ विनैव तद्धितेन गोणीशब्दो गोणीप्रमि तेऽर्थे व्रीह्यादावुपचाराद्वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति । तस्य ह्रस्व इत्यर्थः । सत्यामपि वा तद्धितलुचि अगोणीसूच्योरिति प्रतिषेधे “गोश्वाऽन्ते.” इति च समासे इस्वस्य विज्ञानादिह इस्वो नाऽस्तीति तदर्थमिदमारभ्यते । 'झ्यादीद्वतः के' । २।४ । १०४॥ सोमपिकेत्यादौ इस्वस्य दारादिकेत्यादौ 20 च पिति पुंवद्धावस्य सावकाशत्वात् पद्रिकेत्यादौ चोभयप्राप्तौ परत्वात् पुंवद्भावे पट्टि केत्यादि न सिध्यतीत्याह-डीग्रहणमित्यादि । ङीग्रहणमनवकाशत्वात् पुंवद्भावं बाधत इत्यर्थः । प्रत्ययाप्रत्यययोरिति न्यायान भवतीति-ककतेरचि पृषोदरादित्वादात्वं, पचनं पाको पनि तेऽनिट०" इति कत्वम् । अथ कायतेः पिबतेश्च “भीण् शलिवलि." इति, यदा कस्तदा ह्रस्वः कसान भवति ? उच्यते-उणादीनामव्युत्पन्नत्वाद् , व्युत्प25 तिपक्षे तु बहुलवचनान्न भवति । न कचि' ।२।४ । १०५ ।। बहुलक्ष्मीक इत्रैकत्वे " पुमनडुनौ०" बहुत्वे १५-१-१६ । २ ४-१-७९ । ३ ४-१-१०३ । ४६-१-११६ । ५ ६-१-१२० । ६ उणा. ६०७ । ७ ४-४-१२१ । ८७-३-७६ । ९ २-४-९६ । १० ४-१-१११ । ११ उणा० २१ । १२ ७-३-१७३ । Page #252 -------------------------------------------------------------------------- ________________ ( १६९ ) तु " शेषाद्वा” कच् । पूर्वसूत्रे क इति निरनुबन्धे कचि प्राप्तिरेव नाऽस्तीत्याह-न कचीति प्रतिषेध इति । नैषादकर्षक इति-उवर्णादिकणिति इति । ___ 'इचाऽपुंसोऽनित्क्याप्परे' । २।४। १०७ ॥ आपीति कृत उपश्लेषसप्तम्यैव । आबुपश्लिष्टे ककारे इत्वमित्यर्थस्य सिद्धेः परग्रहणं नियमार्थमित्याह-आबेव पर इति । सर्विकेति-सर्वा नाम काचित्ततः स्वार्थे “ यावादिभ्यः कः " | " यादी- 5 दूतः के " इस्वत्वेऽस्याऽयत्तदिकारः । सर्वादेः सर्वशब्दस्य तु त्यादिसर्वादेरित्यनेनाs. न्त्यस्वरात् प्रागकि सविंकेति न स्यात् । मातृकेति-ननु यथेहाऽऽब् नास्ति तथा मिमीते इति धान्यमातुरपि मातृशब्देनाऽभिधानादपुंस इत्यपि नाऽस्ति । ततो व्यङ्गविकलत्वानेदं प्रत्युदाहरणं युज्यते । प्रत्युदाहरणं हि तदङ्गाभावे कार्याभावं प्रदर्शयत्तदङ्गसामर्थ्यप्रदर्शनार्थमुपादीयते । तत्राऽङ्गद्वयवैकल्ये कस्याऽङ्गस्य वैकल्यादिह कार्या- 10 भाव इति निर्णयाभावादेकस्याऽप्यभाव इति, नैष दोषः। जननीवचनस्याऽन्यस्यैवाऽव्युत्पन्नस्य मातशब्दस्य ग्रहणात् । यद्वा प्रत्युदाहरणदिमात्रमिदं तेन स्वसृकेत्यादि प्रत्युदाहरणं द्रष्टव्यम् । 'स्वज्ञाऽजभस्त्राऽधाऽतुत्ययकात्'।२।४ । १०८ ॥ स्वा ज्ञातिः स्त्रिकेति-यद्यपि स्वशब्दः 'स्वो ज्ञातावात्मनि क्लीवे, त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति 15 पठयते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् । भवति युपाधिभेदाल्लिङ्गयोगस्तदन्यलिङ्गत्वं च यथा पचति रूपमित्यलिङ्गस्याऽपि नपुंसकलिङ्गात्वम् । कुटीरमिति-स्त्रीलिङ्गस्याऽपि नपुंसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तयः । यद्वा ज्ञातिरत्र स्त्रीरूपा विवक्षिता तेन योनिमन्नामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि अस्विका अस्वकेति रूपे । कचि तु अस्विका अस्वकेति 20 रूपे। कपि निमित्तभृते विकल्पपक्षे "अस्याऽयत्" इति न विकल्पसामर्थ्यात् । कचि तु " नँवाऽऽप" इति ह्रस्वे कृते अस्याऽयत्तद्भवत्येव । न च सूत्रविकल्पः प्रवर्तते । सूत्रं विनाऽपि अस्विका अस्वकेति सिध्यत इति । अस्विकेति रूपमेकं रूपेणैव गतार्थमिति । स्वा आत्मा आत्मीया चेति-स्त्रीसम्बन्ध्यत्राऽऽत्माविवक्षितस्तस्य च योनिमता स्त्रीशरीरेणाऽभेदोपचारात् योनिमन्नामत्वात् स्वा इत्यत्र स्त्रीत्वम् । 25 'येषसूतपुत्रवृन्दारकस्य'।२।४ । १०९ ।। यदा तु न द्वे न एषेति एषद्विशब्दौ नपूर्वावित्वविकल्पं न प्रयोजयतस्तत्रापि कृते नसमासेऽनसमासे वागिति द्वयी गतिः । उभयोरपि च पक्षयोविभक्तेः पर आबिति । यतोऽन्तरङ्गानपि विधीन् बहिरङ्गाऽपि लुब्बाधत इति समासार्थाया विभक्तेस्त्यदायत्वात् पूर्व लुपा १७-३-१७५ । २ ७-३-१५ । ३ २-४-१०४ । ४ २-४-१०६ । Page #253 -------------------------------------------------------------------------- ________________ भाव्यं, प्रत्ययलोपे प्रत्ययलक्षणं च नास्ति, समुदायाद् या विभक्तिस्तामाश्रित्य त्यदाद्यत्वे सत्यापा भाव्यं, स च विग्रहकालभाविन्या विभक्त्या व्यवधीयते । तहिं द्विके इति मूलप्रयोगेऽपि कुत्सिते द्वे इति तद्धितवृत्तौ " त्यादिसर्वादेः ० " इत्यकि औकारस्य लोपे तद्धितान्तादौकारे तदाश्रये त्यदाद्यत्वे आपि च तद्धितवृत्तिनिमित्तस्य 5 औकारस्य स्थानिवद्भावान प्राप्नोति ? नैवम् , उभयोरपि औकारयोरेकपदभक्तत्वेन व्यवधानं न भवति । अद्वके इत्यत्र तु समासभक्तस्य औकारस्य प्रथमेन द्विशब्दभक्तेन औकारेण व्यवधानं भवत्येव । कृत्रिमः पुत्रः-"तनुपुत्राणु०” इति के पुत्रकः स्त्रीचेत् पुत्रिका । वृन्दारिकेति-प्रशस्तं वृन्दमस्याऽस्तीति वृन्दादारकस्ततो " जान्तेरयान्त० " इति बाधायै " अजादेः" इत्यापा । 'अस्याऽयत्तक्षिपकादीनाम्'।२।४ । १११ ॥ पृथग्योगादिति-अयमों यद्यत्रापि विकल्पः स्यात्तदा स्विका स्वकेत्यादौ " ङ्यादीदूत: के " इति इस्वत्वेऽनेन वैकल्पिकस्य इत्वस्य सिद्धत्वात् , “ स्वज्ञाजभत्रा०" इत्यादीनां पृथगुपादानमनर्थकं स्यादित्यर्थः। 'तारकावर्णकाऽष्टका ज्योतिस्तान्तवपितृदेवत्ये'।२।४।११३ ॥ 15 णिजन्ताद्वर्ण्यत इति कर्मणि संज्ञायां णके वर्णका । वर्णयतीति तु चौरादिकप्रतिप त्यर्थ तिवा निर्देशो न तु णकारम्भकः । अथवा वर्णयत्याधारविशेषगतमाधेयगुणं वादयतीति । ॥ इत्याचार्यश्रीहेमचन्द्रस्मृतायामवचूर्णिकायां द्वितीयस्याऽ ध्यायस्य चतुर्थः पादः ॥ 20 'धातोःपूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थाऽतिवर्जः प्रादिरुपसर्गः प्रा. क् च'।३।१।१।। प्राक्छब्दस्याऽव्यवहिते वर्तनादाह-न पर इति । धात्वर्थः प्रशस्यते इति-शोभनत्वोद्धावनेन सिचि स्तौत्योरर्थस्य कर्तुः पूजा प्रतीयत इत्यर्थः । गता विधिपरीति-गतो ज्ञातोऽर्थोऽभिधेयं ययोस्तौ गतार्थों, योऽर्थोऽनयोोत्यस्तस्य प्रक25 रणादिवशादवगमे निष्प्रयोजनावेतावुच्यते इति गतार्थत्वम् । यद्येवं प्रकरणादिनोक्त त्वात्तदर्थस्य तयोः प्रयोगाऽयोगः, उच्यते-प्रकरणादेव गतार्थानामपि स्फुटतरार्थाऽव. गत्यर्थः प्रयोगो लोके भवति । यथाऽपूपो द्वौ ब्राह्मणो द्वावनयेत्यपूपावित्यत्र द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति । समासाभावादिति-गतिसंज्ञाया अभावात् १ ७-३-२९ । २७-३-२३ । ३२-४--१६ । ४२-४-१६ । ५२-४-१०४ । ६२-४-१०८ । Page #254 -------------------------------------------------------------------------- ________________ ( १७१ ) "गतिकन्य० " इत्यनेन । “ अतिरतिक्रमे च " इत्यपि बाहुलकात् न । वृक्षं वृक्षमभिसिश्चतीति-चीप्सार्थेनाऽभिना योगात् " लक्षणवीप्स्ये." इति द्वितीया । धात्वर्थ बाधत इति-प्रादेरव्ययत्वादनेकार्थतां दर्शयति । धातुपाठे योऽर्थस्तदपेक्षया धात्वर्थ बाधत इत्युक्तमन्यथाऽनेकार्थत्वाद्धातूनामयमों न स्यात् । अभ्यन्तरीकृत्येति-बुद्धि. स्थीकृत्येत्यर्थः। यस्माद्विशिष्टैव क्रियेति-क्रियायाः क्षणिकत्वात् सामान्यक्रियाया 5 उत्पत्यनन्तरमेव विनाशादुपसर्गयोगे न स्याद्विशिष्टत्वमित्यर्थः। अन्तरङ्गत्वादेवदीर्घत्वयोरिति-सम्पन्नकारणत्वादेत्वदीर्घत्वयोरन्तरङ्गत्वं तागमस्य तु सम्पत्स्यमानकारणत्वादहिरङ्गत्वम् । कृते च यबादेशे एकपदत्वात्तागमस्यैवाऽन्तरङ्गत्वम् । " व्यञ्जनस्यानादेर्लुक्' इतीति-उभयोः स्थाने निष्पन्नत्वाद् यकारवकारयोर्धातुव्यपदेशात् पुनरपि "व्यञ्जनस्याऽनादेखेंग" भवति । तस्याऽधातुत्वादिति-सन्नादेः प्रत्ययस्य 10 क्रियार्थत्वेऽपि न धातुत्वं स्वादिसाहचर्याद् भ्वादयोऽप्रत्यया एव धातवोऽन्येऽपि तथा । अमनो मनः सुभवति दुर्भवति अभिभवतीति वाक्यं कर्तव्यं " व्यर्थे भृशादेस्तोः" क्या सलोपश्च । सुशब्दस्य भवतिना सम्बन्ध इति । यदा तु असुमनाः सुमना इति मनसा सम्बन्धस्तदा सुशब्दस्य प्राक्तं सिद्धमेव । ननु सुकटंकराणि वीरणानि दुष्कटंकराणि वीरणानीत्यत्र गतिसंज्ञकस्य सुशब्दस्य धातोः प्राक् प्रयोगः 15 प्राप्नोति ?, नैवम् : " दुःस्वीषतः कृच्छाकृच्छार्थात् खल्,” " च्यर्थे क प्याद् भूकृगः" इत्यत्र च खित्करणात् । तस्य ह्येतत्प्रयोजनं खिति मोऽन्तो यथा स्यात् । यदि च सुशब्दस्य प्राग्धातोः प्रयोगः स्यात्तदा खित्करणमनर्थकं स्यादिति । सुशद्वादिना कटादेर्व्यवधानात् । सुशद्धाचव्ययत्वान्न भवति । 'ऊर्याद्यनुकरणच्चिडाचश्च गतिः' । ३ । १ । २।। सोऽयमित्यभेदोपचा- 20 रेण कुतश्चित्सादृश्यात् , येनाऽनुक्रियते तदनुकरणमित्याह । अनुकरणानीति-चिडाचो प्रत्ययत्वात् प्रकृतेराक्षेपात् प्रत्ययमात्रस्य धातुसम्बन्धासम्भवाच तदन्तप्रतिपत्तिरित्याहव्यन्ता इति । डाजिति चित्करणात्पिता कृत्वेत्यादौ पितृशब्दात् “ ऋदुशनस्." इत्यनेन डा इति तदन्तस्य गतित्वाभावातत्तो यबादेशाभावः । खाडिति कृत्वेतिकृत्वेत्यस्येतिना सम्बन्धः । इतश्च खाडित्यनेन अतो धातोः खाटश्च परस्परं 25 न सम्बन्धः। स्वधापितृभ्य इति श्रुतेः, कथं स्वधा देवता सम्प्रदाने वर्तते ? उच्यते-पितृणामपि देवतारूपत्वाददोषः। १३-१-४२ । २ ३-१-४५। ३ २-२-३६ । ४ ४-१-४ । ५ ३-४-२९ । ६५-३-१३९ । ७५-३-१४० । ८१-४-८४ । Page #255 -------------------------------------------------------------------------- ________________ ( १७२ ) 'कारिका स्थित्यादौ'। ३।१।३॥ श्लोकवाचिनस्तु कारिकाशब्दस्य सत्यपि धातुसम्बन्धसम्भवे प्रयोगादर्शनात् ग्रहणाभाव इति । 'अग्रहाऽनुपदेशेऽन्तरदः ।। ३ । १।५॥ मध्ये हिंसित्वेति-अन्तः शब्दो मध्येऽधिकरणभूते वर्तते परिग्रहे च, तत्र परिग्रहे प्रतिषेधादितरत्र गतिसंज्ञा विज्ञायते 5 इति दर्शयति । विशेषानाख्यायने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो ज्ञेयः । _ 'कणे मनस्तृप्तौ'।३। १ । ६ । सूत्रेऽव्ययमित्यस्याऽकरणात्कणे मनस् इत्येते अव्यये इति स्वरूपनिरूपणमात्रमेवेति । तृप्ताविति व्यावृत्तेनं व्यङ्गवैकल्यम् । ___ 'पुरोऽस्तमव्ययम् ' । ३ । १ । ७ । पुरः कृत्वेत्यत्र-पुरशब्दात् शसि सका रान्तोऽस्त्येवेति न द्वयङ्गवैकल्यम् । 10 'गत्यर्थवदोऽच्छः ।। १।८ । अत्र समासान्तविधेरनित्यत्वादत एव निर्देशाद्वा " चवर्गदषहः” इति समासान्तो न भवति । अवतेरचि पृषोदरादित्वाद. कारस्य छकारे " स्वरेभ्यः" इति द्वित्वे अच्छ इति अभ्यादावर्थेऽव्ययं निर्मलादावनव्ययम् । 'मध्येपदेनिवचनेमनस्युरस्यनत्याधाने' । ३।१।११ ॥ अनत्याधाने 15 इति अत्र-“ विभैक्तिसमीप० " इत्यनेनाऽर्थाभावेऽव्ययीभावः । तस्मिन्नपि " सप्तम्या वा " इति विकल्पादम्भावाभावः तत्पुरुषो वा । मध्ये कृत्वा वाचं तिष्ठतीति-औपचारिकोऽयमाधार इति वाचोऽनत्याधानमस्ति । वचनं हि शब्दप्रकाशनफलं न केना. ऽपि सह समवैति । 'उपाजेऽन्वाजे'।३।१।१२।। उप अनु इत्येवं पूर्वांदजतेजि पृषोदरा20 दित्वादेकारे-उपाजेऽन्वाजे । 'स्वाम्येऽधिः' ३।१।१३ ॥ प्रादिरूपसर्ग इति वर्तत इति-अत्रैव सूत्रे मण्डूकप्लुतन्यायेन प्रादिरुपसर्ग इति वर्तते, न ऊर्यादि सूत्रेषु तेन ऊर्यादीनां न उपसगेसंज्ञा । ततश्च ऊरी स्यादित्यादौ " प्रादुरुपसर्गा० " इति न षत्वम् । प्राक्त्वेऽप्यनि यम इति-न केवलं समास एवेत्यर्थः । नन्वधिपूर्वः करोतिर्विनियोगे वर्तते तत्कथं 25 स्वामित्वे गम्यमान इति ? उच्यते-सत्यम् , विनियोगोऽपि चेत्स्वामित्व विषयो भवति । 'साक्षादादिश्रव्यर्थे '।३।१।१४॥ च्यन्तानामिति-अर्थग्रहणाच्यन्तानां विकल्पो न भवतीति । मान्तत्वं निपात्यत इति-तेन लवणीकृत्येत्यादौ पूर्वसू १७-३-९८ । २१-३-३० । ३३-१-३९ । ४३-२-४ । ५२-३-५८ । Page #256 -------------------------------------------------------------------------- ________________ ( १७३ ) त्रविहितगतिसंज्ञासन्नियोगे न भवति । तथा लवणां कृत्वा यवागू भुते । शीतः कृतः शीता कृता शीताः कृता इत्यादावभिधेयवल्लिङ्गे गतिसंज्ञाया अभावात् मान्ताभावः । 'प्राध्वं बन्धे' । ३ । १ । १६ ।। बन्धहेतुकमिति-बन्धजनितमित्यर्थः। दुष्टाश्वादिर्हि बन्धनेनाऽऽनुकूल्ये व्यवस्थाप्यते । बन्ध इत्युच्यत इति-कारणे कार्योपचारात् , कारणं बन्धः कार्यमानुकूल्यं बन्ध एवाऽऽनुकूल्ये वर्तते । __ 'नाम नाम्नैकार्थे समासो बहुलम् ' । ३ । १ । १८ ॥ सामर्थ्यमनुभृय भवतीति-ननु भवनक्रियायाः सामर्थ्य विशेषः कर्ता, अनुभवनक्रियायास्तु पदानि कर्तृणीति भिन्नकर्तृकतायां क्त्वा न प्राप्नोति, नैवम् ; वर्तनक्रियापेक्षया तुल्यकर्तृकत्वं, वर्तनक्रियायास्तु पदान्येव कर्तृणि, कोऽर्थः ? पदानां सामर्थ्यमनुभूय वर्तमानानां सामर्थ्यविशेषो भवति । न च वाच्यमनुभवनक्रियाया भवनक्रियायाश्च सामर्थ्यवि- 10 शेष एव कर्तेति तुल्यकर्तृत्वं, यतः परस्परव्यपेक्षा पदानामेव सम्भवतीत्यनुभवनक्रियायाः पदान्येव कर्तृणि । अननुभूयैवेति-नित्यसमासत्वादिति शेषः । जामदग्न्य इति-प्रथमापत्यस्याऽपि पौत्र कार्यकरणाद् वृद्धत्वविवक्षायां “ गर्गादेर्यम्" विस्पष्टादयः पट्वादीनां प्रवृत्तिनिमित्तस्य पाटवादेविशेषणानि, न तु द्रव्यस्येति विस्पष्टमिति नपुंसकत्वम् । अत एव मुख्यं सामानाधिकरण्यं नाऽस्तीति कर्मधारय. 15 तत्पुरुषाभावः । काष्ठा परं प्रकर्षमिति-काष्ठाशब्दस्य स्त्रीलिङ्गस्य क्रियाविशेषणत्वात् नपुंसकत्वे " अनंतो लुप् " भवति इस्वत्वं तु बाहुलकान्न भवति । ऊर्ध्वमौहर्तिकमिति-ऊवं मुहूर्ताद्यो भवः कालस्तत्र भवः, " अध्यात्मादिभ्य इकण्,” सप्तमी चोर्ध्वमौहूर्तिके " इति निर्देशादुत्तरपदवृद्धिः। वाससी इवेति-अत्रोत्तरपदप्राधान्यात् सेः " अव्ययस्य " इति लुप् । एवं दृष्टपूर्व इति-पूर्व दृष्टा इत्यपि कृते निपातनाद् हस्त्र- 20 त्वम् , तेन न मे श्रुता नाऽपि च दृष्टपूर्वा इति सिद्धम् । सामान्येन समासं कृत्वा । पश्चात स्त्रीत्वे वा। चरन्ति गावो धनमस्येति-अत्र समासे चरन्तिगुरिति स्यात् । नित्यसन्ध्यादिरिति-ऐकपद्यात् "ह्रस्वोऽपदे वा" इति हस्वविकल्पाप्रवृत्तेर्नित्यं यत्वादि भवतीत्यर्थः । पदत्वार्थमिति-अन्ये त्वाहुरेको द्वावित्यादिवदुक्तेष्वप्येकत्वादिषु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद् भाव्यमत्र प्रथमैकवचनेन तस्य च " दीर्घ- 25 ङयाब्" इत्यनेन लुब, " अनंतो लुप्" इति वेति तन्मतग्रहणायाऽऽह पदत्वार्थमिति । त्याद्यन्तार्थप्राधान्यादिति-त्याद्यन्तस्य साध्यार्थप्रधानत्वादसववाचित्वं, असत्त्वं च सामान्यं; सामान्यं च नपुंसकं ततः " अनंतो लुप्"। - १६-१-४२ । २१-४-५९ । ३६-३-७८ । ४५-४-३० । ५३-२-७ । ६१-२-२२ । ७१-४-४५। Page #257 -------------------------------------------------------------------------- ________________ ( १७४ ) 'सुज्वार्थ सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः'।३।१।१९॥ विकल्पः संशयो वेति-ननु विकल्पसंशययोः को भेदः १ उच्यते-निर्णये सति विकल्पः, यथा-देवदत्तो भोज्यतां चैत्रो वा, यद्वा विकल्पे क्रियाप्रवृत्तिः संशये तु न । विकल्पे क्रियाप्रवृत्तिर्यथा द्वित्रिभ्यो देहि भोजनं, ततश्च द्वाभ्यां त्रिभ्यो वा देहीति 5 विकल्पो गम्यते । अतोऽस्मिन् सति क्रियाप्रवृत्तिः । संशये क्रियाप्रवृत्त्यभावो यथा पुरुषेभ्यो देहीत्युक्ते त्रिभ्यो दापितं चतुभ्यो वेति संशेते । न जाने त्रयश्चत्वारो वाऽऽगता इति च संशयः । ननु द्विदशा इत्यादौ तु सुजथै समासः कस्मान्न क्रियते ? उच्यते, यदि नेष्यते तदाऽनभिधानात् । 'आसन्नादूराधिकाध्या दिपूरणं द्वितीयाद्यन्यार्थे ' । ३ । १।२० ॥ 10 आसन्न-पूरणमभिधेयत्वेन विद्यते यस्य प्रत्ययस्य यस्मिन् वाऽभ्रादित्वादकारे पूरणा र्थविहितः प्रत्यय उच्यते, तस्य च केवलस्याऽसम्भवात् तदन्तशब्दस्य चाऽर्धादीति विशेषणमित्याह-पूरणप्रत्ययान्तमिति । द्वितीयादिर्यासां विभक्तीनां ता द्वितीयादयो द्वितीयादयश्च तदन्यच्च तस्याऽर्थः । आसन्नदशा इति-आदशभ्यः संख्येत्यस्य प्रायिक त्वादत्र दशनशब्दः संख्याने वर्तते । परं संख्येयेन सहाऽभेदेन बहुवचनम् । यदि 15 संख्येयवृत्तिना दशन्शब्देनाऽऽसन्ना दश येषामित्येव वाक्यं क्रियते न दशत्वमिति तदा संख्येयेऽभिधेय इति वृत्त्यंशेन निषेधान्न स्यादनेन समासः । नवैकादश चेति पर्यायश्च विघटेत । यत इत्थं कृते एकोनविंशति-एकविंशतिसंख्याप्रतीतिः । यथा दशशब्दो दशत्वे संख्याने वृत्तस्तथा विंशत्यादयोऽपीत्याह-एवमासन्नविंशा इति । अदूरदशा इत्यादिषु “ विशेषणंसर्वादि० " इति संख्यायाः पूर्वनिपातो न भवति । 20 " प्रमाणीसंख्याड्डः "-इति संख्यायाः समासान्तविधानात् । अधिका दश येभ्यो येषु वेति-एकाद्यवयवापेक्षया यद्दशानामधिकत्वं तत् एकादशादिसमुदायापेक्षयापि ज्ञेयं, तेनाधिकयोगे " अधिकेन भूयसस्ते” इति सप्तमीपञ्चम्यौ सिद्धये यच्छब्देन च बहूनामेकादीनामभिधानात् पञ्चमीसप्तम्योबहुवचनमित्याह-येभ्यो येषु वेति । एकादशा दिषु दशानामधिकत्वं किमपेक्षमित्याह-एकाद्यपेक्षमिति । ननु तर्हि कथमधिका दश 25 यस्येत्येकवचनेन वाक्यं न कृतं ? उच्यते-बहुवचनमवयवावयविनोरभेदविवक्षया । एकादशादयोऽवयविन एकादयोऽवयवास्तत उपचारादवयवस्यैकस्याऽत्रयविनां च बहुवचनम् कोऽर्थो ? । येभ्यो येषु वा एकादशादिसमुदायेष्वेकाद्यपेक्षयाधिका दश इत्यर्थः । अधिकविंशा इति-अव्युत्पन्नोऽयमधिकशब्दस्तेन " तद्धिनाकको.'' इति न पुंवनिषेधः अन्यथा कोपान्त्यद्वारा निषेधः स्यात् । एवमधिकत्रिंशा इत्यपि । अर्द्ध १३-१-१५० । २ ७-३-१२८ । ३ २-२-१११ । ४ ३-२-५४ । Page #258 -------------------------------------------------------------------------- ________________ ( १७५ ) पञ्चविंशा इति - " प्रत्ययः प्रकृत्यादेः" इति न्यायेन पूरणप्रत्यये मटि पञ्चमीत्यस्य पूरणप्रत्ययान्तता नाऽर्धपञ्चमेत्यस्य तेन “ तद्धिताकको ० " इति न पुंवन्निषेधः । ननु यथा बहुव्रीहिणा विभक्त्यर्थस्याऽभिधानात् षष्ठयादयो न भवन्त्येवं लिङ्गसंख्ययोरभिधानात्तयोद्यतकत्वात् इत्यादयो न प्राप्नुवन्ति, उच्यते - स्वार्थिकत्वाद्यादीनां समासेनाऽभिहितेऽपि स्त्रीत्वादौ तद्योतनाय भवन्ति । स्त्रियां यद्वर्तते नाम तस्माद्यादयो 5 भवन्तीति हि तत्राऽर्थः । तथा चित्रगुरिति समासेन नामार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्तास्ततः कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भवन्ति । चित्रगुं पश्य, चित्रगुणा कृतमिति प्रथमा तर्हि न प्राप्नोति समासेन संख्याया अभिधानात्, नैवम् ; साऽपि न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय इति समयाद् भविष्यति । अथवा यदा चित्रगुरेकत्वविशिष्टो नामार्थः प्रतिपिपादयिपितस्तदा 10 विभक्त्या विनाऽसौ न शक्यते प्रत्याययितुमिति प्रथमैकवचनं विधेयमेवं द्वित्व बहुत्वयोर्द्विवचनबहुवचनविधिः । 'एकार्थं चानेकं च' । ३ । १ । २२ ।। समानोऽर्थोऽधिकरणमिति - यथाऽऽरूढो वानरो यमित्यत्र - आरूढोऽपि स वानरोऽपि सः । चित्रगुचैत्र इति - ननु यथा चार्थे द्वन्द्वविधानाद् द्वन्द्वे चकारस्याप्रयोगः, एवमिहापि चैत्रादेः प्रयोगो न प्राप्नोति, नैष दोषः चित्रगुशब्देन तद्वन्मात्रं सामान्यमुच्यते न तु विशेष इति तत्राऽवश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः । चित्रगुः कश्चैत्र इति वा विकल्पेन नरो वने रमते "केचित् " इति डे वनरस्तस्याऽयमिति वा वानरः, अन्तेषु शितीनीति - अर्थकथनमिदं विग्रहस्तु अन्तेषु शितीनि, अन्तशितीनीति । अवान्तरसमासः कार्यः । अन्यथैकार्थत्वं न स्यात् । पञ्चनावप्रिय इत्यत्राटि समासान्तात् ङीर्न बाधन्ते स्वार्थिकाः क्वचिदित्यतः अकारान्तान्नाम्नो ङीविधानात् समासमध्ये डीर्न भवतीति न्यासकारः । यथा मे माता तथा मे पितेति - मे मातेत्याद्यर्थकथनं मे माता मन्मातेति तु विग्रहः । ततो यथेति मन्मात्रिति तथेति च त्रयाणां पदानां मत्पित्रा सह समासः प्राप्तः । न च वाच्यमेकार्थत्वात्वाभावान्न समासः । यतो य एव मातृसदृशः स एव मत्पितेत्येकार्थत्वमस्ति । अस्योदाहरणस्याऽयमर्थः - यथा- कश्चित्केनचित्पृष्टः कीदृशः कुलशीलादिना तव पितेति । स आह-यथा मे 25 मातेति । अथवा स्नाहीति कचिदुक्तः स आह यथा - मे मातेति । यथा शुद्धा मे माता तथा पिताऽपीत्यभिजनशुद्धिरपि स्नानं किं बाह्येन स्नानेन ?, ततः सुस्नातं भो इति 20 उष्ट्रमुखादयः ' | ३ | १ | २३ || उपमानमुपमेयेन समस्यमानं नैकार्थतां भेजे, स एव चन्द्रस्तदेव मुखं न भवत्यतो भिन्नसूत्रम् । सामान्यवाचिना चेति-साधारणधर्मवाचिनावस्थानादिरूपेणेत्यर्थः । १३-२-५४ । २५-१-१७१ । 6 15 Page #259 -------------------------------------------------------------------------- ________________ ( १७६ ) 'सहस्तेन'।३।१ । २४ ॥ तेनेति तृतीयान्तप्रतिरूपका निपातात्तृतीया । न तुल्ययोग इति-ननु तुल्ययोगविद्यमानार्थयोः को भेदः १ उच्यते-क्रियागुणद्रव्यैरुभयोः सदृशः सम्बन्धस्तुल्ययोगः । विद्यमानार्थता तु न तथा । तथाहि-सकर्मका दात्मनेपदमित्युक्ते यथा धातोरात्मनेपदं न भवति तथा कर्मणोऽपि । तथा सलोमको 5 भोज्यतामिति यथा देवदत्तो भोज्यते न तथा लोमान्यपि । क्वचिन्न भवतीति-तुल्य योगे तु भवत्येव । वहति गर्दभीति-अत्र तत्पुत्राणामस्तित्वमेव विवक्षितं न तु वहनक्रियेति विद्यमानार्थता । 'दिशो रूख्याऽन्तराले' । ३ । १ । २५ ॥ अन्तरालस्याऽन्यपदार्थत्वेऽपि प्रथमान्तत्वाद् " एकार्थं चा०" इत्यनेन न प्राप्नोतीति वचनं कजभावार्थ च, कथ10 मिति चेत् ? उच्यते-" शेषाद्वा" इत्यत्र हि शेषे सामान्यविहिते वहुव्रीहौ न त्वन्यस्मिन्निति व्याख्यानात् । एवं " सुज्वार्थे०" इत्यादिसूत्रत्रयमपि । 'तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः'।३। १।२६ ॥ 'काकाक्षगोलकन्यायेन' मिथः शब्दः प्रत्येकमभिसम्बध्यते। अत एव सूत्र मध्ये पठितः । प्रहृत्येति-इति शब्दो वाक्यस्वरूपपरामर्शार्थः। स च प्रत्येकं सम्ब15 ध्यते, तत्राऽऽदाय मिथ इति मिथस्तेन प्रहृत्येति । अव्ययीभावसंज्ञेत्यत्र-'ननु संज्ञा संज्ञान्तरबाधिका नेति' न्यायाद्वहुव्रीहिसंज्ञाऽप्यस्तु ?, नैवम् द्विगुश्चेति चकारकरणात्द्वितीया संज्ञा न । केशाकेशीति-नन्वन्यचिकीर्षितायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः ततश्च यदेकेन केशग्रहणमकारि तदपरो न विधत्ते परचिकीर्पितं, किन्तु स्वचिकीर्षितमिति क्रियाव्यतिहारो नाऽस्तीति कथं समासः ? उच्यते-यद्यपि स्वचि20 कीर्षिताऽन्या क्रिया तथापि तत्सदृशत्वादेकैव । यथा यद्ययं मे ओदनं दास्यति तदा ऽहमप्यस्मै तमेव दास्यामि पश्चात्किं तमेव ददाति ? परं तत्सादृश्यादन्योऽप्योदनः स एवोच्यते । एवमत्राऽपि । केशेषु च केशेषु गृहीत्वा युद्धमनेनेति-एकः सकेशः अन्यश्च मुण्डोऽतो न मिथोऽभावः । ___ हस्ते च पादे च गृहीत्वेति-यदा तु हस्तश्च पादश्चेति कृत्वा “प्राणितूर्याङ्गाणाम्" 25 इत्येकत्वे हस्तपादे च हस्तपादे च मिथो गृहीत्वा कृतं युद्धमिति क्रियते तदा हस्तपा दाहस्तपादीति भवति । व्यासजेतामिति-बाह्वोश्च बाह्वोश्च मिथो गृहीत्वा व्यासङ्गः कृतः । क्रियाव्यतिहारे आत्मनेपदं ह्यस्तनी आताम् व्यासङ्गं कृतवन्तावित्यर्थः । 'नदीभिर्नाग्नि' । ३। १ । २७॥ शनैर्गङ्गमिति शनैर्योगाद्गङ्गाऽपि शनैः सा १३-१-२२ । २ ७-३-१७५ । ३ ३-१-१९ । ४ ३-१-१३७ । Page #260 -------------------------------------------------------------------------- ________________ ( १७७ ) विद्यते यत्र । स्वरूपस्य च ग्रहणमिति - उत्तरसूत्रे पञ्चनदमित्यत्र । स्वरूपग्रहणाच पर्यायाणां स्रोतस्विनीनिम्नगासिन्धुप्रभृतीनां न ग्रहः । 'संख्या समाहारे' । ३ । १ । २८ ।। निवृत्तमिति - समाहारे इति भणनात् । उभयपदप्रधानः । समासोऽनेन विधीयते । समाहार इति किमिति - समाहर्ति विना द्वीरावतीको देश इत्यादौ द्विगोरिव बहुव्रीहेरपि बाधकः स्यात् । द्विगुबाधनार्थमिति - 5 ननु तर्हि तस्य काऽवकाशः १ सत्यम्, नदीनाम्नोऽन्यत्र गोदावरीणां सप्तत्वमिति - आ दशभ्यः संख्या संख्येये वर्तत इत्यस्य प्रायिकत्वात् वृत्तिविषये द्व्यादयः संख्यानेऽपि वर्तन्ते । सप्तगोदावरीति - अन्यस्तु सर्वो नपुंसकत्वे " की " इति स्वः, एवं द्विगोदावरि । 6 ' वंश्येन पूर्वार्थे ' । ३ । १ । २९ ।। स इहाऽऽद्य इति - ननु वंशे भवा इति 10 व्युत्पत्त्या सर्वेऽपि पाठकाः कारकाच कथं न लभ्यन्ते, आद्य एवं कथं गृह्यते १ उच्यते - गौण मुख्ययोरितिन्यायात् । एकमुनिव्याकरणस्येति - एको मुनिर्वंश्य एतावानेव विग्रहः । व्याकरणस्येत्येतत्तु भिन्नपदम्, अतोऽन्यपदार्थाभावान्न बहुव्रीहिः । पूर्वपदार्थप्राधान्याच्च यथाक्रममेकवचनद्विवचनबहुवचनानि तेषां च " अंनतो लुप् ” । सप्त काशय इति - काशे राज्ञोऽपत्यानि " दुनादि ० " इतिञ्यः ।" बैहुष्वस्त्रियां " लुप् । एक- 15 विंशतिभारद्वाजमिति- भरद्वाजस्येमे इत्येव कार्य " तैस्येदम् " इत्यण् अपत्ये तु बिदाद्यञो “ बिनः० ” इति बहुषु लोपः स्यात् । यद्यप्यत्रैकविंशतिशब्दस्य विशेषलक्षणेनैकत्वं तथापि पूर्वपदार्थप्रधानस्यैकविंशतिशब्दवाच्यस्य बहुत्वाद्भारद्वाजाद्बहुत्वमेव शद्वशक्तिस्वाभाव्यात् । " पारे मध्येऽग्रेऽन्तः षष्ठ्या वा " । ३ । १ । ३० ।। समासे निपातयिष्य- 20 माणैकारान्तानामिदमनुकरणम् | पारं गङ्गाया इति विग्रहः । दिङ्मात्रमेतत् गङ्गायाः पारमित्यपि कृते पारेगङ्गमिति भवत्येव । “ प्रथमोक्तं " इत्यतः । गिर्यन्त इति वेत्यस्य प्रत्येकं सम्बन्धस्तेन यत्र षष्ठीसमासः प्राप्तस्तत्राऽनुज्ञायते । गिर्यन्त इत्यत्र तु " तृप्तार्थ • " इत्यनेनाऽव्ययत्वान्निषिद्धोऽपि विधीयते । " ' यावदियत्वे ' । ३ । १ । ३१ ।। इयतां परिच्छिन्नसंख्यानामियतो वा परि- 25 छिन्नपरिमाणस्य भाव इयत्वं तस्मिन् । यावन्तीति - अव्यये तु यावदमत्राणीति कार्यम् । यावदमत्रमिति - पूर्वार्थप्रधानत्वादव्ययत्वे सिः । अनव्ययत्वे तु जस्समासात् । याव १२-४-९७ । २१-४-५९ । ३ ६-१-११८ । ४ ६-१-१२४ । ५ ६-३-१६० । ६ ६-१-५४ । ७ ३-१-१४८ । ८ ३-१-८५ । Page #261 -------------------------------------------------------------------------- ________________ ( १७८ ) दत्तमिति-असमस्तमिदम् । अतएव तावदित्युपादीयते । समासे हि गुणीभूतत्वात्तावदित्यस्योपादानाभावः स्याद्यथा यावदमत्रमित्यत्र । 'पर्यपावहिरच् पञ्चम्या' । ३।१। ३२॥ परित्रिगर्तमिति पञ्चम्यर्थप्रधानात् प्रथमा । क्रियाविशेषणत्वविवक्षायां तु द्वितीया, यथा आमेखलं संचरतामि5 त्यत्रैवं सर्वत्राऽपि । प्रतिपदविहतायाश्चेति-लक्षणप्रतिपदोक्तयोरिति न्यायात् । अपशाख इति-न च वाच्यं शाखाया अपेन सह सम्बन्धाभावादेव न भविष्यति समासः । यतो गतार्थस्याऽपेनैवाऽभिधानादस्त्यपेन शाखायाः सम्बन्ध इति । न च परत्वात् " प्रत्यव० " इति तत्पुरुषेणाऽस्य बाधेति वाच्यं, तत्राऽन्यग्रहणात् । . 'लक्षणेनाभिप्रत्याभिमुख्ये'।३।१ । ३३ ॥ प्रत्यग्निमिति-वैचित्र्यार्थ 10 ससन्धिवाक्यम् । अभ्यग्नीति-अत्राऽग्निना शलभपातो लक्ष्यते इत्यग्निर्लक्षणं भवति । तस्य चाऽभिप्रतिभ्यामाभिमुख्यं प्रतिपाद्यते । अग्नौ हि शलभाः संमुखा एव पतन्ति । लक्ष्यीकृत्येति-लक्षणत्वेन लक्ष्यीकृत्येत्यर्थः । यद्वा दर्शनक्रियापेक्षयाऽग्निर्लक्ष्यः पतनक्रियापेक्षया लक्षणं यतः पूर्व पश्यंति ततः पतंति । स्रुघ्नं प्रति गत इति-अत्र स्रुघ्नादन्यान्नगरान्तरं गन्तुकामः पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति 15 गमनं प्रति स्रुध्नस्य लक्षणता । यदुद्दिश्य हि गमनं क्रियते तल्लक्षणं भवति । अत्र तु व्यामोहादेवेत्थं गतः। गतक्रियापेक्षया च ध्नस्य कर्मत्वम् । येनाऽग्निस्तेन गत इति-लक्ष्यं तेनेति लक्ष्यस्य द्योतकमग्गिलक्षणं येनेति लक्षणस्य द्योतकमिति लक्ष्यलक्षणभावः । 'दैर्येऽनुः ।। १ । ३४ ॥ वृक्षमनु विद्योतत इति,-अत्र वृक्षो विद्योतन20 स्य लक्षणत्वेन विवक्ष्यते न दैय॑स्येति । 'तिष्ठदग्वित्यादयः'।३।१।३६ ।। आयतीगवमिति-'इंणक' आयन्तीति शतरि “हिणोरप्वि०" इति यत्वे यां आयत्यो गावो यस्मिन्निति कार्यम् । वृत्तौ स्वर्थकथनमात्रमेवं पूर्वत्र तिष्ठग्वित्यत्राऽपि । असाधव इति-द्वितीयाद्यन्ता इति शेषः । एवं प्रान्तमिति-प्रगतत्वमन्तस्य प्रगतोऽन्तः प्रगतोऽन्तोऽस्मिन्निति वा । समत्वं समा25 नत्वं वा पक्षस्य तीर्थस्य तीरस्य चेति विग्रहत्रयं दर्शनीयम् । एवं प्रान्तमिति, स्त्रमतं परमतं चेहाऽपि द्रष्टव्यमित्येवं शब्दार्थः । इति करणाच कृतापसव्यादिषु समासो न भवति । यत्र च दृश्यते तत्र चिन्तनीयम् । १३-१-४७ । २ ४-३-१५ । Page #262 -------------------------------------------------------------------------- ________________ ( १७९ ) 'नित्यं प्रतिनाऽल्पे'।३।१। ३७ ॥ शाकप्रतीति-पूर्वार्थ इत्यधिकारेऽ प्यसम्भवादस्योत्तरपदार्थप्रधान एवाऽयं समासः। 'संख्याऽक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ' । ३ । १ । ३८ ॥ ननु " नाम नाम्न्यैकार्थे० " इत्यतः सूत्रात् ऐकायें सतीत्यनुवर्तते । तत ऐकायें सति समासः ऐकाय चैकपद्यं तच समासे सति भवति । तत इतरेतराश्रये दोषे समासः 5 कथं ? उच्यते-यत्र यत्र येन सूत्रेण समासः कर्तुमिष्यते तत्र तत्र तस्मादेव ऐकायें प्रथमं ज्ञातव्यम् । ततः समासः । अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकतां भजेरनिति हि न्यासविदः। षडादिभिधूताभावात् षट्परीत्यादि न भवति । उत्कर्षतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्ये नाऽकथि, किन्तु न तथा वृत्तमितिपर्यायः। समविषमद्यूते इति-एकिकाद्विके रूपे । अन्ये पूर्वमिति- 10 तस्मिन्नेव द्यूते । 'विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सहसम्पत्साकल्यान्तेऽव्ययम्' । ३ । १ । ३९ ॥ समस्यत इति-अन्वर्थरूपत्वं समाससंज्ञायाः प्रदाऽव्ययीभावसंज्ञो भवतीत्युपसंहरति । अधिस्त्रीतिअत्राधिशब्दस्य कप्ताऽनेकार्थवृत्तेराधाररूपविभक्त्यर्थवृत्तित्वं प्रकाशयितुमुक्ताधार- 15 स्याऽपि सप्तम्यन्तेन स्त्रीशब्देन समासः । ऋद्ध्यभाव इति-ऋद्वेरुत्तरपदार्थधर्मस्याऽ. भावो न तूत्तरपदार्थस्यैव धर्मिण इत्यर्थाभावाद्भिद्यते । तत्र हि धर्मिण एवाऽभावः । धर्मिणोऽसत्त्वमिति-अत्र धर्मिणोऽनुत्पत्तिरेव न तु सतोऽभाव इत्यर्थाभावोऽत्ययाद् विशिष्यते । अत्ययो हि सतोऽतिक्रान्तकालसम्बन्धिनी सत्तैवोच्यते । उपभोगादेः प्रतिषेध इति-न तु वस्तुन इति तदभावाद्भिद्यते । तैसृकमिति-त्रयो मुख्या आसां 20 " सोऽस्य मुख्यः” इति कः। पृषोदरादित्वात्तिस्रादेशः । तिसृकासु भवोऽण् । अनुरथं यातीति-ननु नित्यसमासत्वात् पश्चाद्रूपेणार्थान्तरेणान्वित्यव्ययं समस्यते तथा पश्चाच्छन्दोऽपि अव्ययत्वादर्थान्तरेण समस्यतां नित्यसमासत्वात् प्रयोगसमवायि वाक्यं न प्राप्नोति, उच्यते-“ सर्वपश्चादादयः” इति वचनात् पश्चाच्छब्दस्य अव्ययीभावसमासं प्रत्यव्ययत्वं नाऽङ्गीकार्यम् , अव्ययत्वे हि अव्ययीभावः स्यात् 25 तत्र चाऽन्य इत्यधिकारात् समासान्तरप्राप्तावन्यत्वाभावात्तत्पुरुषो न स्यात् । युगपद्धेहीति-शब्दशक्तिस्वाभाव्याचाऽन्यपदार्थप्रधानोऽयम् । सम्पत्सिद्धिरिति-सिद्धिरात्मभावनिष्पत्तिः समृद्धिस्त्वन्यभावनिष्पचिरिति सिद्धिः समृद्धेरन्या । १३-१-१८ । २ ७-१-१९० । ३ ३-१-८० । Page #263 -------------------------------------------------------------------------- ________________ ( १८० ) 'योग्यताधीप्सार्थानतिवृत्तिसादृश्ये' ।३।१।४० ॥ प्रत्यर्थमितिसमासेन वीप्साया द्योतितत्वात्तन्निमित्ताद् द्विरुक्तिर्न प्रवर्तते । वाक्ये तु लक्षणादेरनेकस्याऽर्थस्य द्योत्यस्य सम्भवाद् द्विरुक्तिमन्तरेण वीप्सा द्योतयितुं न शक्येति । पदा नितिक्रम इति-पदमुत्तरपदं शक्यादिरूपं तस्याऽर्थः सामर्थ्य तस्याऽनतिवृत्तिः । 5 विन्यासविशेष इति-मृतस्याऽनेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः स एव विशेषः। यदि सदृगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादृश्यग्रहणमित्यादि । तेन देवदत्तस्य सकिखीति वैयधिकरण्यमपि सिद्धम् । सदृग्शब्दो हि धर्मिवाची, सादृश्यशब्दस्तु धर्मवाची । 'यथाऽथा'।३। १ । ४१ ॥ यथावृद्धमिति-अत्र क्रमोऽपि प्रतीयते, ननु 10 कथमुक्तं ये ये वृद्धा इत्यादि ? उच्यते-प्रतीयतां क्रमो वीप्साऽपि प्रतीयते । न ह्येको ऽनेकार्थो न भवति । पूर्वेणैव सिद्ध इति-पूर्वसूत्रोपात्तेष्वेवार्थेष्वस्यापि प्रवृत्तेः । सादृश्य प्रतिषेधार्थमिति-ननु यथा चैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थः । ततश्च थाप्रत्ययान्तः सादृश्ये न प्रवर्ततेऽपि तु सहशि ततः किमुक्तं सादृश्ये प्रतिषेधार्थम् ? उच्यते-सादृश्योपाधिकत्वात् सहगपि सादृश्यशब्दनोच्यतेऽतो वचनम् । सदृशि तु 15 " विभक्तिसमीप० " इति प्राप्ते निषेधः। अव्युत्पन्नस्य सादृश्यं विना योग्यतादिष्वर्थेषु “ योग्यता० " इति सिद्धः समासः परं व्युत्पन्नस्य सहगर्थे "विभक्ति" इत्यादिना समासः प्राप्तस्तनिषेधार्थ वचनम् । 'गतिकन्यस्तत्पुरुषः'।३।१ । ४२॥ कु इत्यव्ययमिति-गतिसाहचर्यादव्ययमित्यधिकाराद्वा सम्भवे व्यभिचारेति न्यायात् कुइत्यस्य विशेषणं न तु गति20 संज्ञानां तेषामन्यभिचारात् । कुब्राह्मण इति नित्यसमासत्वात्कुत्सितो ब्राह्मण इत्यस्वपदविग्रहः। 'सुः पूजायाम् ' ।३।१ । ४४ ॥ पूजाया अन्यत्रातिशयार्थेऽनुक्ताऽपि व्यावृत्तिर्द्रष्टव्या। 'प्रात्यवपरिनिरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः। 25 ३॥१॥४७॥ प्रान्तेवासीति-अन्ते वसतीत्येवं व्रती “व्रतोभीक्ष्ण्ये" णिन् , “ शर्यवासि वासेष्व०" इत्यलुप् । अनुलोम इति-"प्रत्यन्ववा०” इति अत् समासान्तः "नोऽपैदस्य." इत्यन्तस्वरादिलोपः। प्रत्युरसमिति-" प्रतेरुरसः० " इत्यत्समासान्तः । १३-१-४० । २ ५-१-१५७ । ३ ३-२-२५ । ४ ७-३-८२ । ५ ७-४-६१ । ६७-३-८४ । Page #264 -------------------------------------------------------------------------- ________________ ( १८१ ) 'अव्ययं प्रवृद्धादिभिः ' ।३।१।४८॥ पुनः प्रवृद्धमिति-पुनः प्रवर्धते स्मेति कार्य न तु भूयः प्रवृद्धमिति तस्याऽप्यव्ययत्वादनेनैव नित्यसमासत्वात्समुदायस्यैवाऽयं पर्यायो भवति । एवमुत्तरेष्वपि । अधस्पदमिति-अधःस्थाने पदमित्येव कार्य न वधस्तादिति तस्याऽप्यव्ययत्वात् । ससंशयः पुरुषः अनद्वापुरुषः। ___'स्युक्तं कृता'।३।१।४९॥ कृदन्तेनेति-प्रत्यासत्यातत्सूत्रविहितेनैव। 5 आपः प्राप्ताविति-आप् किल स्त्रीत्वमात्रनिमित्तः । स्यादिस्तु संख्याकर्मादिनिमित्तः । 'तृतीयोक्तं वा'।३।१।५०॥ वाशब्द इति-इह पृथग्योगादेव नित्यत्वस्य निवृत्तिर्वा शब्दस्तु नित्यसमासाधिकारनिवृत्त्यर्थ इति । 'न।३।१।५१ ॥ ननु न इत्येव निरनुबन्धः पठ्यतां किं सानुबन्धेन नजित्युपादानेन ? सत्यम् । चादिषु अकारोपदेशं सारयितुं अकारो निद्दिश्यते, प्रति. 10 षेधशङ्काव्युदासार्थ च; नेत्युक्ते हि समासस्य प्रतिषेधः सम्भाव्यते । अगौरिति-ना विशेषित आरोपितगवादिस्वरूपो गवयादिरित्यर्थः । निवर्त्यमानतद्भाव इति-निवर्त्यमानो यस्तस्योत्तरपदस्य भाव उत्तरपदप्रवृत्तिनिमित्तं गोत्वब्राह्मणत्वादि तद्वानिहाऽर्थ उत्तरपदस्यैवाऽर्थः । नसमासस्याऽपि निवृत्तिविशिष्टोत्तरपदार्थप्राधान्यमित्यर्थः । स चाऽयमिति-उत्तरपदार्थ इत्यर्थः । प्रतीयत इति-सर्वत्र शब्दशक्तिस्वाभाव्यादिति 15 योज्यम् । नन्विदं सूत्रं विनाऽप्यब्राह्मण इत्यादयो विशेषणमित्यनेन कर्मधारयेऽपि सेत्स्यन्ति, यतो नविशेषणं ब्राह्मणो विशेष्यमिति ? उच्यते-यत्र द्वौ गुणशब्दौ भवतस्तत्राऽनियमेन पूर्वनिपातः प्राप्तः, यथा-अखञ्जः, न निषेधमात्रे वर्तते खञ्जशब्दोऽपि गुणमात्रे इत्यनियमेन प्राप्नोतीति वचनम् । ___ 'पूर्वापराधरोत्तरमभिन्नांशिना' । ३।१।५२ ।। पूर्वः कायस्येति-पूर्वो 20 भागः कस्मानाभ्यादेः कस्य कायस्येति सम्बन्धादिक्पश्चमी कायशब्दान्न भवति । पूर्व छात्राणामिति-बहुवचनाद्भेदप्रतीतिः, छात्राणां सम्बन्धिनं कस्मादपि छात्रात् पूर्वमित्यर्थः । प्रसज्यप्रतिषेधः किमिति-यद्यत्राभिन्नेन भवतीति पर्युदासः स्यात्तदा समाहारस्यैकत्वादत्रापि समासः स्यात् । भिन्नेन न भवतीति प्रसज्यप्रतिषेधे तु विज्ञायमाने समाहारद्वन्द्वस्य भेदपूर्वत्वाद्भेदनिमित्तः प्रतिषेधोऽपीति समासाभावः। अंशिनेति 25 किमिति-ननु नाभेर्यः पूर्वो भागो व्यवस्थितः कायस्य शोभनो रिक्तो वेत्याद्यर्थोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनाऽसमर्थत्वादेव नाभ्या सह समासो न प्राप्तः किम शिवर्जनेन ? । सत्यम् । यद्यपि कायापेक्षत्वं पूर्वस्य तथापि प्रधानसापेक्षत्वे वृत्तिर्भवतीति । Page #265 -------------------------------------------------------------------------- ________________ ( १८२ ) ---- " सायाह्लादयः 1 । १ । ५३ ।। स्यतेर्घञ औणादिको वा सायशब्दो, मान्तमव्ययं वा । सायम इति ननु सायम्शब्देनाsहरन्त उच्यते इत्युक्तार्थत्वात् सायम इति विग्रहन् शब्दस्य प्रयोगो न प्राप्नोति ? सत्यम्, दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात् सायम् शब्देनोच्यन्ते; ततः सन्देहः किं कार्याण्य5 भिधीयत उत दिनान्त इत्यहन् शब्दः प्रयुज्यते । सूत्रसामर्थ्याद्वा तस्माच्च दिनान्त एव लभ्यते । षष्ठीसमासबाधनार्थमिति - ननु तावदिह सायंशब्दस्याऽव्ययत्वात् तृप्तार्थ ० " इति निषेधादेव भविष्यति किं तद्बाधनार्थमनेन ? उच्यते - यदाऽकारान्तः सायशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति । 66 " 'समेंशेऽर्धं नवा' । ३ । १ । ५४ ।। अर्ध पिप्पल्या - इत्यत्राऽर्धशब्दस्य 10 तुल्यभागेऽर्धमिति क्लीवत्वम् । अर्धपिप्पलीति समुदायस्य तु परलिङ्गो द्वन्द्रोऽशीतिवचनात्स्त्रीत्वमेवमुत्तरत्र | अतुल्यभागे तु ग्रामार्ध इत्यादावर्धसुदर्शनेति पुंस्त्वम् । षष्ठीसमासबाधनार्थमिति-अयमर्थः- सूत्राभावे भेदाभेदविवक्षायां प्रयोगद्वयं सिध्यति । सूत्रकृतौ तु भेदविवक्षाया मेत्रपक्षे षष्ठीसमासं बाधित्वा प्रयोगद्वयं सिद्धम्, अन्यथा भेदे षष्ठीसमास एव स्यात् । अर्द्ध पिप्पलीनामिति - पिपल्याख्यस्यां शिनोऽनेकद्र15 व्यस्वभावत्वादभिन्नत्वाभावात् समासाभावः । षष्ठीसमासस्तु भवत्येव पिप्पल्यर्धमिति । प्रकरणादिना बहुत्वस्याऽप्यवगतेर्बहुवचनान्तस्याऽपि प्रवृत्तिरविरुद्धा । 6 जरत्यादिभिः ' | ३ | १ | ५५ || अर्धवैशसमिति - 'शस्' हिंसायाम्, विशसनं “ कुँत्सम्प० " विशसेव प्रज्ञाद्यण्; अर्धो वैशसस्याऽर्धमरणमित्यर्थः । " 'द्वित्रिचतुष्पूरणाग्रादय' | ३ | १ | ५६ || पञ्चमं भिक्षाया इति - पष्ठी20 समासोऽपि वाग्रहणेन यस्यैवाऽयमंशिसमासस्तस्यैव प्राप्नोतीति न भवतीति । द्वितीयं भिक्षाणामिति - - अत्र वहुत्वाद्भिक्षा भिन्ना | 'कालोद्विगौ च मेयैः ' । ३ । १ । ५७ ॥ अंशांशिनिवृत्ताविति - कालमे यैरित्यभिनवार्थग्रहणात् । जातोत्तरपदानि मासजात इत्यादीनि बहुव्रीहावपि सिध्यन्ति । परं मासो मृतस्य मासमृत इत्यत्राऽन्यपदार्थासम्भवात् द्विगौ च द्व्यसुप्त इत्यादा25 विति वचनम् । शब्दशक्तिस्वाभाव्यादिति - अन्यथा मासो जाताया इति स्त्रीत्वविवक्षायां मासजातेत्यत्र ह्रस्वत्वं स्यात् । पूर्वपदप्राधान्याच्च पश्चादाब् न स्यात् । द्वे अहनी सुप्तस्येति द्वे इति चाऽहनी इति च नामद्वयं सुप्तस्येति नाम्ना समस्यते । १३-१-८५ । २५-३-११४ । Page #266 -------------------------------------------------------------------------- ________________ ( १८३ ) ततत्रिपदे समासे जाते सुप्त इत्युत्तरपदे परे “ संख्या समाहारे च० इति द्विगुसंज्ञायां द्विगुविषये द्वयोः पदयोरुत्तरपदनिमित्ते द्विगौ भाविनि त्रयाणां तत्पुरुषः, अन्यत्र प्रयोजकमिति - अन्यत्र चरितार्थमित्यर्थः । द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भावः । - ' स्वयंसामी तेन' | ३ | १ | ५८ || करणशक्तेः कर्तृशक्तेर्वा वाचकः स्वयं 5 शब्दः | आत्मनेत्यर्थ इति अत्र करणे कर्तरि वा तृतीया । सामिकृतमित्यत्र - विशेषणं विशेष्येणै० " इत्यनेन कर्मधारयेणैव सिध्यति परं यदृच्छया पूर्वापरभावः स्यात्तद्बाधनार्थमिहोपादीयते । (" 4 द्वितीया खवा क्षेपे ' । ३ । १ । ५९ ।। क्षेपः समासार्थ इति तत्रैव तस्य प्रसिद्धेः । नित्य एवेति यत्तु खट्टामारूढ इति वाक्यं तत्पूर्वोत्तरपदविभागमात्र दर्शनार्थम् | 10 - ( कालः ' । ३ । १ । ६० ॥ कालयति भूतानि अच् । अव्याप्त्यर्थ इतिअहोरात्रेश्च तैर्व्याप्यभावात् । मासप्रमित इत्यत्र च प्रथमो दिवसः प्रतिपच्चन्द्रमसा व्याप्तो न तु समग्र मास इत्युत्तरेण न प्राप्नोति । ܕܪ ' व्याप्तौ ' । ३ । १ । ६१ ॥ तेनेति निवृत्तमिति । पृथग्योगादिति शेषः । सर्वरात्र कल्याणीति - यद्यपि सर्वशब्दो न कालवृत्तिस्तथाप्युत्तरपदार्थप्रधानत्वेन 15 समासस्य सर्वरात्र इति समुदायोऽपि कालः । मासं पूरक इति पूरयिष्यतीति " क्रियायां क्रिया० " इति णकचि णके तु " कर्मणि कृतः " इति षष्ठी स्यात्, णकचि तु " नुदन्ता० " इति निषेधात् न । - [ श्रितादिभिः ' । ३ । १ । ६२ ।। यद्यपि बहुव्रीहिणैव धर्मश्रित इत्यादीनि सिध्यन्ति तथापि यत्तत्पुरुषं शास्ति तज्ज्ञापयति यत्र समासेऽर्थे विग्रहभेदात्तत्पुरुष - 20 बहुव्रीही प्राप्नुतस्तत्र तत्पुरुष एव । तेन राजसरव इत्यादौ न बहुव्रीहिः । किश्च बहुव्रीहौ कच् स्यात् । निर्वाणगत इति - के निर्वाति सुखी भवत्यत्रेत्यनटि वा । , ' प्राप्तापन्नौ तयाच | ३ | १ | ६३ ।। प्राप्ता जीविका ययेत्यादि बहुत्रीहिणाsपि सिध्यति, प्राप्तगवीत्यादौ तु समासान्तो न स्यादिति वचनम् । स्त्रीलिङ्गार्थमिति - ख्यैकार्थ्योत्तरपदाभावात् "परतः स्त्री०” इति पुम्भावो न प्राप्नोतीत्यत्करणम् । ॐ " ईषद्गुणवचनैः ' । ३ । १ । ६४ ॥ गुणं वचन्तीति रम्याद्यनटि गुणव चनाः । ईषत्पिङ्गल इति - पिङ्गत्वमस्याऽस्ति सिध्मादित्वाल्लः । न च वाच्यमीपत्पिङ्ग १३-१-९९ । २३-१-९६ । ३५-३-१३ । ४ २-२-८३ । ५२-२-९० । ६ ३-२-४९ । Page #267 -------------------------------------------------------------------------- ________________ ( १८४ ) स्ययोगात् पुरुषोऽपीषत् स चाऽसौ पिङ्गलश्रेति कर्मधारयेण सिध्यति । यतस्तत्र पूर्वनिपाते कामचारः । ईषच्छब्दात् क्रियाविशेषणत्वादम् । उन्नतरक्तशब्दावौणादिकौ " पुतेपित्त० " इति साधू ततो गुणवचनौ । क्ते तु क्रियावचनौ स्याताम् । समासान्तराणीति - अन्यथा “ नामे नाम्नै ० " इत्यनुवर्तमाने कोपेन इषद्रक्त इति त्रिपदो न स्यात् । 5 'तृतीया तत्कृतैः ' । ३ । १ । ६५ ।। प्रत्ययः प्रकृत्यविनाभावीति तृतीयान्तं नामेह गृह्यते । अत एवेति - गुणवचनत्वाभावादेवेत्यर्थः । ( ऊनार्थपूर्वायै: ' । ३ । १ । ६७ ।। हेत्वादाविति - आदिशब्दात्तुल्यार्थैरित्यादि । एकेन द्रव्यवच्चमिति - एकं च तद्रव्यं चेति कर्मधारये एकद्रव्यमस्याऽस्तीति कृते " एैकादेः कर्मधारयात् " इतीकण् स्यादित्येवं समासः । " 10 कारकं कृता' । ३ । १ । ६८ ।। काकपेया नदीत्यादिषु निन्दा सुगमैवेति न दर्शिता । तेन सहेत्यर्थ इति एवं शिखया परिव्राजक इतीत्थम्भूतलक्षणेऽप्यनुक्तमपि ज्ञेयम्, अनीयप्रयोगोऽपि द्रष्टव्यः । 6 ' चतुर्थी प्रकृत्या ' । ३ । १ । ७० ॥ इन्धनाय स्थालीति - यथा यूपाद्यात्मना - दार्वादि प्रतिष्ठमानं यूपादेः प्रकृतित्वेन विज्ञायते नैवं रन्धनादेः स्थाल्यादीति । मूत्राय 15 सम्पद्यत इति - यद्यप्यार्थ्या विधेयतया मूत्रस्य प्राधान्यं तथापि शाब्द्या प्रथमं arrar सह क्रियासम्बन्धः, यथा - राज्ञः पुरुष इति आर्ध्या राज्ञः प्राधान्येऽपि शाब्द्या पुरुषस्यैव । हितादिभिः ' । ३ । १ । ७१ ॥ गोभ्यो हितमिति - आशीर्विवक्षायां तु तद्भद्वायुष्य ० " इति चतुर्थी आशंसायां हितयोगे या चतुर्थी तदन्तस्य समासो न 20 भवति समासादाशिषोऽनवगमादिति । आत्मनेपदमिति - - पचत इत्येवमादीनामात्मा स्वभावस्तदर्थं ते आते इत्यादि आत्मनेपदम् | तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमुदायः पचतीत्यादिलक्षणः परोऽर्थस्तदर्थं तिवादिकं पदं परस्मैपदम् । "" 6 ' तदर्थार्थेन ' | ३ | १ | ७२ || तस्याश्चतुर्थ्या अर्थो यस्येत्युष्ट्रमुखादित्वाद् व्यधिकरणो बहुव्रीहिस्ततस्तदर्थ वाऽसावर्थश्चेति कर्मधारयः । समासस्त्विति - पित्रर्थ इ25 त्यादि - समासे अर्थशब्दप्रयोग इत्यर्थः । 6 षष्ठ्य यत्नाच्छेषे ' । ३ । १ । ७६ ।। गमकत्वादिति - अवश्य सापेक्षत्वादित्यर्थः । १ उणा० २०४ । २३-१-१८ । ३७-२-५८ । ४२-२-६६ । Page #268 -------------------------------------------------------------------------- ________________ ( १८५ ) 'कृति'।३।१।७७ ॥ चौरोजासनमिति-" कर्मणि कृतः ” “ कर्तरि " वाऽस्य विधानात् यत्नजाया अपि षष्ठ्याः समासः । 'याजकादिभिः'।३।१।७८॥ कृतीत्यनेनैव सिद्धे किमर्थोऽयं योग इत्याह " कर्मजा तृचा च " इतीति । विध्यर्थश्चेति-तुल्याथैरिति या षष्ठी सा शैषिका न भवतीति अप्राप्तौ । 'सर्वपश्चादादयः । ३ । १। ८० ॥ प्रतिपेधं वक्ष्यतीति-यदा सम्बन्धषष्ठी तदेत्यर्थः । तत्र सम्बन्धषष्ठीग्रहणात् । उपलक्षणमिदं तेन यदा रिरिष्टादिति षष्ठी तदाऽप्राप्त समासः। 'अकेनक्रीडाजीवे'।३।१।८१ ॥ "कर्मजा तृचा च" इत्यस्याऽपवादस्ततच भनक्तीति भञ्जिका, उद्दालपुष्पाणां भञ्जिकेति कृते “ कृति" इति प्राप्नोति 10 तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलम् । यदा तु उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहस्तदा निषेधाभावे कृतीत्यनेनैव सिद्धत्वादस्य न किश्चित्फलम् । ननु भनक्तीति भञ्जिकेति कर्तरि कथं साधयन्ति यथा उद्दालकपुष्पभजिकेति क्रीडानाम ततस्तस्याः कर्तृत्वं न सङ्गच्छते ? उच्यते-अस्यां क्रीडायां भञ्जनक्रियाकरणादुपचारात् साऽपि की भण्यते । __ 'न कर्तरि'।३।१। ८२ ॥ अग्रगामिकेति-कृत्सगतिकारकस्येति न्यायादग्रगामिकेत्यस्याऽपि कृदन्तत्वम् । 'कर्मजा तृचा च' ।३।१। ८३ ॥ तच्चाऽकस्येति-तृचोऽव्यभिचारात् । क्रियाशब्दस्य विति-बिभर्तीति भरणक्रियामात्रमुपादाय वर्तमानस्येत्यर्थः । 'तृप्तार्थपूरणाव्ययातूशशत्रानशा' ।।१। ८५ ॥ ग्रामस्य पुरस्ता- 20 दिति-अव्युत्पन्नमव्ययं व्युत्पत्तौ तु “ रिरिष्ट्रा० " इति षष्ठ्या विधानात् समासो न प्राप्नोत्येव । अध्वगानामिति-अत्रापि सम्बन्धे षष्ठी न निर्धारणे तस्य सतोऽप्यविवक्षा अनियमेन पूर्वनिपातः स्यादिति-" पैष्ठ्ययत्ना० " इत्यत्र विशेषणविशेष्ययोईयोरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्राग्निपातः। 'ज्ञानेच्छा धारक्तन' । ३ । १ । ८६ ॥ सर्वत्र कर्तरि षष्ठी । सत्याधारे 25 च क्तविधानात् " तयोरसदाधारे " इति षष्ठ्या न निषेधः । इष्टेनेति-" तेन प्रोक्ते" इत्यतस्तृतीयाधिकारे यदुपज्ञात इत्यर्थे यथाविहितं प्रत्ययं विधत्ते तज्ज्ञापयति न वर्त 16 १२-२-८३ । २ २-२-८६ । ३ २-२-८२ । ४ ३-१-७६ । ५ २-२-९१ । ६ ६-३-१८१ । Page #269 -------------------------------------------------------------------------- ________________ ( १८६ ) माने काले विहितोऽयं क्तप्रत्ययः किन्तु भूते काले । तथा राजपूजित इत्यादावपि । तृतीया समासा इति-अत्र भूते क्तविधानात् “ क्तयोरसदाधारे” इति षष्ठीनिषेधातृतीया समासा इत्यर्थः । कृयोगजाया इति-कर्तृकर्मविहिताया इत्यर्थः । 'अस्वस्थगुणैः' । ३ । १ । ८७ ॥ स्वात्मन्येवाऽवतिष्ठन्त इति-ननु द्रव्या5 श्रयी गुण इति गुणलक्षणं ततः कथमिदमिति ? सत्यम् , अभिधाव्यापारापेक्षया स्वस्थत्वं गुणानां यतः शौक्ल्यादि शब्दैर्धर्म मात्रमेवाऽभिधीयते । अत्राऽर्थात्प्रकरणाद्वेतिननु शुक्लादिवर्णादेविशेषणं, पटस्य शुक्लो वर्ण इति ततश्च पटादेवर्णादिना सम्बन्धो न तद्गतेन शुक्लादिविशेषणेनेति षष्ठ्यन्तस्य समासप्राप्तिरेव नाऽस्तीत्याशङ्का । __ अस्वास्थ्यमस्त्येवेति-गुगग्रहणेन ये गुगा द्रव्यस्य विशेषणं भवन्ति शुक्लः पट इत्यादौ, 10 ये च भूतपूर्वगत्या ठाणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते । यतः शुक्लशौक्ल्ययोः शब्दभेदेऽपि द्वयोरपि एकमेव प्रवृत्तिनिमित्तं गुण इति, द्वावप्येकार्थावस्वस्थौ च य एवाऽर्थः पटस्य शुक्लः स एवाऽर्थः पटस्य शौक्ल्यमिति । एवं मधुरमाधुर्यादीनामपि । नन्वनेनाऽपि व्याख्यानेन पटस्य शुक्ल इत्यादिवेश निषेधः प्राप्तो यतो यथा-शुक्ल: पट इत्यादौ द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिः, यतः शौक्ल्यश15 ब्देन गुणमात्र मेवाऽभिधीयते न द्रव्यम् ?, उच्यते-यद्यपि शौक्ल्यशब्दो द्रव्ये न वर्तते तथापि शौक्ल्यशब्दो गुणवचनः ततो यदि स्वयं द्रव्यं वक्तुं न शक्नोति तथापि आत्मीय शुक्ल लक्षणेन शब्देन यदि वादयति तर्हि भवत्येव । आत्मीयत्वं चाऽनयोर्गुणमात्रवृत्तित्वात् । यथा कश्चित्पुमान् भार्यायाः पार्थापित्रोभक्तिं कारयति ततो यद्यात्मना न करोति तथापि भक्तिं कुर्वनभिधीयन्ते एवमत्राऽपि भविष्यति । तद्वि20 शेषेरेवाऽयमिति-तद्विशेषाश्च शुक्लादयो मधुरादयः सुरभ्यसुरमी शीतादयश्च गुणा गृह्य न्ते । तेषामेव द्रव्यविशेषणत्वसंभवात् , तेन रूपादीनां न ग्रहः । न हि ते द्रव्यस्य विशेषणं भवन्ति पटो रूपं गुडो रसः चन्दनं गन्धः स्तनः स्पर्य इति । रूपादिविशेषा ये शुक्लादयस्त एव गृद्यन्ते तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते। वाङ्माधुयेमिति-रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न 25 गुडस्य माधुर्यमितिवनिषेधः । यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुणः समासाभावं प्रयोजयतीति । बहुलाधिकारादिति-ननु कण्टकस्य तैक्ष्ण्यमित्यादौ तैक्ष्ण्यं स्पर्शनेन चक्षुपाऽपि च गृह्यते ततो द्वीन्द्रियग्राह्याणां न गुणत्वं किन्त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतं, ततः समातः प्राप्तः। कुसुमसौरभमित्यादौ च पटस्य शौक्ल्यमितिवत्समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का । 'सप्तमी शौण्डायैः' । ३।१।८८ ॥ इह गौण इति-परमार्थतो मद्यपः | Page #270 -------------------------------------------------------------------------- ________________ ( १८७ ) शौण्ड इत्युच्यते व्यसनी तु गौणवृत्या । आपतनं भावे घञ, आपात आरम्भे रमणीय - आपातरमणीयः । ' काकाद्यैः क्षेपे ' । ३ । १ । ९० ॥ तीर्थसारमेय इति सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्यं “ चतुष्पाद्भ्य एयञ् | अनवस्थित इति यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येवं यो देवदत्तादिः कार्याण्यारस्य तेष्वनि- 5 वहः स एवमुच्यते । पात्रेसमितेत्यादयः ' । | १ | ९१ || गेहे क्ष्वेडीति - ञिमिदा इति धातौ क्ष्विदः स्थाने विडं केचित्पठन्ति । गेह एव क्ष्वेडते " ग्रेहादिभ्यो णिन् " एवमग्रेतनद्वये । गेहमेव विजितमनेनेति “ व्याध्ये तेन " इत्यनेन क्तप्रत्ययान्तात् यस्तद्धित इन् तदन्तस्य व्याप्ये वर्तमानात्सप्तमी विहितेति प्रथमान्तेन विग्रहः । यद्वा 10 अर्थकथनमिदं गेहे विजितीत्येव क्रियते । अवधारणेनेति - पात्रेसमिता इत्यत्र पात्रशब्देन पात्रसहचारिभोजनं लक्ष्यते ततो भोजन एव समिता मिलिताः सन्ति न कार्यान्तरे इत्यवधारणात् क्षेपो गम्यते । सप्तम्या अलुविति - ननु पात्रेसमितेत्यादिकृत्प्रत्ययान्तेषु " तैंत्पुरुषे कृति " इति शेषेषु तु " अद् व्यञ्जनात् इत्यलुप् प्राप्तस्तत्किं निपाताश्रयणेन ? सत्यम्, ताभ्यां बहुलं संज्ञायां चाग्लुबुक्तेत्याह-निपा- 15 तनादिति । " ' क्तेन ' । ३ । १ । ९२ ।। नित्यसमासाचैते इति वाक्यस्य क्रियाकारकसम्बन्धमात्रप्रत्यायकतया क्षेपप्रतिपादने सामर्थ्याभावात्समासस्यैव तत्र सामर्थ्यात् । 66 तत्राsहोरात्रांशम् ' । ३ । १ । ९३ ॥ पृथग्योगादिति - तत्राऽहोरात्र शं च केनेति चकारादन्यच्च नाम । तत्रेति सप्तम्यन्तमिति - सप्तमी साधर्म्यात्रप् प्रत्ययोऽप्यत्र 20 सप्तमीशब्देनोक्तः । भवति हि साधर्म्यात्ताच्छन्द्यं यथा गौर्वाही क इति । 6 " 6 नाम्नि ' । ३ । १ । ९४ ॥ सप्तम्या अलुबिति, अरण्येतिलका इत्यादिषुअव्यञ्जनात्० " इत्यनेन स्तूपेशाण इत्यादिषु तु " प्राकारस्य० " इत्यनेन । C कृद्येनावश्यके ' । | १ | ९५ ।। मासेऽवश्यमिति- “यँद्भावो भावलक्ष " म्” इति सप्तमी मासे गते देयमिति हि मासादिभवेन देयभावो लक्ष्यत इति । 25 अथवा मासाद्येकदेशे मासादिशब्द इत्याधार एव सप्तमी । अन्यथा उपचारं विना १६-१-८३ । २५-१-५३ । ३२-२-९९ । ४३-२-२० । ५३-२-१८ । ६३-२-१९ । ७२-२-१०६ । Page #271 -------------------------------------------------------------------------- ________________ ( १८८ ) समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तदा " कालाध्वनोाप्तौ” इति द्वितीया स्यात् । मासदेयमिति-मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थः । अयमपि नित्यसमासो यतो न समासेऽवश्यं शब्दस्य प्रयोग इति न्यासः । “ तत्पुरुषे कृति " इत्य लुप्प्राप्तौ बाहुलकात् सप्तम्या लोपः । निरनुबन्धन्यायात् क्यब्ध्यणोपॅहणाभावे मासे 5 स्तुत्येत्यादौ न समासः। 'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च' । ३ । १ । ९६ ॥ वृत्तिरैकार्थ्यमिति-एकः साधारणोऽर्थो द्रव्यलक्षणस्तदतदात्मको यस्य तदेकार्थ तस्य भाक। शिंशपा वा भवतीति-न च वाक्येऽपि तर्हि वृक्षादिप्रयोगो न स्यादिति वाच्यम् । द्वौ द्विरदावितिवद्गतार्थस्याऽपि लोके प्रयोगदर्शनात् । यद्वा पूर्व वृक्षप्रयोगात् सामान्यावगते10 विशेषावगमाय शिंशपेति प्रयुज्यते । एवं च तक्षकाहिरिति-यतस्तक्षकशेषशब्दावहि गुणादावपि वर्तते । तक्षकः सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुलकान भवति । विशेषणविशेष्यद्वयोपादानं हि बाहुलकप्रपश्चार्थम् । प्राधान्यं च द्रव्यं शब्दानामितिनीलादि अन्याश्रितत्वादप्रधानमुत्पलं तु तस्याऽऽश्रयत्वात्प्रधानम् उत्पलं हि द्रव्य रूपत्वात्क्रियासिद्धये साक्षादुपयुज्यमानं प्राधान्येन विवक्ष्यते । नीलस्तु गुणत्वाद्रव्य15 व्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं सम्पद्यत इति । ननु प्राधान्यं च द्रव्य शब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तत्कथमित्याह-यद्यपीति । यस्तु गुणादीतिआदिशब्दाद्रव्यक्रिययोग्रहः। क्रिया पाचक इत्यादिका दर्शितैव । द्रव्यं यथा दण्डी चाऽसौ धन्वी चाऽत्राऽपि पूर्वनिपाते कामचारः । पदयोरप्रधानत्वादिति-द्रव्यव्यवधानेन क्रियामुपयोगात् । पूर्वोत्तरेति-रविपरिवर्तनसंयोगेन दिश उच्यन्ते, अतोत्राऽपि गुणः 20 प्रवृत्तिनिमित्तम् । पूर्वदक्षिणा विदिगिति-विदिगित्युपलक्षणं तत्सम्बन्धिन्यन्यत्रापि देशादौ भवति । जातिशब्दानामिति-यद्येवं कथं कृष्णसर्पशब्दयोः सामानाधिकरण्यं द्वयोरेव तयोर्जातिविशेषवाचकत्वादिति । समावेशार्थ इति-यदि च चकारस्तत्पुरुष इत्यस्याऽनुकर्षणार्थ इत्युच्येत तदा चाऽनुकृष्टं नोत्तरत्र इति विज्ञायेत । 'पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ' । ३ । १ । ९७ ॥ पूर्वकालेत्यस्य 25 कृतद्वन्द्वैरेकादिभिर्द्वन्द्वः । यदि पुनरेकादिभिरकृतद्वन्द्वैः पूर्वकालेत्यस्य द्वन्द्वः क्रियेत तदैकशब्दस्य स्वराद्यदन्तत्वात् पूर्वनिपातः स्यात्तथा च सर्वेषामेकरूपतायां स्वरूपग्रहणे पूर्वकालेत्यर्थनिर्देश इति यद्वक्ष्यते तदुपपन्नं स्यात् । मतीकृतेति-मतमस्या अस्तीति मतिनी क्षेत्रभृमिः । अमतिनी मतिनी कृतेति च्चो वद्भावे दीर्घत्वे च मतीकृता । अथवा मतं लोष्टमर्दनकाष्ठं तदस्याऽस्ति अभ्रादित्वादप्रत्ययः, ततोऽमता १२-२-४२ । २ ३-२-२० । Page #272 -------------------------------------------------------------------------- ________________ ( १८९ ) मता कृतेति । अद्रव्यशब्दत्वादिति क्रियाशब्दत्वादिति शेषः । एतच्चोपलक्षणमेकादीनामपि यदा क्रियाशब्देन गुणशब्देन वा सामानाधिकरण्यं तदा पूर्वेण समासे खञ्जकुटादिवत्पूर्वनिपातस्यानियमः स्यादुभयोरपि पूर्वोत्तरशब्दयोर्विशेषणत्वादिति । , दिगधिकं संज्ञातद्वितोत्तरपदे ' । ३ । १ । ९८ ।। दिग्वाचीति - एतदपि च न दिश्येव वर्तमानमपि तु तद्द्वारेण जनपदादौ च वस्त्वन्तर इति अर्थप्रधानो निर्देशः। 5 संज्ञायां तद्धिते चेति - एकाऽपि सप्तम्युत्पन्ना विषयभेदाद्यथालक्ष्यं भिद्यत इति । विग्रहवाक्यमिति-विभिन्नं गृह्यतेऽनेनाऽस्मिन् वा बाहुलकात् " पुन्नाम्नि घः | विग्रहं च तद्वाक्यं च विग्रहवाक्यम् । अथवा विग्रहणं विग्रहस्तस्य वाक्यम् । पूर्वगत्रीप्रिय इति - मतान्तरेणेदमुदाहरणं स्वमते तु अणाद्यन्तान्नाम्नो ङीरुक्ता । अत्र तु पूर्वगवी इत्येवंरूपस्य नामत्वे पूर्वगवीत्यस्य नामत्वाभावे ङीर्न स्यात् । ८ 6 संख्यासमाहारे च द्विगुश्चानाम्न्ययम् ' । ३ । १ । ९९ ॥ पञ्चा इति - सन्निवेशादिविशेषविशिष्टानां पञ्चानामात्राणामियं संज्ञा । फलित एकः पञ्चाम्र इति समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त इति बहुसंख्याक आम्राद्यभिधाraise पञ्चादिशब्द एकस्मिन्नप्याम्रादौ प्रयुज्यत इति । पञ्चनावप्रिय इति - मतान्तरेऽपि बाहुलकाद्भाधन्ते स्वार्थिकाः क्वचिदित्यतो वा ङीर्न, स्वमते तु अणन्तान्ना - 15 म्नो विहितेति न प्राप्नोत्येव । द्व्यजातः - त्रिमासजात इत्याद्यर्थमुत्तरपदग्रहणं कर्तव्यमेवाऽन्यथा द्विगुविषयाभावात् " कालो द्विगौ च मेयैः " इति समासाप्रवृत्तौ उत्तपदाभावादस्य सूत्रस्याप्रवृत्तिः स्यादतो न वाच्यं तद्वितविषयेऽप्येषु समासो भवि ष्यतीति । पञ्चानां पूलानां समाहार इति समाहारः समूह इति सामूहिकप्रत्ययो न । समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात्तद्धित इत्येव समासो 20 भविता किं समाहारग्रहणेन : अथ तद्धितोत्पत्तिः प्राप्नोतीति चेत्, उत्पद्यतां द्विगुत्वात् “ द्विगोरनपत्ये० " इति लुब् भविष्यतीति न काचिद्धानिरिति, सत्यम्; पश्चकुमारि इत्यादौ " यादेर्गौणस्य ० " इति इयादेर्लोपः स्यात् । पञ्चगवमिति - " वञ्जलेरलुक: ” इत्यधिकृते “ गोस्तत्पुरुषात् " इत्यट् न स्यात् । अर्धपञ्चमपूलीति - संज्ञातद्धितोत्तरपदेषु नित्यसमासः । समाहारे तु विकल्पस्तत्र वाक्यमपि हि भवति । अ- 25 र्धपञ्चमात्पञ्चपूलानां समाहार इति । समावेशार्थ इति - तेन गोस्तत्पुरुषात्पञ्चसर्वविश्वा दित्यादि सिद्धम् । अयं ग्रहणमिति - यद्ययमिति सूत्रांशो न स्यात्ततो यथा कर्मधारयश्चेत्यनुवर्तते तथा द्विगुश्चेत्यण्युत्तरत्राऽनुवर्तेतेति वक्ष्यमाणा अपि समासा १५-३-१३० । २ ३-१-५७ । ३ ६-१-२४ । ४ २-४-९५ । ५ ७-३-१०१ । ६ ७-३-१०५ । 10 Page #273 -------------------------------------------------------------------------- ________________ ( १९० ) द्विगुसंज्ञाः स्युः ततः परमा नौः परमनौरिति " नावः” इति समासान्तः स्यात् । समाहारे दिक शब्दो न समस्यते । 'निन्धं कुत्सनैरपापायैः'।३।१।१००॥ कुत्सितो ब्राह्मण इति-नहि ब्राह्मणः कुत्सनवचनः । अपि तु कुत्स्य एवेति व्यावृत्तिबलान समासः । ब्राह्मण5 श्वाऽसौ कुत्सितश्चेत्यपि कृते कुत्सितशब्दस्य पापाद्यङ्गीकारादनेनापि समासो न । 'उपमानं सामान्यैः ।। ३ । १। १०१ ॥ नियमार्थमिति-शस्त्रीश्यामेत्या. दावपि गुणमुपादाय प्रवर्तमानेन शख्यादिना श्यामादेविशेषणाच्छयामशस्त्रीत्युक्तेऽपि साधारणधर्मप्रतीत्यभावादुपमानस्य समासे पूर्वनिपाते च सिद्धे विधिरारभ्यमाणो विध्यसम्भवानियमार्थो भवति । 10 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ'। ३ । १ । १०२॥ शब्दः प्रयुज्यत इति-यदा प्रकरणादिवशानियतसाधारणगुणप्रतिपत्ती व्याघ्रादिशब्दः शौर्यादौ पुरुपार्थे एव वर्तते तदा साम्यानुक्तौ सामानाधिकरण्ये सति समासो भवति । यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारणगुणप्रतिपत्तये शूरादिशब्दप्रयोगस्तदा साम्या नुक्तिग्रहणात्समासाभावः । पुरुषव्याघ्रः शूर इति-नन्वत्र व्याघ्रपदस्य शूरपदापेक्षया15 ऽपि समासो न भविष्यति किं प्रतिषेधेनेत्याह-इदमेव चेति । 'पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम्' ।३।१।१०३॥ पूर्वपुरुष इत्यादि-दिग्वाचकत्वेऽपि सूत्रोपादानसामर्थ्यात् समासः। न तु दिगधिकमित्यनेन निषेधः । पूर्वपटुरिति-पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्यं विशिनष्टि, पटुशब्दश्च पटुत्वेन । तत्र विशेषणसमासे द्वयोरपि गुणवचनत्वेन विशेषणत्वात् खञ्ज20 कुण्टादिवदनियमेन पूर्वनिपातः स्यात् । 'श्रेण्यादि कृताद्यैश्व्यर्थे ' । ३।१।१०४॥ एकशिल्पपण्यजीविनां सङ्घः श्रेणिः । व्यर्थे गम्यमान इति-यद्यप्युत्तरपदार्थप्रधानोऽयं समासस्तथाप्युपसर्जनतया व्यर्थोऽपि प्रतीयते । उपसर्जनमपि ह्यों भवति । ऊकेति-अवते: “ विचिपुषि०" इति कित्कः । कन्दं स्वेदनिकां मिमीते डे 25 कन्दुमः कान्दविकः । ब्राह्मण इति-ब्रह्म अणतीति कर्मणोऽणि पृषोदरादित्वादकार लोपे दीर्घत्वे च । यत्र सामर्थ्यमिति-अथ चपलापाकृता इत्यादौ चपलादीनां व्यर्थवृत्तीनामपाकृतादिभिः सामर्थ्याभावात्कथं समास इत्याशङ्का । श्रेणिकृता इत्यादाविति-नन्वत्राऽपि विशेषणविशेष्यभावोऽस्ति यतः कृताः के कर्मतापनाः श्रेणय १७-३-१०४ । २ उणा० २२ । Page #274 -------------------------------------------------------------------------- ________________ 10 ( १९१ ) स्तन्न वक्तव्यं, यतो नहि श्रेणय एवंविधं विशेषणं किन्तु अश्रेणयः श्रेणय इति पश्चात् श्रेणय इत्युक्तेऽश्रेणय इत्यपेक्षते इति श्रेणय इति विशेषणं न भवत्येव; किन्तु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसम्बन्ध एव । यतो यथा नीलोत्पलमिति नील एवंविध एव विशेषणशब्दोऽस्ति तथाऽत्र श्रेणय एवंविधो न यतोऽश्रेणय इत्यपेक्षत इति। 'तं नमादिभिन्नैः' । ३ । १ । १०५ ॥ नहि नादयः पठ्यन्ते इत्यादि । शब्दः प्रकारवाचीत्याह-ननादयो नजप्रकारा इति । कर्तव्यमकर्तव्यं अकर्तव्यं कर्तव्यं चेति, उभयत्राऽपि विशेषणसमासो भवत्येव । नादिभिन्नैरिति किमिति-अन्यथा भिन्नरित्येवोच्येत । कृताकृतादिष्विति-ननु नत्रादेरपठितत्वान्नोऽव्ययत्वात्तदादिग्रहणे प्रशब्दस्याऽव्ययस्य कुतो न ग्रहणं येनाऽ. पादय एव दयन्ते इत्याह-अपादय इति । अवयवधर्मेणेति-अयमर्थः-एकमनेकावयवं भवतीत्येकस्याऽवयवस्य कृतत्वादवयवावयविनोः कथञ्चिदभेदात्तदेकं कृतमुच्यते, अवयवान्तरस्य त्वकृतत्वादकृतमित्येकस्य कृतत्वाकृतत्वयोः सम्भवादैकार्थ्यात्कृताकृतव्यवदेशो युज्यत इत्यर्थः । 'सेट्नाऽनिटा'। ३ । ११०६ ॥ उपलक्षमिति-तेन सविकारमविकारेण न समस्यते इत्यपि सिद्धम् । 15 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ' । ३ । १ । १०७ ॥ उत्तमपुरुष इति-उत्ताम्यतीत्यचि उत्तमः । उद्गतार्थवृत्तेरुच्छब्दात्तमप् । द्रव्यप्रकर्षवृत्तित्वाचाऽ. म्भावाभावः। 'वृन्दारकनागकुञ्जरैः ।। ३ । १ । १०८ ॥ वृन्दारकादीनामिति-ननु वृन्दारकादयो जातिशब्दा न ते सदादिवत्पूजावचनाः कथं तैः समासे पूजा गम्यत इत्याह- 20 उपमानादिति । अयमर्थः-वृन्दारकादिगताः केचित्पूजानिमित्ता गुणाः स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते । एवं वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थः । सुसीमो नाग इति-अत्र सुसीम: संज्ञाशब्दस्तस्य नागेनाऽभिधेयं परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नाऽत्रेत्यादि । इदं तु पूर्वैर्दर्शितत्वाद्दर्शितं, परमार्थतस्तु नेदं प्रत्युदाहरणम् । यदुपाध्यायः-सुसीमो 25 नाग इति त्वनागस्य सुसीमत्वाभावात् सुसीमस्य नागविशेषसंज्ञत्वाद्विशेषणविशेष्यस्वाभावान्न प्रत्युदाहरणमिति । अत एव द्वितीयं प्रत्युदाहियते देवदत्तो नाग इव मूर्ख इति, हस्तीव मूर्ख इत्यर्थः । अत्रोपमानेनाऽपि निन्दैव गभ्यते न पूजा । कुञ्जरशब्दस्य तु व्याघ्रादिपाठे प्रयोजनं चिन्त्यम् । Page #275 -------------------------------------------------------------------------- ________________ ( १९३) 'कतरकतमौ जातिप्रश्ने । ३ । १ । १०९॥ कतमगार्य इति-कठ इत्यादि चरणं गार्य इत्यादि गोत्रं, ततो गोत्रं च चरणैः सहेति जातिः। कुण्डलीती-ज्योत्साद्यप्राप्तौ " शिखादिभ्य इन् "। 'पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहयष्कयणीप्रवक्तृश्रोत्रि5 याध्यायकधूर्तप्रशंसारूढैर्जातिः'३ । १। १११ ॥ वृन्दारकयुवतिरिति-अत्र " वृन्दारकनागकुञ्जरैः” इति बाधित्वा परत्वादयमेव विधिः । अग्निस्तोकमिति-स्तोचनं भावे घनि न्यवादित्वात्कत्वे स्तोकः। सोऽस्याऽस्तीत्यभ्राद्यप्रत्यये स्तोकम् । भिन्नलिङ्गयोरपि सामानाधिकरण्यं वरं विरोध इतिवत् । सामान्यविशेषभावेनाऽयं प्रयोगः तेनाऽग्निस्तोक इत्यपि । वेहदिति-विहन्ति गर्भमिति " संश्चत्" इति नि10 पातः । बष्कयणीति-वस्कतेरचि पृषोदरादित्वात् “ निकतुरुष्क० " इति वा वष्का तां यातीति ये वष्कयः प्रौढवत्सः, सोऽस्या अस्ति । तदाश्रयकुत्सायामिति-न चाऽत्र कठप्रोक्तग्रन्थाध्येतत्वं वेदितृत्वं वा कठशब्दप्रवृत्तिनिमित्तं तेन कुत्स्यते किं तर्हि प्रवृत्तिनिमित्तावच्छिन्नमभिधेयम् । प्रशंसायामिति-असति तु रूढग्रहणे जातिगुण शब्दा अपि परं स्तोतुमुपादीयमानाः प्रशंसायां वर्त्तन्त इति तेऽपि गृह्येरन् । आविष्ट15 लिङ्गा इति-उपलक्षणत्वादाविष्टवचनाश्च तेन तातश्च ते पादाश्चेति सिद्धम् । आविष्टं आगृहीतमपरित्यक्तं स्वं लिङ्गं यैः । लिङ्गान्तरसम्बन्धेऽपि न विशेष्यलिङ्गमुपाददते । मतल्लिकेति-मया लक्ष्म्या तल्लातीति " कुशिक० " इति निपातः। मचर्चिकेति-मां लक्ष्मी चर्चयतीति णके " ड्यापो० " वा इति हस्त्रत्वे । प्रकाण्डमिति-प्रकृष्टतया कण्यते " कण्यणि." इति णिडे । रूढग्रहणादिति-रूढग्रहणस्योक्तरूपमतल्लिकादि20 परिग्राहकत्वाद्रमणीयशोभनशब्दयोश्च रमणीयत्वादिगुणमुपादाय प्रशंसायां वर्तमानस्वादाभ्यां जातिर्न समस्यत इति । 'चतुष्पादनभिण्या'।३।१।११२॥ ब्राह्मणी गर्भिणीति-समासे हि सति ब्राह्मणीशब्दस्य पुंवद्भावः स्यात् । संज्ञाशब्दाविमाविति-एतौ चतुष्पादमाह तुर्न तु जातिम् । 25 'युवा खलतिपलितजरद्वलिनैः । ३ । १ । ११३ ॥ युवजरनित्यत्र जरत्युत्साहादियुवधर्मोपलम्भात् यूनि चाऽऽलस्यादिजरद्धर्मोपलम्भात् तद्रूपारोपात्सामानाधिकरण्यम् । विशेष्पत्वादिति-विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रेऽपि प्रसिद्धम् , ततो युवशब्देन पुरुष एवाभिप्राप्ते । ततस्तस्य खलतीति विशेषणं ततः परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्वं तदा युवत्वमप्रसिद्धं ततो युवशब्देन १७-२-४ । २ उणा० ८८२ । ३ उणा० २६ । ४ उणा० ४५ । ५ २-४-९९ । Page #276 -------------------------------------------------------------------------- ________________ ( १९३ ) युवत्वविशिष्टो नरोऽभिधीयते, खलतिशब्देनाऽपि स एवाऽभिधीयते, ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते पूर्वनिपातार्थ वचनमिति । 'कृत्यतुल्याख्यमजात्या' । ३ । १ । ११४ ॥ आख्याग्रहणाये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते, समसदृशतुल्यप्रभृतयो न तु ये पदान्तरसान्निध्येन यथाऽग्निर्माणवक इति । अत्राऽपि तुल्यता प्रतीयते । परार्थे प्रयुज्यमानाः 5 शब्दाः सादृश्यं गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति । लवणमिति-नन्द्याधनो गणपाठात् णत्वं च । भोज्य ओदन इति-ओदनत्वलक्षणाया जातेरोदनशब्दो वाचकः। 'कुमारः श्रमणादिना' । ३ । १ । ११५ ॥ ननु कुमारशब्दस्य पुंलिङ्गस्य निर्देशात् कथमत्र स्त्रीलिङ्गस्य समास इत्याह-नामग्रहणे इत्यादि। हिशब्दोऽत्र यस्मादर्थे । यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गेऽपि समासस्य सिद्धत्वात किमर्थं स्त्रीलि- 10 ङ्गानां श्रमणादीनां पाठ इत्याह-श्रमणादीनामित्यादि। 'मयूरव्यंसकेत्यादयः' ।३।१। ११६ ॥ तत्पुरुषसमासा इति-कर्मधारयसमासा इत्यपि द्रष्टव्यम् । अंशण समासः । व्यसयतीति-मतान्तरेण दन्त्ये । मयूरव्यंस इति-यो लुब्धकानां मयूरो गृहीतशिक्षो भवति, अन्यानन्यान् मयूरान् छलयति स उच्यते, तद्रूपेण लोकस्यापि वश्चकः । व्यंसको विशेषणं मयूरो विशे- 15 ध्यमिति विशेषणसमासे प्राप्ते मयूरव्यंसक इत्ययं समास इति दर्शयति । कम्बोजमुण्ड इति-कम्बश्वाऽसौ जश्व बाहुलकाद्विभक्तेरलुप् । मुण्डनं मुण्डः, सोऽस्तीत्यभ्रायः । कम्बोजयवनशब्दाभ्यामपत्ये “ राष्ट्रक्षत्रियात्" इत्यजः, “ शादिभ्यो० " इति लोपः । एवं च गोत्रं च चरणैः सहेति जातित्वमनयोरित्यत्राऽपि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्य पूर्वनिपातार्थोऽयमारम्भः । कपर्द इति-पर्दतेरचि कुत्सितः 20 पर्दः पृषोदरादित्वात्कुशब्दस्य कभावे । उन्मृजावमृजेति-आख्यातयोः क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भः । बहुव्रीहौ कच्प्रत्ययप्रसङ्गः स्यात् । मोदतेति-आत्मनेपदस्याऽनित्यत्वात् परस्मैपदम् , विकल्पणिजन्ताद्वा । जोडमिति'जुडण्' प्रेरणे इत्यतोऽचि जोडो दासः । प्रोष्यपापीयानिति-प्रवसतेः क्त्वि यबादेशे वृति “घस्वसः " इति पत्वे । निषद्यश्याऽमान्तेषु स्नात्वा कालकादिष्वेकार्थ्या- 25 भावाद् “ अव्ययं प्रवृद्धादिभिः” इति नियमात् त्याप्रत्यस्याऽव्ययस्य समासाप्राप्तावनेनाऽयं समासो निपात्यते । निषण्णश्यामेति-" विशेषणं० '' इति समासे पूर्वनिपातेऽनियमः स्यात् । १६-१-११४ । २ ६-१-१२० । ३ २-३-३६ । ४ ३-१-४८ । ५ ३-१-९६ । Page #277 -------------------------------------------------------------------------- ________________ ( १९४ ) अकिञ्चनमिति - नञः स्याद्यन्तेन समास आरम्यमाणः समुदायस्यानामत्वात् स्याद्यन्तत्वाभावात् नञ्समासाप्रवृत्तावनेन समासः । कुतपवस्त्र इति - छागरोममयं केचित्कम्बलं कुतपं विदुस्तद्वत्रं यस्य । सर्वं निपातनात्सिद्धमिति - निपात्यन्ते - गम्यन्तेऽनुरूपाण्य विहितान्यपि लक्षणान्यस्मिन्निति नि 5 पातनम् | सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति । ' चार्थे द्वन्द्वः सहोक्तौ ' । ३ । १ । ११७ ॥ एकग्रहणादिति तद्ध्यनेकस्य पूर्वनिपातप्रसक्तावेकस्य पूर्वनिपातनियमार्थं द्वयोश्च द्वन्द्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमनर्थकं स्यात् । यद्वा नाम नाम्नेति व्यक्तिपदार्थों नाऽऽश्रीयतेऽपि तु जातिः | अनुवृत्तस्य हि रूपस्य यथा लक्ष्यानुग्रहो भवति तथाsर्थकल्पना क्रियते 10 इति बहूनामप्ययं समासः । इत्येव स्यादिति - पूर्वपदस्योत्तरपदे प्रत्येकं “ आद्वन्द्वे ” इत्यकारः स्यादित्यर्थः । ग्रामो ग्राम इति - अत्र वीप्सायां सहोक्तिसद्भावेऽपि चार्थाभावाद् द्वन्द्वाभावः । सहोक्ताविति यत्र समासे द्वयोर्धर्मयोर्धर्मिणोर्वा भिन्नयोः प्राधान्यं विवेद्यते सा सहोक्तिः । कर्मधारये तु धर्मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वं, अतः खञ्जकुण्टादौ न सहोक्तिः । प्लक्षच न्यग्रोधश्च वीक्ष्यतामिति - पूर्वत्रेत्थं 15 सम्बन्धः । इतरेतरयोगे तिष्ठतः कस्कः, प्लक्षच न्यग्रोधश्च समाहारे तु प्लक्षश्च न्यग्रोधचेति समुदायस्तिष्ठति । तत्रैकमर्थं प्रतीत्यादि - अर्थः क्रियाकारकद्रव्यरूपः । यादीनां क्रियाकारकद्रव्यगुणानामिति-तत्रैकस्मिन् कारकेऽनेकक्रियाणामेकस्यां क्रियायाम ने ककारकाणामेकस्मिन् द्रव्येऽनेकद्रव्याणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धर्मिण्यनेकधर्माणां ढौकनं समुच्चय इति । यथा चैत्रः पचति च पठति 20 चेत्यादिषु यथाक्रमं दर्शयति । एकमर्थं प्रति द्वयादीनामात्मरूपभेदेन चीयमानता समुच्चय इत्येव लक्षणमन्यस्तस्यैव प्रपञ्चः । अन्वाचयोऽप्येवंविध इति - इयता तु भिद्यते यत्समुच्चये समुच्चीयमानानाः क्रियाकारकादिविशेषाः सर्वे तुल्यकक्षाः । अन्वाचये तु एकस्य गुणभावोऽन्यस्य प्रधानभावस्तद्यथा “ रुधां स्वराच्छ्नो नइति । अत्र हि विधीयमानं नं नलोपोऽपेक्षते, यत्र वस्त्र नलोपो, 25 यथा ' भञ्जप् ' आमर्दने - भनक्ति । श्रस्तु नलोपं नाऽपेक्षते तदभावेऽपि प्रवृत्तेर्यथा युनक्तीति । परस्परसव्यपेक्षाणामिति - एतावता चादीनां द्योतकानां व्युदासः । सहोत्यभावादिति - ननु समुच्चयान्वाचययोः सामर्थ्याभावादेव समासो न भवि - ष्यति, किं सहोक्तिग्रहणेन ? तथाहि - परस्परानपेक्षाणामनियतक्रमयौगपद्यानां क्रियाकारकादीनां समुच्चयो दृश्यते । यथा गामश्वमित्यत्र नयनक्रियायां गवादीनाम् । १ ३-४-८२ । " लुकू व ० Page #278 -------------------------------------------------------------------------- ________________ अन्वाचयेऽपि गौणस्य प्रधान प्रत्यपेक्षा न प्रधानस्य गौणं प्रतीति तत्रापि सामर्थ्याभावः, नैष दोषः, यतः कारकाणि क्रिययोपश्लिष्यन्ते न परस्परेण क्रिया चौपश्लेपिका समुच्चयान्वाचययोरपि सम्भवति तत्कथं समुच्चयेऽन्वाचये वाऽसमर्थानि नामानि स्युः । परस्परापेक्षा त्वविद्यमानाऽपि न सामर्थ्यस्य विघातिका । सा हि न श्रौती किन्तु वाक्यप्रकरणादिसमधिगम्या । तत्कथं श्रौतस्य सामर्थ्यस्य सम्भवे विपरीतस्य 5 सामर्थ्यस्याऽसम्भवः समासाप्रवृत्तौ निमित्तमिति सहोक्तिग्रहणमिति । यद्वर्तिपदैरित्यादि-अयमर्थः युगपद्वन्द्ववाच्यं समुदायरूपं यदोच्यते तदा द्वन्द्वो भवति । गामश्वमित्यादौ तु परस्परं निरपेक्षाः स्वतन्त्रा गवादयो भिन्नरेव शब्दैः पृथक प्रत्याय्यन्त इति युगपद्वाचित्वाभावाद् द्वन्द्वाभाव इति । प्लक्षोऽपि व्यर्थ इति-नन्वत्र प्लक्षन्यग्रोधाविति शब्दक्रमात् क्रमवदर्थानुगमात् न सम्भवत्येव, एकैकेनाऽनेकस्याऽभिधानम् , न; 10 तर्हि द्विवचनबहुवचनानुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति । यतः प्लक्षशब्दः स्वार्थको निवृत्तोऽन्यो न्यग्रोधशब्द उपस्थितः। तत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्याऽवगतिर्न स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचनं स्यात्तस्माद् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्यादावेकैकोऽनेकार्थाभिधायीत्यभ्युपगन्तव्यम्। ततश्च एकैकेन युगपदनेकस्याऽर्थस्याऽभिधानात् प्लक्षोऽपि व्यर्थो न्यग्रोधोऽपि व्यर्थ 15 इत्याह-प्लक्षन्यग्रोधावित्यत्रेत्यादि । नन्वेवं तर्हि प्लक्षश्च न्यग्रोधश्चेत्येकवचनान्तयोर्वाक्यं वृत्ती प्रदर्शितं द्विवचनान्तयोहि न्याय्यम् ?, सत्यम्; लौकिकमेतद्वाक्यं न प्रक्रियावाक्यम् । यदा तु परस्परशक्त्यनुप्रवेशेन द्वन्द्वो भविष्यतीत्यभिधित्सयाऽतिवाहिकशरीरस्थानीयं वाक्यं क्रियते तथा खल्बलौकिकं समीपगतपदान्तरवस्तुखचितं द्विवचनान्तयोर्वाक्यं क्रियते । यद्भाष्यं सति प्रदर्शयितव्ये वरमेवं वाक्यं धवौ 20 च खदिरौ चेति । अलौकिकत्वाच्च वृत्तौ न प्रदर्शितम् । न चैवं प्लक्षन्यग्रोधयोद्विकद्वयसंकल्पनेनाऽनेकार्थत्वाद्वहुवचनं प्राप्नोतीति वाच्यम् । यतो नाऽत्र चत्वारोऽर्थाः । किं तर्हि ? द्वावेवाऽौँ यकाभ्यामेवाऽत्रैकः शब्दो द्वयर्थस्ताभ्यामपरोऽपि, नहि द्वाभ्यां लक्षाभ्यामविभक्तिको भ्रातरौ चतुर्लक्षौ भवतः। समुदायरूपो हि द्वन्द्वार्थः प्रत्यवयवमवयविवत्प्रतिसंकान्त इति । यथा वनविटपिविलोकने वनं विलोकितमि- 25 त्येकैकस्तथारूपप्रतिभासभाग्भवति । तदुक्तं " अनुस्यते च भेदाभ्यामेका प्रख्योपजायते । यद्वा सह विवक्षायां, तामाहुर्द्वन्द्वशेषयोः॥१॥" इति । ननु लौकिकात् प्रयोगात् शब्दानामावधारणं तत्र यथा घटशब्दः पटाथ न प्रत्याययति, तथा पक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायको न युक्तौ ?, न: प्लक्षशब्दस्य न्यग्रोधार्थत्वान्यग्रोधस्य च प्लक्षार्थत्वात् स्वार्थस्यैवाभिधानान्नैतयोरन्तिराभिधायित्वं, लोकप्रसिद्ध्या 30 त्वर्थान्तराभिधायित्वमुच्यते । वृत्तिविषये त्वेकैकस्य द्वावर्थाविति स्वार्थावेवैतौ । ननु Page #279 -------------------------------------------------------------------------- ________________ ( १९६ ) परस्परसन्निधानेन यद्वयोः सामर्थ्यमाहितं तदन्यतरविगमेऽपि न हीयते वह्निनिवृत्तावपि वह्निसम्पादितपाकजरूपादिवदिति प्लक्षेणोक्तत्वान्यग्रोधस्याऽप्रयोगः प्राप्नोति ?, नैवम् ; न्यग्रोधार्थस्य प्लक्षेणाऽनुक्तत्वात् न्यग्रोधशब्दप्रयोगः । उक्तं ह्येतत् द्वन्द्वावयवानामेवाऽनेकार्थाभिधायित्वं न केवलानां, यथा वह्निसन्निधावेव तानं द्रव5 रूपं भवति, न तु तद्विनिवृत्ताविति । एवमिहाऽपि सहभूतावेवाऽन्योन्यस्यार्थमाहतुर्न तु पृथग्भूतौ भारोद्वाहकवत्सहभूतानां परस्परशक्त्याविर्भावादिति । ततश्च प्लक्षस्य न्यग्रोधस्य चाऽनेकार्थत्वे यद्यपि बहुत्वं प्राप्तं तथापि द्वन्द्वावयवत्वेन बाह्यमतो गौणं न तु मुख्यमिति न बहुवचनम् । सहोक्तिरिति-नन्वस्तु यथाकथश्चित्सहोक्तिः समा हारे तु न सम्भवति तस्यैकत्वात् सहोक्तेश्च भेदनिबन्धनत्वादिति ?, उच्यते-समाहारो 10 हि सङ्घातः, स च संहन्यमानानां धर्मः; संहन्यमानाश्च सहोच्यमाना एव न पृथगुच्यमाना इति तत्रापि सहोक्तिसम्भव इत्यदोषः। एकविंशतिरित्यादि-नन्वेकविंशतिरित्यादि संख्याद्वन्द्वो यद्यवयवप्रधानस्तदैकविंशतिरिति द्विवचनं प्रामोति द्वाविंशतिरिति बहुवचनम् । अथ समुदायप्रधानस्तदा नपुंसकत्वं स्यादित्याशङ्का । ___ 'समानामर्थेनैकः शेषः'। ३। १ । ११८ ॥ समानामिति निर्धारणष15 ट्यन्तं समुदायिसमुदायसम्बन्धषष्ठ्यन्तं वा न तु स्थानषष्ठयन्तम् । तत्र हि समानां स्थाने एकः शिष्यत इत्येक आदेशो भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थः स एव तेषामन्यतमः स्यात्ततश्च बिसे विसानीति कृतसकारस्य पत्वं स्यादिति । निर्धारणषष्ठ्यां तु समानामित्येकसंख्याकः समानार्थो विशिष्यते । समुदायिसमुदायसम्बन्ध षष्ठ्या च समानार्थारब्धे समुदाये समानार्थ एवाऽवयवो विशिष्यत इत्यदोषः। ननु जातिः 20 शब्देनाऽभिधीयते, सा चैका सतो बहूनां प्रयोगाप्राप्तौ नाऽथ एक शेषेण, न, प्रत्यर्थ शब्दनिवेशाद् द्रव्यं द्रव्यं प्रति शब्दप्रयोगादेकेन शब्देनाऽनेकस्य द्रव्यस्याऽ. भिधानं नोपपद्यत इत्यनेकस्याऽर्थस्य प्रतिपादनेऽनेकशब्दानां वाचकानां प्रयोगः प्रामोतीति द्रव्यपदार्थदर्शने एकशेषारम्भः । अथ शेष इत्येकवचनादेक एव शेष इष्यते किमेकग्रहणेन ? उच्यते-सुखार्थम् । ननु समग्रमेवेदं सूत्रं नाऽऽरम्भणीयं समानार्थैः 25 शब्दैरनेकस्याऽर्थस्याभिधित्सायां व्यक्तावपि पदार्थे एकस्यैय तत्प्रत्यायने शक्तत्वादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति । आरब्धेऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तिर्यावन्नाऽनुसृता तावत्कथमसौ निवर्तमानानामर्थमभिदधीतेति ?, सत्यम् । अनुवादकत्वाददोपः । प्लक्षन्यग्रोधाविति-अर्थेन समानामिति वचनाल्लौकिक्याः समानार्थतायाः समाश्रयणादिहैकशेषो न भवति । लौकिकी तु समानार्थता द्वन्द्वाद30 न्यत्र विज्ञायते । द्वन्द्वपदानां च परस्परार्थसंक्रमात् समानार्थत्वे विज्ञायमानेऽर्थेन Page #280 -------------------------------------------------------------------------- ________________ ( १९७ ) समानामित्यनर्थकं स्यात् । इहैकशेषे षट् पक्षाः सम्भवन्ति-तत्र प्रत्येकमेकविभक्तो परतो विभक्तिपरित्यागेन नामैकशेषः स्यात् १, अथवा सविभक्तिकानां वृक्षस् वृक्षस् इति स्थिते एकस्य वृक्षस् इत्यस्य शेषः २, अथवा वृक्षश्च वृक्षश्च वृक्षश्चेति द्वन्द्वे कृते सत्येकस्य, वृक्ष इत्यस्य शेषः ३, अथवा विभक्तिमनुत्पाद्यैव नाममात्रेण वृक्षवृक्षेत्येवंविधानामेव शेषः कार्यस्ततो विभक्तिः ४, अथवा सहोक्तौ वृक्षश्च वृक्षश्चेति 5 द्वन्द्वे प्राप्ते एक शेषः ५, अथवा नामसमुदायस्यैवाऽर्थवत्वान्नामसंज्ञायां द्विवचनाद्युत्पत्तौ एक शेषः६, इति षट्पक्षाः। तत्राऽऽद्यं पक्षत्रयं सावद्यकमिति तत्परिहारेणेतर. त्पक्षत्रयमिहाऽऽश्रीयते । तथाहि तत्र प्रथमे पक्षे नामैकशेषेऽनेकविभक्तिश्रवणं स्यादिति प्रथमपक्षे दोषः। द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तभ्रातृधनन्यायेन शिष्यमाणस्य निवर्तमानपदसंख्यासम्बन्धेऽपि विभक्त्यन्तत्वाद् द्विवचनबहुवचनानुप- 10 पत्तिः स्यात् , ततश्च वृक्ष इति नित्यमेव स्यादिति द्वितीयपक्षदोषः । तृतीये तु समासा. न्तदोषः । तथाहि ऋक् च ऋक चेति द्वन्द्वे तत एक शेषे "चंवर्गदषह०" इति समासान्तः स्यादिति प्रथमपक्षत्रयं दुष्टम् । इतरत्र तु पक्षत्रये न कश्चिद्दोषः। तथाहि वृक्ष वृक्ष इति स्थितानां नाम्नां विभक्तिमनुपाद्यैवैकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोषः तुल्यकालं नामानि यदा भारोद्यन्तृन्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा द्वन्द्वैक- 15 शेषाविष्टाविति द्विवचन बहुवचनं चोपपन्नमिति द्वितीयेऽपि न कोऽपि दोषः । तृतीयपक्षे न कश्चिद्दोषः । नामसमुदायस्यैवाऽर्थवत्त्वान्नामत्वाद्विभक्युत्पत्तेरिति सोऽपीहाऽऽश्रीयते इति पक्षत्रयेऽपि द्वन्द्वः प्राप्तोऽनेनाऽपोद्यते इत्याह-द्वन्द्वापवादो योग इति । 'स्यादावसङ्ख्येयः' । ३।१।११९ ।। सरूपार्थमिति-अन्यथा अर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणाऽपि सिध्यति । पादा इति-पादों हिश्लोकचतुर्थी- 20 शरश्मिप्रत्यन्तगिरिषु । माषो माने धान्यभेदे मूर्ख त्वग्दोषभिद्यपि । औकारे रूपं भिद्यत इति-अयमर्थः-" तृस्वमृ०" इति सूत्रे तृग्रहणेनैव नप्तादिग्रहणे सिद्धे यनवादीनां पृथगुपादानं तदेवं ज्ञापयति । अत्र सूत्रे औणादिकानामेतावतामेव ग्रहणमेव, जननीदेवरजायावाचिनोर्मात्यातृशब्दयोरोणादिकयोसैकारे आर् न प्राप्नोति, द्वितीययोस्तु हजन्तयोस्तुद्वारा प्राप्नोतीति रूप मेदः। वाचावित्यादीति-अत्र समाहारद्वन्द्ववि- 25 षयेऽप्येकशेषे वागशब्दाद् द्विवचनमेव भवति। कुतः " क्लीबमन्येनैकं च वा” इत्यत्र समाहारेतरविवक्षया विकल्पेनैकत्वे सिद्धेऽप्येकग्रहणात् तेन विशेषाभावे सर्वत्रैकशेषे द्विवचनाद्येव भवति । एकश्च एकश्चेति-" त्यदादिः” इत्यनेनापि न भवत्येकशेषः, व्यावृत्तेव्यक्त्याप्रवृत्तेः। १७-३-९८ । २१-४-३८ । ३३-१-१२८ । Page #281 -------------------------------------------------------------------------- ________________ ( १९८ ) - 'त्यदादिः । ३ । १ । १२० । अन्येन चेति-सहोक्ताविति वर्तमानात् सहार्थस्य च द्वितीयमन्तरेणाऽभावाद् द्वितीयो लभ्यते, स च विशेषानुपादानात् , त्यदा. दिरन्यश्च गृह्यते । कथमिति-यदि लिङ्गानां सह विवक्षायां परमेव लिङ्गं भवति, कथं ते कुक्कुटमयूर्याविति स्त्रीलिङ्गतेत्याशङ्कार्थः । 'भ्रातृपुत्राः स्वमृदुहितृभिः' । ३। १ । १२१ ॥ बहुवचनमिति-ननु भ्रातृपुत्रयोः स्वसृदुहिनोश्च व्यर्थत्वाद् द्विवचनेन भायं किमर्थं बहुवचनमित्याह-पर्यायार्थमिति । भ्राता च भ्राता च भ्रातरौ भ्राता च स्वसा च भ्रातरावित्युभयप्रतिपत्तावपि प्रकरणादिना विशेषावगतिः। 'पिता मात्रा वा' । ३ । १ । १२२ ॥ पितृशब्दसाहचर्यात जनयित्र्या एव 10 परिग्रहो न धान्यमातुरिति । 'श्वशरः श्वश्रभ्यां वा'।३।१।१२३ ॥ द्विवचनमिति-अत एव पूर्वेण योगविभागः पितृश्वशुरौ मातश्वश्रूभ्यां चेत्येकयोगे हि द्विवचनं श्वश्रूशब्दद्वयपरिग्रहार्थमिति विज्ञातुं न शक्यमिति । तेन जाताविति-धवयोगे तु तन्मात्रभेदो न भवति, धवयोगादिलक्षणस्याऽर्थस्याऽपि भिन्नत्वादिति जातावित्युक्तम् । 15 'वृद्धो यूना तन्मात्रभेदे'।३।१।१२४ ॥ कृत्रिमाकत्रिमयोरिति परि भाषया पौत्रप्रभृत्यपत्याभिधायिन एव वृद्धशब्दस्य ग्रहणं न वयोवृद्धस्य, एवं युवशब्दस्याऽपि । ननु “पौत्रादि वृद्धम्” इति सूत्रे वृद्धमिति नपुंसकमत्र तु पुंलिङ्गस्तत्कथं सोऽयं भवति ? उच्यते-सर्ववस्तुनः सर्वलिङ्गयोगित्वस्योक्तत्वादिति । तन्मात्र एव चेद्भेद इति-सूत्रेऽनयाऽपि रीत्याऽवधारणे याति तावेव तन्मात्रम् , स चाऽसौ भेद20 श्चेति; वृत्तौ तु तौ वृद्धयुवानावेव मात्र स्वभावो यस्येति कर्तव्यमन्यथा पुंस्त्वं न स्यात् । गार्यगर्गाविति-अत्र लवक्षराधभावात् पूर्वनिपातानियमा, यदा तु गर्गस्याऽय॑त्वविवक्षा तदा तस्य पूर्वनिपातः । 'स्त्री पुंवच्च'। ३।१ । १२५॥ नन्वत्र पुंवदहणं किमर्थ स्त्रीत्येवोच्यतां ततश्च वृद्धस्त्रीवाचिनो युववाचिना पुंसकशेषे स्त्रीपुनपुंसकानामित्वेव पुंस्त्वं भविष्यति । न च 25 वाच्यं युववाचिनो यदा स्त्रीत्वं तदा किं भविष्यतीति । अस्त्री युवेति भणनात् स्त्रीवाचिनो युवत्वसंज्ञाया अभावात् नाऽपि युक्वाचिनो नपुंसकत्वं वाच्यम् , आपत्यतद्धितस्य स्त्रीपुंस्त्वस्यैवोक्तत्वात् , न; स्त्रीपुंनपुंसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्तनेन प्रायिकत्वानियमार्थं वचनम् । किञ्च अरुणाचार्येण अपत्यप्रत्ययान्तानामा१६-१-२ : Page #282 -------------------------------------------------------------------------- ________________ ( १९९) श्रयलिङ्गत्वमुक्तं ततश्च गार्गी च गाायण चेत्यपि कृते तन्मतेऽपि पुंस्त्वं यथा स्यात् । पुमर्थो भवतीति-स्त्रीलक्षणोऽर्थो यस्य शब्दस्य स पुमर्थः। यद्वा शब्दस्येति वृत्तावध्याहर्तव्यं तस्य सम्बन्धी स्त्रीलक्षणोऽर्थः पुमर्थः । अर्थग्रहणाच विशेषणानामपि पुंस्त्वं सिद्धं, शब्दस्य तु पुंस्त्वे विशेषणानां न स्यात् । 'पुरुषः स्त्रिया'।३।१ । १२६ ॥ अत्र वृद्धो यूनेति नाऽनुवर्तते, अघट- 5 नात् । तदनुवृत्तौ हि वृद्धः पुरुषो यूना युवसंज्ञया स्त्रियेति स्यात् । न चैतदस्ति । अस्त्री. तिवचनात् स्त्रिया युवसंज्ञाया अभावात् । ब्राह्मणाविति-ब्राह्मणश्च ब्राह्मणी च ब्राह्मणा. वित्यादौ जातिसामान्य विवक्षायामविवक्षितविशेषत्वात् " समानामर्थेनै०" इत्येकशेषः सिध्यति । भेदविवक्षायां तु द्वन्द्वः प्राप्नोतीति वचनम् । इमौ गावाविति-" स्यादावसंख्येयः” इत्यनेन त्वेकशेषे कदाचिदिमाविति स्यात् । कदाचिदिमे इति-स्त्रीपुनपुं. 10 सकानामिति परं भविष्यतीत्यापि, न वाच्यं; ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादिसिद्ध्यर्थमवश्यकर्तव्येनाऽनेनैव परत्वादिहाऽप्येकशेप इत्यदोषः । नदनदीपतेरितिनन्वत्र “ नदी०" सूत्रेणैकार्थता कथं न भवति ?, तथा “ क्लीबे” इति इस्वत्वे नदनदिपतेरिति स्यात् ; उच्यते-तत्र नदीत्युक्तेऽपि नदीविशेषो गृह्यतेऽयं तु सामान्यवाचीति । घटघटीशरायोदश्चनानीति-चतुर्णामपि सहोक्तौ द्वयोरपि सहोक्तिरस्तीति 15 घटघट्योरेकशेषे घटशरावोदश्वनानीति प्राप्तम् । एवं पूर्वसूत्रेष्वपि बहूनामपि सहोक्तौ यथाप्राप्तयोः पदयोरेकशेषो भवत्येव । भेदोऽस्तीति न भवतीति-तथाहि ब्राह्मणवत्साशब्दाद् ब्राह्मणीवत्सशब्दो भिद्यते कथमित्युच्यते-एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमर्थो विशेषणम् , अन्यत्र तु ब्राह्मण्या वत्सो ब्राह्मणीवत्स इति स्यर्थ इत्यर्थोऽप्यन्य इति तन्मात्रभेदाभावादेकशेषाभावः । यदुपाध्यायः-स्त्रीपुंसयोः सहो- 20 तावेकशेषः, सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृतो विशेषस्तत्रैकशेषः । इह त्वप्रधानस्त्रीपुंकृतो विशेष इत्येकशेषाभावः। ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यपि कृतेऽवान्तरस्त्रीलिङ्गभेदानेकशेषः, ब्राह्मणवत्सश्च ब्राह्मणवत्सा चेति तु कृते भवत्येव । 'ग्राम्याशिशुद्विशफसङ्घ स्त्री प्रायः' । ३ । १ । १२७ ॥ इमौ गावाविति-ननु समुदायस्य सङ्घरूपत्वात्तस्य च द्वयोरपि सम्भवात् कथं सङ्घ इति वचनाद् 25 द्वयोरपि न भवति?, सत्यम् ; द्वितीयेन विना सहोक्तेरभावात् सहोक्तिग्रहणादेव द्वयोः सङ्घ सिद्धे सङ्घग्रहणं संझप्रकर्षार्थम् । 'क्लीवमन्येनैकं च वा' । ३ । १ । १२८ ।। ननु समाहारेतरेतरविवक्षाया १३-१-११८ । २३-१-११९ । ३ ३-१-१४२ । ४ २-४-९७ । Page #283 -------------------------------------------------------------------------- ________________ ( २०० ) मेकत्वविकल्पो भविष्यति किमेकग्रहणेन ?, सत्यम् ; इदमेकग्रहणं ज्ञापकमन्यत्रैकशेषे समाहारविवक्षायामप्येकत्वं न भवति । __ 'पुष्यार्थाढ़े पुनर्वसुः'।३।१ । १२९ ॥ एकशेषो निवृत्त इति-भिन्नमू करणादित्यर्थः, अन्यथा क्लीबमन्येनैकं च वा पुष्यार्थाने पुनर्वसुश्च नित्यमित्येक5 मेव योगं कुर्यात् । भे नक्षत्रे वर्तमानादिति-भ इत्येकस्याऽप्यावृत्त्या उभयस्याऽपि विशेषणत्वम् । समाहारे विति-समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति । पुष्पपुनर्वसवो माणवका इति-पुष्येण चन्द्रयुक्तेन युक्तः कालः “ चन्द्रयुक्तात् काले० " इत्यण , एवं पुनर्वसु शब्दादपि । ततो " लुप्त्वप्रयुक्ते " इति लुप् । एवं कालवृत्ति भ्यां पुष्ये जातः पुनर्वस्वोर्जाताविति ॥ भर्तृसन्ध्यादे० " इत्यण " बहुलाऽनुराधा." 10 इति तस्य लोपस्ततः पुष्यश्च पुनर्वसू चेति द्वन्द्वः । पुष्यपुनर्वसवो मुग्धा इति-मुह्यन्ति जना एघिति “ अद्यर्थाचाधारे” इति ते साध्यः ततो येषां पुष्यपुनर्वस्वादीनां मुग्धानां कोऽर्थः १ मोहोत्पादकानां मध्ये पुष्यः पुनर्वसू ज्ञायते लोकैस्तैः पुष्यपुनर्वसवः मुग्धा इति । कर्तरि ते तु विपर्यासप्रतिपत्तारः पुरुषा उच्यन्ते, ततः पुनर्वस्वर्थस्यै कत्वेऽपि अन्यपदार्थतया पुरुषबहुत्वे सति बहुवचनमुपपद्यत एव; अत्राऽवयवेन 15 विग्रहः समुदायः समासार्थः, ततः पुष्य इत्येकोऽवयवः पुनर्वसू इति द्वितीयः येषामिति समुदायः समासार्थः। 'विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः' ।३।१।१३० ॥ अद्रव्याणामिति-अत्र गुणादीनामाश्रयं द्रव्यं गृह्यते, न तु वैयाकरणप्रसिद्धमिदं तदित्यादि लक्षणम् । तस्मिंस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः । छायातपमिति 20 न भवति तयोर्द्रव्यत्वात् । बुद्धिसुखदुःखानीति-अत्र सुखदुःखे विरोधिनी बुद्धिस्त्वविरोधिनीति अविरोध्यवयवोऽसौ द्वन्द्वः स्वैरितिवचनात् नैकवद्भावः । 'पशुव्यञ्जनानाम् ' ।३ । १ । १३२ ॥ अत्र पशवो ग्राम्या गवादयो ग्राह्या न त्वारण्याः कुरङ्गादय उत्तरत्र मृगग्रहणात् । व्यञ्जनमिति-व्यञ्जनं येनाऽन्नं रुचि. मापद्यते तदधिघृतशाकस्पादि । 'तरुतृणधान्यमृगपक्षिणां बहुत्वे'।३। १ । १३३ ॥ तरुरिति सामान्येनोक्तेऽपि तरुविशेषा गृह्यन्ते, तेन धवाश्च वृक्षाश्चेति कृते इतरेतरयोग एव । प्लक्षौ च न्यग्रोधौ चेति-तरुणादीनां द्वन्द्वावयवानामेव बहुत्वे इति विशेषणात् द्वन्द्वस्य बहुत्वेऽपि न समाहारः । अमृगैरवहुत्वे चेति-यदा ग्राम्यपशूनामरण्यपशुभिः सहो क्तिर्भवति तदा मा भूदित्यर्थः । 25 १६-२-६ । २६-३-८९ । ३६-३-१०७ । ४५-१-१२ । Page #284 -------------------------------------------------------------------------- ________________ ( २०१) 'सेनाङ्गक्षुद्रजन्तूनाम् ।।३।१।१३४ ॥ पृथग्योगादिति-अन्यथाऽर्थस्य समानत्वात् पूर्वेणैकयोगः स्यादित्यर्थः । अत्र यथाऽश्वरथमिति भवति तथा हस्त्य. श्वारोहमिति न स्वीकीयत्वाभावात् । न च वाच्यं सेनाङ्गत्वेन स्वत्वमस्ति, यतो सेनाड्रेष्वपि आरोह्याणामारोह्येणाऽऽरोहकाणामारोहकेण स्वस्वत्वमिष्यते; अत्र च न तथेति, एवं प्राणितूर्याङ्गाणामित्यत्रापि तुर्याङ्गेषु वाद्यानां वाद्येषु वादकानां वाद- 5 केन च स्वत्वं दृश्यम् । क्षुद्रजन्तव इति-"क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः। शतं वा प्रसूतिर्येषां, केचिदानकुलादपि ॥१॥ क्षुद्रजन्तुरकं कालो, येषां स्वं नाऽस्ति शोणितम् । नाऽञ्जलियत्सहस्रेण, केचिदानकुलादपि ॥२॥"। 'फलस्य जातौ' । ३ । १ । १३५ ॥ बदरामलकमिति-बदर्या विकारः फलं हेमाद्यञ्, आमलक्या विकारः फलं " दोरेप्राणिनः " मय; द्वयोरपि 10 " फैले " लुप् । 'अप्राणिपश्चादेः ।।३।१।१३६ ।। पूर्वयोगारम्भादिति-फलस्याप्राणित्वेन अनेनैव सिद्धत्वात् । न च पूर्वयोगमन्तरेणाऽत्र जाताविति न स्यादिति वाच्यम् । अत्रैव जातिग्रहणं करिष्याम इति । यत्राऽप्राणीति वचनात् प्राप्तिस्ते पश्वादिसूत्रोक्ता व्यञ्जनादयो ग्राह्या न तु पशवस्तत्र " अाणि० " इत्यनेनैव निषेधसिद्धेः । ब्राह्मण- 15 क्षत्रियविशुद्रा इति-अत्र प्राणिवर्जनाद् ब्राह्मणादीनां गवादीनां च प्राणित्वादयं नित्यो विधिन भवति । दधिघृते इत्यादिप्रयोगेषु च पश्वादिवर्जनादधिघृतादीनां च पश्वादिसूत्रोक्तत्वादनेन नित्यैकवद्भावाभावः, ततश्च यथाप्राप्तमेव भवति । कुशकाशावितिबहुत्व इति व्यावृत्तिय॑क्तिविवक्षायां चरितार्थति जातावेकार्थता प्रसज्येत । अश्वरथाविति-नन्वत्र यथा पश्वादिसूत्रोक्तवर्जने दधिघृते दधिघृतमित्यादिषु यथाप्राप्तस्य 20 विधानं दर्शितमेवं " फैलस्य जातौ" इत्यास्याऽपि व्यवच्छिन्नत्वात् कथमत्र यथाप्राप्तं न दर्शितम् ?, उच्यते-अत्र यथाप्राप्तेऽपि दयमाने तावदेकत्वेनैव नित्यं भवितव्यं फलस्य जातावित्यनेनाऽपि नित्यमेकत्वविधानात् । ततश्चाऽनेनैकत्वे फलस्य जातावित्यनेन चैकत्वे न काचिद्भेदप्रतिपत्तिरस्तीति विशेषाभावात् न दर्शितमिति । 'प्राणितूर्याङ्गणाम् ' । ३ । १ । १३७ ॥ निराकरणार्थमिति-प्राणिपणवावि- 25 त्यत्र " अप्राणिपश्वादेः" इति प्राप्तस्य प्राणिपणवयोरप्राणित्वेन स्वत्वात् । 'चरणस्य स्थेणोऽद्यतन्यामनुवादे' । ३ । १ । १३८ ॥ कर्तृत्वेनेतिगौणमुख्ययोरितिन्यायात् मुख्यवृत्त्या कर्ता लभ्यते, तेन यदा भावे प्रयोगस्तदा - १६-२-४९ । २ ६-३-५८ । ३ ३-१-१३५ । ४ ३-१-१३६ । Page #285 -------------------------------------------------------------------------- ________________ ( २०२ ) प्रत्यष्ठाय कठकालापाभ्यामिति भवति न तु समाहारः । शंसितानुशंसनमिति - शंसनं शंसस्तं करोति णिज्, ततः क्तः; अन्यथा " " वेटोsपतः " इतीटो निषेधः । मौदपैप्पलादमिति - मुदस्य मोदस्य वा पिप्पलादस्य चाऽपत्यं “ ऋषिवृ० " इत्यण् मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्येति बाधको “ मौदादिभ्यः ” इत्यण्, ततः " तद्वे5 रयधीते " इत्यण्, तस्य " प्रोक्तत् इति लुप् । तार्किकेति - तर्केण चरति तर्कः प्रयोजनमस्येति वा “ चरति ” “ प्रयोजनम् " इति वा इकणि, यद्वा तर्क वेच्यधीते " " वा " न्यायादेरिकण् ” । परं तदा न्यायादिष्वपठितोऽपि दृश्यः । 6 10" " अक्कीबेऽध्वर्युक्रतोः ' । ३ । १ । १३९ ।। साह्वातिरात्रमिति- - सह अह्ना वर्तते पृषोदरादित्वात् अह्वादेशे " नाम्नि ” इति नित्यं सादेशः, यद्वा अह्नां समूहः वादिभ्योऽञ् ” अनीनाद्यह्वोऽनोऽस्य लुप् । सहाऽह्वेन वर्तते साहवाऽतिरात्रश्च । गवामयनादित्यादिनामयने इति - आमीनातीति अच्, अमण् " कुंगुवलि ० " इत्ययो वा | आमयं करोति " णिजे बहु० " आमय्यन्ते सरोगीक्रियन्तेऽनेनाऽनटि ततो गवामामयनं गवामयनम्, अयनशब्दे वा उत्तरपदे बाहुलकात् षष्ठ्या अलुप् । अदितेरपत्यानि आदित्या देवाः, न आमयनमनामयनं शेषं पूर्ववत् । दर्शपौर्णमासाविति - 15 दृश्यतेऽनेन व्यञ्जनाद्धञि दशमावास्या उपचारादर्शभवो यागोऽपि दर्शः । पूर्णो माचन्द्रोऽस्यां पूर्णमासोऽण् ङीः । पौर्णमास्यां भवो यागः “ मैंर्त्तु सन्ध्यादेरण् ” । " C " freeपाठस्य ' । ३ । १ । १४० ॥ इह पाठशब्दो भावे कर्मणि वा । भावपक्षे पाठशब्देन पाठक्रियोच्यते तेन पाठक्रियया निकटव्यपदेशानामित्यर्थो जायते । निकटत्वं च कालरूपं प्रसिद्धमेव । यथा सूत्राध्ययनसमाप्तिसमनन्तरमेव धातवः 20 पठ्यन्ते तथैव पदान्यधीत्य क्रमोऽधीयते इत्यर्थो भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्थो द्रव्यात्मोच्यते । स च ग्रन्थ एकोऽपि पदक्रमसंहिता भेदकल्पनया भिन्नस्ततश्च पठ्यमानैकग्रन्थनिमित्तं कालरूपतो नैकट्यं सम्भवति । तेन - पाठयोरिति पाठक्रिययोः, पाठ्यमानग्रन्थयोर्वेत्यर्थः । पितापुत्राविति अत्र निकटा जननक्रिया न तु पाठ इति । - C 25 नित्यवैरस्य ' । ३ । १ । १४१ ॥ कौरवपाण्डवा इति - कुरुशब्दादिदमर्थे उत्साद्यञ्, पाण्डुशब्दादपत्ये शिवाद्यण् । वैर एवेति तच्चोपचारात् श्वावराहादिकृतं वैरमपि श्वावराहम् । १ ४-४-६२ । २६-१-६१ । ३ ६-३-१८२ । ४ ६-२-११७ । ५ ६-२-१२९ । ६ ६-४-११ । ७ ६-४-११७ । ८ ६-२-११८ । ९ ३-२-१४४ । १० ६-२-२६ । ११ उणा० ३६५ । १२ ३-४-४२ । १३ ६-३-८९ । Page #286 -------------------------------------------------------------------------- ________________ ( २०३) 'नदीदेशपुरां विलिङ्गानाम् ।।३।१ । १४२ ॥ उध्येरावतीति-उज्झत्युदकं " कुप्यभिद्यो० " हृदस्याऽपि नदीत्वं स्तोकविशेषात् । विपाट् च स्त्रीति-विशिष्टं पाशितवती क्विपि पृषोदरादित्वाद्विपाडिति न्यासः, तेन यत्र विप्राडिति दृश्यते तन्न साधु । पुरां देशत्वादिति-पुरामप्युपभोगस्थानत्वस्य देशलक्षणस्य विद्यमानत्वात् किमर्थ पूर्ग्रहणं ?, उपलक्षणं चेदं नदीग्रहणमपि ग्रामनिषेधार्थमेव । जाम्बवशालूकिन्याविति- 5 जम्बूनामदूरभवो “ निवासाऽदूरभवे." इत्यण् । शालूकान्युत्पलादिमूलान्यत्र सन्ति । गौरीकैलासाविति-कं जलम् , इला भूमिस्तयोरास्ते केलासः स्फटिकस्तस्याऽयम् । 'पात्र्यशूद्रस्य' । ३।१ । १४३ ॥ पाव्यशूद्रा द्विप्रकाराः, आर्यावर्तान्तरर्गतास्तद्वाह्याश्च । अत्रापि आर्यावर्त्तजानां तैः स्वत्वं, तद्बाह्यानां बाबैरिति द्रष्टव्यम् । उभयेऽपि क्रमेण तक्षायस्कारमित्यादिना दर्यन्ते । किं किं दधातीति वर्चस्कादि- 10 त्वात्-किष्किन्धः । किष्किन्धादयश्चत्वार आर्यावर्ताद् बाह्या म्लेच्छभेदाः। 'गवाश्वादिः'।३।१।१४४ ॥ गवाश्वादिष्वजैडकं यावत् " पैशुव्यञ्जनानाम् ” इति विकल्पे नित्यार्थः पाठः। सर्वेषु च “ स्वरे वाऽनक्षे” इत्यवादेशः । कुजवामनमित्यादिषु चतुषु तु न्यायसिद्धे समाहारेतरेतरयोगे नित्यार्थः । श्वचण्डालमिति-नित्यवैरे " नित्यैवैरस्य ” इत्येव सिद्धमित्याह-नित्यवैराभावपक्षे इति ये 15 चण्डालपाटके श्वानो वसन्ति तेऽत्र विवक्षिताः । न च तेषां चण्डालैः सह वैरमस्ति । यद्वा चण्डालाः श्वानं घ्नन्ति अतोऽसौ धावतीति नित्यवैराभावः । शाटीपच्छिकमिति-अत्र जातित्वाद् “ अप्राणिप० " इति सिद्धावपि व्यक्तिपरनोदनायामपि यथा स्यादित्यस्य पाठः । उष्ट्रखरमिति-पशुत्वात् विकल्पे प्राप्ते, उष्ट्रशशमित्यत्र-त्वितरेतरयोगे प्राप्ते, पशुविकल्पश्च नाऽस्ति शशस्याऽग्राम्यत्वात् । मूत्रशदिति-धर्मा- 20 दित्वात् शकुन्मूत्रमपि, मूत्रशकदित्यादौ व्यक्तिपरनोदनायां " अप्राणिप० " न सिध्यतीत्युपादानम् । दर्भशरमिति-दर्भादीनां तृणजातित्वादप्राणीति नित्यविधेस्तृणविकल्पे बाधके प्राप्तेऽयं विधिः । गवेलकमिति-" स्वरे वाऽनक्षे” इत्यवादेशेऽपि लत्वस्य विकृतत्वात् समाहृतिः । 'न दधिपयआदिः'।३।१।१४५ ॥ मधुसर्पिषीति-धर्मादित्वात पर्यायेण 25 पूर्वनिपातः। परिजाकौशिकाविति-परिजा-नदी, कौशिकश्च पर्वतः, कुशोऽस्याऽस्ति कुशिकस्याऽपत्यं बिदाद्यभिः अत्र नदीदेशेति स्वैरिति व्यावृत्त्या नित्यसमाहृतिनिषिध्यते, न्यायेन वैकल्पिकस्तु प्राप्त एव स चाऽनेन निषिध्यते । नरनारायणाविति१५-१-३९ । २ ६-२-६९ । ३ ३-१-१३२ । ४ १-२-२९ । ५ ३-१-१४१ । Page #287 -------------------------------------------------------------------------- ________________ ( २०४ ) अय॑त्वात् नारायणस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वात् नरस्य पूर्वनिपातः। भीमार्जुनाविति-"धर्मार्थादिषु द्वन्द्व" इति भीमस्य पूर्वनिपातः । मातापितराविति-मातुरर्यत्वात् पूर्वनिपातः यदाह-" सहस्रं हि पितुर्माता, गौरवेणाऽतिरिच्यते । तत्कि पितृगिरा रामो, विधत्ते रेणुकावधम् ॥ १॥" श्रुततपसीति-धर्मादित्वात्तपः श्रुते इत्यपि । 5 'संख्याने' । ३।१।१४६ ॥ वत्तिपदार्थानामिति-धर्तनं वर्तः समासार्थः, सोऽस्ति येषां पूर्वपदोत्तरपदार्थानां ते वर्तिनस्तदभिधायकानि पदानि वर्तिपदानि पूर्वपदोत्तरपदस्वभावानि तेषामर्था अभिधेयरूपास्तेषामिति । ननु दशेत्यादिना बह्वथेन गोमहिषमित्यायेकार्थस्य सामानाधिकरण्याभावाद्दशेत्यादिसंख्याशब्दप्रयोगा देवएकवद्भावस्याऽयोगादेकवद्भावो न भविष्यतीति किमर्थमस्याऽऽरम्भ इति', 10 उच्यते-अस्याऽनारम्भे विहितैकवद्भावप्रयोगे दशादिपदप्रयोगायोगात्तत्प्रयोगे विहितै कवद्भावस्याऽनिवर्तनादस्याऽऽरम्भ इत्यदोषः । _ 'वान्तिके'। ३ । १ । १४७ ॥ उपदेशं गोमहिषमिति-यद्यप्युपदेशं गोमहिपमित्येकवद्भावे समाहाररय द्वन्द्वाभिधेयस्यैकत्वात् साक्षात् तत्संख्यानं नास्ति तथापि तदवयवद्वारेण भवतीति । 15 'राजदन्तादिषु ' । ३ । १ । १४९ ॥ दन्तानां राजेति-तेन राजा च दन्ता चेति द्वन्द्वे राजदन्ता दन्तराजान इत्यव्यवस्थैव । भृष्टलुञ्चितमिति-ऋत्तुषमृषेति सूत्रे क्तस्याऽपि कित्त्वविकल्पं केचिदिच्छन्ति तन्मतेनेदम् , यद्वा ण्यन्तस्य लुचां करोति णिच, ततः क्तः। उशीरवीजशिञ्जास्थमिति-उशीरं बीजमस्मिन् उशीरवरीजम स्मिन्निति वा, उशीरबीजो नाम पर्वतः । शिक्षायां तिष्ठतीति शिञ्जास्थः पर्व20 तस्ततो द्वन्द्वः। आरवायनिचान्धनीति-आरटतीति “प्रह्वाह्वा०" इति, "लेटिखटि०" इति बहुवचनाद्वा निपातस्तस्याऽपत्यं, “ अवृद्धाहोर्नवा.” इत्यायनिन्; चमन्तीति किबू दीर्घः, चामां धनमस्य स चान्धनः, यद्वा चम्यते " शकितकि० " इति ये चम्यं धनमस्य पृषोदरादिः, यद्वा चमतीति " विदनगगन० " चान्धनस्तस्याऽपत्यमत इज् 25 ततो द्वन्द्वः । वैकारिमतगाजवाजमिति-कर एव कारः विविधः कारो यस्य विकार यतीति वा विकारस्तस्याऽपत्यमिञ् । वैकारेर्मतः । गजमदने च । गजतीत्यच् गज. स्तस्याऽयं गाजा, “ वजबजण्० " गाजं वाजतीत्यण गाजवाजः पुरुषविशेषस्ततो द्वन्द्वः। ननु दारशब्दस्य बह्वर्थत्वेन द्विवचनानुपपत्तिरित्याह-दारशब्द इत्यादि । १ उणा० ५१४ । २ उणा० ५०५ । ३ ६-१-११० । ४ ५-१-२९। ५ उणा० २७५ । Page #288 -------------------------------------------------------------------------- ________________ ( २०५) यथा धर्मप्रजासम्पन्ने दारे नाऽन्यं दारं कुर्वीत । एवं विष्वक्सेनार्जुनाविति-यथा स्वराधन्तत्वादर्थशब्दस्य पूर्वनिपातः प्राप्त एवमिहाऽपि विष्वक्सेनस्य वासुदेवरूपतया अर्जुनादय॑त्वेऽपि तदविवक्षायां पूर्वनिपातार्थः पाठः, वासुदेवादन्यो वा विष्वक्सेनः। चित्रास्वातीति-अत्र माणविके इत्यनुप्रयोगेण नाऽयं नक्षत्र द्वन्द्व इति दर्शयति । तत्र हि "भर्तुतुल्यस्वरम्” इत्येव सिद्धम् । जम्पतीति-न चाऽल्पस्वरत्वादेव 5 जम्दमोः पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युरर्चितत्वात्पूर्वनिपातः स्यादित्यदोषः । अधरबिम्बमिति-अधरो विम्बमिव “ उपमेयं व्याघ्राद्यैः० " समासः।। 'विशेषणसर्वादिसंख्यं बहुव्रीहौ'।३।१ । १५० ॥ कण्ठेकाल इतिकण्ठे स्थिताः कण्ठे स्थिता अलुप् सः । ततः कण्ठेस्थिताः काला यस्य, कण्ठेकाला अस्येति वैयधिकरण्ये वा समासः । आधेयं प्रत्याधारो विशेषणत्वं भजत इति वैया- 10 करणाः । सर्वशुक्ल इति-अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद्विशेषणत्वाभावेऽपि सर्वादित्वात् सर्वशब्दस्य पूर्वनिपातः। विश्वदेव इति-विश्वे देवा यस्येति विश्वदेवः। द्रव्यशब्देन विशेष्येणेव भवितव्यमिति नियमाभावात् सत्यपि द्रव्यशब्दत्वे देवा इति विश्वेषां विशेषणमिति सर्वादित्वाद्विश्वशब्दस्य पूर्वप्रयोगः । द्विकृष्ण इति-अत्र द्वयाद्यर्थस्य विशेष्यत्वेन विवक्षितत्वात् संख्यात्वादेव द्वयादिशब्दस्य पूर्वप्रयोगः । 15 शब्दस्पर्धे परत्वादिति-अस्याऽयं तात्पर्यार्थः अल्पस्वरत्वात् संख्याशब्दस्य पूर्वप्रयोगे प्राप्ते लक्षणातिक्रमेण “ विशेषणसर्वादिसंख्यं० ” इति निर्देशः, शब्दपरस्पर्धार्थः । उभयोस्विति-संख्याशब्दस्य सर्वादित्वेऽसर्वादित्वे च पूर्वनिपात एव सूत्रे परत्रोपादानात् । व्यन्य इति-सर्वादिगणपाठापेक्षयाऽपि यातीत्युपात्तमन्यथा संख्यापेक्षयाऽपि थाति । यद्वा व्यन्य इति संख्यास्पर्धन सिद्धावपि गणपाठस्पर्धाऽप्यस्तीति ज्ञापनार्थ- 20 मुदाहरणदिक्त्वेनोदाहृतम् । गणपाठस्पर्धस्य तूदाहरणं संख्याविमुक्तं दक्षिणपूर्वा दिगित्यादि द्रष्टव्यम् । सर्वादिसंख्ययोरिति-ननु सर्वादिसंख्याभ्यामारब्धेऽपि बहुव्रीहावन्यपदार्थस्यैव प्राधान्यात् तस्य च विशेष्यत्वादेतयोविशेषणत्वाद्विशेषणग्रहणेनैव भविप्यति किमर्थ पृथगुपादानमित्याशङ्का । 'आहिताग्न्यादिषु । ३ । १ । १५३ ॥ नन्वग्निशब्दस्य जातिवाचित्वात् 25 " जातिकाल० " इत्यनेनैव सिध्यति किमत्र पाठः १, सत्यम् , व्यक्तिविवक्षायामपि यथा स्यादित्येवमर्थम् । _ 'प्रहरणात् '३।१।१५४ ॥ नन्वस्यादीनां जातिशब्दत्वात् । " जातिकाल." इत्यनेनैव क्तान्तस्य पूर्वनिपातः सिद्धः किमनेन ?, सत्यम् । व्यक्तिविव१३-१-१६२ । २ ३-१-१०२ । ३ ३-१-१५० । ४ ३-१-१५२ । | Page #289 -------------------------------------------------------------------------- ________________ ( २०६ ) क्षायामपि यथा स्यादित्यर्थम् । जातिकालेत्यनेन पृथग्योग उत्तरार्थस्तेनोत्तरत्र प शब्देन प्रहरणादित्याकृष्यते । 'न सप्तमीन्दादिभ्यश्च ' ३।१।१५५ ॥ ऊर्णनाम इति "क्यापो बहुलं." इति इस्वः। सर्वेषु उष्ट्रमुखादित्वात् समासः। 5 'प्रियः'।३।१।१५७॥ प्रियगुड इति-अत्र प्रियशब्दस्य गुडादेर्वा विशेषणत्वेन नित्यमेकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपातः । प्रियचत्वा इति-अत्र चतुःशब्स्य संख्यात्वात् नित्यं पूर्वनिपातः प्राप्तः। __ 'कडारादयः कर्मधारये'।३।१।१५८ ॥ जैमनिकडार इति-जेमन्तीति विच जेमामिनः जेमिनः । यद्वा जेमेः " 'विपिनाजिनादयः" इतीने जेमिनस्तस्या10 ऽपत्यमृपित्वेऽपि बाहादेराकृतिगणत्वादिनि जैमिनिः । गडुलगालव इति-गडुरस्याऽस्ति सिध्मादित्वात् लः । गडोरपत्यम् ऋष्यण् । क्रफिडादित्वाल्लः ।। 'धर्मार्थादिषु द्वन्द्वे'।३।१ । १५९॥ विपूयविनीयजित्या इति-याश एव गणे दृष्टस्तादृश एव प्रयोगः न तु विनीयविपूयजित्यादयः जित्याशब्दस्यैव __ पूर्वपरभावः। 15 'लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम्'।३।१।१६० ॥ अक्षर शब्देन स्वरोऽभिधीयते । शरसीर्यमिति पाठः, शरशीर्षमिति तु पाठे “प्राणितूर्य० " इति स्वैरभावात् समाहाराप्राप्तिः । श्रद्धामधे इति-अर्थग्राहिणी श्रद्धा, शब्दग्राहिणी मेधा; श्रद्धामूलत्वादभिप्रेतार्थसिद्धेरय॑त्वम् । दीक्षातपसीत्यादिषु-दीक्षाश्रद्धामेधानां बहूपका रकत्वात् मूलभूतत्वात् चाऽर्चितत्वात् परत्वात् पूवनिपातः। मातापितराविति-अनुभूतग. 20 आँदिक्लेशत्वात् पितृतो माताऽभ्यर्हिता । एवं स्त्रीप्रधानत्वाद्विवाहस्य वराद्वधूरिति । एक स्यैव यथाप्राप्तमिति दुन्दुभिशब्दादिदन्तात् परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयोयुगपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः। शेषाणां विति-शङ्खवीणाशब्दयोः अश्वइन्द्रशब्दयोरिव युगपत्पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपातः । दुन्दुभिरथादीनां तु कामचार इत्यर्थः । एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीनां न पूर्वनिपातः । शब्दस्य स्पर्धे 25 परत्वात् तथाहि-दुन्दुभिशब्दोऽसरवीदुत् शङ्खवीणाशब्दौ तु अल्पस्वराविति । एव मश्वरथेन्द्रा इत्यत्रापि रथशब्दो लध्वक्षरः । अश्वेन्द्रशब्दौ तु स्वराद्यौ तौ च पराविति तयोरेव पूर्वनिपातो न तु रथस्य । शङ्खदुन्दुभिवीणा इति-" प्राणितूर्याङ्गाणाम् " इति बहुवचनं क्वचिदेकत्वविधेरनित्यार्थम् , तेनाऽत्रैकत्वाभावः; माङ्गल्यवाचकत्वेन शङ्खशब्दस्य विवक्षितत्वात् स्वैरित्यभावाद्वा। यतस्तूर्याङ्गस्य तूर्याङ्गेण हि स्वत्वं भवतीति । १ २-४-९९ । २ उणा० २८४ । ३ ३-१-१३७ । Page #290 -------------------------------------------------------------------------- ________________ (२०७) एवं मृदङ्गशङ्खपणवा इति-अथवा शङ्खदुन्दुभिवीणाः, मृदङ्गशङ्खपणवा इति शङ्खादीनां तूर्याङ्गत्वादेवैकवद्भावः कुतो न भवतीति ?, उच्यते-अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्याभिधानात्तस्य चाऽतूर्याङ्गत्वादजातित्वाच्च नैकवद्भावः । उत्पलस्त्वाह-तूर्यांगता शङ्खादिवादकानां न तु शङ्खादीनामिति तूर्याङ्गत्वादत्रैकवद्भावो नाऽऽशङ्कनीयः । अत एव " प्राणितूर्याङ्गाणाम् " इत्यत्र पूर्वैर्दिङ्गिकपाणविकं वीणावादकपरिवादकमि- 5 त्येवोदाहियते, न तु भेरीमृदङ्गमित्यादि । तदा तु प्राणिरूपं तूर्याङ्गं प्राणितूयोङ्गमिति विग्रहः । ___ 'मासवर्णभ्रात्रऽनुपूर्वम्' । ३ । १ । १६१ । ब्राह्मणक्षत्रियाविति-अत्राऽनियमः प्राप्तः क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद्वैश्यशब्दस्य पूर्वनिपातः प्राप्तः वैश्यशूद्रावित्यत्राऽप्यनियमः ब्राह्मणक्षत्रियविट्शू द्रा-इत्यत्र त्वल्पस्वरत्वाद्विशः पूर्वनिपाते 10 प्राप्तेऽनेन ब्राह्मणादीनामनुपूर्व पूर्वनिपातः । आनुपूयं च जन्मकृतं यदाह-" मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः । ऊरुभ्यां तु विशः प्रोक्ताः, पद्भ्यां शूद्रो अजायत ॥१॥" न चाऽत्राय॑त्वात् पूर्वनिपातः सिध्यतीति वाच्यम् , निन्दितस्याऽपि ब्राह्मणादेः सम्भवादिति । ___ 'भर्तुतुल्यस्वरम् ' । ३ । १ । १६२ ॥ अत्रापि नक्षत्राणामृतूनां चाऽऽनु- 15 पूयं लोकप्रसिद्ध्यैव वेदितव्यम् । 'संख्या समासे' । ३ । १ । १६३ ॥ द्विदशा इति-ननु द्विदशा इत्यादौ " सुंज्वार्थे० " इत्यनेन सुजेथे समासस्ततः " प्रथमोक्तं प्राक् ” इत्यनेनाऽपि सिध्यति किमेषामुपादानम् ?, सत्यम् । यदा दशन्शब्दः सुजर्थः समस्यते तदाऽप्यनेनाऽऽनुपूर्व्या संख्यायाः पूर्वनिपातो भवतीति फलम् । इत्याचार्यश्रीहेमचन्द्रानुस्मृते श्रीसिद्धहेमचन्द्रशब्दानुशासनेऽवचूर्णिकायां तृतीयस्याऽध्यायस्य प्रथमः पादः सम्पूर्णः ॥ 20 संवत् १२६४ वर्षे श्रावणशुदि ३ रखौ श्रीजयानन्दसूरिशिष्येणाऽमरचन्द्रेणाऽऽत्मयोग्याऽवचूर्णिकायाः प्रथमपुस्तिका लिखिता। शुभं भवतु लेखकपाठकयोः। इति श्रेष्ठि देवचन्द्र-लालभ्रातृ-जैन-पुस्तकोद्धार-ग्रन्थाङ्के-ग्रन्थाङ्कः ९२ । 25 १३-१-१३७ । २ ३-१-१९ । ३ ३-१-१४८ । Page #291 -------------------------------------------------------------------------- ________________ फण्डना नाम. श्रीमती आगमोदयसमिति तथा शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंडना हालमा मलतां ग्रंथो. ->>5 --- समितिना अंक. रूपिया. अंक. नाम. रूपिया. ४५ भक्तामरस्तोत्रपादपूर्तिरूप काव्य- ८२ कल्पसूत्रम्-बारसासूत्र सचित्रम् १२-०-० प्रथम विभाग भाषांतर, टीका ... ३-०-० ८५ आवश्यकसूत्रम्-मलयगिरिकृत ४७ पंचसंग्रह-टीकासह ... ... २-८-० ___टीकायुक्तं तृतीय भागः (बे ४८ विशेषावश्यक भाषांतर भाग २ जो ३-०-० ५. जीवसमास प्रकरणम् सटीक ... १-८-० भाग समितिमाथी छपाया छे. ) २-८-० ५१ स्तुतिचतुर्विंशतिका सचित्रा श्री ८६ लोकप्रकाश-चतुर्थ-विभागः सप्तशोभनमुनिकृता संस्कृता ... ८-०-० त्रिंशतसर्गानि संपूर्ण ग्रन्थ १-०-० ५२ स्तुतिचतुर्विंशतिका सचित्रा ८७ भरतेश्वर-बाहुबलिवृत्ति द्वितीय कवि धनपालकृता व ऐद्रस्तुति ६-०-० विभागः (संपूर्णम् ) ... ... २-०-० ५३ चतुर्विंशतिका-सचित्रा श्री बप्प. भट्टिसूरिकृता भाषांतरयुक्त ... ६-०-० __नवीन ग्रन्थो ५४ भक्तामरस्तोत्रपादपूर्तिरूप काव्य ८८ प्रशमरति प्रकरणम्-बृहत्गच्छीय द्वितीय विभागः टीका भाषांतर... ३-८-० ५५ नंद्यादि (सप्तसूत्र) गाथाद्यकारादि श्रीहरिभद्रसूरिकृत विवरणसमेतं युतो विषयानुक्रमः ... ... २-०-० वाचक उमास्वाति विरचितं ... १-४-० ५६ आवश्यकसूत्रम्-मलयगिरिकृत ८१ अध्यात्मकल्पद्रुमः रत्नचंद्रगणि व टीकायुक्तं पूर्वभागः ... ... ४-०-० धनविजयगणिकृत टीकायुक्त ... प्रेसमां ५७ लोकप्रकाश-प्रथमविभागः द्रव्य- ९० गौतमीय काव्यम्-रूपचंद्रगणिकृत ___ लोकः सर्ग १ थी ११ भाषांतर ... ३-८-० महाकाव्यं ... ... ... १-८-० ५९ चतुर्विंशतिका-जिनानंद स्तुति ९१ सटीक वैराग्यशतकादि ग्रंथ पंचसचित्रा-मेरूविजयकृता भाषां०... ६-०-० कम्-पृथक पृथक मुनिराजोकृत६० आवश्यकसूत्रम्-मलयगिरिकृत। टीकायुक्तं द्वितीयभागः व्याख्यान योग्य ... ... १-०-० ... २-८-० (त्रीजो संपूर्ण फंडमांथी छपायो छे) ९९ सिद्धहेमचंद्र-शब्दानुशासन-बृह६१ लोकप्रकाश-द्वितीयविभागः क्षेत्र वृत्त्यवचूर्णि नवपाद अवचूर्णिकारलोकः सर्ग १२ थी २० भाषां० ... ३-८-० अमरचंद्रः ... ... अस्मीन् ग्रन्थः प्राप्तिस्थानम्शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंड बडेखान् चकला, गोपीपुरा-सुरत. इति श्रेष्ठि देवचंद्र-लालभात-जैन-पुस्तकोद्धार-प्रन्थाङ्के-ग्रन्थाङ्कः ९२ Page #292 -------------------------------------------------------------------------- ________________ १ परिशिष्टम्। कलिकालसर्वज्ञश्रीहेमचन्द्राऽऽचार्यविरचितानिश्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि । -- ---- प्रथमोऽध्यायः। तदन्तं पदम् । १।१०२० अहं । शश। नाम सिदयव्यञ्जने । १११।२१। सिद्धिः स्याद्वादात् । १११।२। नं क्ये । १।१।२२। लोकात् । १।१।३। न स्तं मत्वर्थे । १।१।२३। औदन्ताः स्वराः । १।१४। मनुर्नभोऽङ्गिरोवति । १।१।२४। एकद्वित्रिमात्रा हस्वदीर्घप्लुताः।११।५। वृत्त्यन्तोऽसषे । १।१०२५॥ अनवर्णा नामी । शश६।। सविशेषणमाख्यातं वाक्यम् । १।१।२६। लूदन्ताः समानाः । १।१।७ अधातुविभक्तिवाक्यमर्थवन्नाम । एएओऔ सन्ध्यक्षरम् । १।१८। ११॥२७॥ अं अनुस्वारविसौं । १।१।९। शिघुट् । १।१।२८॥ कादिर्व्यञ्जनम् । १।१।१०। पुस्त्रियोःस्यमोजस् । १।१।२९। अपश्चमान्तस्थो धुट् । ११।११। स्वरादयोऽव्ययम् । १।१॥३०॥ पञ्चको वर्गः । १।१।१२। चादयोऽसत्त्वे । १।१॥३१॥ आद्यद्वितीयशषसा अघोषाः।१।१।१३। अधण्तस्वाद्या शसः । १।१॥३२॥ अन्यो घोषवान् । १११११४॥ विभक्तिथमन्ततसाद्याभाः। ॥१॥३३॥ यरलवा अन्तस्थाः । १।१।१५। वत्तस्याम् । १।१॥३४॥ अं क () पशषसाः शिट् । १।१।१६। त्त्वातुमम् । १३१॥३५॥ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः । १।१।१७। गतिः । १।१।३६। स्योजसमौशस्टाभ्यांभिसूङेभ्यांभ्य-. अप्रयोगीत् । १।१।३७) सूङसिभ्यांभ्यस्ङ सोसांड्योस्सुपां अनन्तः पञ्चम्या प्रत्ययः।१।११३८। त्रयी त्रयी प्रथमादिः।।१।१८। डत्यतु संख्यावत् । १११॥३९॥ स्त्यादिविभक्तिः। श११९॥ बहुगणं भेदे । १।११४० Page #293 -------------------------------------------------------------------------- ________________ अ० पा० सू० । १ । १ । ४१ । ] कसमासेऽध्यर्द्धः । १।१२४१॥ अर्द्धपूर्वपदः पूरणः । १।११४२॥ प्रथमोऽध्यायः द्वितीयः पादः । समानानां तेन दीर्घः । १।२।१। लुति इस्वो वा । १।२।२। तृत रल ऋलुभ्यां वा । श२।३। ऋतो वा तौ च । ।२।४। ऋस्तयोः । १।२।५। अवर्णस्येवर्णादिनैदोदरल् । १।।६। ऋणे प्रदशार्णवसनकम्बलवत्सरव. ___ सतरस्यार् । १।। ऋते तृतीयासमासे । १।२।८। ऋत्यारुपसर्गस्य । १।२।९। नाम्नि वा । १।२।१०। लुत्याल्वा । १।२।११। ऐदौत्सन्ध्यक्षरैः । १०२।१२। ऊटा । १।२।१३। प्रस्यैषैष्योढोढयूहे स्वरेण | ११२।१४। स्वैरस्वैर्यक्षौहिण्याम् । ११२॥१५॥ अनियोगे लुगेवे । १।२।१६॥ वौष्ठौतौ समासे । शरा१७) ओमाङि । १।२।१८। उपसर्गस्यानिणेधेदोति । १।२।१९। वा नाम्नि । १।२।२०। इवर्णादेरस्वे स्वरे यवरलम् ।१।२।२१। इस्वोऽपदे वा । १०२।२२॥ एदेतोऽयाय् । १।२।२३। ओदौतोऽवाव । शरा२४॥ [अ० पा० सू० । १।३।८। य्यक्ये । १।२।२५। ऋतो रस्तद्धिते । १।२।२६। एदोतः पदान्तेऽस्य लुक् । १।२।२७। गोर्नाम्न्यवोऽक्षे । १।२।२८। स्वरे वाऽनक्षे । १।२।२९। इन्द्रे। शरा३०॥ वाऽत्यसन्धिः । १।२।३१। प्लुतोऽनितौ । ११२॥३२॥ इ३ वा । १।२।३३। ईदूदेद्विवचनम् । १।२।३४। अदो मुमी । १।२॥३५॥ चादिः स्वरोऽनाङ् । श॥३६॥ ओदन्तः । १२॥३७॥ सौ नवेतौ । १।२।३८॥ ॐ चोञ् । श२।३९। अञ्वर्गात् स्वरे वोऽसन् । १।२।४०॥ अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः। श२।४१ प्रथमोऽध्यायः तृतीयः पादः । तृतीयस्य पञ्चमे । १।३।११ प्रत्यये च । १।३।२। ततो हश्चतुर्थः । १।३।३। प्रथमादधुटि शश्छः । १।३।४। रः कखपफयोः )(क () पौ। १।३।५। शषसे शषसं वा । १।३।६। चटते सद्वितीये । १३।७। नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याऽधुदपरे । ११३८ Page #294 -------------------------------------------------------------------------- ________________ ( २११ ) अ० पा० सू०।१।३।९।] [अ० पा० सू० । १।३।६३। पुमोऽशिव्यघोषेऽख्यागिरः। १।३९॥ पुत्रस्याऽऽदिनपुत्रादिन्याक्रोशे । नृन: पेषु वा । १।३।१०। १।३।३८ द्विः कानः कानि सः। १३।११। म्नां धुड्वर्गेऽन्त्योऽपदान्ते। १।३।३९। स्सटि समः । १।३।१२। शिड्हेऽनुस्वारः। ११३१४० लुक् । १।३।१३। रो रे लुग्दीर्घश्चादिदुतः । १॥३॥४१॥ तो मुमो व्यञ्जने स्वौ । ।३।१४।। ढस्तड्डे । १२४२। मनयवलपरे हे । १।३।१५। सहिवहेरोच्चाऽवर्णस्य ।।३।४३। सम्राट् । १।३।१६। उदः स्थास्तम्भः सः। १।३।४४। लोः कटावन्तौ शिटि नवा । १।३।१७। तदः सेः खरे पादार्था । १३३४५॥ ड्नः सः त्सोऽश्वः । १।३।१८। एतदश्च व्यञ्जनेऽनग्नसमासे।०३।४६। नः शि ञ्च् । १३॥१९॥ व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा। अतोऽति रोरुः । १।३।२०॥ ११३२४७ घोषवति । १।३।२१॥ धुटो धुटि स्वे वा । १॥३४८॥ अवर्णभोभगोऽघोलुंगसन्धिः ।१।३।२२। हुत तृतीयस्तृतीयचतुर्थे । १।३।४९। अघोषे प्रथमोऽशिटः । ११३५० व्योः । १।२२३॥ विरामे वा । ११३५१॥ स्वरे वा । १।३।२४। न सन्धिः । १।३१५२। अस्पष्टाववर्णात्त्वनुनि वा। १।३।२५। रः पदान्ते विसर्गस्तयोः । १।३॥५३॥ रोर्यः । ।३।२६। ख्यागि । १३२५४॥ हस्वान्ङ्ख नो द्वे । १।३।२७) शिट्यघोषात् । १।३३५५। अनाङ्माङगे दीर्घाद्वा छः।१।३।२८। व्यत्यये लुग्वा । १३३५६। प्लुताद्वा । १।३२९ अरोः सुपि रः । श५७) स्वरेभ्यः । ।३।३०। वाहर्पत्यादयः । १३।५८ हादहस्वरस्याऽनु नवा । ११३॥३१॥ शिव्याद्यस्य द्वितीयो वा । १।३।५९/ अदीर्घाद्विरामैकव्यञ्जने । १।३।३२। तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे अब्वर्गस्याऽन्तस्थातः । १।३।३३। ___चटवौं । १।३।६० ततोऽस्याः । ३३४॥ सस्य शषौ । १।३।६१॥ शिटः प्रथमद्वितीयस्य । १।३।३५।। न शात् । १।३।६। ततः शिटः । ११३॥३६॥ पदान्तादृवगोदनामनगरीनवतेः। न रात्स्व रे । ।३।३७ ११३६३॥ Page #295 -------------------------------------------------------------------------- ________________ ( २१२ ) अ० पा० सू०।१।३।६४।] [अ० पा० सू० । १।४।४८ । षि तवर्गस्य । २३६४॥ डित्यदिति । १।४।२३॥ लि लौ । १।३।६५। टः पुंसि ना। १।४।२४। प्रथमोऽध्यायः डिौं । १।४।२५। केवलसखिपतेरोः । श४२६॥ चतुर्थः पादः। न ना डिदेत् । १४।२७) अत आः स्यादौ जस्भ्याम्ये। १।४।१।। स्त्रिया डितां वा दैदास्दास्दाम् ।। भिस ऐस् । १।४।२। १।४।२८ इदमदसोऽक्येव । १।४।३। स्त्रीदतः। १।४।२९। एबहुस्मोसि । श४।४। वेयुवोऽस्त्रियाः । ११४॥३०॥ टाङसोरिनस्यो। १४।५। आमो नाम् वा ।।४।३१॥ डेङस्योर्यातौ । १।४।६। हस्वापश्च । १।४।३२। सर्वादेः स्मैस्मातौ । ११४७) संख्यानां र्णाम् । १।४।३३। D स्मिन् । १४८ त्रेस्त्रयः । १२४॥३४॥ जस इः।१४।९। एदोभ्यां ङसिङसो रः । १।४।३५। नेमाऽर्धप्रथमचरमतयाऽयाल्पकतिपः । खितिखीतीय उर् । १।४।३६। यस्य वा। श४।१०।। ऋतो हुर् । १२४॥३७॥ द्वन्द्वे वा।।४।११। तृस्वमृनप्तृनेष्टुत्वष्दृक्षत्तृहोतृप्रशास्त्रो न सर्वादिः १।४।१२। घुव्यार् । १४।३८ तृतीयान्तात् पूर्वावरं योगे। १।४।१३। अझै च । १।४।३९। तीयं ङित्कार्ये वा । १।४।१४। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्थ्ये । अवर्णस्यामः साम् । १।४।१५। ४॥४०॥ नवभ्यः पूर्वेभ्य इस्मास्मिन्वा ।। हस्वस्य गुणः । श४॥४१॥ १४।१६। एदापः । ॥४॥४२॥ आपो ङितां यास्यास्याम् । नित्यदिद्विस्वराऽम्यार्थस्य इस्वः । १।४।१७ १।४।४। सर्वादेर्डस्पूर्वाः । २४१८ अदेतः स्यमोलक् । ।४।४४। टौस्येत् । १४.१९ दीर्घडयाव्यञ्जनात् सेः। श४४५। औता । १।४।२०। समानादमोऽतः। १।४।४६।। इदुतोऽस्नेरीदूत् । १।४।२१। दी? नाम्यतिमृचतसृषः । १।४।४७ जस्येदोत् । ११४॥२२॥ नुर्वा । १।४।४८। Page #296 -------------------------------------------------------------------------- ________________ अ० पा० सू० । १ । ४ । ४९ । ] शसोडता सश्च नः पुंसि | १ | ४ | ४९ | संख्यासायवेरह्रस्याहन् ङौ वा । १|४|५० | निय आम् | १|४|५१ । वाष्टन आः स्यादौ । १।४।५२ | अष्टऔर्जस्शसोः | १|४|५३। डतिष्णः संख्याया लुप् | १|४|५४। नपुंसकस्य शिः | १|४|५५ | औरीः | १|४|५६| अतः स्यमोऽम् | १|४|५७ पञ्चतोऽन्यादेरनेकतरस्य दः । ( २१३ ) अनतो लुप् । १।४.५९। जरसो वा | १|४|६०/ नामिनो लुग्वा । ११४ ६१ । वान्यतः पुमांष्टादौ स्वरे । १/४/६२ | दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् । धु प्राक् | १|४|६६/ of वा | १|४|६७| घुटि | १|४|६८ | अनाम्स्वरे नोऽन्तः । १।४।६४। स्वराच्छौ | १|४|६५ । नि दीर्घः | १|४|८५ | १|४|५८ | स्महतोः | १|४|८६ । अचः | १|४|६९ / ऋदुदितः | १|४|७० | aser | १|४|७१। अनडुहः सौ | १|४|७२। पुंसोः पुमन्स् | १|४|७३। ओत औः | १|४|७४ | आ अम्शसोता | १|४|७५। [ अ० पा० सू० । २ । १ | ८ पथिन्मथिनृक्षः सौ | १|४|१६| एः । १।४।७७ । थो न्यू | १।४।७८ । इन ङीस्वरे लुक् | ११४७९ । वोशनसो नश्चामध्ये सौ | १|४|८०| उतोsनडुच्चतुरो वः | १|४।८१ । वाः शेषे । १।४।८२ । सख्युरतोऽशात् | १|४|८३। ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः । | १|४|८४ | अपः | १|४|८८ नि वा । १।४।८९। अभ्वादेरत्वसः सौ | १२|४|१०| कुशस्तुनस्तृच् पुंसि । १/४/९१ | १|४|६३ | दादौ स्वरे वा | १|४|१२| स्त्रियाम् । १।४।९३। द्वितीयोऽध्यायः । प्रथमः पादः । त्रिचतुरस्तिचतसृ स्यादौ । २१ । १ । ऋतो रः स्वरेऽनि | २|१|२| जराया जरस्वा | २|१|३| अपोद् | २|१|४| आ रायो व्यञ्जने । २|१|५| युष्मदस्मदोः || २|१|६| टाङ्योसि यः | २|१|७| शेषे लुक् | २|१|८| इन्हनपूषार्यम्णः शिष्योः || १ |४|८७ | Page #297 -------------------------------------------------------------------------- ________________ ( २१४ ) अ० पा० सू० ।२।१।९।] [अ० पा० सू० । २।११६२ मोर्वाः । २।१।९। अव्यञ्जने । २।१॥३५॥ मन्तस्य युवावौ द्वयोः । २११११०॥ अनक् । २॥१॥३६॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।। टौस्यनः । २।१॥३७ ।२।१।११। अयमियं पुस्त्रियोः सौ । २।११३८ त्वमहं सिना प्राक्चाकः । २।१।१२। दोमः स्यादौ । २।१॥३९॥ यूयं वयं जसा । २।१।१३। किमः कस्तसादौ च । २।११४०। तुभ्यं मह्यं ङया। २।१।१४। आ द्वेरः । २।११४१ तव मम उसा । २।१।१५) तः सौ सः। २।११४२ अमौ मः । २।१।१६। अदसो दः सेस्तु डौ । २॥१॥४३॥ शसो नः । २।१।१७ असुको वाकि । २।१४४। अभ्यम् भ्यसः। २।१।१८। मोऽवर्णस्य । २।११४५ डसेश्चाद् । २।११९ वाऽद्रौ । २।११४६। आम आकम् । २।१।२०। मादुवर्णोऽनु । २।११४७ पदाधुग्विभक्त्यैकवाक्ये वस्नसौ प्रागिनात् । २।११४८ बहुत्वे । २।१।२१। बहुष्वेरीः। २।११४९। द्वित्वे वाम्नौ । २।१।२२। धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये । डेडसा ते मे । २।१।२३। २।११५० अमा त्वा मा। २।१।२४। इणः । २।११५१ असदिवाऽऽमन्त्र्यं पूर्वम् । २।१।२५। संयोगात् । २।११५२। जस्विशेष्यं वाऽऽमन्न्ये । भ्रूश्नोः । २।११५३। ।।१।२६। स्त्रियाः। २।११५४) नाऽन्यत् । २।१।२७ वाऽम्शसि । २॥१५५॥ पादाद्योः । २।१।२८ योऽनेकस्वरस्य । २।११५६।। चाहहवैवयोगे । २॥१॥२९॥ स्यादौ वः। २।११५७। दृश्यर्थैश्चिन्तायाम् । २।१।३०। क्विवृत्तेरसुधियस्तो। २।११५८ नित्यमन्वादेशे । २।१।३१।। द्वन्पुनर्वर्षाकारैर्भुवः । २।१।५९॥ सपूर्वात प्रथमान्ताद्वा । २।१।३२। णषमसत्परे स्यादिविधौ च । त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते । २।११६०। २।१।३३। क्ताऽऽदेशोऽषि । श६१॥ इदमः । २॥१॥३४॥ षढोः कः सि । २११६२। Page #298 -------------------------------------------------------------------------- ________________ अ० पा० सू० । २ । १ । ६३ । ] भ्वादेर्नामिनो दीर्घावोंर्व्यञ्जने । पदान्ते | २|१|३४| न यि तद्धिते । २।१।६५/ ( २१५ ) २।१।३३। कुरुच्छुरः | २|१/६६ । मो नो म्वोश्च | २|१|३७| स्रंस्ध्वंसूक्कस्सनडुहो दः । २|१|६८ | ऋस्विदिस्पृश्खजूद धृषुष्णहो गः । २।१।६९। नशो वा | २|१|७० | जञ्चक्रुञ्चो नो ङः | २|१|७१। सो रुः | २|१|७२/ सजुषः | २|१|७३। तुर्थः स्ध्वोश्च प्रत्यये । २।१।७७। धागस्तथोश्च | २|१ | ७८ अधश्चतुर्थात्तथोर्धः । २।१।७९। नम्यन्तात् परोक्षाद्यतन्याशिषो घोढः । २|१|८०| हान्तस्थाज्ञीभ्यां वा । २।१।८१ । हो धुपदान्ते । २।१।८२ भ्वादेर्दादेर्घः | २|१|८३ । मुहदुहष्णुहष्णिहो वा | २|१|८४ | नहाहत | २|१|८५ । चजः कगम् | २|१|८६ । यजसृजमृजराजभ्राजभ्रस्जत्रश्च परिब्राजः शः षः २|१|८७ | [ अ० पा० सू० । २ । १ । १०९ । संयोगस्यादौ स्कोर्लुक् | २|१|८८| पदस्य | २|१|८९ । रात्सः । २।१।९० / नाम्नो नोऽनहः । २२१/९१ | नामन्त्रये | २|१| ९२ । क्लीबे वा । २।१।९३। अह्नः । २।१।७४ | रो लुप्यरि । २/१/७५ घुटस्तृतीयः | २|१|७६ । गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्च- दन्तपादनासिका हृदयामृग्युषोद कदोर्य कृच्छतो दत्पन्नस्हृदसन्युषन्नुदन् दोषन्यकञ्शकन् वा । २।१।१०१। मावर्णान्तो पान्तापञ्चमवर्गान् मतोम वः । २।१।९४। नाम्नि | २|१|१५| चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् । २।१।९६| उदन्वानब्धौ च । २१/९७| राजन्वान् सुराज्ञि | २|१|१८| नोम्र्यादिभ्यः । २/१/९९/ मासनिशासनस्य शसादौ लुग्वा । २|१|१००१ यस्वरे पादः पदणिक्यत्रुटि | २।१।१०२। उदच उदीच् | २|१|१०३ । अच्च् प्राग् दीर्घश्च | २|१|१०४ | क्वसुमतौ च । २।१।१०५ । इवन् युवन्मघोनो डीस्याद्यघुट्स्वरे व उः | २|१|१०६ । लुगातोsनापः | २|१|१०७ raiser | २|१|१०८ | ईङौ वा । २।१।१०९ । Page #299 -------------------------------------------------------------------------- ________________ भ० पा० सू० । २ । १ । ११० । ] षादिन्धृतराज्ञोऽणि | २|१|११० । न वमन्तसंयोगात् । २।१।१११। हनो हो घ्नः | २|१|११२ । लुगादेत्यपदे | २|१|११३। डित्यन्त्यस्वरादेः | २|१|११४। अवर्णादनोऽन्तो वाऽतुरीङयोः । श्यशवः २।१।११६। दिव औः सौ | २|१|११७/ उः पदान्तेऽनूत् | २|१|११८ | ॥ द्वितीयोऽध्यायः ॥ द्वितीयः पादः । क्रियाहेतुः कारकम् | २२|१| स्वन्त्रः कर्त्ता | २२|२| कर्त्तव्यं कर्म | २|२३| वाsकर्मणामणिकर्त्ता णौ | २२|४| गतिबोधाssहारार्थ शब्दकर्मनित्याsकर्मणामनीखाद्यदिह्वाशब्दायक्र• न्दाम् | २|२|५| भक्षे हिंसायाम् | २|२|६| वहेः प्रवेयः २|२|७| हृक्रोर्नवा | २|२|८| भवदोरात्मने |२| २२९| (१६) २।१।११५। नाथः । २।२।१०। स्मृत्यर्थदशः । २/२/११ । कृगः प्रतियत्ने | २२|१२| [ अ० पा० सू० । २ । २ । ३३ । जासनाटकाथपिषो हिंसायाम् । २।२।१४ । निप्रेभ्यो नः | २२|१५| विनिमेयद्यूतपणं पणिव्यवङ्गोः । २।२।१६। उपसर्गाद्दिवः | २|२|१७| न । २।२।१८ । करणं च । २।२।१९। अधेः शीस्थाssस आधारः | २|२|२०| उपान्वध्याङ्कवसः । २।२।२१ । वाऽभिनिविशः | २|२|२२| कालाsध्वभावदेशं वाsक चाक णाम् | २|२|२३| साधकतमं करणम् | २|२|२४| कर्म्माऽभिप्रेयः संप्रदानम् | २२|२५| स्पृर्व्याप्यं वा । २।२।२६। दुर्ष्यासूयार्थे प्रति कोपः । नाम्नः प्रथमैकद्विबहौ | २|२|३१| आमन्त्र्ये | २|२|३२| गौणात् समया निकषाहाधिगन्तरान्तरेणातियेन तेनैर्द्वितीया । २२२|३३| द्वित्वेऽधोऽभ्युपरिभिः | २|२|३४| सर्वोभयाभिपरिणा तसा | २|२|३५| रुजाऽर्थस्याऽज्वरिसन्तापेर्भावे कर्त्तरि । लक्षणवीपस्येत्थम्भूतेष्वभिना । २।२।१३। २२|३६| २/२/२७/ नोपसर्गात् क्रुद्धुहा | २|२|२८| अपायेऽवधिरपादानम् | २|२|२९/ क्रियाऽऽश्रयस्याssधारोऽधिकरणम् । २२|३०| Page #300 -------------------------------------------------------------------------- ________________ ( २१७) अ० पा० सू० । २।२।३७ ।] [अ० पा० सू० । २।२। ८४ । भागिनि च प्रतिपर्यनुभिः। तुमोऽर्थे भाववचनात् । २२।६१॥ २।२।३७) गम्यस्याप्ये । २।२।६२॥ हेतुसहार्थेऽनुना । २२२॥३८॥ गतेनवाऽनाते । २।२।६३। उत्कृष्टेऽनूपेन । २।२।३९। ___ मन्यस्याऽनावादिभ्योऽतिकुत्सने । कम्मणि । २।२।४। २२६४॥ क्रियाविशेषणात् । २।२।४।। हितसुखाभ्याम् । २।२।६५। कालाऽध्वनोाप्तौ । २।२।४२॥ तद्भद्रायुष्यक्षेमार्थार्थेनाऽऽशिषि । सिद्धौ तृतीया । २।२।४३ । २।२॥६६॥ हेतुकर्तृकरणेत्थम्भूतलक्षणे । परिक्रयणे । २।२।६७। शरा४४॥ शक्ताथेवषड्नमास्वस्तिस्वाहास्वसहार्थे । रारा४५। धाभिः । २।२६८ यझेदैस्तद्वदाख्या । ।२।४६। पञ्चम्यपादाने । २।२।६९। कृताचैः । २।२४७ आडाऽवधौ । २।२।७०। काले भानवाधारे । २।२।४८। पर्यपाभ्यां वये । २।७१॥ प्रसितोत्सुकाऽवबद्धैः । २।२।४९। यतः प्रतिनिधिप्रतिदाने प्रतिना। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् । २।२।७२। २५०। आख्यातर्युपयोगे । २।२।७३। समो ज्ञोऽस्मृतौ वा । २।२॥५१॥ गम्ययपाकर्माधारे । २।२।७४। वामः संप्रदानेऽधम्र्ये आत्मने च । प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः। २।२।५२। २।७५॥ चतुर्थी । २।२।५३। ऋणाद्धेतोः । २।२७६। तादर्थे । २।२।५४ गुणादस्त्रियां नवा । २।२।७७/ रुचिक्कृप्यर्थधारिभिः प्रेयविकारोत्त- आरादर्थः । २।२।७८। मणेषु । २।२।५५। स्तोकाऽल्पकृच्छ्रकतिपयादसत्त्वे प्रत्याः श्रुवाणिनि । २।२।५६। करणे । २।२७९। प्रत्यनोग्रॅणाऽऽख्यातरि। २२५७ अज्ञाने ज्ञः षष्ठी । २।२।८। यद्वीक्ष्ये राधीक्षी । २।२।५८॥ शेषे । २।२।८१। उत्पातेन ज्ञाप्ये । २।२।५९। रिरिष्टात्स्तादसतसाता । २।२।८२। श्लाघदनुस्थाशपा प्रयोज्ये । कर्मणि कृतः। २।२।८३। २।२।६० द्विषो वाऽतृशः । २।२।८४॥ Page #301 -------------------------------------------------------------------------- ________________ ( २१८) म० पा० सू०।२।२। ८५।] [भ० पा० सू० । २।३।८।] वैकत्र यो।। २।८५।। क्रियामध्येऽश्वकाले पश्चमी च । कर्तरि । २।२।८६॥ २।२।११०॥ द्विहेतोरस्यणकस्य वा । २।२८७) अधिकेन भूयसस्ते । २।२।१११॥ कृत्यस्य वा । २।२१८८।। तृतीयाऽल्पीयसः । २।२।११२॥ मोभयोर्हेतोः । २।२।८९॥ पृथग्नाना पञ्चमी च । २।२।११॥ तृन्नुदन्ताऽव्ययक्षस्वानाऽतृश्शतः ऋते द्वितीया च । २।२।११४। डिणकच्खलर्थस्य । २।२।९० विना ते तृतीया च । २।२।१९५। तपोरसदाधारे । २।२।९१॥ तुल्यार्थेस्तृतीयाषष्टयौ। २२।११६॥ था क्लीवे । २।२।९२॥ द्वितीयाषष्ट्यावेनेनानचेः।२।२।११७। अकमेहकस्य । २।२।९३॥ हेत्वर्थस्तृतीयाद्याः । २।२।११८। एष्यहणेनः । २।२।९४। सर्वादेः सर्वाः। २।२।११९॥ सप्तम्यधिकरणे । २।२।९५। असत्त्वारादर्थाटाऊसिधम् । नवा सुजथैः काले। २।२।९६। २।२।१२० कुशलाऽऽयुक्तेनाऽऽसेवायाम् । जात्याख्यायां नवैकोऽसंख्यो बहुवत् । २।२।१२१ । स्वामीश्वराधिपतिदायादसाक्षिप्रति अविशेषणे द्रौ चाऽस्मावः। २।२।१२२॥ भूप्रसूतैः । २।२।९८१ फल्गुनीप्रोष्ठपदस्य भे। २।२।१२३॥ व्याप्ये तेनः। २।२।९९॥ गुरावेकश्च । २।२।१२४॥ तद्युक्त हेतो। २।२।१००। अप्रत्यादावसाधुना । ।२।१०१॥ ॥ द्वितीयोऽध्यायः॥ साधुना। २।२।१०२। तृतीयः पादः। निपुणेन चाऽर्चायाम् । २।२।१०३। नमस्पुरसोगतेः कखपफिरसः।।२१। स्वेशेऽधिना। २।२।१०४॥ तिरसो वा ।२।३।२। उपेनाऽधिकिनि । २।२।१०५॥ पुंसः ।।३।३। यावो भावलक्षणम् । २।२।१०६। शिरोऽधसः पदे समासैक्ये ।२।३।४। गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा। अतः कृकमिकंसकुम्भकुशाकर्णी. २।२।१०७) पात्रेऽनव्ययस्य ।२।३।५। षष्ठी वाऽनादरे । २।२।१०८ प्रत्यये ।२।३।६। सप्तमी चाविभागे निर्धारणे । रोः काम्ये ।।३२७ २।२।१०९। नामिनस्तयोः षः ।।३८ २२२९७१ Page #302 -------------------------------------------------------------------------- ________________ (२१९) म० पा० सू० ।२।३।९।] [अ० पा० सू० । २।३।६। निहिराविष्प्रादुश्चतुराम् ।२।३।९। घस्वसः ।२।३।३६ । सुचो वा ।२।३।१०। णिस्तोरेवाऽस्वदस्विदसहः पणि। . वेसुसोऽपेक्षायाम् ।२।३।११। शश नैकार्थेऽक्रिये ।२।३।१२। सञ्जा २।३३८॥ समासेऽसमस्तस्य ।२२१ उपसर्गात् सुग्सुवसोस्तुस्तुभोष्टय. भ्रातुष्पुत्रकस्कादयः ।२।२१४॥ प्यद्वित्वे ।।३२३९। नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य स्थासेनिसेधसियसनां द्विस्वेपि । स: शिड्नान्तरेऽपि ।।३।१५। २२४०। समासेऽग्नेः स्तुतः ।।३।१६। अप्रतिस्तब्धनिस्तब्धे स्तम्भः । ज्योतिरायुां च स्तोमस्य ।२।१७। २२४१। मातृपितुः स्वसुः ।२।३॥१८॥ अवाचायोर्जाविदूरे २२४२॥ अलुपि वा ।।१९। व्यवात् स्वनोऽशने ।२।३४३॥ निनद्याः स्नातेः कौशले ।२।३।२०। सदोऽप्रतेः परोक्षायां त्वादेराश४४। प्रतेः स्नातस्य सूत्रे ।२।३।२१। स्वञ्जश्च ।२।३।४५। स्नानस्य नाम्नि ।२।।२२। परिनिवेः लेवः ।२।३१४६॥ वे स्त्रः।।३।२३। सयसितस्य ।२।२४७ अभिनिष्टानः ।२।३।२४। असोङसिवूसहस्सटाम् ।।३।४८ गवियुधेः स्थिरस्य ।।३२२५॥ स्तुस्वाश्चाटि नवा ।।३।४। एत्यकः ।२।३।२६। निरभ्यनोश्च स्यन्दस्याप्राणिनि। भादितो वा ।।३।२७) २३॥५०॥ विकुशमिपरेः स्थलस्य ।२।३२८। वेः स्कन्दोऽक्तयोः ।।३।५१॥ कपेोत्रे ।२।३।२९। परेः ।२।३॥५२॥ गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशे- निर्नेः स्फुरस्फुलोः ।२।३।५३। कुशडक्वडमञ्जिपुञ्जिवर्हिः परमे- वेः२।३।५४। दिवेः स्थस्य ।२।३।३०।। स्कभ्नः ।२।३३५५ निव॑स्सोः सेधसन्धिसाम्नाम् ।२।३।३१। निर्दुःसुवेः समसूतेः ।२।३॥५६॥ प्रष्ठोऽग्रगे ।२।३॥३२॥ अवः स्वपः ।२।३।५७॥ भीरष्ठानादयः ।।३।३।। प्रादुरुपसर्गाद्यस्वरेऽस्तेः।२।३२५८ हवानाम्नस्ति ।२।३२३४॥ न स्सा १२।३२५९। निसस्तपेऽमासेवायाम् ।२।३।३५॥ सिचो यडि ।२।३६० Page #303 -------------------------------------------------------------------------- ________________ ( २२० ) अ० पा० सू० । २।३।६१।] [म. पा० सू०।२।४।४। गतौ सेधः ।।३।६१॥ वमि वा ।२।३।८३। सुगः स्यसनि ।२३।१२। निसनिक्षनिन्दः कृति वा ।२।३।८४। रवर्णान्नो ण एकपदेऽनन्त्यस्यालच- स्वरात् ।२।३।८५। ___टतवर्गशसान्तरे ।२।३।६३। नाम्यादेरेव ने ।२।३।८६। पूर्वपदस्थानामन्यगः २।३।६४। व्यञ्जनादे म्युपान्त्याद्वा ।२।३।८७१ नसस्य ।।३।६५। णेर्वा ।।३।८८ निष्प्राज्ग्रेऽन्तः स्वदिरकााम्रशरेक्षु- निविण्णः ।२।३।८९। प्लक्षपीयूक्षाभ्यो वनस्य ।२।३।६६। न ख्यापूरभूभाकमगमप्यायवेपोणेश्व द्वित्रिस्वरौषधिवृक्षेभ्यो नवानिरिका २३९० दिभ्यः ।।३।६७४ देशेऽन्तरोऽयनहनः ।२।३।९१। गिरिनद्यादीनाम् ।२।३।६८। षात्षदे ।२।३।१२। पानस्य भावकरणे ।२।३।६९। पदेऽन्तरेऽनाङ्यतद्धिते ।२।३।९३॥ देशे ।२३७० हनो घि ।२।३।९।। ग्रामाग्रान्नियः ।२।३७१। नृतेर्यङि ।२।३९५ वाह्याद्वाहनस्य । २।३।७२। क्षुनादीनाम् ।२।३।९६। अतोऽहस्य ।२।७३। पाठे धात्वादेो नः ।२।३१९७१ चतुत्रेयिनस्य वयसि ।२।३।७४। षः सोऽष्टयैष्ठिवष्वष्कः ।२।३।९८॥ वोत्तरपदान्तनस्थादेरयुवपक्काहः। ऋरललं कृपोऽकृपीटादिषु ।।३।९९। ।२।१७। उपसर्गस्यायौ ।।३।१००। कबगैंकस्वरवति ।।२।७६॥ नो यङि ।२।३३१०१॥ अदुरुपसर्गान्तरोणहिनुमीनानेः।। नवा स्वरे ।२।३।१०२॥ परेर्घाऽङ्कयोगे ।।३।१०३। ।२।३७७ नशः शः ।२।३७८॥ ऋफिडादीनां डश्चलः ।२।३।१०४। नेर्मादापतपदनदगदवपीवहीशमू. .. जपादीनां पो वः ।२।३।१०५। ज चिग्यातिवातिद्रातिप्सातिस्यति- ॥द्वितीयोऽध्यायः॥ हन्तिदेग्धौ ।२।३६७९। ___ चतुर्थः पादः। अकखाद्यषान्ते पाठे वा ।२३१८० स्त्रियां नृतोऽस्वरस्रादेडमः।२।४।१॥ . द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा अधातूहदितः ।।४।२। २।३२८१) अश्वः ।।४।३। हनः ।२।३८२। णस्वराज्योषानो रश्च ।२।४।४। Page #304 -------------------------------------------------------------------------- ________________ (२२१) अ० पा० सू० । २।४।५।] [अ० पा० सू० ।२।४।५५ । वा बहुव्रीहेः ।।४।५। नवा शोणादेः ।।४।३१। वा पादः।।४।। इतोऽत्त्यर्थात् ।।४।३२॥ ऊधनः ।।४/७ पद्धतेः ।।४।३३॥ अशिशोः ।।४।८। शक्तः शस्त्रे ।२।४॥३४॥ संख्यादेर्हायनाद्वयसि ।।४।९। स्वरादुतो गुणादखरोः।२।४।३५। दाम्नः ।।४।१०। श्येतैतहरितभरतरोहिताद्वात्तो अनो वा ।।४।११॥ नश्च ।।४।३६ नाम्नि ।२।४।१२। क्नः पलितासितात् ।।४।३७॥ नोपान्त्यवतः ।।४।१३। असहनश्विद्यमानपूर्वपदात् स्वाङ्गादमनः ।।४।१४। ___क्रोडादिभ्यः ।२।४।३८ ताभ्यां वाए डित् ।।४।१५। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गअजादेः।।४।१६। गात्रकण्ठात् ।।४।३९। ऋचि पादः पात्पदे ।।४।१७ नखमुखादनाम्नि ।२।४॥४०॥ आत् ।२।४।१८। गौरादिभ्यो मुख्यान्डीः ।।४।१९।। पुच्छात् ।।४।४१॥ अणयेकण्नस्नटिताम्।२।४।२०। कबरमणिविषशरादेः।२।४।४२॥ वयस्यनन्त्ये ।।४।२१॥ पक्षाचोपमानादेः ।।४।४। क्रीतात् करणादेः ।।४।४४॥ द्विगोः समाहारात् ।।४।२२। परिमाणात्तद्धितलुक्यविस्ताचित तादऽल्पे ।।४।४५। कम्बल्यात् ।।४।२३। स्वाङ्गादेरकृतमितजातप्रतिपन्नाद बकाण्डात् प्रमाणादक्षेत्रे ।२।४।२४। हुव्रीहेः ।२।४॥४६॥ पुरुषाद्वा ।२।४।२५। अनाच्छादजात्यादेवा ।।१४७ रेवतरोहिणारे ।२।४।२६। पत्युनः ।।४।४८ नीलात् प्राण्योषध्योः ।।४।२७। सादेः ।।४।४९। क्ताच नाम्नि वा ।२।४।२८। सपत्न्यादौ ।।४।५० केवलमामकभागधेयपापापरसमाना- ऊढायाम् ।२।४।५१। यकृतसुमङ्गलभेषजात् ।२।४।२९। पाणिगृहीतीति ।२।४।५२। भाजगोणनागस्थलकुण्डकालकुशका- पतिवन्यन्तर्वन्त्यो भार्यागभिण्योः मुककटकबरात् पक्वावपनस्थू- ।।४।५३। लाऽकृत्रिमामकृष्णायसीरिरं- जातेरयान्तनित्यस्त्रीशूद्रात् ।।४।५४॥ सुश्रोणिकेशपाशे ।२।४।३०। पाककर्णपर्णवालान्तात् ।।४।५५। Page #305 -------------------------------------------------------------------------- ________________ (१२२ ) म० पा० सू० । २।४।५६ । ] [अ० पा० सू० । २।४।१०१॥ असत्काण्डप्रान्तशतकाचः पुष्पात् स्यान्त्यस्य ष्यः ।।४।७८) ४५६॥ कुलाख्यानाम् ।।४७९॥ असम्भस्त्राजिनैकशणपिण्डात् फलात् क्रोडयादीनाम् ।।४।८०। रा४५७ भोजसूतयोः क्षत्रियायुवत्योः अनमो मूलात् ।।४।५८।। २४१८१॥ धवायोगादपालकान्तात् ।।४।५९।। दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठे. पूतक्रतुवृषाकप्यमिकुसितकुसीदादै विद्वेर्वा ।।४।८२। च ।२।४।६०। ध्या पुत्रपत्योः केवलयोरीच् तत्पु. मनोरौ च वा ।।४।६१॥ रुषे ।।४।८३॥ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः। बन्धौ बहुव्रीहौ ।२।४।८४। ॥४॥६२। मातमातृमातृके वा ।२।४/८५ मातुलाचार्योपाध्यायाद्वा ।२।४।६३॥ अस्य उयां लुक् ।२।४।८६॥ सूर्याइवतायां वा ।।४।६४। मत्स्यस्य यः ।२।४।८७ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे व्यञ्जनात्तद्धितस्य ।२।४।८८ ।२।१६५/ सूर्यागस्त्ययोरीये च ।।४।८९। अर्यक्षत्रियाद्वा ।।४।६६।। तिष्यपुष्ययोर्भाणि ।२।४।१०। यत्रो डायन् च वा ।।४।६७ आपत्यस्य क्वच्च्योः ।२।४।९१॥ लोहितादिशकलान्तात् ।२।४।६८। तद्धितयस्वरेऽनाति ।।४।९२। पावटाद्वा ।।४।६९। बिल्वकीयादेरीयस्य ।।४।९३॥ कौरव्यमाण्डूकासूरेः ।२।४७०) न राजन्यमनुष्ययोरके ।२।४।९४॥ इस इतः ।।४७१। उज्यादेर्गौणस्याक्विपस्तद्धितलुक्यनुर्जातः ।।४७२। गोणीसूच्योः ।२।४।९५/ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् गोश्चान्ते इस्वोऽनंशिसमासेयोबहु ।२।४।७३। बीहो ।२।४९६।। बान्तकद्रकमण्डलोनोम्नि ।२।४।७४। क्लीवे ।।४।९७) उपमानसहितसंहितसहशफवामल वेदूतोऽनव्ययवृदीच्डीयुषः परे । क्ष्मणायूरोः ।।४७५॥ २।४।९८ नारीसखीपश्चभ्रू ।२।४७६। ड्यापो बहुलं नाम्नि ।।४।९९। यून स्तिः ।।४७७ त्वे ।।४।१०० अनार्षे वृद्धेऽणिनो बहुस्वरगुरूपान्त्य- भुवोऽब कुंसकुटयोः ।२।४।१०१॥ Page #306 -------------------------------------------------------------------------- ________________ १० पा० सू० । २।४।१०२।] [म. पा० सू० । ३।१। ३५॥ मालषीकेष्टकस्यान्तेऽपि भारितू मध्येपदेनिवचनेमनस्युरस्यनत्याधाने। लचिते ।।४।१०॥ २१॥११॥ गोण्या मेये ।२।४।१०। उपाजेबाजे । ॥१॥१२॥ ज्यादीदूतः के ।।४।१०४॥ स्वाम्येऽधिः । ३।१।१३॥ न कचि ।।४।१०५॥ साक्षादादिश्व्य र्थे । ३॥१॥१४॥ नवाऽऽपः ।२।४।१०६। नित्यं हस्तेपाणावुद्वाहे । २१॥१५॥ इचापुंसोऽनित्क्याप्परे ।२।४।१०७) प्राध्वं बन्धे । ३१॥१६॥ खज्ञाऽजभस्त्राऽधातुत्ययकात् । जीविकोपनिषदौपम्ये। २१११७) २।४।१०८ नाम नाग्नकार्ये समासो बहुलम् । येषसूतपुत्रवृन्दारकस्य । २४।१०९। ३१६१८ वो वर्तिका । २।४।११० सुज्वार्थे सङ्ख्या सङ्खयेये सङ्ख्यया अस्यायत्तत्क्षिपकादीनाम् । २।४।१११ बहुव्रीहिः । २०१९। नरिका मामिका । २।४।११२। आसन्नादूराधिकाध्य. विपूरणं द्वितारकावर्णकाऽष्टकाज्योतिस्तान्तवपि तीयाद्यन्यार्थे । ३।१।२०। तृदेवत्ये । २।४।११३। अव्ययम् । ३।१।२१॥ एकार्थं चाने च । ३।१।२२। ।। सृतीयोऽध्यायः॥ उष्ट्रमुखादयः। ३।११२३॥ प्रथमः पादः। सहस्तेन । ३३१०२४॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यति. दिशो रूढ्याऽन्तराले । ३।१।२५। क्रमार्थाऽतिवर्जः प्रादिरुपसर्गः तत्रादाय मिथस्तेन प्रहृत्येति सहप्राक् च । ३।१।१। पेण युद्धेययीभावः । ३२१॥२६॥ ऊर्यायनुकरणविडाचश्च गतिः।३।१२। नदीभिर्नानि । ३३१०२७) कारिका स्थित्यादौ । ३।१३।। सङ्ख्या समाहारे । ३३१॥२८॥ भूषादरक्षेपेऽलंसदसत् । ३।१।४। वंश्येन पूर्वार्थे । ३३१०२९। अग्रहाऽनुपदेशेऽन्तरदः । ३।१।५। पारेमध्येऽग्रेऽन्तःषष्ट्या वा । ३॥१३०॥ कणेमनस्तृप्तौ। २१६॥ यावदियत्त्वे । ३॥१॥३१॥ पुरोऽस्तमव्ययम् । ३।१।७। पर्यपाबहिरच पञ्चम्या। ३१३२॥ गत्यर्थवदोऽच्छः । ३।१।। लक्षणेनाभिप्रत्याभिमुख्ये । ३३१॥३३॥ तिरोऽन्तछौं । ३।१।९। दैच्ये ऽनुः। ३३१॥३४॥ कृगो नवा । ३॥१॥१०॥ समीपे । ३॥१॥३५॥ Page #307 -------------------------------------------------------------------------- ________________ (२२४) अ० पा० सू० । ३।१। ३६ । ] [अ० पा० सू० । ३ । १ । ८६ । तिष्ठग्वित्यादयः। ॥१॥३६॥ स्वयंसामी क्तेन ।३।११५८ नित्यं प्रतिनाऽल्पे । ३।१॥३७॥ द्वितीया खट्वा क्षेपे । ३।११५९॥ सङ्ख्याऽक्षशलाकं परिणाद्यूतेऽन्यथा- कालः । ३।१।६०। वृत्तौ। ३।११३८ व्याप्तौ। ३।१।६१। विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावा. श्रितादिभिः। ३३१०६२। त्ययासंप्रतिपश्चात्क्रमख्यातियुग प्राप्तापन्नौ तयाच । ३।११६३॥ पत्सहसम्पत्साकल्यान्तेऽव्य- ईषद्गुणवचनैः । ३।१।६।। यम् । ३।११३९। तृतीया तत्कृतैः। ३।१६५॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये । चतस्रार्द्धम् । ३।१।६६। ३।१।४। ऊनार्थपूर्वाद्यैः । ३।१।६७। यथाऽथा। ३३१४१॥ कारकं कृता । ३।१६८ गतिक्वन्यस्तत्पुरुषः । ३११४२। नविंशत्यादिनैकोऽच्चान्तः।३।१।६९। दुनिन्दाकृच्छ्रे । ३॥१॥४३॥ चतुर्थी प्रकृत्या । ३।११७०॥ सुः पूजायाम् । ३॥१४४॥ हितादिभिः । ३।११७१। अतिरतिक्रमे च। ३११४५। तदर्थार्थेन । ३।११७२। आऽल्पे । ३३१४६॥ पश्चमी भयाद्यैः ।३।११७३। प्रात्यवपरिनिरादयोगतकान्तक्रुष्टग्ला- क्तेनासत्त्वे । ३३१७४। नक्रान्ताद्यर्थाः प्रथमाद्यन्तैः।। परशतादिः । ३।११७५। ३।११४७ षष्ठ्ययनाच्छेषे। ३।११७६। अव्ययं प्रवृद्धादिभिः। ॥१॥४८॥ कृति । ३१७७ उस्युक्तं कृता । ३२११४९।। याजकादिभिः। ३।११७८ तृतीयोक्तं वा । ३।११५०। पत्तिरथौ गणकेन । ३३१७९। नञ्। ३१५१॥ सर्वपश्चादादयः । ३३११८०। पूर्वापराधरोत्तरमभिन्नांशिना। अकेन क्रीडाजीवे । ३।११८१॥ ३।१॥५२॥ न कर्तरि । ३।११८२॥ सायाहादयः । ३१॥५३॥ कर्मजा तुचा च । ३।१।८३॥ समेंऽशेऽद नवा । ३॥१५४॥ तृतीयायाम् । ३२१८४ जरत्यादिभिः। ३।११५५। तृप्तापूरणाव्ययाऽतृश्शत्रानशा द्वित्रिचतुष्पूरणाग्रादय । ३।११५६। ।३॥१८॥ कालोद्विगौ च मेयैः । ३२११५७। ज्ञानेच्छा धारक्तेन । ३१८६॥ Page #308 -------------------------------------------------------------------------- ________________ (१२५) म० पा० सू० । ३।१।८७ । [अ० पा० सू० । ३।१।१३१ । अस्वस्थगुणैः । ३११३८७ कतरकतमौ जातिप्रश्ने । ३३१०१०९। सप्तमी शौण्डायैः । ३।११८८ किं क्षेपे । ३।१।११०। सिंहाचैः पूजायाम् । ३३११८९॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवकाकाचैः क्षेपे । ३११९०। शावेहबष्कयणीप्रवक्तृश्रोत्रियापात्रे समितेत्यादयः। ३११९१॥ ध्यायकधूर्तप्रशंसारूद्वैर्जातिः। क्तेन । ३३१९२० ।३।१११११॥ तत्राहोरात्रांशम् । ३२११९३। चतुष्पादगर्भिण्या। ३।१।११२। नाम्नि । ३।१।९४। युवा खलतिपलितजरबलिनैः । कृयेनावश्यके । ३३१०९५॥ ३।१।११३॥ विशेषणं विशेष्येणैकार्थ कर्मधार- कृत्यतुल्याख्यमजात्या । ३३११११४॥ यश्च ।३।१।९६। कुमारः श्रमणादिना ।।१।११५। पूर्वकालैकसर्वजरत्पुराणनवकेवलम् मयूरव्यंसकेत्यादयः। ३१।११६। ।३।१०९७। चार्थे द्वन्द्वः सहोक्तौ ।३।१।११७) दिगधिकं संज्ञातद्धितोत्तरपदे। समानामर्थेनैकः शेषः । ३।१।११८॥ ३३१२९८ स्यादावसंख्येयः। ३।१।११९। संख्या समाहारे च द्विगुश्चानाम्न्यम्। त्यदादिः । ३।१।१२०।। ३।१।९९। भ्रातृपुत्राः स्वमृदुहितृभिः।३।१।१२१॥ निन्द्यं कुत्सनैरपापायैः । ३।१।१०० पिता मात्रा वा । ३३१११२२। उपमानं सामान्यैः । ३।१।१०१। श्वशुरः श्वश्रूभ्यां वा । ३।१।१२३॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तो। वृद्धो यूना तन्मात्रभेदे । ३।१।१२४। ३।१।१०२। स्त्री पुंवच्च । ३।१।१२५॥ पूर्वापरप्रथमचरमजघन्यसमान- पुरुषः स्त्रिया ।३।१।१२६। मध्यमध्यमवीरम् । ३।१।१०३। ग्राम्याशिशुद्विशफसङ्घ स्त्री प्रायः । श्रेण्यादि कृताद्यैश्च्च्य र्थे । ३।१।१०४॥ 1३।१।१२७| क्तं नमादिभिन्नैः ।।१।१०५। क्लीवमन्येनैकं च वा । ३३१३१२८॥ सेट्नाऽनिटा । ३३१।१०६। पुष्यार्थाद्रे पुनर्वसुः ।।१।१२९॥ सन्महत्परमोत्तमोत्कृष्टं पूजायाम् । विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः। ।३।१।१०७॥ २१११३०॥ वृन्दारकनागकुञ्जरैः। ३।१।१०८। अश्ववडवपूर्वापराधरोत्तराः ।३।१।१३१॥ २९ Page #309 -------------------------------------------------------------------------- ________________ म० पा० स० ।३।१।१३२ । ] [अ० पा० सू० । ३।२।१७। पशुव्यञ्जनानाम् ।३।१।१३२। धर्मार्थादिषु द्वन्द्वे ।३।१११५९॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे । लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरा३।१११३३॥ च्यमेकम् ।३।११६०॥ सेनाङ्गक्षुद्रजन्तूनाम् ।३।११३४॥ मासवर्णभ्रात्रऽनुपूर्वम् ।।१।१६१॥ फलस्य जातौ ।।१।१३५ भर्तुतुल्यस्वरम् ।३।१।१६२। अप्राणिपश्चादेः ।३।१।१३६।। __ संख्या समासे ।३।१।१६३। प्राणितूर्याङ्गाणाम् ।।१।१३७। चरणस्य स्थेणोऽद्यतन्यामनुवादे । ॥ तृतीयोऽध्यायः॥ ३।१।१३८ द्वितीयः पादः । अक्लीवेऽध्वर्युक्रतोः ।३।१।१३९। परस्पराऽन्योऽन्येतरेतरस्याम् स्यादे. निकटपाठस्य । ३१११४०। ऽपुंसि ।।२।। नित्यवरस्य ।३।१११४१॥ अमव्ययीभावस्यातोऽपञ्चम्याः । नदीदेशपुरा विलिङ्गानाम् ।३।१।१४२। ३।२।२। पात्र्यशूद्रस्य ।३।१।१४३। वा तृतीयायाः ।।२।३। गवाश्वादिः ।३।११।१४४॥ सप्तम्या वा ।३।।४। न दधिपयआदिः ।।१।१४५। ऋद्धनदीवंश्यस्य ।३।२।५॥ संख्याने ३३१४१४६। अनतो लुप् ।३।२।६। वान्तिके ।३।१।१४७ अव्ययस्य ।३।। प्रथमोक्तं प्राक् ।३।१।१४८) ऐकायें ।३।२।८। राजदन्तादिषु ।३।१।१४९। न नाम्येकस्वरात् खित्युत्तरपदेऽमः । विशेषणं सर्वादिसंख्यं बहुव्रीहौ । ।३।२।९। ३१।१५०। असत्त्वे उसेः ।३।२।१०॥ क्ताः ।।१।१५१॥ ब्राह्मणाच्छंसी ।३।२।११। जातिकालसुखादेर्नवा ।३।१।१५२। ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्टः। आहिताग्न्यादिषु ।३।१।१५३॥ ।३।२।१२। प्रहरणात् ।३।१।१५४ पुञ्जनुषोऽनुजान्धे ।३।२।१३। न सप्तमीन्द्वादिभ्यश्च ।३।१।१५५५। । आत्मनः पूरणे ।३।२।१४। गड्वादियः ।।१।१५६।। मनसश्चाज्ञायिनि ।३।२।१५। प्रियः ।।१।१५७ नाम्नि ३२॥१६॥ कडारादयः कर्मधारये ।३।१।१५८ परात्मभ्यां Dः ।३।२।१७॥ Page #310 -------------------------------------------------------------------------- ________________ ( २२७ ) अ० पा० सू० । ३।२।१८।] __ [अ० पा० सू० । ३ । २ । ६९।] अदुव्यञ्जनात् सप्तम्या बहुलम् ।३।२।१८। दिवस्दिवः पृथिव्यां वा ।।२।४५। प्राकारस्य व्यञ्जने ।३।२।१९। उषासोषसः ।३४६॥ तत्पुरुषे कृति ।।२।२०। मातरपितरं वा ।।२।। मध्यान्ताद् गुरौ ।३।२।२१। वर्चस्कादिष्ववस्करादयः ।३।२।४८ अमूर्द्धमस्तकात् स्वाङ्गादकामे।३।२।२२। परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनू । बन्धे घञि नवा ।।२।२३॥ २२।४९॥ कालात्तनतरतमकाले ।३।२।२४। क्यङ्मानिपित्तद्धिते ।३।२।५० शयवासिवासेष्वकालात् ।३।२।२५ जातिश्च णितद्धितयस्वरे ।३।२॥५१॥ वर्षक्षरवराप्सरःशरोरोमनसो जे एयेऽग्नायी ।३।२।५२॥ ३।२।२३। नाप्रियादौ ३२॥५३॥ घुमावृट्वषाशरत्कालात् ।।२।२७॥ तद्धिताककोपान्त्यपूरण्याख्याः । अपो ययोनिमतिचरे ।३।२।२८॥ ।३।२।५४॥ नेन्सिद्धस्थे ।३।२।२९॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे । षष्ट्याः क्षेपे ।३।२।३०। - ३।२।५५॥ पुत्रे वा ३२॥३१॥ स्वाङ्गान्डीर्जातिश्चाऽमानिनि । पश्यद्वाग्दिशोहरयुक्तिदण्डे ।३।२॥३२॥ ३॥२॥५६॥ अदसोऽकायनणोः ।।२।३३। पम्वत् कर्मधारये ।३।२।५७ देवानांप्रियः ।३।२॥३४॥ रिति ।३।२।५८ शेपपुच्छलागूलेषु नाम्नि शुनः त्वते गुणः ।।२।५९/ ३२॥३५॥ च्वो क्वचित् ।३।२।६०। वाचस्पतिवास्तोष्पतिदिवस्पतिदिवो- सर्वादयोऽस्थादौ ।३।२।६१। दासम् ।३।२।३६। मृगक्षीराऽऽदिषु वा ।३।२।६२। ऋतां विद्यायोनिसम्बन्धे ।३।२॥३७॥ ऋदुदित्तरतमरूपकल्पब्रुवचेलट्गोत्रस्वसृपत्योर्वा ।।२।३८॥ मतहते वा हृस्वश्च ।३।२६३॥ आ द्वन्द्वे ।।२॥३९॥ यः ।।२।६४॥ पुत्रे ३।२।४० भोगवद्गौरिमतोर्नाम्नि ।३।२।६५। वेदसहश्रुताऽवायुदेवतानाम् ।।२।४। नवैकस्वराणाम् ।।२।६६। ई: षोमवरुणेऽग्नेः३।२।४२॥ ऊङः । ॥२॥६७ इद्धिमत्यविष्णौ ।३।२।४३॥ महतः करघासविशिष्टे डाः ।।६८। दिवो द्यावा ।३।२।४४॥ स्त्रियाम् ।३।२।६९॥ Page #311 -------------------------------------------------------------------------- ________________ (२२८ ) भ० पा० सू० । ३।२।७०1] [अ० पा० सू० । ३।२ । ११७ ॥ जातीयैकार्थेऽच्येः ।३।२।७०। चत्वारिंशदादौ वा ।३२।९३॥ न पुम्वनिषेधे ।३।२७१। हृदयस्य हल्लासलेखाण्ये ।।२।९४। इच्यस्वरे दीर्घ आच ३।७२। पदः पादस्याज्यातिगोपहते ।।२।९५/ हविष्यष्टनः कपाले ३।२।७३। हिमहतिकाषिये पद ।।२।९६। गवि युक्ते ।३।२।७४। ऋचः शसि ।।२।९७७ नाम्नि ।।२।७५ शब्दनिष्कघोषमिश्रे वा ।३।२९८१ कोटरमिश्रकसिध्रकपुरगसारिकस्य नस् नासिकायास्त: क्षुद्रे ।३२।९९। वणे ।३।२१७६। येऽवणे ।।२।१०। अञ्जनादीनां गिरौ ।३२७७ शिरसाशीर्षन् ।३।२।१०१॥ अनजिरादिबहुस्वरशरादीनां मतौ। केशे वा ।।२।१०२। ३७८ शीर्षः स्वरे तद्धिते ।३।२।१०३। ऋषौ विश्वस्य मित्रे ।३।२ ७९। उदयस्योदः पेषंधिवासवाहने नरे ।३।२।८। ३२।१०४॥ वसुराटोः ।।२।८१॥ वैकव्यञ्जने पूर्ये ।३२।१०५॥ वलच्यपित्रादेः ।।२।८२॥ मन्थौदनसक्तुबिन्दुवज्रभारहारवीवचितेः कचि ।३।२।८३॥ धगाहे वा ।३२।१०६। स्वामिचिह्नस्याविष्टाऽष्टपञ्चभिन्न- नाम्न्युत्तरपदस्य च ।३।२।१०७ च्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ते लुग्वा ।३।२।१०८॥ ___ कर्णे ।३।२।८४। व्यन्तरनवर्णोपसर्गादप ईप् । गतिकारकस्य नहिवृतिवृषिव्यधिरु ३।२।१०९। चिसहितनौ क्वौ ।३।२।८५। अनोर्देशे उप् ।३।२।११।। घञ्युपसर्गस्य बहुलम् ।३।२।८६। खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च । नामिनः काशे ।३।२।८७१ ।३।२।१११॥ दस्ति ।३।२।८८) सत्याऽगदास्तोः कारे ।३।२।११२॥ अपील्वादेर्वहे ।३।२।८९॥ लोकम्पृणमध्यन्दिनाऽनभ्यासमिशुनः ३।२।९। त्यम् ।३।२।२१३॥ एकादशषोडशषोडषोढाषड्वा ।। भ्राष्ट्राग्नेरिन्धे ।३।२।११४॥ "३२।९१॥ अगिलागिलगिलगिलयोः ॥३।२।११५॥ द्विश्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादन- भद्रोष्णात्करणे ।३।२।११६। शीतिबहुव्रीहौ ।३।२।१२। नवाऽखित्कृदन्ते रात्रेः ।३।२।११७) Page #312 -------------------------------------------------------------------------- ________________ ३।२।१२२॥ इदकिमीत्की।३।२।१५३॥ (१२९) म० पा० सू० ।३।२।११८ ।] [अ० पा० सू०।३।३।८। धेनो व्यायाम् ।३।२।११८। अकालेऽव्ययीभावे ।३।२।१४६। अषष्ठीतृतीयादन्याहोऽर्थे ।३।२।११९॥ ग्रन्थाऽन्ते ।३।२।१४७ आशीराशाऽऽस्थिताऽऽस्थोत्सुकोति. नाऽऽशिष्यगोवत्सहले ।३।२।१४८ रागे ।३।२।१२०। समानस्य धर्माऽऽदिषु ।३।२।१४९। ईयकारके ।३२।१२१॥ सब्रह्मचारी ।।२।१५०॥ सर्वादिविष्वग्देवाइद्रिः क्व्यञ्चौ। हग्दृशदृक्षे ।३२।१५१॥ अन्यत्यदादेराः ।३।२।१५२। सहसमः सधिसमि ३।२।१२३॥ अनञः क्त्वो यप् ।।२।१५४॥ तिरसस्तियति ।३।२।१२४। पृषोदरादयः ।३।२।१५५। नयत् ।३।२।१२५॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी। त्यादी क्षेपे ।३।२।१२६। ____ ३।२।१५६॥ नगोऽप्राणिनि वा ३२।१२७ ॥ तृतीयोऽध्यायः॥ नखादयः ।३।२।१२८॥ तृतीयः पादः। अन् स्वरे ।३।२।१२९॥ वृद्धिरारैदौत् ।३।३।१। कोः कत्तत्पुरुषे ।३।२।१३०। गुणोरेदोत् ।३।३।२। रथवदे ।३।२।१३१॥ क्रियार्थो धातुः ॥३॥३॥३॥ तृणे जातौ ।।२।१३२॥ न प्रादिरप्रत्ययः ॥३३॥४॥ कत्त्रिः ।३।२।१३३॥ अवौ दाधी दा ३३॥५॥ काऽक्षपथोः ।३।२।१३४। वर्तमाना-तिव तस् अन्ति, सिव पुरुष वा ।३।२।१३५॥ थस् थ, मि, वस् मस्; ते अल्पे ।३।२।१३६॥ आते अन्ते, से आथे ध्वे, ए वहे काकवी वोष्णे ।।२।१३७) महे ।३।३।६। कृत्येऽवश्यमो लुक् ।३।२।१३८। सप्तमी-यात् याताम् युस्, यास् समस्ततहिते वा श२।१३९। यातम् यातम्, याम् याव याम; तुमश्च मन:कामे (३।२।१४०। ईत ईयाताम् ईरन्, ईथासू ईयाथाम् ईध्वम्, इय ईवहि मांसस्यानड्घत्रि पचि नवा।३।२।१४। ईमहि ।३।३।७४ दिक्शब्दात्तीरस्य तारः।३।२।१४२। पञ्चमी-तुव ताम् अन्तु, हि तम् त, सहस्य सोऽन्यार्थे ।३।२।१४३। आनिव आव आम ; ताम् नाम्नि ।३।२।१४४॥ आताम् अन्ताम्, स्व आथाम् अश्याधिके ।३।२।१४५। ध्वम् ऐव आवहै आमहैन् ।३।३।८। Page #313 -------------------------------------------------------------------------- ________________ ( २३० ) म० पा० सू० । ३।३।९।] [अ० पा० सू० । ३।३ । ३७ । यस्तनी-दिव्ताम् अन् , सिव तम् त, स्याम; स्यत स्येताम् स्यन्त, अम्व व म; त आताम् अन्त, स्यथासू स्येथाम् स्यध्वम् , स्ये थास् आथाम् ध्वम्, इ वहि महि । स्यावहि स्यामहि ।३।३।१६। 1३।३॥९॥ त्रीणि त्रीण्यऽन्ययुष्मदस्मदि। एताः शितः।३।३।१०। ३।३।१७। अद्यननी-दि ताम् अन् , सि तम् त, एकद्विवहुषु ।३३।१८।। अम् व मम् , त आताम् अन्त, नवाद्यानि शतृकसू च परस्मैपदम् । थास् आथाम् ध्वम् ,इ वहि महि। ३॥३१९॥ ३३।११। पराणि कानानशी चात्मनेपदम् । परोक्षा-णवू अतुस्, उस्, थव् अथुस् ३३॥२०॥ अ, ण व म; ए आते इरे, से तत्साप्यानाप्यात् कर्मभावे कृत्यक्त आथे ध्वे, ए वहे महे ।३।२।१२। खलाश्च ३३॥२१॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, इडिन्तः कर्तरि ।३।३।२२। क्यासू क्यास्तम् क्यास्त, क्या- क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थसम् क्यास्व क्यास्म; सीष्ट हसो हृवहश्चाऽनन्योऽन्यार्थे । सीयास्ताम् सीरन्, सीष्ठास् ३॥३॥२३॥ सीयास्थाम् सीध्वम् , सीय निविशः ।३।३।२४॥ सीवहि सीमहि ।३।३।१३। उपसर्गादस्योहो वा ।३।३।२५। श्वस्तनी-ता तारौ तारस् , तासि उत्स्वरायुजेरयज्ञतत्पाने ।३३।२६। तास्थस् तास्थ, तास्मि तास्वस् परिव्यवाक्रियः ।३।३।२७) तास्मस् , ता तारौ तारस् , तासे परावेर्जेः ।३।३।२८। तासाथ ताव, ताहे तास्वहे समः क्षणोः ।३।३।२९। तास्महे ।३।३।१४। जपस्किरः।३।३।३०। भविष्यन्ती-स्यति स्यतस् स्यन्ति, उदश्चरः साऽऽप्यात् ।३।३।३१। स्यसि स्यथस् स्यथ, स्यामि समस्तृतीयया ।३।३।३२। स्यावस् स्यामस् ; स्यते स्येते क्रिडोsकूजने ।३।३॥३३॥ स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये अन्वापरेः ।३।३॥३४॥ स्यावहे स्यामहे ।३।३।१५। शप उपलम्भ ने ।३।३।३५। क्रियातिपत्तिः-स्यत् स्यताम् स्यन्, आशिषि नाथः ।३।३।३६। स्यस् स्यतम् स्यत, स्यम् स्याव भुनजोऽत्राणे ।३।३॥३७॥ Page #314 -------------------------------------------------------------------------- ________________ (२१) म. पा० सू० । ३।३ । ३८1] [अ० पा० सू० । ३।३। ९० । हृगो गतताच्छील्ये ॥३॥३॥३८॥ समो गिरः ॥३॥३॥६६॥ पूजाचार्यकभृत्युत्क्षेपज्ञानविगणन- अवात् ।३।३।६७। व्यये नियः।३३।३९। निलवे ज्ञः ।३।३।६८। कर्तृस्थामूर्ताप्यात् ।३।३।४। संप्रतेरस्मृतौ ।३।३।६९॥ शदेः शिति ।३।३।४। अननो सनः ३२२७० नियतेरद्यतन्याशिषि च ।३।३।४२। श्रुवोऽनाङ्मतेः ।३।३७१। क्यक्षो नवा ॥३३॥४३॥ स्मृहशः ।३।३।७२। गुदभ्योऽद्यतन्याम् ।३।३।४४। शको जिज्ञासायाम् ।३।३।७३। वृद्भ्यः स्यसनोः ।३।३।४५। प्राग्वत् ।३।३।७४। कृपः श्वस्तन्याम् ।३।३।४६। आमः कृग ३३७५ क्रमोऽनुपसर्गात् ।३।३।४७) गन्धनाऽवक्षेपसेवासाहसप्रतियत्नवृत्तिसर्गतायने ।३।३।४८१ प्रकथनोपयोगे ।३।२७६॥ परोपात् ।३।३।४९। अधेः प्रसहने ।३।३।७७॥ वेः स्वाथें ।३।३।५०॥ दीप्तिज्ञानयत्नविमत्युपसम्भाषोपप्रोपादारभ्भे ।३।३।५१॥ मन्त्रणे वदः।३।३७८। आङो ज्योतिरुद्मे ।३।३।५२। व्यक्तवाचां सहोतो ।३।३७९ दागोऽस्वास्थप्रसारविकासे ।।३।५३। विवादे वा ।३।३।८० नुप्रच्छः ॥३॥३॥५४॥ अनोः कर्मण्यसति ।३।३।८१॥ गमेः क्षान्तो ।३।३।५५॥ ज्ञः ।३।३।८२॥ हः स्पर्द्ध ॥३॥३॥५६॥ उपात् स्थः ।३।३।८३॥ संनिवेः ।३।३।५७। समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यउपात् ।३।३१५८ तिहशः ।३।३।८४॥ यमा स्वीकारे ।३।३.५९॥ के कृगः शब्दे चाऽनाशे ।३।३३८५। देवार्चामैत्रीसङ्गमपथिकर्त्तकमन्त्र- आङो यमहनः स्वेऽङ्गे च ३३१८६। ___ करणे स्थः ।३।३।६०। व्युदस्तपः ।३।३६८७।। वा लिप्सायाम् ।३।३।६१।। अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ । उदोऽनुव॑हे ।३।३।३२॥ ।३।३।८८ संविप्रावात् ।३।३।६३॥ प्रलम्भे गृधिवञ्चेः ।३।३२८९। ज्ञीप्सास्थेये ।३।३।६।। लीङ्लिनोर्चाभिभवे चाऽऽचाकर्तप्रतिज्ञागाम् ॥३॥३॥६५॥ यपि। ३३९० Page #315 -------------------------------------------------------------------------- ________________ म० पा० सू० । ३।३।९१ । ] स्मिऊः प्रयोक्तुः स्वार्थे ।३।३।९१। विमेतीषु च ।३।३।१२। मिथ्याकृगोऽभ्यासे ।३।३।९३। परिमुहाऽऽयमाऽऽयसपाघेवदवसद माऽदरुचनृतः फलवति । ३।३।९४। ईगितः ।३।३।९५। ज्ञोऽनुपसर्गात् ।३।३।९६ । वदोऽपात् ।३।३।९७ समुदाडो यमेरग्रन्थे ।३।३।९८॥ पदान्तरगम्ये वा ३।३।९९। शेषात् परस्मै ।३।३।१००। परानो कृगः ।३।३।१०। प्रत्यभ्यतेः क्षिपः ३।३१०२। प्राद्वहः ।३।३।१०३। परेमेषश्च ।३।३।१०४। व्यापरे रमः ।३।३।१०५। वोपात् ।३।१।१०६। अणिगि प्राणिकर्तृकानाप्याणिगः। ॥३३।१०७१ चल्याहारार्थेबुधयुधमुद्रुस्रुनशजनः । ।३।३।१०८ [अ० पा० सू० । ३।४।३१। शान्दान्मान्वधान्निशानाऽऽर्जववि चारवैरूप्ये दीर्घश्चेतः ३४७) वातोः कण्ड्वादेर्यक् ।।४।८। व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये ___यड्वा ।३४।९। अव्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः। - ३४।१०। गत्यार्थात् कुटिले ।३।४।११। गृलुपसदचरजपजभदशदहो गर्थे ३।४।१२। न गृणाशुभरुचः ।।४।१३। बहुलं लुप् ।।४।१४।। अचि ।३।४।१५। नोतः।३।४।१६। चुरादिभ्यो णिच् ।३।४।११ युजादेनेवा ।३४।१८॥ भूङ प्राप्तौ णिङ् ॥३।४।१९। प्रयोक्तृव्यापारे णिम् ।३।४।२०॥ तुमहादिच्छायां सन्नतत्सनः ।।४।२१॥ द्वितीयायाः काम्यः ।३।४।२२।। अमाव्ययात् क्यन् च ।।४।२३॥ आधाराचोपमानादाचार ।३।४।२४। 2010 कर्तु:क्विप् गल्भक्लीवहोडात्तुडित् ॥३४॥२५॥ क्यङ् ।३।४।२६। सो वा लुक्च ।३।४।२७) ओजोऽप्सरसः।३।४।२८। व्यर्थे भृशादेः स्तोः ३।४।२९। डाच लोहितादिभ्यः षित् ।।४।३०। कष्टकक्षकृच्छसत्रगहनाय पापे क्रमणे २४॥३१॥ ॥ तृतीयोऽध्यायः॥ चतुर्थः पादः । गुपौधूपविच्छिपणिपनेरायः ।।४।१। कमेणिङ् ।३।४।। ऋतीयः ।।४।३। अशवि ते वा ।३।४।४। गुप्तिजो गर्दीक्षान्तौ सन् ।३।४।५। कितः संशयप्रतीकारे ।३।४।६। Page #316 -------------------------------------------------------------------------- ________________ म० पा० सू० । ३।४ । ३२।] [अ० पा० सू० ।३।४। ८०। रोमन्थाद् व्याप्यादुचर्वणे ३।४।३२॥ नासत्वाऽऽश्लेषे ।३।४।५७।। फेनोष्मबाष्पधूमादुद्वमने ।३।४।३३। णिश्रिद्रुस्रकमः कर्तरि ॥३॥४॥५८॥ सुखादेरनुभवे ॥३४॥३४॥ ट्धेश्वेर्वा ।।४५९। शब्दादेः कृतौ वा ।।४।३५/ शास्त्यसूवक्तिख्यातेरङ् ।३।४।६० तपसः क्यन् ।३।४।३६। सयैतेर्वा ॥३॥४॥६॥ नमो वरिवश्चित्रको सेवाऽऽश्चर्ये ।। हालिप्सिचः ।३।४।६२। ३४/३७ वामने ३६३।। अगानिरसने णिङ् ।३।४।३८। लदिद्युतादिपुष्यादेः परस्मै।३।४।६।। पुच्छादुत्परिव्यसने ।३।४।३९। ऋदिच्चिस्तम्भू चुम्लुचग्रुचूग्लुभाण्डात् समाचितौ ।।४।४।। चूग्लुंचूजो वा ॥३४॥६५॥ चीवरात् परिधानार्जने ३।४।४१॥ त्रिच ते पदस्तलुक्च ३।४।६६। णिज्बहुलं नाम्नः कृगादिषु ।३।४।४२॥ दीपजनबुधिपूरितायिप्यायो वा व्रताद् भुजितनिवृत्त्योः ।३।४।४३। ३४॥६७) सत्यार्थवेदस्याः ।।४।४४। भावकर्मणोः ।।४।६८ श्वेताश्वाश्वतरगालोडिताऽऽह्वरकस्या स्वरग्रहदशहन्भ्यः स्यसिजाशी:श्वतरेतकलुक ३।४।४५॥ श्वस्तन्यां मिड् वा ।।४।६९। धातोरनेकस्वरादाम्परोक्षायाः कृभ्व- क्यः शिति ।३।४७० स्ति चानु तदन्तम् ।।४।४६। कर्तर्यनदभ्यः शत् ।।४।७१। दयायास्कासः ।३।४।४७) दिवादेः श्यः ।।४।७२। गुरुनाम्यादेरनुच्छ्रोः ।३।४।४८। भ्रासभ्लासभ्रमक्रमलमत्रसित्रुटिलषिजाग्रुषसमिन्धेर्नवा ३।४।४९। यसिसंयसेवळ ३।४।७३। भीहीभृहोस्तिव्वत् ।३।४।५०। कुषिरजेाप्ये वा परस्मै च ।।४७४। वेत्तेः कित् ।।४।५१॥ स्वादेः श्नुः ।३।४७५। पञ्चम्याः कृग् ।३।४।५२। वाऽक्षः ।।४।७६। सिजद्यतन्याम् ।।४।५३। तक्षः स्वार्थे वा ३।४७७१ स्पृशमशकृषतृपडपो वा ३।४।५४।। स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः भा हशिटोनाम्युपान्त्याददृशोऽनिटः सक। च ।३।४७८) २४५५। क्रथादेः ।३।४।७९। श्लिषः ३।४।५६॥ व्यञ्जनाच्छ्नाहेरानः ३।४।८०। ३. Page #317 -------------------------------------------------------------------------- ________________ (१४) १० पा० सू० । ३।४।८१। [अ० पा० सू० । ४।१।३६। तुवादेः शः ।।४।८१॥ यिः सन्वेयः ।४।१।११। रुषां स्वराच्छ्नो नलुक्य ३।४।८२। हवः शिति ।४।१।१२। कृग्तनादेरुः ।३।४।८३॥ चराचरचलाचलपतापतवदासृजः श्राद्ध भिक्यात्मने तथा।३।४।८४। वदघनाघनपाटूपटं वा ।४।१।१३॥ तपेस्तपः कर्मकात् ३।४।८।। चिक्लिदचक्नसम् ।४।१।१४। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये दास्वत्साहन्मीदवत् ।४।१।१५। ३४८६। ज्ञप्यापो ज्ञीपीप न च द्विः पचिदुहेः ।।४।८७। सि सनि । ४।१।१६॥ न कर्मणा जिच ३।४।८८। ऋध ई ।४।१।१७ रुधः।३।४।८९॥ दम्भो धिप्धीप् ।४।१।१८। स्वरदुहो वा ।।४।९० अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९। तपः कनुतापे च ।३।४।११। मिमीमादामित् स्वरस्य ।४।१।२०। णिस्नुश्रयात्मनेपदाकर्मकात्।३।४।९२। रभलभशकपतपदामिः ।४।१।२१। भूषार्थसकिरादिभ्यश्च निक्यौ। राधेर्वधे ।४।१।२२।। ३।४।९३॥ अवित्परोक्षासेट्थवोरेः ।४।१।२३। करणक्रियया कचित् ।३।४।९।। अनादेशादेरेकव्यञ्जनमध्येऽतः । ।४।१॥२४॥ ॥ चतुर्थोऽध्यायः॥ तृत्रपफल भजाम् ।४।१।२५। प्रथमः पादः। जभ्रमवमत्रसफणस्यमस्वनद्विर्धातुः परोक्षा प्राक्तु स्वरे स्वर- राजभ्राजभ्रासम्लासो वा ।४।१।२६॥ विधेः ।४।१।१॥ वा श्रन्थग्रन्थो नलुक च ।४।१।२७ आद्योंऽश एकस्वरः ।४।१२।। दम्भः ।४।१२८ सन्यश्च ।४।१३॥ थे वा ।४।१।२९। स्वरादेर्द्वितीयः ।४।१४। न शसददिवादिगुणिनः ।४।१॥३०॥ न बदनं संयोगादिः ।४।१।५। हौ दः ।४।१॥३१॥ अयि रः श६॥ देर्दिगिः परोक्षायाम् ।४।१।३२॥ नाम्नो द्वितीयाद्यथेष्टम् ।४।१७) उ पिवः पीप्य् ।४।१।३३। अन्यस्य ।४।१। अङे हिहनो हो घः पूर्वात् ।४।१।३४। कण्ड्वादस्तृतीयः४।९। जेर्गिः सम्परोक्षयोः।४।१३५ पुनरेकेषाम् ।४।१।१० चे किर्वा ।४।१॥३६॥ Page #318 -------------------------------------------------------------------------- ________________ (२३५ ) म० पा० सू० । ४।१ । ३७ ।। [अ० पा० सू०।४।१।९३ । पूर्वस्यास्वे स्वरे य्योरियुम् ।४।१३७ वा वेष्टचेष्टः ।४।१।१६। ऋतोऽत् ।४।१३८ ई च गणः।४।१।६७ हस्वः ।४।११३९। अस्यादेराः परोक्षायाम् ।४।१।६८। गहोर्जः ।४।१।४। अनातो न श्वान्त ऋदाद्यशोसंयोगस्य गुतेरिः ।४।११४१ ४ाश६९॥ द्वितीयतुर्ययोः पूौं ।४।११४२। भूस्वपोरदूतौ ।४।१।७०। तिर्वा ष्ठिवः ।४।१।४३॥ ज्याव्येव्यधिव्यचिव्यथेरिः।४।१।७१। व्यञ्जनस्याऽनादेलक।४।११४४॥ यजादिवश्वचः सस्वरान्तस्थायवृत् अघोषे शिटः।४।०४५। ।४।१७२। कङश्चञ् ।४।१।४६। न वयोय ।४।११७३। न कवतेयङः।४।१।४७। वेरऽयः।४।११७४। आगुणावन्यादेः।४।१।४८॥ अविति वा ।४।१।७५॥ न हाको लुपि ।४।१।४९॥ ज्यश्च यपि।४।१७६॥ वश्वस्रंसध्वंसद्मसकसपतपदस्क- व्यः।४।११७७) न्दोऽन्तो नीः।४।११५०। संपरेर्वा ।४।११७८ मुरतोऽनुनासिकस्य ।४।१।५१॥ यजादिवचे किति ।४।१।७९। जपजभदहदशभञ्जपशः।४।१।५२। स्वपेर्यले च ।४।१।८।। चरफलाम् ।४।११५३॥ ज्याव्यधः क्छिति ।४।१।८१॥ ति चोपान्त्यातोऽनोदुः।४।१।५४। व्यचोऽनसि ।४।११८२॥ ऋमतारीः ।४।११५५। वशेरयङि४।१।८३॥ रिरौ च लुपि ।४।११५६ ग्रहवश्वभ्रस्जप्रच्छः ।४।१।८४ निजां शित्येत् ।४।११५७ व्यस्यमोर्यङि।४।११८५॥ पृभृमाहाङमिः ।४।११५८। चायः की।४।१।८६। संन्यस्य ।४।११५९ द्वित्वे हः।४।११८७ ओर्जान्तस्थापवर्गेऽवणे ।४।१।६०॥ णौ ङसनि ।४।१।८८ श्रुमुद्रुमुप्लुच्योा । ४।१।६१॥ श्वेर्वा ।४।१।८९॥ स्वपो णावुः।४।१।६२। वा परोक्षायडि ।४।१।९० असमानलोपे सन्घल्लघुनि ।४।१।६३। प्यायः पीः ।४।१।९१।। लघोषिोऽस्वरादेः ।।६। क्तयोरनुपसर्गस्य ।४।१९२ स्मृदृत्वरप्रथम्रवस्तृस्पशेरः ।४।१०६५। आङोऽन्धूधसोः ।४।१।९३। : Page #319 -------------------------------------------------------------------------- ________________ (२३६ ) म० पा० स०।४।१।९५। ] [अ० पा० सू० । ४।२।२७ । स्फायः स्फीर्वा ४९४॥ द्वितीयः पादः । प्रसमा स्त्यः स्तीः।४।१९५॥ आत्सन्ध्य क्षरस्य ।४।२।१। प्रात्तश्च मो वा ।४।१।९६। न शिति ।४।२।२। श्यः शीर्द्रवमूर्तिस्पर्श नश्चास्पर्श व्यवस्थवणवि ।४।२॥३॥ ।४।१।९७ प्रतेः।४।१९८० स्फुरस्फुलोर्घमि ।४ारा॥ वाऽभ्यऽवाभ्याम् ।४।१९९ वापगुरो णमि ।४।२।। दीङः सनि वा (४।२।६। श्रः शृतं हविः क्षीरे ।४।१०१००। अपेः प्रयोत्क्रैक्ये ।४।१।१०१। यवक्डिति ।४।२७ मिग्मीगोऽखलचलि ४।२।८। यवृत्सकृत् ।४।९।१०२।। दीर्घमवोऽन्त्यम् ।४।१।१०३। लीलिनोर्वा ।।२।। स्वरहन्गमोः सनि धुटि ।४।१।१०४॥ णौ क्रीजीडः ।४।२।१०। तनो वा ।४।१।१०५॥ सिध्यतेरज्ञाने ।४।२।११ क्रमः क्त्वि चिस्फुरो वा ।४।२।१२। वा ।४।१।१०६। अहन्पश्चमस्य किक्डिति ॥४:१११०७ वियः प्रजने ।४।२।१३॥ । अनुनासिके च च्छ्वः शूट ।४।१।१०८। रहः पः।४।२।१४। मव्यविधिविज्वरित्वरेरुपान्त्येन लियो नोऽन्तः स्नेहद्रवे ।४।२।१५। ।४।१।१०९। लोल: ।४।२।१६। राल्लुकू ।४।१।११०। पाते।४।२।१७१ क्तेऽनिटश्चजोः कगौ घिति।४।१।१११॥ धूगणीगोन: ४।२।१८। न्यङ्कगमेघादयः।४।१।११२। वो विधूनने जः।४।२।१९॥ न वञ्चेर्गतौ ।४।१।११३। पाशाछासावेव्याहो यः ।४।२।२०। यजेर्यज्ञाङ्गे ।४।१।११४॥ अतिरीब्लीहीक्नूयिक्ष्माय्यातां पुः । ध्यण्यावश्यके ।४।१।११५। ।४।२।२१। स्फायः स्फा ।४।२।२२। निप्रागुजः शक्ये ।४।१।११६। शदिरगतो शात् ।४।२।२३। भुजो भक्ष्ये ।४।१।११७। घटादेहस्वो दीर्घस्तु वा त्रिणम्परे । त्यजयजप्रवचः।४।१।११८॥ ४॥२॥२४॥ वचोऽशब्दनाम्नि ४२११९॥ कगेवनूजनैष्क्न स्रञ्जः ।४।२।२५। भुजन्युजं पाणिरोगे ।४।१।१२०। अमोऽकम्यमिचमः ।४।२।२६। वीरुन्न्यग्रोधौ ।४।१।१२१॥ पयोपात् स्खदः ।४।२।२७) Page #320 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ४ । २ । २८ । ] मोऽदर्शने | ४|२|२८| यमोsपरिवेषणे णिचि च |४| २|२९| मारणतोषणनिशाने ज्ञश्च | ४|२|३०| चहणः शाठये |४| २/३१ | ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा | ४|२|३२| छरिस्मन्त्रट् क्वौ | ४|२|३३| एकोपसर्गस्य च घे |४| २|३४| उपान्त्यस्यासमानलोपि शास्त्र ( २३७ ) दितो डे |४| २|३५| भ्राजभासभाषदीपपीडजीवमीलकरावण भणश्रण हेहेठलुटलपलपां नवा | ४|२| ३६ | ऋहवर्णस्य |४| २|३७| जिघतेरिः |४| २|३८| तिष्ठतेः ||४|२|३९| ऊषण | ४|२|४०| चित्ते वा |४| २|४१ । गोहः स्वरे ||४ |२|४२ । भुवो वः परोक्षाद्यतन्योः | ४|२|४३| गमहनजनखनघसः स्वरेऽनङ क्ङिति लुक् ||४| २|४४ | नो व्यञ्जनस्यानुदितः || ४ | ३ | ४५ | अश्वोऽनर्चायाम् |४| २|४६ । लङ्गिकम्प्योरुपतापाङ्गविकृत्योः भजे वा | ४|२| ४८ | दंशसञ्जः शवि | ४|२|४९| अकटूधिनोश्च रज्जेः | ४|२/५० | णौ मृगरमणे | ४|२| ५१ । |४|२|४७/ [ अ० पा० सू० । ४ । २ । ७७ । घञि भावकरणे | ४|२|५२ | दो जवे |४| २|५३ । दशनाsataोद्मप्रश्रथ हिमश्रथम् |४|२|५४| यमिरमिन मिगमिहनिमनिवनतितनादेर्घुटि क्ङिति | ४|२/५५| यपि ।४।२/५६ | वा मः |४| २|५७/ गमां क्वौ |४| २|५८ न तिकि दीर्घव | ४|२/५९ | आः खनिसनिजनः |४| २|६० | सनि ||४||६१ | ये नवा |४| २६२ | तनः क्ये ||४ |२| ६३| तौ सनस्तिक | ४ ||६४| वन्याङ् पश्चमस्य |४/२/६५ | अपाच्चायश्चिः क्तौ |४/२/६६ | ह्रादो हृद् क्तयोश्च |४| २|६७| कल्वादेरेषां तो नोsप्रः |४| २|६८ | रदादमूर्च्छमदः क्तयोर्दस्य च |४|२२६९| सूयत्याचोदितः |४/२/७० | व्यञ्जनान्तस्थातोऽख्याध्यः | ४|२|७१ | दिव्यञ्चशाऽद्यूतानपादाने । |४|२|७२। सेग्रसे कर्मकर्त्तरि |४/२/७३ | क्षेः क्षीचाsध्यार्थे | ४|२|७४ | assक्रोशदैन्ये | ४ | २|७५ । ऋहीघ्राधात्रोन्दनुदविन्तेर्वा | ४ | २|७६ | दुगोरू च |४|२|७७| Page #321 -------------------------------------------------------------------------- ________________ (२३८) अ० पा० सू० । ४।२। ७८।] [अ० पा० सू०। ४।३।८। शुषिपचो मकवम् ।४।२।७८) वेगे सर्तेर्धावू ।४।२।१०७) निर्वाणमवाते ।४।२।७९॥ श्रौतिकृयुधिवुपाघ्राध्मास्थाम्नादाम अनुपसर्गाः क्षीबोल्लाघकृशपरिकृ- दृश्यतिशदसदः शृकृधिपिबजिघ्रध शफुल्लोत्फुल्लसंफुल्लाः ।४।२।८०। मतिष्ठमनयच्छपश्यछंशीयसीदम् मित्तं शकलम् ।४।२।८। ४।२।१०८॥ वित्तं धनप्रतीतम् ।४।२।८२॥ क्रमो दीर्घः परस्मै ।४।२।१०९। हुधुटो हेधिः ।४।२।८३॥ ष्ठिवक्लम्वाचमः ।४।२।११०॥ शासऽस्हनः शाध्येधिजहि ।४।२।८४। शमसप्तकस्य श्ये ४ा२।१११॥ अतः प्रत्ययाल्लुक ।४।२।८५॥ ष्ठिन्सिवोऽनटि वा ।४।२।११२। असंयोगादोः।४।२।८६। मव्यऽस्याः ।४।२।११३। वम्यविति वा ।४।२।८७) अनतोऽन्तोऽदात्मने ।४।२।११४॥ कृगो यि च ।४।।८८ शीडोरत् ।४।२।११५॥ अतः शित्युत् ।४।२।८९॥ वेत्तेर्नवा ।४।२।११६। श्नास्त्यो क् ।४।२।९। तिवां णवः परस्मै ।४।२।११७ वा द्विषातोऽनः पुस् ।४।२।९। ब्रूगः पश्चानां पश्चाऽऽहश्च ।४।२।११८॥ सिज्विदोऽभुवः ।४।२।९२। आशिषि तुह्योस्तातङ् ।४।२।११९॥ द्वयुक्तजक्षपञ्चतः ।४।२।९३। आतो णव और।४।२।१२०। अन्तो नो लुक् ।४।२।९४।। आतामाते आथामाथे आदिः।४।२।१२१॥ शौ वा ४।२।९५॥ यः सप्तम्याः ।४।२।१२२। इनश्चातः।४।२।९६। याम्युसोरियमियुसो ।४।२।१२३॥ एषामीय॑ञ्जनेऽदः ।४।२।९७/ इर्दरिद्रः ।४।२।९८॥ तृतीयः पादः । भियो नवा ।४।२।९९॥ नामिनो गुणोऽक्डिति ।४।३।१। हाकः ।४।२।१०० उश्नोः ।४।३।२। आ च हो ।४।२।१०१॥ पुस-पौ।४।३।३। यि लुक् ।४।२।१०२। लघोरुपान्त्यस्य ।४।३।४। ओतः श्ये ।४।२।१०३। मिदः श्ये ४॥३५॥ जा ज्ञाजनोऽत्यादौ।४२।१०४। जागुः किति ।४।३६। प्वादेहस्वः ।४।२।१०।। ऋवर्णहशोऽडि ।४।३७ गमिषयमश्छः ।४।२।१०६। स्कृच्छृतोऽकि परोक्षायाम् ।४।३।८। Page #322 -------------------------------------------------------------------------- ________________ (२३९) म० पा० सू० । ४।३।९।] [अ० पा० सू०।४।३।५९ । संयोगादतः ।४।३।९। नामिनोऽनिट् ।४।३॥३३॥ क्ययडाशीर्ये ।४।३।१०। उपान्त्ये ।४।३३४॥ न वृद्धिश्चाविति क्ङिल्लोपे ।४।३।११। सिजाशिषावात्मने ।४।३।३५। भवतेः सिज्लुपि ।४।३।१२। ऋवर्णात् ।४।३॥३६॥ सूतेः पञ्चम्याम् ।४।३।१३॥ गमो वा ।४।३।३७ दूयुक्तोपान्त्यस्य शिति स्वरे। हनः सिच् ।४।३।३८ ४३।१४। यमः सूचने।४।३।३९। हिणोरप्विति व्यौ ।४।३।१५। वा स्वीकृतौ ।४।३॥४०॥ इको वा ।४।३।१६। इश्च स्थादः ।४।३॥४१॥ कुटादेर्डिद्वदणित् ।४।१७। मृजोऽस्य वृद्धिः ।४।३।४२। विजेरिट् ।४।३॥१८॥ ऋतः स्वरे वा ।४।३।४३। वोर्णोः ।४।३।१९। सिचि परस्मै समानस्याङिति शिदवित् ।४।३।२०। ४॥३॥४४॥ इन्ध्यसंयोगात् परोक्षाकिद्वत्।४।३।२१। व्यञ्जनानामनिटि।४।३।४५। स्वञ्जनवा ।४।३।२२। __ वोण्णुगः सेटि ।४।३।४६। जनशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३। व्यञ्जनादेोपान्त्यस्यातः ।४।३।४७१ ऋत्तृषमृषकृशवश्चलुचथफः सेट् वदव्रजलः ।४।३।४८) ४।३२४। न श्चिजागृशसक्षणम्येदिता वौ व्यञ्जनादेः सन्चाऽय्वः ।४।३।२५॥ ४३४९॥ उति शवद्भ्यिः क्तौ भावारम्भे णिति ।४।३।५०। २६। नामिनोऽकलिहलेः।४।३॥५१॥ न डीशीफूधृषिक्ष्विदिस्विदिमिदः जागुर्बिणवि ।४।३।५२। ।४।३।२७। आत ऐः कृऔ।४।६।५३। मृषः क्षान्तो।४।३।२८। न जनवधः।४।३।५४॥ क्त्वा ।४।३।२९। मोऽकमियमिरमिनमिगमिवमाचमः। स्कन्दस्यन्दः ।४।३।३०। ॥४॥३॥५५॥ क्षुधक्लिशकुषगुधमृडमृदवदवसः विश्रमेा ।४।३।२६। ।४।३।३१। उद्यमोपरमौ ।४।३।५७। रुदविदमुषग्रहस्वपप्रच्छः सन् च। णिद्वाऽन्त्यो ण ।४।३।५८ ।४।३।३२। उत और्विति व्यजनेऽद्वेः ।४।३।५९। Page #323 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ४ । ३ । ६० । ] वोर्णोः ||३|६०| न दिस्योः | ४ | ३ |६१ | तृहः श्रादीत् | ४|३|६२| ब्रूतः परादिः || ४ | ३ | ६३ । तुरुस्तोर्बहुलम् ||३|६४ | सः सिजस्ते दिस्योः | ४ | ३ |६५ | पिबैतिदाभूस्थः सिचो लुप् परस्मै न टू | ४ | ३ |६६ | घशाच्छासो वा | ४|३|६७ | तन्भ्यो वा तथासि न्णोश्च | ४ | ३ |६८ | सनस्तत्रा वा |४/३/६९ | धुड् हस्वाल्लुगनिटस्तथोः | ४ | ३ |७० | इति | ४ | ३ |७१ | सोधि वा | ४ | ३ |७२। अस्तेः सि हस्त्वेति |४|३|७३ | दुहदिहलिहगुहो दन्त्यात्मने वा ( २५० ) स्वरेऽतः || ४ | ३ |७५ | दरिद्रोऽयतन्यां वा | ४ | ३ |७६ | अशित्यस्सन्णकच्णकानटि । सकः || ४|३|७४/ व्यञ्जनाद्देः सच दः | ४ | ३ |७८ | से: दूधाश्च रुर्वा |४|३|७९ | यो शिति | ४ | ३ |८०| क्यो वा | ४ | ३ |८१ । |४|३|७७| अतः |४|३|८२ । रनिटि | ४ | ३ |८३ । सेक्तयोः | ४ | ३ |८४ | आमन्ताssवारयेत्नावयू | ४ | ३ |८५ | घोर्यपि |४|३|८६ | [ अ० पा० सू० । ४ । ३ । ११५ । ] वाssप्नोः || ४ | ३ |८७| मेडो वा मित् ||४|३|८८ a:aft: 181191 क्षय्यजय्यौ शक्तौ | ४|३|१०| ऋय्यः ऋयार्थे | ४ | ३ |९१ | सस्तः सि ||३|९२ दीय् दीङ: क्ङिति स्वरे | ४ | ३ |१३| इडेत्पुसि चातो लुक् |४|३|१४| संयोगादेर्वाशिष्येः || ४|३|१५| गापास्थासादामाहाकः |४| ३|१६| osपि | ४ | ३ |९७ घ्राध्मोर्यङि |४|३|९८| हनो घ्नीर्वधे |४|३|९९| णिति घात् | ४ | ३ | १००। त्रिवि घन् | ४ | ३|१०१। नशेश्वाङि | ४ | ३ | १०२ श्वयत्यसूचचपतः श्वाऽऽस्थवोचपप्तम् |४|३|१०३| शीङ एः शिति | ४ | ३ | १०४ | क्ङिति यि शय् | ४ | ३ | १०५ | उपसर्गादूहो स्वः | ४ | ३ | १०६ । आशिषीणः || ४ | ३ |१०७/ दीर्घ शिवयक्क्येषु च | ४ | ३ | १०८ | ऋतो रीः || ४ | ३ | १०९ । रिः शक्याशी | ४ | ३ | ११०| ईश्च्वाववर्णस्याऽनव्ययस्य | ४ | ३ | १११ । क्यान | ४ | ३ | ११२/ क्षुत्तृड्गर्देशनायादन्यधनायम् ॥ ११३ ॥ वृषाऽश्वान्मैथुनेस्सोऽन्नः | ४ | ३ | ११४ | अचलौल्ये | ४|३|११५ । Page #324 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ४।४।१।] [अ० पा० सू०।४।४।५४ । चतुर्थः पादः । अधातोरादिर्घस्तन्यां चामाल । अस्तिब्रुवो वचावशिति ।४।४।१। ॥४॥४॥२९॥ अघञ्क्यबलच्यजेर्वी ४४ा। एत्यस्तेषूद्धिः।४।४।३०। त्रने वा ।४।४।३। स्वरादेस्तासु ।४।४।३१॥ चक्षो वाचि क्शांग ख्यांग ।४।४४। स्ताद्यशितोऽत्रोणादेरिट ।४।४।३२। नवा परोक्षायाम् ।४।४।५। तेर्ग्रहादिभ्यः ।४।४।३३। भृजो भर्ज ।४।४।६। गृह्णोऽपरोक्षायां दीर्घः।४।४।३४। प्रादागस्त्त आरम्भेक्ते ।४।४७) वृतौ नवाऽनाशीः सिपरस्मै च । निविस्वन्ववात् ।४।४८ ४॥४॥३५॥ स्वरादुपसर्गादस्तिकित्यधः ।४।४।९।। इट् सिजाशिषोरात्मने ।४।४।३६) संयोगाहतः ।४।४।३७ दत् ।४।४।१०। दोसोमास्थ इः।४।४।११। धूगौदितः।४।४।३८ निष्कुषः।४।४।३९॥ छाशोवा ।४।४।१२। क्तयोः ।४।४।४०॥ शो व्रते।४।४।१३। जुनश्चः क्त्वः ॥४॥४॥४१॥ हाको हिः तिव ।४।४।१४। ऊँदितो वा ।४।४।४२॥ धागः।४।४।१५। क्षुधवसस्तेषाम् ४।४।४३। यपि चादो जग्ध् ।४।४।१६। लुभ्यश्चेविमोहाचें ।४।४।४४। घस्लू सनद्यतनीघाऽचलि ।४।४।१७ पुक्लिशिभ्यो नवा ।४।४।४५। परोक्षायां नवा ।४।४।१८॥ सहलुभेच्छरुषरिषस्तादेः। ४।४।४६। इधभ्रस्जदम्भश्रियूणुभरज्ञवेवंय ।४।४।१९। पिसनितनिपतिवृहरिद्रः सनः ऋाशूदृप्रः ।४।४।२०। ॥४॥४॥४७॥ हनो वध आशिष्यो ।४।४।२१। ऋस्मिपूडञ्जशोकृगृधृप्रच्छः।४।४।४८ अद्यतन्यां वा त्वात्मने ।४।४।२२। इणिकोर्गाः।४।४।२३। हनृतः स्यस्य ।४।४।४९। णावज्ञाने गमुः।४।४।२४। कृतचूतनृतच्दतृदोऽसिचः सादेर्वा ४॥४॥५०॥ सनीडश्च ।४।४।२५॥ गमोऽनात्मने ।४।४।५१॥ गाः परोक्षायाम् ।४।४।२६। स्नोः४॥४॥५२॥ णो सनडे वा ४।४।२७ क्रमः।४।४।५३॥ वाऽद्यतनीक्रियातिपत्त्योर्गीङ् ।४।४।२८। तुः। ४।४।५४॥ Page #325 -------------------------------------------------------------------------- ________________ (२४२) अ० पा० सू०।४।४।५५। ] [अ० पा० सू० । ४।४।१०४ । न घृभ्यः ।४।४।५५। ऋतः ।४।४७९) एकस्वरादनुस्वारेतः।४।४५६। ऋवृव्येऽद इट।४।४।८०) ऋवर्णश्यूटुंगः कितः।४।४।५७) स्क्रऽमृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः उवर्णात् ४४५८ परोक्षायाः ।।४।८१॥ ग्रहगुहश्च सनः ।४।४।५९। घसेकस्वरातः कसोः ।४।४।८२। स्वार्थे ।४।४।६० गमहनविविशदृशो वा ।४।४।८३। डीयश्व्यैदितः क्तयोः४।४।६१। सिचोऽजेः।४।४।८४॥ वेटोऽपतः।४।४।६। धूग्सुस्तोः परस्मै ।४।४।८५॥ सन्निवरदः ।४।४।६३॥ यमिरमिनम्यातः सोऽन्तश्च ।४।४।८६। अविदूरेऽभेः ।४।४।६४॥ ईशीड सेध्वेस्वध्वमोः ।४।४।८७। वृत्तवृत्तं ग्रन्थे ।४।४।६५। रुत्पश्चकाच्छिदयः ।४।४८८ धृषशसः प्रगल्भे ।४।४।६६। दिस्योरीट् ।४।४।८९॥ कषः कृच्छगहने ।४।४।६७। अदश्चात् ।४।४।९०) घुषेरविशब्दे ।४।४।६८ संपरेः कृगः स्सटू ।४।४।९१॥ बलिस्थूले दृढः।४।४।६९। उपाद भूषासमवायप्रतियत्नविक्षुब्धविरिब्धस्वान्तध्वान्तलग्न. कारवाक्याऽध्याहारे ।४।४।९२। म्लिष्टफाण्टबाढपरिवृढं मन्थ- किरो लवने ।४।४।९३। स्वरमनस्तमासक्ताऽस्पष्टाऽ. प्रतेश्च वधे ।४।४।९४॥ नायासभृशप्रभो ।४।४।७०। अपाच्चतुष्पात्पक्षिशुनि हृष्टाऽन्नाआदितः४४७१॥ ऽऽश्रयार्थे ।४।४।९५॥ नवा भावारम्भे ।४।४७२। वौ विष्किरो वा ।४।४।९६॥ शका कम्मणि ।४।४।७३।। प्रात्तुम्पतेगेवि ।४।४।९७ णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्न उदितः स्वरान्नोऽन्तः ।४।४।९८। ज्ञप्तम् ।४।४७४। श्वसजपवमरुषत्वरसंघुषाऽऽस्व मुचादितफहफगुफशुभोऽभः । नाऽमः ।४।४।७५॥ शे ।४।४।९९। होः केशलोमविस्मयप्रति जभः स्वरे ।४।४।१०० __ घाते ।४।४७ रध इटि तु परोक्षायामेव ।४।४।१०। अपचितः ।४।४।७७ रभोऽपरोक्षाशवि ४४१०२। सृजिशिस्कृस्वराऽत्वतस्तृजनि- लभः ।४।४।१०३॥ त्यानिटस्थवः।४।४।७८० आडो यि ४४१०४। Page #326 -------------------------------------------------------------------------- ________________ (२४३) अ० पा० सू०।४।४।१०५। [अ० पा० सू० ।५।१।३०। उपात्स्तुतौ ।४।४।१०५॥ प्रवचनीयादयः ।५।१८। जिख्णमोर्वा ।४।४।१०६। श्लिषशीस्थासवसजनरुहजभजे: उपसर्गात् खल्योश्च ।४।४।१०७) । क्तः।५।१९। सुदुर्व्यः ।४।४।१०८ आरम्भे ।५।१।१०। नशो धुटि ।४।४।१०९। गत्यर्थाऽकर्मकपियभुजेः ।५।१।११।। मस्जेः सः ।४।४।११०। अद्यर्थाचाधारे ।५।१।१२। अः सृजिदृशोऽकिति ।४।४।१११॥ क्त्वातुमम् भावे ।५।१।१३॥ स्पृशादिसृपो वा ।४।४।११२।। भीमादयोऽपादाने ।५।१।१४॥ हृस्वस्य तः पित्कृति ।।४।११३॥ संप्रदानाच्चान्यत्रोणादयः ।५।१।१५। अतो म आने ।४।४।११४॥ असरूपोऽवादे वोत्सर्गः प्राक् क्तेः। आसीनः ।४।४।११५॥ ५।११६॥ ऋतां क्लितीर् ।४।४।११६। वर्णव्यञ्जना घ्यण् ।५।१।१७) ओष्ठ्यादुर् ।४।४।११७॥ पाणिसमवाभ्यां सृजः ।५।१।१८। इसासः शासोऽङ् व्यञ्जने ।४।४।११८) उवर्णादावश्यके ।५।१।१९। क्वौ ।४।४।११९॥ आसुयुवपिरपिलपित्रपिडिपिदआङः।४।४।१२०। भिचम्यानमः ।।१।२०। य्वोः प्वय्व्यञ्जने लुक ।४।४।१२१।। वाऽऽधारेऽमावास्या ।५।१।२१॥ कृतः कीर्तिः ।४।४।१२२॥ संचाय्यकुण्डपाय्यराजसूयं क्रतो । १५१।२२। ॥ पञ्चमोऽध्यायः॥ प्रणाय्यो निष्कामाऽसंमते ।५।१।२३। धाय्यापाय्यसान्नायनिकाय्यमृङ्गप्रथम पादः। ____ मानहविर्निवासे ।५।१।२४। आ तुमोत्यादिः कृत् ।।१।१। परिचारयोपचाययाऽऽनाय्यसमूह्यबहुलम् ।दाश। चित्यमग्नौ ।।१।२६। कर्तरि ।५।१३। याज्या दानर्चि ।५।१।२६। व्याप्ये धुरकेलिमकृष्टपच्यम् ।।१।४। तव्यानीयौ ।५।१।२७। संगतेजर्यम् ।५।११५। य एचातः ।५।१।२८) रुच्याऽव्यथ्यवास्तव्यम् ।५।१६। शकितकिचतियतिशसिसहियजिभव्यगेयजन्यरम्याऽऽपात्याऽऽप्लाव्यं भजिपवर्गात् ।५।१।२९। नवा ।५।११७) यमिमदिगदोऽनुपसर्गात् ।५।१।३०। - Page #327 -------------------------------------------------------------------------- ________________ (२४) अ० पा० सू० । ५।१।३१।] [अ० पा० सू० ।५।१।८४। चरेराडस्त्वगुरौ ।५।१॥३१॥ घाघ्मापाट्धेशः शः ।।१।५८ वर्योपसर्यावधपण्यमुपेयर्तुमती- साहिसातिवेद्युदेजिधारिपारिचेतेर गयविक्रेये ।५।१॥३२॥ नुपसर्गात् ।५।११५९। स्वामिवैश्येयः ।।१॥३३॥ लिम्पविन्दः ।५।१।१०। वयं करणे ।५।१२३४॥ निगवादेर्नाम्नि ५॥१॥६॥ नाम्नो वदः क्यच ।५।१।३५। वा ज्वालादिदुनीभूग्रहास्रोर्णः । हत्याभूयं भावे ।५।१॥३६॥ ।५।१।६२॥ अग्निचित्या ।५।१३७ अवहृसासंस्रोः ।।१।६३॥ खेयमृषोद्ये ।५।११३८ तन्व्यधीश्वसातः ।।१।६४। कुप्यभिद्योध्यसिध्यतिष्यपुष्ययु- . नृत्खनञ्जः शिल्पिन्यऽकटू ।५।१।६५। ग्याज्यसूर्य नाम्नि ।५।११३९। गस्थकः ।।१।६६। दृगूस्तुजुषेतिशासः ।।१।४।। टनण् ।५।१।६७ ऋदुपान्त्यादकृपिहचः ।५।१।४१। हः कालवीयोः।५।१।६८) कृषिमृजिशंसिगुहिदुहिजपो वा । अमृल्वोऽकः साधौ ।५।१।६९। ५।१।४२। आशिष्यऽकन् ।५।११७०। जिविपून्यो हलिमुञ्जकल्के ।५।१।४३।। तिक्कृतौ नाम्नि ।५।११७१॥ पदास्वैरिबायापक्ष्ये ग्रहः ।५।१।४४।। कर्मणोऽण ।५।१७२। भृगोऽसंज्ञायाम् ।।१।४५। शीलिकामिभक्ष्याचरीक्षिक्षमो णः। समो वा ।५।१।४६। ।५।१।७३। ते कृत्याः ।५।११४७ गायोऽनुपसर्गादृक् ।५।१।७४। णकतृचो ।५।१।४८) सुरासीधोः पिबः ।५।१७५। अच् ।।१।४९। आतो डोऽहावामः ।५।११७६। लिहादिभ्यः ।।११५० समः ख्यः।५।११७७ ब्रुवः ।५।१५१॥ दश्चाङः ।५।११७८ नन्दादिभ्योऽनः ।५।१।५२॥ प्राद ज्ञश्च ।५।११७९। ग्रहादिभ्यो णिन् ।५।१।५३। आशिषि हनः ।५।१४८०। नाम्युपान्त्यप्रीकृगृज्ञः कः ।५।११५४। क्लेशादिभ्योऽपात् ।५।१८१ गेहे ग्रहः ।।१।५५। कुमारशीर्षाणिन् ।५।१६८२। उपसर्गादातो डोऽश्यः ।५।११५६। अचित्ते टक ।५।१६८३। व्याघ्राऽऽध्र प्राणिनसोः ५१५७) जायापतेश्चिह्नवति ।५।१।०४। Page #328 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ५ । १ । ८५ । ] ब्रह्मादिभ्यः | २|१|८५ । हस्ति बाहुकपाटाच्छक्तौ |५|११८६ | नगरादगजे | ५ | १|८७ ( २४५ ) [ अ० पा० सू० । ५ । १ । १३१ । ] द्विषन्त परन्तप |५|१|१०८ परिमाणार्थमितः : नखात्पचः । |५|१|१०९१ कूलाभ्रकरीषात्कषः || ५ | १|११० | सर्वात्सहश्च | ५ | १|१|१११ । भृवृजि तृतपदमेश्च नाम्नि | ५ | १|११२ | धारेर्धर्च | ५|१|११३। राजघः | ५|१|८८ पाणिघताडघौ शिल्पिनि | ५ | १|८९ | कुक्ष्यात्मोदरात् भृगः खिः | ५ | १ | ९० | अर्होऽच् |५|१|११| धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद्ग्रहः | ५ | १ | ९२ । ९४ | | ५ | १ | ९५| सूत्राद्धारणे | ५|१|१३| आयुधादिभ्यो घृगोऽदण्डादेः | ५ | १ | हृो वोs आङः शीले || ५ | १|९६ । हतिनाथात् पशाविः । १५/१/९७| रजः फलेमलादू ग्रहः | ५ | ११९८ | देववातादापः || १ | ९९| सकृत्स्तम्बाद्वत्सव्रीहौ कृगः | ५ | १ | १०० | किंत्तरः || १ | १०१। सङ्ख्याऽहर्दिवाविभानिशाप्रभा भाश्चित्रकर्त्राद्यन्तानन्तकारवा ह्ररुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषा दिनदिवसाः | ५ | १|१०२ । हेतुतच्छीलानुकूलेऽशब्दश्लोक कलहगाथावैरचाटुसूत्रमन्त्रपदात् |५|१|१०३। भृतौ कर्मणः | ५ | १|१०४ ॥ कृगः खनट् करणे |५|१|१२९ । क्षेमप्रियमद्र भद्रात् खाणू | ५|१|१०५ ॥ भावे चाऽऽशिताद् भुवः खः । ५ । १ । १३० । मेघर्त्तिभयाभयात्खः | ५ | १ | १०६ । प्रियवशाद्वदः | ५ | १|१०७/ पुरन्दर भगन्दरौ | ५ | १ । ११४। वाचंयमो व्रते |५|१|११५ । मन्याणिन् |५|१|११६ । कर्तुः खशू | ५|१|११७ | एजेः | ५|१|११८| शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः । |५|१|११९| नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च |५|१|१२० । पाणिकरात् |५|१|१२१। कूलादुद्रुजोद्वहः | ५|१|१२२। हाम्रालिहः |५|१|१२३ । बहुविध्वरुस्तिलात्तुदः | ५ | १|१२४ | ललाटवातरार्द्धात्तपाऽजहाकः । १५।१।१२५ । असूर्योग्राद् दृशः | ५|१|१२६ । इरम्मदः | ५|१|१२७। नग्नपलितप्रियान्धस्थूलसुभगाऽऽयतदन्ताच्व्यर्थेऽच्वेर्भुवः खिष्णुखुकञ । |५|१|१२८| नाम्नो गमः खड्डौ च विहायसस्तुविहः | ५|१|१३१| Page #329 -------------------------------------------------------------------------- ________________ (२४६ ) अ० पा० स० ।५।१।१३२ । ] [अ० पा० सू० । ५।२।१०। सुगदुर्गमाधारे ।५।१।१३२॥ करणाद्यजो भूते ।५।१।१५८। निर्गो देशे ।५।१।१३३॥ निन्दो व्याप्यादिन्विक्रियः।५।१।१५९। शमो नाम्न्यः ।५।१।१३४। हनो णिन् ।५।१।१६०। पाचादिभ्यः शीङः ।५।१।१३५। ब्रह्मभ्रूणवृत्रात् क्वि ।५।१।१६१॥ उर्ध्वादिभ्यः कर्तुः ।५।१।१३६। कृगः सुपुण्यपापकर्ममन्त्रपदात् । आधारात् ।५।१११३७। ।५।१।१६२। चरेष्टः ।५।१११३८ सोमात्सुगः ।५।१।१६३। भिक्षासेनाऽऽदायात् ।५।१।१३९। अग्नेश्चेः।५।१।१६४। पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०। कर्मण्यग्न्य र्थे ।५।१।१६५/ पूर्वात् कर्तुः ।५।१।१४१॥ दृशः कनिप् ।५।१।१६६। स्थापास्नात्रः कः ।५।१११४२। सहराजभ्यां कृग्युधेः।५।१।१६७ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णे- अनोजनेर्डः ।५।१।१६८। जपंप्रियासहस्तिसूचके ।५।१११४३। सप्तम्याः ।५।१।१६९। मूलविभुजादयः ।५।१।१४४। अजातेः पञ्चम्याः ।५।१।१७०। दुहेईघः।५।१।१४५। कचित् ।५।१।१७१। भजो विण् ।५।१।१४६। सुयजोड्वनिप् ।५।१।१७२। मन्वन्क्वनिविच क्वचित् ।। जुषोऽतः ।५।१।१७३। ५१११४७ क्तक्तवतू ।५।१।१७४। क्विप् ।५।१।१४८। स्पृशोऽनुदकात् ।५।१।१४९। द्वितीयः पादः। अदोऽनन्नात् ।५।१।१५० श्रुसदवस्भ्यः परोक्षा वा ।५।२।१॥ क्रव्यात्क्रव्यादावामपक्वादो। तत्र कसुकानौ तद्वत् ।५।२।२। ।५।१।१५१ वेयिवदनाश्वदनूचानम् ।५।२।३। त्यदाद्यन्यसमानादुपमानाव्याप्ये अद्यतनी ।५।२।४। दृशष्टक्सको च ।५।१।१५२। विशेषाविवक्षाव्यामिश्रे।५।२।५। कर्तुणिन् ।५।१।१५३॥ रात्री वसोऽन्त्ययामास्वप्तर्यद्य ।५।२।६। अजातेः शीले ।५।१।१५४॥ अनद्यतने ह्यस्तनी ।५।२७) साधौ ।५।१।१५५/ ख्याते दृश्ये ।५।२।८ ब्रह्मणो वदः ।५।१४१५६। अयदि स्मृत्यर्थे भविष्यन्ती ।५।२।९। व्रताभीक्ष्ण्ये ।५।१।१५७ वा काङ्क्षायाम् ।५।२।१०। Page #330 -------------------------------------------------------------------------- ________________ (१४७ ) म० पा० सू० ।५।२।११।। [अ० पा० सू० । ५।२ । ६० । कृताऽस्मरणाऽतिनिन्हवे परोक्षा। दाधेसिशदसदोरुः ।५।२।३६। ।२।११। शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्टपरोक्षे ।५।२।१२। हेरालुः ।५।२।३७ हशश्वद्युगान्तप्रच्छये ह्यस्तनी च। ङौ सासहिवावहिचाचलिपापतिः। 1५/२॥१३॥ १५/२॥३८॥ अविवक्षिते ।५।२।१४। सनिचक्रिदधिजज्ञिनेमिः ।५।२।३९। वाऽद्यतनी पुरादौ ।५।२।१५। शूकमगमहनवृषभूस्थ उकण् ।५।२।४०। स्मे च वर्तमाना ।५।२।१६।। लषपतपदः ।५।२।४१॥ ननौ पृष्टक्तौ सद्वत् ।५।२।१७। भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः । नन्वोर्या ।५।२।१८। ।५।२।४२। सति ।५।२।१९। चलशब्दार्थादकर्मकात् ।५।२।४३। शत्रानशावेष्यति तु सस्यौ ।५।२।२०। इडितो व्यञ्जनाद्यन्तात् ।५।२।४४। तो माङयाक्रोशेषु ।५।२।२१। न णियसूददीपदीक्षः।५।३।४५। वा वेत्तेः क्वसुः ।५।२।२२। द्रमक्रमो यङः ।५।२।४६॥ पूङयजः शानः ।५।२।२३। यजिजपिदंशिवदादूकः ।५।२।४७ वयः शक्तिशीले ।५।२।२४। जागुः ।५।२।४८ धारीङोऽकृच्छेऽतृश् ।५।२।२५। शमष्टकात् घिनण् ।५।२।४९। सुगद्विषाहः सत्रिशत्रुस्तुत्ये ।५।२।२६। युजभुजभजत्यजरअद्विषदुषद्रुहदुतृन् शीलधर्मसाधुषु ।५।२।२७ हाभ्याहनः ।।२।५०। भ्राज्यऽलङ्कृनिराकृरभूसहिरुचि- आङः क्रीडमुषः ।।२।५१॥ तिवृधिचरिप्रजनापत्रप इष्णुः। प्राच यमयसः ।५।२।५२। ५।२।२८ मथलपः।५।२।५३। उदः पचिपतिपदिमदेः ।५।२।२९। वेश्च द्रोः।५।२।५४। भूजे ष्णुक् ।५।२।३०॥ विपरिप्रात्सतः ।५।२।५५/ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः। संमः पृचैपूज्वरेः ।५।२।५६। ५।२।३१। संवेः सृजः ।५।२।५७। त्रसिगृधिधृषिक्षिपः क्नुः ।५।२।३२। संपरिव्यनुप्राद्वदः ।५।२।५८ सन्भिक्षाऽऽसंशेरुः।५।२।३३। वेर्विचकत्थरम्भकषकसलसहनः । विन्द्विच्छ ।५।२।३४। 1५।२।५९/ शृवन्देरारुः ।५।२॥३५॥ व्यपाभेलषः ।५।२।६०। Page #331 -------------------------------------------------------------------------- ________________ . अ० पा० सू० । ५ । २ । ६१ । ] सम्प्राद्वसात् ||५|२/६१। समपत्यपाभिव्यभेश्वरः | ५|२|६२ | समनुव्यवाद्रुधः |५|२/६३। वेर्दहः | ५|२|६४| परेर्देविमुहश्च |५|२|६५। क्षिपरः ||५|२|६६ | वादेश्च णकः | ५/२/६७| निन्दहिंस क्लिशखादविनाशिव्या भाषासूयानेकस्वरात् | ५|२|३८| उपसर्गाद्देवृदेविकुशः । ५/२/६३९| वृद्भिक्षिलुण्टिजल्पिकुट्टाट्टाकः । १५/२/७०। ( 204 ) सृघस्यदो मरक् |५|२|७३। भञ्जिभसिमिदो घुरः | ५|२|७४ | वेत्तिच्छिदभिदः कित् |५|२|७५ | भियोरुरुकलुकम् |५|२/७६। सृजीन शङ्करप्||५|२|७७/ गत्वरः | ५|२|७८ | स्म्यजस हिंसदीपकम्पकमनमो रः । |५|२|७९ | तृषिषिस्वपो नजिङ | ५|२|८०| स्थेशभासपिसकसो वरः | ५|२|८१| यायावरः | ५|२|८२ । दिद्युद्दहजगज्जुवाक्प्राट्वीश्रीद्रसृज्वायतस्तू कटप्रूपरिव्राट्भ्राजादयः क्विपू |५|२|८३ | शंसंस्वयं विप्राद् भुवो डुः | ५|२|८४ | [अ० पा० सू० । ५ । ३ । १६ । पुत्रो दैवते |५|२|८५। ऋषिनाम्नोः करणे | ५ | २|८६ | ऌधूसूखनिचरसहार्त्तः | ५|२|८७| नीदाम्बशस्युयुजस्तुतुदसिसिचमिह तृतीय पादः । प्रात्सूजोरिन् |५|२/७१ | जीणदृक्षिविश्रिपरिभूवमाभ्यमान्यथः । वर्त्स्यति गम्यादिः | ५|३|१| |५|२|७२। वा हेतुसिद्धौ क्तः |५|३|२| कषोऽनिटः || ५|३|३| भविष्यन्ती | ५ | ३ | ४ | अनद्यतने श्वस्तनी |५|३|५| परिदेवने |५|३|६| पुरायावतोर्वर्त्तमाना ||३|७| कदाकह्यर्नवा |५|३|८| पतपानहस्त्रट् |५|२|८८ हलक्रोडाssस्ये पुवः ||५/२/८९ | दंशेत्रः | ५|२|९०| धात्री ||५|२|९१| ज्ञानेच्छार्चार्थजीच्छील्यादिभ्यः उणादयः | ५|२|९३। क्तः |५/२/१२/ किंवृत्ते लिप्सायाम् ||५|३|९| लिप्स्यसिद्धौ |५|३|१०| पञ्चम्यर्थौ |५|३|११ । सप्तमी चोर्ध्वमौहूर्तिके | ५ | ३|१२| क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्ती | ५|३|१३| कर्मणोऽण् ||५|३|१४| भाववचनाः |५|३|१५| पदरुजविशस्पृशो घञ् |५|३|१६| Page #332 -------------------------------------------------------------------------- ________________ ( २४९) अ० पा० सू० । ५। ३ । १७ ।] [अ० पा० सू० ।५।३ । ७१। सतः स्थिरव्याधिबलमत्स्ये ।५।३।१७। आडो युद्धे ।५।३।४३॥ भावाऽकोंः ।५।३।१८। आहावो निपानम् ।५।३१४४। इङोऽपादाने तु टिद्वा ।५।३।१९। भावेऽनुपसर्गात् ।५।३।४५॥ ओ वायुवर्णनिवृत्ते ।५।३।२०। हनो वा वध् च ।५।३।४६। निरभेः पूल्वः ।।३।२१।। व्यथजपमभ्यः ।५।३।४७) रोरुपसर्गात् ।५।३।२२। नवा क्वणयमहसस्वनः ।५।३।४८। भूश्यदोऽल् ।५।३२३। आडो रुप्लोः ।५।३।४९। न्यादो नवा ।५।३।२४। वर्षविघ्नेऽवाद ग्रहः ।५।३।५०। संनिव्युपाद्यमः ।५।३।२५। प्राददिमतुलासूत्रे ।५।३।५१। ने दगदपठस्वनकणः ।५।३।२६।। वृगो वस्त्रे ।५।३॥५२॥ वैणे क्वणः ।५।३।२७। उदः श्रेः ।५।३३५३॥ युवर्णवृदृवशरणगमृद्ग्रहः ।५।३।२८। युपूद्राघञ् ।५।३५४। वर्षादयः क्लीवे ।५३।२९। ग्रहः ।५।३।५५) समुदोऽजः पशौ ।५।३।३०। न्यवाच्छापे ।५।३।५६। मृग्लहः प्रजनाऽक्षे ।५।३।३१। प्राल्लिप्सायाम् ।५।३।५७ पणेर्माने ।५।३॥३२॥ समो मुष्टौ ।५।३।५८ संमदप्रमदो हर्षे ।५।३।३३। युदुद्रोः ।५।३।५९। हनोऽन्तर्घनान्तर्घणो देशे ।५।३।३४।। नियश्चाऽनुपसर्गाद्वा ।५।३।६०। प्रघणप्रघाणौ गृहांशे ।५।३।३५। । वोदः।५।३।६१॥ निघोद्धसङ्घोद्धनाऽपघनोपन्नं निमित्त- अवात् ।५।३।६२। प्रशस्तगणाऽत्याधानाऽङ्गाऽऽसन्नम् परेधूते ।५।२६३ ।५३।३६। भुवोऽवज्ञाने वा ।५।३।६४। मूर्तिनिचिताऽभ्रे घनः ।५।३।३७। यज्ञे ग्रहः ।५।३।६५। व्ययोद्रोः करणे ।५।३।३८। संस्तोः ।५।३।६६। स्तम्बाद नश्च ।५।३।३९। प्रात् स्नुद्रुस्तोः ।५।३।६७) परेघः ।५।३।४० अयज्ञे स्त्रः ।५।३।६८ हः समाह्वयाऽऽहयो चूतनाम्नो वेरशब्दे प्रथने ।५।३।६९। ५॥३४१। छन्दो नाम्नि ।५।३७० न्यम्युपवेर्वाश्चोत् ।५।।४।। क्षुश्रोः ।५।३७१। Page #333 -------------------------------------------------------------------------- ________________ ( २५० ) अ० पा० सू० । ५। ३ । ७२।] [अ० पा० सू० ।५।३ । १२५ । न्युदो ग्रः।५।३।७२। समजनिपनिषदशीमुग्विदिकिरो धान्ये ।५।३।७३। चरिमनीणः ।५।३।९९। नेषुः ।५।३।७४। कृगः श च वा ।५।३।१००। इणोऽभ्रेषे ।५।३।७५) मृगयेच्छायाच्यातृष्णाकृपाभांश्र. परेः क्रमे ।५।३७६॥ द्धाऽन्तर्दा ।५।३।१०१ व्युपाच्छीङः ।५।३१७७ परेः मृचरेर्यः ।५।३।१०२। हस्तप्राप्ये चेरस्तेये ।५।३१७८। वाऽटाट्यात् ।५।३।१०३। चितिदेहाऽऽवासोपसमाधानेकश्वाऽदे: जागुरश्च ।५।३।१०४॥ १५॥३७९॥ शंसिप्रत्ययात् ।।३।१०५। सङ्घऽनूर्वे ।५।३।८० क्तेटोगुरोर्व्यञ्जनात् ।५।३।१०६। माने ।५।३।८१॥ षितोऽङ् ।५।३।१०७। स्थादिभ्यः कः ।५।३।८२। भिदादयः ।५।३।१०८। दिवतोऽथुः ।५।३।८३॥ भीषिभूषिचिन्तिपूजिकथिकुम्बिड्वितस्त्रिमा तत्कृतम् ।५।३।८४। चचिस्पृहितोलिदोलिम्यः।५।३।१०९। यजिस्वपिरक्षियतिप्रच्छो नः उपसर्गादातः ।५।३।११०। णिवेत्त्यासश्रन्थघवन्देरनः।५।३।१११॥ 1५/३८५। विच्छो नङ् ।५।३।८६। इषोऽनिच्छायाम् ।५।३।११२। उपसर्गादः किः १५।३।८७। पर्यधेर्वा ।५।३।११३॥ व्याप्यादाधारे ।५।३।८८। क्रुत्संपदादिभ्यः क्विप् ।५।३।११४। अन्तर्द्धिः ।।३।८९॥ भ्यादिभ्यो वा ।५।३।११५। अभिव्याप्ती भावेऽनजिन् ।५।३।९० व्यतिहारेऽनीहादिभ्यो अः।५।३।११६। स्त्रियां क्तिः ।५।३।९११ नोऽनिः शापे ।५।३।११७। ग्लाहाज्यः ।५।३।११८ श्वादिभ्यः ।५।३।१२। प्रश्नाख्याने वेञ् ।५।३।११९॥ समिणासुगः ।५।३।९३। पर्यायाऽर्होत्पत्तौ च णकः।५।३।१२०। सातिहेतियूतिजूतिज्ञप्तिकीतिः नाम्नि पुंसि च ।५।३।१२१॥ ।५।३।९४॥ भावे ।५।३।१२२॥ गापापचो भावे ।५।३।९५॥ क्लीबे क्तः ।५।३।१२३॥ स्थो वा ।५।३।९६। अनट् ।५।३।१२४॥ आस्यटिव्रज्यजः क्यप् ।५३।९७।। यत्कर्मस्पर्शात् कङ्गसुखं ततः भृगो नाम्नि ।५।३।९८॥ 1५।३।१२५॥ Page #334 -------------------------------------------------------------------------- ________________ ( २५१ ) अ० पा० सू०।५।३।१२६ । ] [अ० पा० सू० ।५।४। ३३ । रम्यादिभ्यः कर्तरि ।५।३।१२६। एष्यत्यवधौ देशस्याऽर्वाग्भागे ।५।४।६। कारणम् ।५।३।१२७। कालस्याऽनहोरात्राणाम् ।५।४।७) भुजिपत्यादिभ्यः कर्माऽपादाने परे वा ५॥४८॥ ५।३।१२८ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः करणाऽऽधारे ।५।३।१२९॥ ।५।४।९। पुन्नाम्नि घः ।५।३।१३०। भूते ।।४।१०॥ गोचरसंचरवहव्रजव्यजखलाऽऽपण- वोतात् प्राक् ।५।४।११। निगमबकभगकषाऽऽकषनिकषम् क्षेपेऽपिजात्वोर्वर्त्तमाना ।५।४।१२। ५।३।१३१॥ कथमि सप्तमी च वा ।५।४।१३। व्यञ्जनाद् घञ् ।५।३।१३२॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ।५।४।१४। अवात्तृस्तृभ्याम् ।५।३।१३३। अश्रद्धाऽमर्षेऽन्यत्रापि ५।४।१५। न्यायाऽवायाऽध्यायोद्यावसंहाराऽव- किंकिलास्त्यर्थयोभविष्यन्ती।५।४।१६। हाराऽऽधारदारजारम् ।५।३।१३४। जातुयद्यदायदो सप्तमी ।५।४।१७। उदङ्कोऽतोये ।५।३।१३५॥ क्षेपे च यच यत्रे ।५।४।१८॥ आनायो जालम् ।५।३।१३६। चित्रे ।५।४।१९। खनो डडरेकेकवकघञ्च ।५।३।१३७। शेषे भविष्यन्त्ययदौ।५।४।२०। इकिस्तिव स्वरूपार्थे ।५।३।१३८ सप्तम्युताप्यो|ढे ।५।४।२१। दुःस्वीषतः कृच्छाऽकृच्छ्रार्थात् खल् सम्भावनेऽलमर्थ तदर्थानुक्तौ ।५।४।२२। ।५।३।१३९। अयदि श्रद्धाधातौ नवा ।५।४।२३। व्यर्थे क प्याद् भूकृगः।५।३।११४०। सतीच्छार्थात् ।५।४।२४। शासूयुधिशिधृषिमृषातोऽनः वय॑ति हेतुफले ५।४।२५। ५३२१४१॥ कामोक्तावकचिति ।५।४।२६। इच्छाऽर्थे सप्तमीपञ्चम्यौ ।५।४।२७॥ चतुर्थः पादः। विधिनिमन्त्रणाऽऽमन्त्रणाऽधीष्टसम्प्रसत्सामीप्ये सद्वद्वा ।५।४।१। नप्रार्थने ।५।४।२८ भूतवच्चाऽऽशंस्ये वा ।५४।२। प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ।५।४।२९) क्षिप्राऽऽशंसाऽर्थयोर्भविष्यन्तीसप्तम्यौ सप्तमी चोर्ध्वमौहूर्तिके ।५।४।३०। ५४।३। स्मे पञ्चमी ।५।४।३१। सम्भावने सिद्धवत् ।।४।४। अधीष्टौ ।५।४।३२॥ नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः ।५।४।५। कालवेलासमये तुम्बाऽवसरे।५।४।३३॥ Page #335 -------------------------------------------------------------------------- ________________ ( २५२) म० पा० सू० ।५।४।३४।] [अ० पा० सू०।५।४।८८॥ सप्तमी यदि ५।४।३४। निमूलात् कषः ।५।४।६२॥ शक्ताहे कृत्याश्च ।५।४।३५/ हनश्च समूलात् ।५।४।६३। णिन्चाऽऽवश्यकाऽधर्मण्ये ।५।४॥३६॥ करणेभ्यः ।५।४।६।। अर्हे तृच् ।५।४।३७ स्वस्नेहनार्थात् पुषपिषः । ५।४६५॥ आशिष्याशीः पञ्चम्यो ।५।४।३८। हस्तार्थाद्रहवर्तिवृतः ।५।४।६६। मायद्यतनी ।५।४।३९। बन्धेर्नाम्नि ।५४।६७ सस्मे ह्यस्तनी च ५।४।४। आधारात् ।५।४।६८ धातोः सम्बन्धे प्रत्ययाः ।५।४।४१॥ कर्तुर्जीवपुरुषान्नश्वहः ।५।४।६९। भृशाऽऽभीक्ष्ण्ये हिस्वी यथाविधि ऊध्वात् पूः शुषः।५।४।७०। तध्वमौ च तशुष्मदि ।५।४।४२। व्याप्याचेवात् ।५।४।७१। प्रचये नवा सामान्यार्थस्य ।५।४।४३।। उपात् किरो लवने ।५।४।७२। निषेधेऽलंखल्वोः तवा ।५।४।४४।। दंशेस्तृतीयया ।५।४।७३। परावरे ।५।४।४५ हिंसादेकाऽऽप्यात् ।५।४।७४। निमील्यादिमेडस्तुल्यकर्तृके ।५।४।४६। उपपीडधकर्षस्तत्सप्तम्या ।५।४।७५॥ प्राकाले ५॥४४७॥ प्रमाणसमासत्त्योः ।।४।७६। रुणम् चाऽऽभीक्ष्ण्ये ।५।४।४८ पञ्चम्या त्वरायाम् ।५।४/७७) पूर्वाग्रे प्रथमे ।५।४।४९॥ द्वितीयया ।५।४।७८॥ अन्यथैवंकथमित्थमः कृगोऽनर्थ- स्वाङ्गेनाऽधुवेण ।५।४।७९ कात् ।५।४।५०। परिक्लेश्येन ।५।४।८० यथातथादीोत्तरे ।५।४।५१। विशपतपदस्कन्दो वीप्साऽऽभीशापे व्याप्यात् ।५।४।५२। क्ष्ण्ये ।५।४।८१॥ स्वाद्वाददीर्घात् ।५।४।५३॥ कालेन तृष्यस्वः क्रियाऽन्तरे।५।४।८२। विदग्भ्यः कात्स्न्र्ये गम् ।५।४।५४। नाम्ना ग्रहाऽऽदिशः ।५।४।८३॥ यावतो विन्दजीवः ।५।४।५५। कृगोऽव्ययेनानिष्टोक्तो क्त्वाचर्मोदरात् पूरेः ।५।४।५६। ___णमौ ।५।४।८४॥ वृष्टिमाने ऊलुक्चाऽस्य वा ।५।४।५७ तिर्यचाऽपवर्गे ।५।४।८५। चेलार्थात् क्नोपेः।५।४।५८। । स्वागतश्च्व्य र्थनानाविनाधाऽर्थेन गात्रपुरुषात् स्नः ।५।४।५९। भुवश्च ।५।४।८६॥ शुष्कचूर्णरूक्षात् पिषस्तस्यैव ।५।४।६०। तृष्णीमा ।५।४।८७/ कृग्ग्रहोऽकृत जीवात् ।५।४।६१। चा।५।४।८८) Page #336 -------------------------------------------------------------------------- ________________ ( २५३) अ० पा० सू० ।५।४।८९।] [अ० पा० सू० । ६।१।४७ । इच्छाऽर्थे कर्मणः सप्तमी ।५।४।८९। देवाद्यञ् च ।।१।२१॥ शकधृषज्ञारभलभसहाऽहेग्लाघटाउ- __अस्थाम्नः ।६।१।२२। स्तिसमर्थार्थे च तुम् ।५।४।९।। लोम्नोऽपत्येषु ।६।१।२३। द्विगोरनपत्ये यस्वरादे बद्विः ६।१।२४। ॥ षष्ठोऽध्यायः॥ प्राग्वतः स्त्रीपुंसान्नान स्नञ् ।६।१।२५। प्रथमः पादः। त्वे वा ।६।१।२६। तद्धितोऽणादि ।६।१।१। गोः स्वरे यः।६।१।२७॥ पौत्रादि वृद्धम् ।६।१२। ङसोऽपत्ये ।६।१।२८। वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यऽस्त्री आद्यात् ।६।१।२९। युवा ।६।१।३। वृद्धाश्रूनि ६।१।३०। सपिण्डे वयः स्थानाधिके जीवद्वा अत इञ् ।६।१॥३१॥ ।६।१।४। बाह्रादिभ्यो गोत्रे ।६।१।३२। युववृद्धं कुत्साऽर्चे वा ।६।१।५। वर्मणोऽचक्रात् ।६।१।३३। संज्ञादुर्वा ।६।१।६। अजादिभ्यो धेनोः ।६।१।३४। त्यदादिः ।६।११७ ब्राह्मणाद्वा ।६।१॥३५॥ वृद्धिर्यस्य स्वरेष्वादिः ।६।१।८ भूयस्सम्भूयोऽम्भोऽमितौजसः एदोद्देश एवेयादौ ।६।१।९। स्लुक्च ।६।१।३६। प्राग्देशे ।६।१।१०। शालङ्कयौदिषाडिवाड्वलि ।६।१३७ वाऽऽद्यात् ६।१।११। व्यासवरुटसुधातृनिषादविम्बचण्डागोत्रोत्तरपदागोत्रादिवाऽजिह्वाकात्या लादन्तस्य चाक् ।६।१।३८। हरितकात्यात् ।६।१।१२। पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽञ् प्राजितादण ।६।१।१३। ।६।१।३९। धनादेः पत्युः।६।१।१४।। परस्त्रियाः परशुश्चाऽसावर्ये ।६।२४०। अनिदम्यणपवादे च दित्यदित्यादि- बिदादेवृद्धे ।६।११४१॥ त्ययमपत्युत्तरपदाञ्यः ।६।९।१५। गगोदेयञ् ।६।११४२। बहिषष्टीकण्च ।६।१।१६। मधुवभ्रोमणकौशिके ।६।११४३। कल्यग्नेरेयण् ।६।१।१७। कपिबोधादागिरसे ।६।१।४४। पृथिव्या नाऽञ्।६।१।१८। वतण्डात् ।६।११४५। उत्सादेरब् ।६।१।१९। स्त्रियां लुप् ।६।१।४६॥ बष्कयादसमासे ।६।१।२०। कुञ्जादेायन्यः ।६।११४७। Page #337 -------------------------------------------------------------------------- ________________ ( २५४ ) अ० पा० सू० । ६।१।४८ । ] [अ० पा० सू० । ६१ । १०५ । स्त्रिबहुष्वायनञ् ।६।१।४८। भ्रुवो भ्रुव च ।६।१७६। अश्वादेः।६।१।४९) कल्याण्यादेरिन् चाऽन्तस्य ।६।१७७) शपभरद्वाजादात्रेये ।६।१।५०। कुलटाया वा ।६।११७८॥ भर्गात् त्रैगर्ते ।६।१५१। चटकाण्णैरः स्त्रियां तु लुप् ।६।१।७९। आत्रेयाद्धारद्वाजे ।६।१।५२। क्षुद्राभ्य एरण वा ।६।१।८० नडादिभ्य आयनण् ।६।११५३। गोधाया दुष्टे णारश्च ।६।१२८१। यनिजः ।६।११५४| जण्टपण्टात् ।६।१।८२। हरितादेरजः ।६।१।५५। चतुष्पाद्य एयब् ।६।१।८३। क्रोष्टशलङ्कोलक्च ।६।१।५६। गृष्टयादेः ।६।११८४ दर्भकृष्णाऽग्निशर्मरणशरद्वच्छुन- वाडवेयो वृषे ।६।११८५। कादाग्रायणब्राह्मणवार्षगण्यवा- रेवत्यादेरिकण् ।६।१।८६। शिष्ठभागेववात्स्ये ।६।१।५७। वृद्धस्त्रियाः क्षेपे णश्च ।६।१।८७) जीवन्तपर्वताद्वा ।६।१।५८ भ्रातुर्व्यः ।६।१।८८ द्रोणाद्वा ।६।११५९। ईयः स्वसुश्च ।६।१।८९॥ शिवादेरण् ।६।१।६० मातृपित्रादेर्डेयणीयणौ।६।१९०। ऋषिवृष्ण्यन्धककुरुभ्यः ।६।१।६१।। श्वशुराद्यः ।६।१।९१॥ कन्यात्रिवेण्याः कनीनत्रिवणं जातौ राज्ञः ।६।१।९२॥ च ।६।१।६२। क्षत्रादियः।६।१।९३। शुङ्गाभ्यां भारद्वाजे ।६।१।६३। मनोर्याऽणी पश्चान्तः ।।१।९४। विकर्णच्छगलाद्वात्स्याऽऽत्रेये ।६।१।६४। माणवः कुत्सायाम् ।६।१।९५। णश्च विश्रवसो विश्लुक्च वा ६।११६५। कुलादीनः ।६।१।९६। संख्यासंभद्रान्मातुर्मातुर्च ।६।१६६। यैयकमावसमासे वा ।६।१।९७/ अदोनदीमानुषीनाम्नः ।६।१।६७। दुष्कुलादेयण्वा ।६।१।९८ पीलासाल्वामण्डूकाद्वा ।६।१।६८। महाकुलाद्वाऽभीनजौ ।६।११९९। दितिश्चैयण वा ।६।१।६९। कुर्वादेर्व्यः ।६।१।१००। याप्त्यूङः ।६।११७० सम्राजः क्षत्रिये ।६।१।१०१॥ द्विस्वरादनद्याः ।६।१।७१। सेनान्तकारुलक्ष्मणादिश्च ।६।१।१०२। इतोऽनिञः।६।१।७२। सुयाम्नः सौवीरेष्वायनिञ् ।६।१।१०३। शुभ्रादिभ्यः ।६।१७३। पाण्टाहृतिमिमताण्णश्च ।६।१।१०४। श्यामलक्षणाद्वाशिष्ठे ।६।१।७४। भागावित्तितार्णविन्दवाऽऽकशापेविकर्णकुषीतकात् काश्यपे ।६।११७५॥ यान्निन्दायामिकण्वा ।६।१।१०५। Page #338 -------------------------------------------------------------------------- ________________ स० पा० सू० । ६ । १ । १०६ । ] सौयामायनियामुन्दायनिवार्ष्या ययश्च वा | ६|१|१०६ । तिकादेरायनिञ् | ६ | १|१०७ दगुकोशलक मरच्छागवृषायादिः ( २५५ ) |६|१|१०८ | द्विस्वरादणः | ६ |१| १०९ । अवृद्धादोर्ना | ६ | १|११०। पुत्रान्तात् |६|१|१११ । चर्मवर्सिगारेटकार्कट्यकाकलङ्कावाकिनाच कचान्तोऽन्त्यस्वरात् | ६|१|११२। अदोरायनिः प्रायः | ६|१|११३। राष्ट्रक्षत्रियात् सरूपाद्राजाऽपत्ये द्रिरन् | ६|१|११४ | गान्धारिसाल्वेयाभ्याम् | ६ | १|११५ | पुरुमगधकलिङ्गसूरमसद्विस्वरादणू | ६|१|११६ | ।६।१।११७ दुनादिकुर्वीत्कोशलाऽजादाञ्ञ्यः ।६।१।११८ पाण्डोडर्थणू |६|१|११९। शकादिभ्यो द्रे |६|१|१२० | कुन्त्यवन्तेः स्त्रियाम् | ६ | १|१२१ । कुरोर्वा | ६|१|१२२| प्रेरणोsप्राच्य भर्गादेः ६ः । ६/१/१२३| बहुवस्त्रियाम् || ६ |१| १२४ | कार्गो | ६ | १|१२५ । ashisश्यापर्णान्तगोपवनादेः [ अ० पा० सू० । ६ । २ । १० । भृग्वङ्गिरस्कुत्सवशिष्ठगोतमाऽत्रेः अब्राह्मणात् |६|१|१४१ । पैलाऽऽदेः । ६।१।१४२ । साल्वांशप्रत्यग्रथकलकूटाइमकादिञ् प्राच्येञोऽतौल्वल्यादेः | ६|१|१४३। ।६।१।१२८। प्राग्भरते बहुस्वरादिनः | ६ |१| १२९| वोपकाः | ६ |१| १३० । तिककितवादी द्वन्द्वे | ६ | १|१३१ । द्रास्तथा |६|१|१३२। वाऽन्येन |६|१|१३३ । द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेव ।६।१।१३४। न प्राजितीये स्वरे | ६ |१| १३५ | गर्ग भार्गविका | ६|१|१|१३६| यूनि लुप् । ६।१।१३७। वायनणायनिञोः | ६|१|१३८ । द्रीजो वा | ६ | १|१३९ / निदार्षादणिः | ६|१|१४०| द्वितीयः पादः । रागाहो रक्ते |६| २|१| लाक्षारोचनादिकण् | ६|२|२| शकलकर्द्दमाद्वा | ६|२|३| नीलपीतादकम् || ६ |२|४| उदितगुरोर्भाक् । ६१२२५| चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते द्वन्द्वादीयः | ६ | २|७| श्रवणाऽश्वधान्नामन्यः | ६|२|८| |६|१|१२६| कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती षष्ठ्याः समूहे | ६ | २|९| च | ६|१|१९२७| भिक्षाऽऽदेः | ६|२|१०| |६|२|६| Page #339 -------------------------------------------------------------------------- ________________ ( २५६) अ० पा० सू०। ६।२।११।] [अ० पा० सू० । ६।२ । ६६ । क्षुद्रकमालवात् सेनानाम्नि ।६।२।११। क्रौशेयम् ।६।२०३९। गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्य- परशव्याद्यलक् च ।६।२।४० राजराजन्यराजपुत्रादकञ् ।६।२।१२। कंसीयायः ।६।२।४१॥ केदाराण्ण्यश्च ।६।२।१३॥ हेमार्थान्माने ।६।२।४२॥ कवचिहस्त्यचित्ताचेकण् ।६।२।१४। द्रोवर्यः ।६।२।४३। धेनोरनञः ।६२।१५। मानात् क्रीतवत् ।६।२।४४। ब्राह्मणमाणववाडवाद्यः।६।२।१६। हेमाऽऽदिभ्योऽञ् ।६।२।४५। गणिकाया ण्यः ।६।२।१७॥ अभक्ष्याऽऽच्छादने वा मयट् ।६।२।४६। केशाद्वा ।६।२।१८॥ शरदर्भकूदीतृणसोमवल्वजात् । वाऽश्वादीयः।६।२।१९। ६।२।४७) पर्धा ड्वण ।६।२।२०। एकस्वरात् ।६।२।४८। ईनोहः क्रतो ।६।२।२१॥ दोरप्राणिनः ।६।२।४९। पृष्ठाद्यः ।६।२।२२। गोः पुरीषे।६।२।५० चरणाद्धम्मवत् ।६।२।२३। ब्रीहेः पुरोडाशे ।६।२।५१॥ गोरथवातात् बल्कव्यलूलम् ।६।२।२४। तिलयवादनाम्नि ।६।२।५२। पाशाऽऽदेश्च ल्यः ।६।२।२५। पिष्टात् ।६।२।५३। श्वादिभ्योऽञ् ।६।२।२६। नाम्नि का ।६।२।५४। खलादिभ्यो लिन् ।६।२७॥ ह्योगोदोहादीनञ् हियश्चिास्य ग्रामजनबन्धुगजसहायात्तलू।६।२।२८। ।६।२।५५/ पुरुषात् कृतहितवधविकारे चैयब् अपो यञ्चा ।६।२।५६। ६।२।२९। लुब्बहुलं पुष्पमूले ।६।२।५७) विकारे ।६।२।३०। फले ।६।२।५८) प्राण्यौषधिवृक्षेभ्योऽवयवे च ।६।२३१॥ प्लक्षाऽऽदेरण।६।२।५९। तालाद्धनुषि ।६।२।३२॥ जम्ब्वा वा ।६।२।६०। पुजतोः षोन्तश्च ।६।२।३३। न द्विरद्वयगोमयफलात् ।६।२।६१। शम्या लः।६।२।३४। पितृमातुर्व्यडुलं भ्रातरि ।६।२।६२। पयोद्रोयः ।६।२।३५॥ पित्रो महट् ।६।२।६३। उष्ट्रादकञ् ।६।२॥३६॥ अवेर्दुग्धे सोढदूसमरीसम् ।६।२।६४॥ उमोणोंद्वा ।६।२।३७ राष्ट्रेऽनङ्गाऽऽदिभ्यः ।६।२।६५। एण्या एयश् ।६।२।३८ राजन्याऽऽदिभ्योऽकञ् ।६।२।६६। Page #340 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ६।२। ६७।] [अ० पा० सू० । ६।२। ११९ । वसातेवा ।।२।६७) ऋश्यादेः कः ।६।२।९४। भौरिक्यैषु कार्यादेर्विधभक्तम् । वराहादेः कण ।६।२।९५। ६।२।६८ कुमुदादेरिकः ।६।२।९६। निवासाऽदूरभवे इति देशे नाम्नि अश्वत्थादेरिकण् ।६।२।९७। ६२।६९। सास्य पौर्णमासी ।६।२।९८ तदत्रास्ति ।६।२७०। आग्रहायण्यश्वत्थादिकण ।६।२।९९। तेन निवृत्ते च ।६।२१७१। चैत्रीकात्तिकीफाल्गुनीश्रवणाद्वा नद्यां मतुः ।६।२।७२। ।६।२।१०० मध्वादेः ।६।२।७३॥ देवता।६।२।१०१॥ नडकुमुदवेतसमहिषाड्डित् ।६।२।७४। पैगाङ्क्षीपुत्रादेरीयः ।६।२।१०२। नडशादाबलः।६।२।७५। शुक्रादियः ।६।२।१०३। शिखायाः ।६।२७६॥ शतरुद्रात्तौ ।६।२।१०४। शिरीषादिककणौ ।६।२७७ अपोनपादपान्नपातस्तृचातः।६।२।१०५। महेन्द्राद्वा दा२।१०६। शर्कराया इकणीयाऽण् च ।६।२।७८) कसोमायण् ।६।१०७/ रोऽश्मादेः।६।२७९। प्रेक्षादेरिन् ।६।२।८०1 द्यावापृथिवीशुनासीराऽग्नी षोममरुत्ववास्तोष्पतितृणादेः सल् ।६।२।८। गृहमेधादीययौ ।६।२।१०८। काशादेरिलः ।६।२।८२। वाय्वृतुपित्रुषसो यः ।६।२।१०९। अरीहणादेरकण् ।६।२।८३। महाराजप्रोष्ठपदादिकम् ।६।२।११०। सुपन्ध्यादेयंः ।६।२।८४। कालाद्भववत् ।६।२।१११॥ सुतङ्गमादेरिञ् ।६।२।८५। आदेश्छन्दसः प्रगाथे ।६।२।११२। बलादेयः ।६।२।८६॥ योद्धप्रयोजनायुद्धे ।६।२।११३॥ अहरादिभ्योऽञ् ।६।२८७) भावघोऽस्यां णः ।६।२।११४। सख्यादेरेयण ।६।२।८८) इयैनम्पातातैलम्पाता ।६।२।११५॥ पन्थ्यादेरायनण् ।६।२।८९। प्रहरणात् क्रीडायां णः ।६।२।११६। कर्णादेरायनिञ् ।६।२।९० तद्वेत्त्यधीते ।६।२।११७ उत्करादेरीयः।६।२।९१। न्यायादेरिकण् ।६।२।११८ नडादे कीयः ।६।२।९२। पदकल्पलक्षणान्तक्रत्वाख्याना. कृशाश्वादेरीयण् ।६।२।९३। ख्यायिकात् ।६।२।११९॥ Page #341 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ६।२।१२०।] अकल्पात् सूत्रात् ।६।२।१२० अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः ६२।१२। याज्ञिकौक्त्थिकलोकायितिकम् ।६।२।१२२॥ अनुब्राह्मणादिन् ।६।२।१२३॥ । शतषष्टेः पथ इकट् ।६।२।१२४।। पदोत्तरपदेभ्य इकः ।६२।१२५॥ पदक्रमशिक्षामीमांसाम्नोऽकः ।६।२।१२६। ससर्वपूर्वाल्लुप् ।६।२।१२७। संख्याकात् सूत्रे ।६।२।१२८॥ प्रोक्तात् ।६।२।१२९॥ वेदेन्व्राह्मणमत्रैव ।६।२।१३०॥ तेनच्छन्ने रथे ।६।२।१३१॥ पाण्डुकम्बलादिन् ।६।२।१३२। दृष्टे साम्नि नाम्नि ।६।२।१३३। गोत्रादङ्कवत् ।६।२।१३४। वामदेवाद्यः ।६।२।१३५। डिद्वाऽण् ।६।२।१३६। वा जाते द्विः ।६।।१३७/ तत्रोद्धृते पात्रेभ्यः ।६।२।१३८॥ स्थण्डिलाच्छेते व्रती ।६।२।१३९। संस्कृते भक्ष्ये ।६।२।१४०। शूलोखाद्यः ।६।२।१४१॥ क्षीरादेयण् ।६।२।१४२। दन्न इकण ।६।२।१४३। वोदश्वितः।६।२।१४४। क्वचित् ।६।२।१४५। [अ० पा० सू०। ६ । ३ । २७। तृतीयः पादः। शेषे ६३२१ नद्यादेरेयण् ।६३।। राष्ट्रादियः ।६।३२३॥ दूरादेत्यः ।६।३।४। उत्तरादाहञ् ।६।३।५। पारावारादीनः ।६३६। व्यस्तव्यत्यस्तात् ।६।३७) द्युप्रागपागुदक्प्रतीचो यः।६।३।८। ग्रामादीनश्च ।६।३।९।। कन्यादेश्चैयकञ् ।६।३।१०। कुण्ज्यादिभ्यो यलुक्च ।६।३।११॥ कुलकुक्षिग्रीवाच्छ्वास्यलङ्कारे ।६।३।१२। दक्षिणापश्चातू पुरस्त्यण् ।६।३।१३। वल्युदिपर्दिकापिश्याष्टायनण् । ।६।३।१४॥ रङ्को प्राणिनि वा । ६।३।१५। क्वेहामात्रतसस्त्यच् ।६।३।१६। नेधुंवे ।६।३।१७। निसो गते ।६।३।१८।। ऐषमोह्यःश्वसो वा ।६।३।१९। कन्थाया इकए ।६।३।२०। वर्णावकञ् ।६।३।२१॥ रूप्योत्तरपदारण्याण्णः ।६।३।२२। दिकपूर्वादनाम्नः।६।३।२३। मद्राद ।६।३।२४। उदग्ग्रामाद्यकृल्लोम्नः।६।३।२५। गोष्ठीतैकीनकेतीगोमतीशूरसेनवाही करोमकपटचरात् ।६।३।२६। शकलादेयत्रः ६।३।२७) Page #342 -------------------------------------------------------------------------- ________________ (१५९) १० पा० सू०।६।३।२८ ।] [अ० पा० सू० । ६।३। ८२ । वृद्धेऽञः ।६।३।२८। कोपान्त्याचाण ।६।३।५६। न द्विस्वरात् प्राग्भरतात् ।६।३।२९।। गत्तॊत्तरपदादीयः।६।३।५७/ भवतोरिकणीयसौ ।६।३।३०। कटपूर्वात् प्राचः ।६।३।५८० परजनराज्ञोऽकीयः ।६।३।३१॥ कखोपान्त्यकन्थापलदनगरग्रामदोरीयः।६।३॥३२॥ ह्रदोत्तरपदादोः ।६।३१५९। उष्णादिभ्यः कालात् ।६।३।३३। पर्वतात् ।६।२६० व्यादिभ्यो णिकेकणौ ।६।३।३४। अनरे वा ।६।३।६१। काश्यादेः ।६।३॥३५॥ पर्णकृकणाद्भारद्वाजात् ।६।३।६२। वाहीकेषु ग्रामात् ।६।३।३६। गहादिभ्यः ।६।३।६३। वोशीनरेषु ।६।३।३७ पृथिवीमध्यान्मध्यमश्चास्य ।६।३।६४। वृजिमद्राद्देशात् कः ।६।३।३८। निवासाचरणेऽण् ।६।३।६५। उवर्णादिकण् ।६।३॥३९॥ वेणुकादिभ्य ईयण् ।६।३।६६। दोरेव प्राचः ।६।३।४०॥ वा युष्मदस्मदोऽजीनयो युष्माइतोऽकञ् ।६।३।४। कास्माकं चास्यैकत्वे तु तव. रोपान्त्यात् ।६।३॥४२॥ कममकम् ।६।३।६७ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्। द्वीपादनुसमुद्रं ण्यः ।६।३।६८। ।६।३।४३ अांद्यः।६।३।६९। राष्ट्रेभ्यः ।६।३।४४॥ सपूर्वादिकण् ।६।३।७० बहुविषयेभ्यः ।६।३।४५। दिक्पूर्वोत्तौ ।६।३१७१। धूमादेः ।६।३।४६॥ ग्रामराष्ट्राशादणिकणौ ।६।३।७२। सौवीरेषु कूलात् ।६।३।४७) पराऽवराऽधमोत्तमादयः ।६।३७३। समुद्रान्नुनावोः ६३॥४८॥ अमोन्ताऽवोऽधसः ।६।३।७४। नगरात् कुत्सादाक्ष्ये ।६।३।४९। पश्चादाद्यन्ताग्रादिमः।६।३।७५। कच्छाग्निवस्त्रवतॊत्तरपदात् ।६।३।५० मध्यान्मः ।६।३।७६। अरण्यात् पथि न्यायाध्यायेभनरवि. मध्ये उत्कर्षापकर्षयोरः ।६।३।७७ हारे ।६।३।५१। अध्यात्मादिभ्य इकण् ।६।३१७८। गोमये वा ।६।३॥५२॥ समानपूर्वलोकोत्तरपदात् ।६।३।७९। कुरुयुगन्धराद्वा ।६॥३५३॥ वर्षाकालेभ्यः ।६।३।८। साल्वाद्गोयवाग्वपत्तौ ।६।३।५४॥ शरदः श्राद्ध कर्मणि ।६।३२८१॥ कच्छादेतस्थे ।६।३।५५॥ नवा रोगातपे ।६।३।८२॥ Page #343 -------------------------------------------------------------------------- ________________ (२६०) अ० पा० सू० । ६।३। ८३ ।] [अ० पा० सू० । ६।३।१३६ । निशाप्रदोषात् ।६।३१८३॥ स्थानान्तगोशालखरशाश्वसस्तादिः ।६।३।८४। लात् ।६।३।११०। चिरपरुत्परारेस्त्नः ।६।३८५। वत्सशालाद्वा ।६।३।१११॥ पुरो नः ।६।३।८६। सोदर्यसमानोदयौं ।६।३।११२। पूर्वाह्वापराह्नात्तनटू ।६।३।८७। कालाइये ऋणे ।६।३।११३॥ सायश्चिरंप्राद्धेप्रगेऽव्ययात् ।६।३।८८। कलाप्यश्वत्थयवबुसोमाभर्तुसन्ध्यादेरण ।६।३२८९। व्यासैषमसोऽकः ।६।३।११४॥ संवत्सरात् फलपर्वणोः ।६।३०९० ग्रीष्मावरसमादकञ् ।६।३।११५। हेमन्ताद्वा तलुक्च ।६।३।९१॥ संवत्सराग्रहायण्या इकण् च ।६।३।११६। प्रावृष एण्यः ।६।३।९२। साधुपुष्पत्पच्यमाने ।६।३।११७ स्थामाजिनान्ताल्लुप् ।६।३।९३। उप्ते ।६।३।११८। तत्र कृतलब्धक्रीतसम्भूते ।६।३।९४। आश्वयुज्या अकञ् ।६।३।११९॥ कुशले ।६।३९५। ग्रीष्मवसन्ताद्वा ।६।३।१२० पथोऽकः ।६।३।९६। व्याहरति मृगे ।६।३।१२१॥ कोऽश्मादेः ।६।३१९७१ जयिनि च ।६।३।१२२॥ जाते ।६।३।९८१ भवे ।६।३।१२३। प्रावृष इकः ।६।३।९९॥ दिगादिदेहाशाद्यः ।६।३।१२४। नाम्नि शरदोऽकञ् ।६।३।१००। नाम्न्युदकात् ।६।३।१२५। सिन्ध्वपकरात् काऽणौ ।६।३।१०१। मध्यादिनण्णेयामोऽन्तश्च ।६।३।१२६। पूर्वाह्नाऽपराह्णाामूलप्रदोषाव- जिह्वामूलाङ्गुलेश्वेयः ।६३।१२७। स्करादकः ।६।३३१०२।। वर्गान्तात् ।६।३।१२८ पथः पन्थ च ।६।३।१०३॥ ईनयौ चाऽशब्दे ।६।३।१२९॥ अश्च वामावास्यायाः।६।३।१०४। दृतिकुक्षिकलशिबस्त्यहेरेश्रविष्ठाषाढादीयण च ।६।३।१०५। यण ।६।३।१३०१ फल्गुन्याष्टः ।६।३।१०६। आस्तेयम् ।६।३।१३१॥ बहुलाऽनुराधापुण्यार्थपुनर्वसुहस्त- ग्रीवातोऽण च ।६।३।१३२। विशाखास्वातेलप ।६।३।१०७ चतुर्मासान्नाम्नि ।६।३।१३३॥ चित्रारेवतीरोहिण्याः स्त्रिया- यज्ञे ञ्यः ।६।३।१३४। म् ।६।३।१०८ गम्भीरपश्चजनबहिर्देवात् ।६।३।१२५/ बहुलमन्येभ्यः ।६।३।१०९॥ परिमुखादेरव्ययीभावात् ।६।३।१३६। Page #344 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ६ । ३ । १३७ । ] अन्तः पूर्वादिकणू | ६ | ३ | १३७| पर्यनोग्रमात् ६ |३ | १३८ [ अ० पा० सू० । ६ । ३ | १९२ । छन्दोगौक्त्थिकयाज्ञिकबहूवृचाच धर्माम्नायसङ्के |६|३|१६६ । उपाज्जानुनी विकर्णात् प्रायेण | ३ | ३. १३९ | आथर्वणिकादणिकलुक्च | ६|३ | १६७ रूढावन्तः पुरादिकः | ६ | ३ | १४० | ( २६१ ) कर्णललाटात् कल् |६|३|१४१ | तस्य व्याख्याने च ग्रन्थात् | ६| ३ | १४२ | रैवतिकादेरीयः | ३ | ३ | १७० | प्रायो बहुस्वरादिकण |६| ३ | १४३ | ऋगृद् द्विस्वरयागेभ्यः | ६ | ३|१४४ | कौपिञ्जलहास्तिपदादण् | ६ | ३ | १७१ | सङ्घघोषाङ्गलक्षणेऽञ्यञिञः | ६ | ३ | १७२ । शाकलादकच | ६ |३ | १७३ | ऋषेरध्याये | ६ | ३|१४५ । पुरोडाश पौरोडाशादिकेकटौ | ३ | ३ | १४६ । गृहेऽग्नीधोरण्धश्च | ६ |३|१७४। रथात् सादेश्च वोढुङ्गे |६|३|१७५। छन्दसो यः । ६।३।१४७। शिक्षादेवाण | ६ | ३ | १४८। तत आगते | ६ | ३ | १४९ । विद्यायोनिसम्बन्धादकञ् | ६ |३|१५० | यः |६|३|१७६। पत्रपूर्वादव् ||६|३|१७७ वाहनात् । ६:३।१७८ । वायुपकर | ६|३|१७९ । वस्तुरिवादिः | ६ |३|१८० तेन प्रोक्ते |६|३|१८१ । मौदादिभ्यः : |६|३|१८२ | कठादिभ्यो वेदे लुप् |६|३|१८३। तित्तिरिवरतन्तुखण्डिको खादी णू | ६| ३ | १८४ | चरणादक |६|३|१६८। गोत्राददण्डमाणव शिष्ये | ६ | ३ | १६९ | पितु वा | ६ |३|१५१ | ऋत इकण | ६| ३ | १५२। आयस्थानात् | ६|३|१५३ | शुण्डिकारण | ६| ३ | १५४ | गोत्रादङ्कवत् |६|३|१५५/ तुभ्यो रूप्यमय वा । ६ । ३ | १५६ । प्रभवति |६|३|१५७/ वैर्यः ६ |३ | १५८ | त्यदादेर्मयट् ||६|३|१५९ / तस्येदम् ||६|३|१६०| हलसीरादिकण | ६| ३|१६१ | समिध आधाने टेन्यणू | ६ | ३ | १६२ | विवाहे द्वन्द्वादक | ६।३।१६३। अदेवासुरादिभ्यो वैरे | ६ | ३ | १६४ | नदान्दत्ते ञ्यः | ६| ३|१६५ । छगलिनो णेयिन् |६|३|१८५ | शौनकादिभ्यो णिन् | ६|३|१८६ | पुराणे कल्पे | ६ | ३ | १८७ काश्यपकौशिकाद्वेदवच | ६ | ३ | १८८ | शिलालिपाराशर्यान्नटभि क्षुसूत्रे |६|३|१८९| कृशाश्वकर्मन्दादिन् | ६ | ३ | १९० । उपज्ञाते |६|३|१९१ कृते | ६|३|१९२| Page #345 -------------------------------------------------------------------------- ________________ (२६२) अ० पा० सू०।६।३।१९३।] [अ० पा० सू० । ६।४।३१ । नाम्नि मक्षिकादिभ्यः ।६।३।१९३।। तेन जितजयद्दीव्यत्खनत्सु ।६।४।२। कुलालादेरकञ् ।६।३।१९४। संस्कृते ।६।४।३। सर्वचर्मण ईनेनौ ।६।३।१९५। कुलत्थकोपान्त्यादण ।६।४।४। उरसो याणौ ।६।३।१९६। संसृष्टे ।६।४।५। छन्दस्यः ।६।३।१९७) लवणादः ।६।४।६। अमोऽधिकृत्यग्रन्थे ।६।३।१९८) चूर्णमुद्राभ्यामिनणौ ।६।४।७) ज्योतिषम् ।६।३।१९९४ व्यञ्जनेभ्य उपसिक्ते ।६४।८। शिशुक्रन्दादिभ्य ईयः ।६।३।२००/ तरति ।६।४।९। द्वन्द्वात् प्रायः ।६।३।२०१। नौद्विस्वरादिकः ।६।४।१०। अभि निष्क्रामति द्वारे ।६।३।२०२। चरति ।६।४।११॥ गच्छति पथिदूते ।६।३।२०३। पोदेरिकट् ।६।४।१२। भजति ।६।३।२०४। पदिकः ।६।४।१३॥ महाराजादिकण् ।६।३।२०५। श्वगणाद्वा ।६।४।१४। अचित्ताददेशकालात् ।६।३।२०६। वेतनादेर्जीवति ।६।४।१५। वासुदेवाऽर्जुनादका ।६३।२०७। व्यस्ताच क्रयविक्रयादिकः ।६।४।१६। गोत्रक्षत्रियेभ्योऽकञ् प्रायः ।६।३।२०८। वस्नात् ।६।४।१७। सरूपाद्रेः सर्व राष्ट्रवत् ।६।३।२०९। आयुधादीयश्च ।६।४।१८। टस्तुल्यदिशि ।६।३।२१०। वातादीनञ् ।६।४।१९। तसिः ।६।३।२११॥ निवृत्तेऽक्षयतादेः ।६।४।२०। यश्चोरसः ।६।३।२१२। भावादिमः ।६।४।२१। सेनिवासादस्य ।६।३।२१३॥ याचितापमित्यात् कण् ।६।४।२२। आभिजनात् ।६।३।२१४। हरत्युत्सङ्गादेः ।६।४।२३। शण्डिकादेयः ।६।३।२१५/ भस्त्रादेरिकट् ।६।४।२४॥ सिन्ध्वादेरञ् ।६।३।२१६। विवधवीवधाद्वा ।६४।२५। सलातुरादीयण ।६।३।२१७ कुटिलिकाया अण् ।६।४।२६। तूदीवर्मत्या एयण ।६।३।२१८) ओजःसहोम्भसो वर्तते ।६।४।२७। गिरेरीयोऽस्त्राजीवे ।६।३।२१९॥ तं प्रत्यनोलोमेपकूलात् ।।४।२८। परेमुखपार्थ्यात् ।६।४।२९। चतुर्थः पादः । रक्षदुञ्छतोः ।६।४।३०॥ इकण् ।६।४।१। पक्षिमत्स्यमृगार्थादू घ्नति ।६।४।३१। Page #346 -------------------------------------------------------------------------- ________________ अ० पा० सु० । ६ । ४ । ३२ । ] परिपन्धात्तिष्ठति च | ६ | ४|३२| परिपथात् |६|४|३३| अवृद्धेर्गृह्णति ग | ६|४|३४| कुसीदादिकट् |६|४|३५| दशैकादशादिकच | ६ |४| ३६ | अर्थपदपदोत्तरललामप्र तिकण्ठात् |६|४|३७| परदारादिभ्यो गच्छति | ६ | ४ | ३८ | प्रतिपादिक | ६|४|३९| माथोत्तरपदपदव्याक्रन्दाद्धावति |६|४|४०| पश्चात्यनुपदात् ||६|४|४१ | सुस्नातादिभ्यः पृच्छति | ६ |४| ४२ | प्रभूतादिभ्यो ब्रुवति |६|४|४३| माशब्द इत्यादिभ्यः | ६|४|४४ | शाब्दिक दार्दरिकलालाटिक कौक्कु टिकम् | ६ |४ |४५ । समूहार्थात् समवेते |६|४|४६| पर्षदो यः || ६ |४| ४७७ सेनाया वा | ६ |४| ४८ धर्माधर्माचरति || ६ | ४|४९| षष्ठया धयें | ६ | ४|५०/ ऋन्नरादेरण् |६|४|५१| विभाजयितृविशसितुर्णीड्लुक् च | ६|४|५२| अवक्रये | ६|४|५३ | तदस्य पण्यम् ||६|४|५४ | किशरा रिकट् || ६|४|५५ शलालुनो वा | ६|४|५६ । शिल्पम् ||६|४|५७ | ( २६३ ) [ अ० पा० सू० । ६ । ४ । ८५ । मडुकर्झराद्वाऽण् |६|४|५८ | शीलम् |६|४|५९ | अस्थाच्छत्रादेरञ् |६|४|६०| तूष्णीकः | ६|४|६१ | प्रहरणम् ||६|४|६२ परश्वधाद्वाऽण् |६|४/६३ । शक्तियष्टेष्टीकण् |६|४|६४ | वेष्ट्यादिभ्यः ||६|| ४|६५ | नास्तिकास्तिकदैष्टिकम् | ६|४|६६ | वृत्तोऽपपाठोऽनुयोगे | ६ | ४|६७ | बहुस्वरपूर्वादिकः ||६|४|६८| भक्ष्यं हितमस्मै | ६|४|६९ | नियुक्तं दीयते | ३ | ४ | ७० | श्राणामांसौदनादिको वा | ६ |४| ७१ | भक्तौदनाद्वा णिकटू |६|४/७२ | नवयज्ञादयोऽस्मिन् वर्त्तन्ते | ६ |४| ७३ | तत्र नियुक्त | ६|४|७४ | अगारान्तादिकः | ६ |४/७५ | अदेशकालादध्यायिनि | ६ | ४|७६ | निकटादिषु वसति | ६|४|७७ सतीर्थ्यः ||६|४|७८| प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति || ६|४|७९ । सङ्ख्यादेश्चार्हदलुचः | ६|४|८०| गोदानादीनां ब्रह्मचर्ये | ६|४|१| चन्द्रायणं च चरति | ६|४|८२ | देवतादीन् डिन् | ६ |४| ८३ । डकश्चाष्टाचत्वारिंशतं वर्षाणाम् |६|४|८४ | चातुर्मास्यन्तौ यलुक् च | ६|४|८५ Page #347 -------------------------------------------------------------------------- ________________ (१६४) अ० पा० सू० । ६ । ४ । ८६ । ] [अ० पा० सू० । ६।४।१३६ । क्रोशयोजनपूर्वाच्छताद्योजनाचा- वर्षादश्च वा ।६।४।११। भिगमाहे ।६।४।०६। प्राणिनि भूते ३।४।११२॥ तद्यात्येभ्यः ।।४।८७) मासाद्वयसि यः ।६।४।११३। पथ इकट् ।६।४।८८ ईनश्च ।६।४।११४॥ नित्यं णः पन्थश्च ।६।४।८९। षण्मासाद्ययणिकण् ।६।४।११५॥ शकूत्तरकान्ताराजवारिस्थलजङ्ग- सोऽस्य ब्रह्मचर्येतद्वतोः ।६।४।११६। लादेस्तेनाहृते च ।६।४।९०। प्रयोजनम् ।६।४।११७ स्थलादेर्मधुकमरिचेऽण् ।६।४।९१।। एकागाराचौरे ।६।४।११८॥ तुरायणपारायणं यजमानाऽधीयाने चूडादिभ्योऽण् ।६।४।११९॥ ।६।४।९२। विशाखाषाढान्मन्थदण्डे ।६।४।१२० संशयं प्राप्ते ज्ञेये ।६।४।९३॥ उत्थापनादेरीयः ।६।४।१२१॥ तस्मै योगादेः शक्ते ।।४।९४। विशिरुहिपदिपूरिसमापेरनात् योगकर्मभ्यां योको ।६।४।९५। सपूर्वपदात् ।६।४।१२२॥ यज्ञानां दक्षिणायाम् ।६।४।९६। स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ तेषु देये ।६।४।९७ ६४।१२३॥ काले कार्ये च भववत् ।६।४।९८॥ समयात् प्राप्तः।६।४।१२४। व्युष्टादिष्वण् ।६।४।९९। क्रत्वादिभ्योऽण् ।६।४।१२५। यथाकथाचाण्णः ।६।४।१००। कालाद्यः ।६।४।१२६॥ तेन हस्ताद्यः ।६।४।१०१॥ दीर्घः ।६।४।१२७ शोभमाने ।६।४।१०२। आकालिकमिकश्चाद्यन्ते ।६।४।१२८॥ कर्मवेषाद्यः ।६।४।१०३। त्रिंशद्विशतेर्डकोऽसंज्ञायामाईदर्थे कालात् परिजय्यलभ्यकार्यसुकरे ।६।४।१२९॥ ।६।४।१०४॥ सङ्ख्याडतेश्चाऽशत्तिष्टः कः ।६।४।१३०। निवृत्ते ।६।४।१०५ शतात् केव लादतस्मिन्येकौ ।६।४।१३१॥ तं भाविभूते ।६।४।१०६। वातोरिकः ।६।४।१३२॥ तस्मै भृताऽधीष्टे च ।६।४।१०७७ कार्षापणादिकट् प्रतिश्चास्य वा षण्मासादवयसि ण्येकौ ।६।४।१०८। ।६।४।१३३॥ समाया ईनः ।६।४।१०९। अर्धात् पलकंसकर्षात् ।६।४।१३४। राज्यहःसंवत्सराच द्विगोर्वा कंसार्द्धात् ।६।४।१३५॥ ६।४।११०। सहस्रशतमानादण् ।६।४।१३६। Page #348 -------------------------------------------------------------------------- ________________ म० पा० सू०।६।। १३७ ।] [अ० पा० सू० । ७।१।१। सूप्पोद्वाऽञ् ।६।४।१३७। सम्भवदवहरतोश्च ।६।४।१६२। वसनात् ।६।४।१३८ पात्राचिताढकादीनो वा ।६।४।१६३१ विंशतिकात् ।६।४।१३९। द्विगोरीनेकटौ वा ६४।१६४॥ द्विगोरीनः ।६।४।१४०। कुलिजाद्वा लुप् च ।६।४।१६५। अनामन्यऽद्विः प्लुप् ।६।४।१४१॥ वंशादेर्भारादरद्वहदावहत्सु ।६।४।१६६। नवाणः ।६।४।१४२॥ द्रव्यवस्लात् केकम् ।६।४।१६७/ सुवर्णकार्षापणात् ।६।४।१४३॥ सोऽस्य भृतिवस्नांशम् ।६।४।१६८। द्वित्रिबहोर्निष्कविस्तात् ।६।४।१४४।। मानम् ।६।४।१६९। शताद्यः ।६।४।१४५। जीवितस्य सन् ।६४।१७०। शाणात् ।६।४।१४६। सङ्ख्यायाः संघसूत्रपाठे ।६।४।१७१। द्विश्यादेोऽण् वा ।६।४।१४७१ नाम्नि ।६।४।१७२। पणपादमाषाद्यः ।६।४।१४८। विंशत्यादयः ।६।४।१७३। खारीकाकणीभ्यः कच् ।६।४।१४९। चॅशचात्वारिंशम् ।६।४।१७४। मूल्यैः क्रीते ।६।४।१५०। पञ्चदशद्वर्गे वा ।६।४।१७५। तस्य वापे ।६।४।१५१॥ स्तोमे डट् ।६।४।१७६॥ वातपित्तश्लेष्मसन्निपाताच्छमनकोपने तमर्हति ।६।४।१७७) ६।४।१५२। दण्डादेयः।६।४।१७८० हेतौ संयोगोत्पाते ।६।४।१५३॥ यज्ञादियः।६।४।१७९॥ पुत्राद्येयौ ।६।४।१५४॥ पात्रात्तौ ।६।४।१८०। द्विस्वरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमा- दक्षिणाकडङ्गरस्थालीबिलादीययो णाश्वादेः।६।४।१५५। ६४१८१॥ पृथिवीसर्वभूमेरीशज्ञातयोश्चान् छेदादेनित्यम् ।६।४।१८२॥ ६४४१५६। विरागाद्विरङ्गश्च ।६।४।१८३। लोकसर्वलोकात् ज्ञाते।६।४।१५७ शीर्षच्छेदाद्यो वा ।६।४।१८४। तदत्रास्मै वा वृद्ध्यायलाभोपदा- शालीनकोपीनात्विजीनम् ।६।४।१८५। शुल्क देयम् ।६।४।१५८। पूराणा दिकः ।६।४।१५९। सप्तमोऽध्यायः भागाधेको ।६।४।१६० प्रथमः पादः। तं पचतिद्रोणाद्वाऽञ् ।६।४।१६१॥ यः७।१।१॥ १४ारश - Page #349 -------------------------------------------------------------------------- ________________ भ० पा० सू० । ७।१।२।] वहति रवयुगप्रासङ्गात् ।७१२। धुरो यैयण ।७।१॥३॥ वामाद्यादेरीनः ७।१।४। अश्चैकादेः ७१॥५॥ हलसीरादिकण ७१।६। शकटादण् ७१७ विध्यत्यऽनन्येन ।७।१।८ धनगणाल्लब्धरि ७१९) णोऽनात् ।७१।१०॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् ७१।११॥ नौविषेण तार्यवध्ये ७।१।१२। न्यायार्थादनपेते ७।१।१३। मतमदस्य करणे ।७।१।१४। तत्र साधौ ।१।१५। पथ्यतिथिवसतिस्वपतेरेयण।७।१।१६। भक्ताण्णः ७१।१७ पर्षदो ण्यणौ ७७१॥१८॥ सर्वजनाण्ण्येनौ ।७।१९। प्रतिजनादेरीन ७१२०। कथादेरिकण ।७।१।२१॥ देवतान्तात्तदर्थे ।७।१।२२। पाचार्ये ७१॥२३॥ ण्योतिथेः।७।१।२४। सादेवातदः ।७।१।२५) हलस्य कर्षे ।७।१।२६। सीतया संगते ।१२७॥ ईयः।७।१२८१ हविरन्नभेदापूपादेयों वा ।७।१।२९।। [म० पा० सू० । ७।१।५८ । उवर्णयुगादेर्यः ११॥३०॥ नामेन चाऽदेहांशात् ७१॥३१॥ न् चोधसः ७११॥३२॥ शुनो वश्चोदूत् ।७।१।३३॥ कम्बलान्नाम्नि ७१३४॥ तस्मै हिते ।७।१॥३५॥ न राजाचार्यब्राह्मणवृष्णः ।७।१।३६। प्राण्यङ्गरथखलतिलयववृष ब्रह्ममाषाद्यः ७१३७ अव्यजात् थ्यप् ।७।११३८ चरकमाणवादीनञ् ७१।३९। भोगोत्तरपदात्मभ्यामीनः ७।१४ पश्चसर्वविश्वावनात् कर्मधारये।७।१।४१। महत्सर्वादिकम् ।७।१।४। सर्वाण्णो वा ७११४३॥ परिणामिनि तदर्थे ।७।११४४। ॥४५॥ ऋषभोपानहायः ७१।४६। छदिर्बलेरेयण ७१४७। परिखाऽस्य स्यात् ।७।११४८) अत्र च ७४१६४९। तद् ७१।५० तस्याहे क्रियायां वत् ७४११५१। स्यादेरिवे ।७।११५२। तत्र ७१॥५३॥ तस्य ७१५४॥ भावे स्वतल ७१।५५/ प्राक्त्वादगडलादेः ७११५६। नञ्तत्पुरुषादबुधादेः ७।११५७) पृथ्वादेरिमन्वा ७११५८ Page #350 -------------------------------------------------------------------------- ________________ (१७) म० पा० सू० । ७।१।५९।] [अ० पा० सू० । ७।१।१०८॥ वर्णहढादिभ्यष्ट्यण च वा ७११५९। कुलाजल्पे १७११८६। पतिराजान्तगुणागराजा पील्वादेः कुणः पाके १७११८७। दिभ्यः कर्मणि च ७१।६। कर्णादेर्मूले जाहः ।७।१।८८॥ अर्हतस्तोन्त च ७१।६१।। पक्षात्तिः ।७।१।८९। सहायाद्वा ७१।१२। हिमादेलुः सहे ।७।१०९० सखिवणिग्दूताद्यः ७११६३। बलवातादूलः ७१।९। स्तेनान्नलुक्च ७११६४। शीतोष्णतृषादालुरसहे ।७।१।१२। कपिज्ञातेरेयण ७११६५। यथामुखसंमुखादीनस्तदृश्यतेप्राणिजातिवयोऽर्थाद ७।१।६६। ऽस्मिन् ।७।१९३। युवादेरण् ।७।१।६७ सर्वादेः पथ्यंगकर्मपत्रपात्ररावं व्याहायनान्तात् ।७१।६८ प्नोति ।७१९४१ वृवर्णाल्लघ्वादेः ७१।६९। आप्रपदम् ।७।१९५। पुरुषहृदयादसमासे ७१।७०/ अनुपदं बद्धा ७११९६॥ श्रोत्रियायलुक्च ।७।११७१।। अयानयं नेयः ७१।९७ योपान्त्याद् गुरूपोत्तमादसुप्र- सर्वान्नमत्ति ।७।१९८१ ख्यादकञ् ।७।१।७२। परोवरीणपरंपरीणपुत्रपौत्रीणम् चोरादेः ७१।७३। ७.१९९॥ द्वन्द्वाल्लित् ७१।७४। यथाकामानुकामात्यन्तं गामिनि गोत्रचरणात् श्लाघात्याकार ७१।१००। प्राप्त्यवगमे ।७।१।७५। पारावारं व्यस्तव्यत्यस्तं च ।७।१।१०१। होत्राभ्य ईयः ७।११७६। अनुग्वलम् ।७।१।१०२। ब्रह्मणस्त्वः ७११७७ अध्वानं येनौ ।७१।१०३। शाकटशाकिनी क्षेत्रे ७१।७८) अभ्यमित्रमीयश्च १७१।१०४। धान्येभ्य ईन ७१७९। समांसमीनाद्यश्वीनाद्यप्रातीनागवीव्रीहिशालेरेयण ।७।१।८० नसाप्तपदीनम् ।।१।१०५। यवयवकषष्टिकायः ७।१।८१। अषडक्षाशितंग्वलङ्कर्मालंपुरुषादीन: वाणुमाषात् ७११८२। १७१।१०६॥ वोमाभङ्गतिलात् १७११८३। अदिक् स्त्रियां वाचः।७।१।१०७) अलाव्वाश्च कटो रजसि ७/१८४॥ तस्य तुल्ये का संज्ञाप्रतिकृत्योः अहागम्येऽश्चादीन ।७।११८५।। ७१।१०८ Page #351 -------------------------------------------------------------------------- ________________ (२६८ ) अ० पा० सू० । ७।१।१०९ ।] [अ० पा० सू० । ७।१ । १५९ । न नृपूजार्थध्वजचित्रे ७१।१०९। द्वित्वे गोयुगः ।।१।१३४॥ अपण्ये जीवने ७१४११०। षट्त्वे षड्गवः७।११३५। देवपथादिभ्यः ७१।१११॥ तिलादिभ्यः लेहे तैलः ७१।१३६। बस्तेरेयञ् ।७।१।११२॥ तत्र घटते कर्मणष्ठः ।७।१।१३७। शिलाया एयच्च ।७।१।११३। तदस्य सञ्जातं तारकादिभ्य शाखादेयः ७१।११४॥ - इतः ।७।१।१३८ द्रोभव्ये ७।१।११५॥ गर्भावप्राणिनि ।७।१।१३९॥ कुशाग्रादीयः ७१।११६। प्रमाणान्मात्रट ७१।१४० काकतालीयादयः ।७।१।११७ हस्तिपुरुषाद्वाण ७१।१४१॥ शकरादेरण ७१।११८ वोर्द्ध दघ्नवयसट् ।७।१।१४२। अ: सपत्न्याः ।७।१।११९। मानादसंशये लुप् ७१।१४३। एकशालाया इका ७१११२०॥ द्विगो संशये च ७१।१४४। गोण्यादेश्चेकण् ।७।१।१२१॥ मात्र ७१।१४५ कर्कलोहिताहीकण च ।७।१।१२२।। शन्शदिशते ।७।१।१४६। वेर्विस्तृते शालशङ्कटौ ।७।१।१२३॥ डिन् ७१।१४७ कटः ७१११२४॥ इदं किमोऽतुरियकिय चास्य ७१।१४८ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे यत्तदेतदोर्डावादिः ।७।१।१४९। ७१।१२५॥ यत्तत्किमःसंख्यायाडतिर्वा ।७।१।१५० अवात् कुटारश्चावनते ७१।१२६॥ अवयवात्तयट् ।७।१।१५१। नासानतितस्तोष्ठीटनाटभ्रटम् द्वित्रिभ्यामयट् वा ७११५२। ७१।१२७। यादेर्गुणान्मूल्यक्रेये मयट् ।७।१।१५३। नेरिनपिटकाश्चिक्चिचिकश्चास्य अधिकं तत्सङ्ख्यमस्मिन् ७१।१२८ शतसहस्रे शतिशद्दविडविरीसौ नीरन्ध्रे च ।।२।१२९॥ शान्ताया डः ७१।१५४॥ क्लिन्नाल्लश्चक्षुषि चिल्पिलचुल चास्य सत्यापूरणे डट् ।७।१।१५५। ७१०१३०। विंशत्यादेर्वा तमट् ।७।१।१५६। उपत्यकाधित्यके ।७।१।१३१॥ शतादिमासार्द्धमाससंवत्सअवेस्संघातविस्तारे कटपटम् रात् ।७१।१५७ ७।१।१३२॥ षष्टयादेरसङ्कथादेः।७।१।१५८ पशुभ्यः स्थाने गोष्ठः ।७।१।१३३॥ नो मट् ।७१०१५९। Page #352 -------------------------------------------------------------------------- ________________ ( २६९ ) अ० पा० स०।७।१।१६० ।। [अ० पा० सू० । ७।२।१८॥ पित्तिथट् बहुगणपूगसङ्घात् ।।१।१६०१ अनोः कमितरि ७।१।१८८। अतोरिथट् ।७।१।१६१। अभेरीश्च वा ७।१।१८९॥ षट्कतिकतिपयात् थट् ।७।१।१६२। सोऽस्य मुख्यः ।७।१।१९०। चतुरः।७।१।१६३। शृङ्खलकः करभेः ।७।१।१९१॥ येयौ च लुक् च ७११६४। उदुत्सोरुन्मनसि ।७।१।१९२। द्वेस्तीयः ।७।१।१६५ कालहेतुफलाद्रोगे ७१।१९३। वेस्त च ।७।१।१६६। प्रायोऽन्नमस्मिन्नाम्नि ७१।१९४। पूर्वमनेन सादेश्येन् ।७।१।१६७४ कुल्माषादण ७२१९५/ इष्टादेः ७।१।१६८ वटकादिन् ।७।१।१९६। श्राद्धमद्यभुक्तमिकेनौ ।७।१।१६९। साक्षाद् द्रष्टा ७१।१९७) अनुपद्यन्वेष्टा ७१।१७०। दाण्डाजिनिकायः शूलिक द्वितीयः पादः । पार्श्वकम् ७१।१७१। तदस्याऽस्त्यस्मिन्निति मतुः।७।२।१। क्षेत्रेऽन्यस्मिन्नाश्ये इयः ।७।१।१७२। आयात् ।७२।२। छन्दोऽधीते श्रोत्रश्च वा ।७।१।१७३। नावादेरिकः ।७।२।३। इन्द्रियम् ।७।१।१७४। शिखादिभ्य इन् ।७।२।४। तेन वित्ते चञ्चुचणौ ।७।१।१७५। व्रीह्यादिभ्यस्तौ ।७।२।५। पूरणादन्थस्य ग्राहके को अतोऽनेकस्वरात् ।७।२।६। लुक्चाऽस्य ।७।१।१७६। अशिरसोऽशीर्षश्च ।७।२७) ग्रहणाद्वा ।७।१।१७७ अर्थाथोन्ताद्भावात् ।७।२।८। सस्याद् गुणात् परिजाते ७१।१७८। व्रीह्यर्थतुन्दादेरिलश्च ।७।२।९। धनहिरण्ये कामे ।७।१।१७९॥ स्वाङ्गाद्विवृद्धात्ते ।।२।१०। स्वाङ्गेषु सक्ते ।७।१।१८०। वृन्दादारकः ।७।२।११। उदरेत्विकणायूने ७१।१८१। शृङ्गात् ।७।२।१२। अंशं हारिणि ।७।१।१८२।। फलबाँचेनः ७।२।१३। तन्त्रादचिरोदूधृते ।७।१।१८३॥ मलादीमसश्च ।७।२।१४। ब्राह्मणान्नाम्नि ७१११८४। मरुत्पर्वणस्तः।७२।१५। उष्णात् ७१।१८५॥ वलिवटितुण्डे भेः ।७।२।१६। शीताच करिणि ।७।१।१८६। ऊर्णाऽहंशुभमो युस ।७।२।१७। अधेरारूढे ।७।१।१८७ कंशंभ्यां युस्तियस्तुतवभम् ।७२।१८। Page #353 -------------------------------------------------------------------------- ________________ (२७०) अ० पा० सू०।७।२।१९।] [अ० पा० सू०।७।२१७६ । बलवातदन्तललाटादूलः ७।२।१९। स्वान्मिन्नीशे ।७२।४९। प्राण्यगावातोलः ७।२।२०। गोः ।।२।५०। सिध्मादिक्षुद्रजन्तुरुग्भ्यः ।७।२।२१॥ ऊर्जा विनवलावस्चान्तः ।७।२।५१॥ प्रज्ञापर्णोदकफेनाल्लेलौ ।७।२।२२। तमिस्रार्णवज्योत्स्नाः ।७।२।५२। कालाजटाघाटात् क्षेपे ।७।२।२३।। गुणादिभ्यो यः ।७।२।५३॥ वाच आलाटौ ७२।२४। रूपात् प्रशस्ताहतात् ।७।२।५४। ग्मिन् ।७।२।२५। पूर्णमासोऽण् ।७।२।५५॥ मध्वादिभ्यो । ७।२।२६। गोपूर्वादत इकण ७।२।५६। कृष्यादिभ्यो वलच ।७।२।२७) निष्कादेः शतसहस्रात् ।७।२।५७) लोमपिच्छादेः शेलम् ।७।२।२८। एकादेः कर्मधारयात् ।७।२।५८ नोऽङ्गादेः ।७।२।२९। सर्वादेरिन् ।७।२।५९। शाकीपलालीदद्र्वा इस्वश्च ।७।२।३०। प्राणिस्थावस्वाङ्गाद् द्वन्द्वरुगविष्वचो विषुश्च ।७।२।३१। निन्द्यात् ।७।२।६०1 लक्ष्म्या अनः ।७।२।३२॥ वातातीसारपिशाचात् कप्रज्ञाश्रद्धा वृत्तेर्णः ।७।२।३३। श्वान्तः ७।२।६१॥ ज्योत्स्नादिभ्योऽण् ।७।२।३४। पूरणाद्वयसि ।७।२।६२। सिकताशकरात् ।७।२।३५। सुखादेः ७२।६३॥ इलश्च देशे ।।२।३६॥ मालायाः क्षेपे ।।२।६४। शुद्रोमः ।७।२।३७ धर्मशीलवर्णान्तात् ।७।२।६५। काण्डाण्डभाण्डादीरः ॥७२॥३८॥ बाहूर्वादेवलात् ।७।२।६६।। कच्छ्वा डुरः।७।२।३९। मन्माब्जादेर्नाम्नि ७२।६७। दन्तादुन्नताद् ७ि२।४०॥ हस्तदन्तकराज्जातौ ।७।२६८ मेधारथानवेरः ७२।४१। वर्णाद्ब्रह्मचारिणि ।७।२।६९। कृपाहृदयादालुः ।७।२।४२। पुष्करादेर्देशे ७१२७०। केशाद ।७।२।४३॥ सूक्तसाम्नोरीया ७२२७१। मण्यादिभ्यः ।७।२।४४) लुब्वाऽध्यायानुवाके |७२।७२। हीनात् स्वाङ्गाद ।७।२।४५। विमुक्तादेरण १२७३। अभ्रादिभ्यः ॥७॥२४६॥ घोषदादेरकः ।।२।७४। अस्तपोमायामेधास्रजो विन् ।७।२।४७ प्रकारे जातीयर् ।७।२।७५। आमयादीर्घश्च ।७।२।४८ कोऽपवादेः ७।२।७६। Page #354 -------------------------------------------------------------------------- ________________ म० पा० सू० । ७ । २ । ७७ । ] जीर्णगोमूत्रावदात सुरायव कृष्णाच्छाल्याच्छादनसुराहिव्रीहि भूतपूर्वे चरद् | ७|२|७८ गोष्ठादीन व् | ७|२|७९। षष्ठया रूप्यच्चरट् | ७|२|८०| व्याश्रये तसुः | ७|२८१ । रोगात्प्रतीकारे | ७|२।८२। पर्यः सर्वोभये |७|२/८३ | आद्यादिभ्यः | ७|२८४| क्षेपातिग्रहान्यथेष्वकर्त्तृस्तृती तिले /७/२/७७| त्रप्च |७|२|९२। क्वकुत्रात्रेह |७|२|२३| सप्तभ्याः |७|२|१४| ( २७१ ) यायाः | ७|२|८५ पापीयमानेन |७|२|८६ । प्रतिना पञ्चम्याः ७२८७ अहीरुहोऽपादाने | ७|२|८८| किमयादिसर्वाऽवैपुल्य बहोः पित् तस् |७|२२८९ । इतोऽतः कुतः | ७|२/९० । भवत्वायुष्मद्दीर्घायुर्देवानां - प्रियैकार्थात् | ७|२|९१। किंयत्तत्सर्वेकान्यात् काले दा | ७/२/९५ | सदाऽधुनेदानीं तदानीमेतर्हि | ७|२|९६ | सद्योsयपरेद्यव्यहि |७/२/९७| पूर्वापराधरोत्तरान्यान्यतरेतरादे उभयादुद्युश्च |७|२१९९। ऐषमःपरूत्परारि वर्षे | ७/२/१००/ [ अ० पा० सू० । ७ । २ । १२६ । अनद्यतनेर्हिः | ७|२|१०१। प्रकारे था |७|२/१०२/ कथमित्थम् |७|२| १०३। सङ्ख्याया धा ।७/२/१०४ | विचाले च |७|२|१०५ । वैकादृध्यमञ् |७|२|१०६। द्वित्रैर्द्धमधौ वा |७|२ १०७ तद्वति धण् | ७|२| १०८ वारे कृत्वस् | ७|२| १०९/ द्वित्रिचतुरः सु | ७|२|११०/ एकात् सकृच्चास्य |७|२|१११ | बहोर्द्धासन्ने |७|२|११२। दिक्शब्दाद्दिग्देशकालेषु प्रथमापश्चमीसप्तम्याः | ७/२/११३। ऊर्ध्वाद्रिरिष्टातावुपश्चास्य |७|२| ११४ | पूर्वावराधरेभ्योऽसऽस्तातौ पुरवधश्चेषाम् |७|२|११५| परावरात् स्तात् |७/२/११६ | दक्षिणोत्तराचातस् /७/२।११७| अधरापराच्चात् |७|२|११८ वा दक्षिणात् प्रथमासप्तम्या आः ७/२/११९| आही दूरे |७/२/१२०/ वोत्तरात् |७|२|१२१| अदूरे एनः | ७|२| १२२ । लुबञ्श्चेः |७|२|१२३| vasurer दिक्पूर्वस्य चाति ७/२/१२४| | ७|२|१२५ । कृभ्वस्तिभ्यां कर्मकर्तृम्यां प्रागतत्तत्त्वे च्विः | ७|२|१२६| द्युस् | ७|२| ९८ | वोत्तरपदे Page #355 -------------------------------------------------------------------------- ________________ ( २७२) म० पा० सू० । ७।२।१२७ । ] [अ० पा० सू० । ७।३।५। अरुमनश्चक्षुश्चेतोरहोरजसा लुक्च्चो सङ्ख्यादेः पादादिभ्यो दानदण्डे ७२।१२७। चाकल्लुक् च ।७।२।१५२। इसुसोबेहुलम् ।७।२।१२८ तीयाट्टीकण न विद्या चेत् ।।२।१५३॥ व्यञ्जनस्यान्त ईः ।७।२।१२९। निष्फले तिलात् पिञ्जपेजौ ।७।२।१५४। व्याप्तौ स्सात् ।७।२।१३०। प्रायोऽतोर्द्वयसटमात्रट ।७।२।१५५।। जातेः सम्पदा च ७२।१३१॥ वर्णाऽव्ययात् स्वरूपे कारः ७२१५६। तत्राधीने ७।२।१३२॥ रादेफः ७।२।१५७ देये त्रा च |७२।१३३॥ नामरूपभागाद्धयः ।७।२।१५८। सप्तमीद्वितीयाद्देवादिभ्यः ।।२।१३४। मादिभ्यो यः।७।२।१५९। तीयशम्बबीजात् कृगा कृषौ डाच नवादीनतनत्नं च नू चास्य ।७।२।१६०। ७।२।१३५। प्रात्पुराणे नश्च ।७।२।१६१॥ सङ्खथादेर्गुणात् ।७।२।१३६। देवात्तलू ७।२।१६२। समयाद्यापनायाम् ।७।२।१३७ होत्राया ईयः ।।२।१६३। सपत्रनिष्पत्रादतिव्यथने ७२।१३८भेषजादिभ्यष्टयण ।७।२।१६४। निष्कुलान्निष्कोषणे ।७।२।१३९। प्रज्ञादिभ्योऽण ।७।२।१६५।। प्रियसुखादानुकूल्ये ।७।२।१४० श्रोत्रौषधिकृष्णाच्छरीरभेषजदुःखात् प्रातिकूल्ये ७।२।१४१॥ मृगे ।७।२।१६६॥ शूलात् पाके १२।१४२। कर्मणः सन्दिष्टे ।२।१६७४ सत्यादशपथे ।७।२।१४३। वाच इकण ७२।१६८। मद्रभद्राद्वपने ७।२।१४४॥ विनयादिभ्यः ।७।२।१६९। अव्यक्ताऽनुकरणादनेकस्वरात् कृभ्व उपायाद् हस्वश्च ।७।२।१७०। स्तिना अनितो द्विश्च ।७।२।१४५। मृदस्तिकः ७।२।१७१। इतावतो लुक् ।७।२।१४६। सस्नो प्रशस्ते ।७।२।१७२। न द्वित्वे ७।२।१४७१ तृतीयः पादः। तो वा ७।२।१४८ प्रकृते मयट् ॥७३॥१॥ डाच्यादौ ।७।२।१४९। अस्मिन् ७३२। बह्वल्पार्थात् कारकादिष्टानिष्टे पूशस् तयोः समूहवच बहुषु ।७३।३। ७२।१५०। निन्ये पाशप् १७३।४। संख्यैकार्थाद्वीप्सायां शस् ।१२।१५१। प्रकृष्टे तमः ।७३।५। Page #356 -------------------------------------------------------------------------- ________________ (२७) म० पा० सू० । ७ । ३।६ । ] [अ० पा० सू० । ७।३।५२ । द्वयोर्विभज्ये च तरम् ।७३।६। त्यादिसर्वादेः स्वरेष्वन्यात् पूर्वोऽक् । कचित्स्वार्थे ।७।३।७। ७.३२९ किन्त्यावेऽव्ययादसत्त्वे तयोरन्त- युष्मदस्मदोऽसोभादिस्यादेः । स्याम् ।७।३।८। ७५३॥३०॥ गुणागाद्वेष्ठेयसू ।७।३।९। अव्ययस्य को द् च ७३॥३१॥ त्यादेश्व प्रशस्ते रूपप् (७३।१०। तूष्णीकाम् ॥७३॥३२॥ अतमवादेरीषदसमाप्ते कल्पप्र- कुत्सिताल्पाज्ञाते ।७।३।३३। देश्यप्देशीयर् ।७।३।११। अनुकम्पातयुक्तनीत्योः ७३॥३४॥ नाम्नः प्राग् बहु ।७।३।१२। अजातेन॒नाम्नो बहुस्वरादियेकेलं वा। न तमबादिः कपोऽच्छिन्ना ७३३५ दिभ्यः ।७।३।१३। वोपादेरडाको च ७३॥३६। अनत्यन्ते ।७३।१४॥ ऋवर्णोवर्णात्स्वरादेरादे क् प्रकृत्या यावादिभ्यः कः ।७३।१५।। च ।७३।३७ कुमारीक्रीडनेयसोः ।७।३।१६।। लुक्युत्तरपदस्य कम्न ७३३३८ लोहितान्मणौ ।७।३।१७।। लुक्चाऽजिनान्तात् ।७।३।३९। रक्तानित्यवर्णयोः ।७।३।१८॥ षड्व कस्वरपूर्वपदस्य स्वरे ७३॥४०॥ कालात् ।७३।१९। द्वितीयात् स्वरादूर्ध्वम् ।७३॥४१॥ शीतोष्णाहतो ७३२०। सन्ध्यक्षरात्तेन ।७३४२। लूनवियातात् पशौ ।७३।२१। शेवलाद्यादेस्तृतीयात् ।७१३४३। स्नाताद्वेदसमाप्तौ ।७।३।२२। कचित्तुर्यात् ।७३।४४। तनुपुत्राणुवृहतीशून्यात् सूत्र- पूर्वपदस्य वा ७३॥४५॥ कृत्रिमनिपुणाच्छादन हस्वे १७३।४६। रिक्त ।७३।२३। कुटीगुण्डाद्रः ७।३।४७ भागेऽष्टमाञः ।७।३।२४। शम्या रुरौ ।७३।४८ षष्ठात् ।७३।२५। कुत्वा हुपः ।७३।४९। माने कश्च १७३।२६॥ कासूगोणीभ्यां तरहू ।७।३।५०। एकादाकिन् चासहाये ७७३।२७। वत्सोक्षाश्वर्षभाद् हासे पित् ।७।३।५१। प्रारनित्यात् कम् ।७।३।२८॥ वैकाद्वयोनिभर्ये डतरः ७३०५२। Page #357 -------------------------------------------------------------------------- ________________ (२७४) अ० पी० सु० । ७ । ३।५३ । ] [अ० पा० सू० । ७।३।१०५। यत्तत्किमन्यात् ।७३।५३। तप्तान्ववाद्रहसः ।७।३८१। बहूनां प्रश्ने डतमश्च वा ७३३५४। प्रत्यन्ववात् सामलोम्नः १७३।८।२। वैकात् ।७॥३॥५५॥ ब्रह्महस्तिराजपल्यावर्चसः ७३८३। तात्तमबादेश्चानत्यन्ते ।७।३।५६। प्रतेरुरसः सप्तम्याः ७३८४। न सामिवचने (७३०५७। अक्ष्णोऽप्राण्यङ्गे ।७।३।८५) नित्यं अजिनोऽण् ।७।३।५८० सङ्कटाभ्याम् ।७३।८६। विसारिणो मत्स्ये ७३५९। प्रतिपरोनोरव्ययीभावात् ।७।३।८७। पूगादमुख्यकयो द्रिः७३।६०। अनः ।७।३।८८ वातादस्त्रियाम् ।७।३।६१। नपुंसकाद्वा ।७३।८९॥ शस्त्रजीविसंघायड् वा ७।३।६२। गिरिनदीपौर्णमास्याग्रहायण्य वाहीकेष्वब्राह्मणराजन्येभ्यः।७३।६३। पञ्चमवर्याद्वा १७३।९० वृकाट्टेण्यण ७ि३।६४।। संख्याया नदीगोदावरीभ्याम् ।७।३।९।। यौधेयादेर ७३॥६५॥ शरदादेः ७३९२ पोदेरण ।७३।६६। जराया जरस् च ७३९३। दामन्यादेरीयः ।७३१६७। सरजसोपशुनानुगवम् ।७३।९४। श्रुमच्छमीवच्छिरखावच्छालावदूर्णा- जातमहवृद्धादुक्ष्णः कर्मधारवद्विदभृदभिजितो गोत्रेऽणो यञ्। यात् ।७।३।९५॥ ७३।६८ स्त्रियाः पुंसोद्वन्द्वाच १७३९६। समासान्तः।७३।६९। ऋक्सामय॑जुषधेन्वनडुहवाङ्मनन किमः क्षेपे ।७।३१७० साऽहोरात्ररात्रिंदिवनक्तंनञ्तत्पुरुषात् ७३७१। दिवाऽहर्दिवोर्वष्ठीवपदपूजास्वतेः प्राक्टात् ।७३।७२। ष्ठीवाक्षिभ्रुवदारगवम् ।७।३।९७) बहोर्डः ।७३।७३। चवर्गदषहः समाहारे ७३।९८। इचू युद्धे ।७३।७४। द्विगोरन्नहोऽट् ।७।३।९९। द्विदण्ड्यादिः ।७।३।७५। द्वित्रेरायुषः ।७।३।१००। ऋक्पूः पथ्यपोऽत् ।७।३।७६। वाञ्जलेरलुकः ।७।३।१०१॥ धुरोऽनक्षस्य ।७३।७७।। खार्या वा ७।३।१०२। सङ्ख्यापाण्डूदक्कृष्णाद्भमेः ७३१७८। वार्धाच ।७।३।१०३। उपसर्गादध्वनः ७३७९। नावः ७३।१०४। समवान्धात्तमसः ७३१८०। गोस्तत्पुरुषात् ।७३।१०५/ Page #358 -------------------------------------------------------------------------- ________________ ( २७५) अ० पा० सू० । ७।३।१०६ ।] [अ० पा० सू० । ७ । ३ । १५८ । राजन्सखेः।७३।१०६। नसुव्युपत्रेश्चतुरः ।७।३।१३१॥ राष्ट्राख्याब्रह्मणः ७।३।१०७। अन्तर्बहियां लोग्नः ।७।३।१३२। कुमहद्भ्यां वा ७।३।१०८। भान्नेतुः ।७३।१३३॥ ग्रामकोटात्तक्ष्णः ७।३।१०९। नाभेर्नाम्नि ।७३।१३४॥ गोष्टातेः शुनः ।७३।११०। नबहोचो माणवचरणे ।७।३।१३५। प्राणिन उपमानात् ।७३।१११॥ नसुदुर्व्यः सक्तिसक्थिहलेर्वा । अप्राणिनि |७।३।११२। ७।३।१३६। पूर्वोत्तरमृगाच सक्थ्नः ।७।३।११३॥ प्रजाया अस् ।७।३।१३७) उरसोऽग्रे ।७३।११४॥ मन्दाल्पाच्च मेधायाः ।७३।१३८॥ सरोऽनोऽश्माऽयसो जातिना जातेरीयः सामान्यवति ७।३।१३९। म्नोः ।७३।११५। भृतिप्रत्यययान्मासादिकः ।७३।१४०। अहः ७।३।११६। द्विपदाद्धर्मादन् ।७३।१४१॥ सङ्ख्यातादहश्च वा ।७३।११७) सुहरिततृणसोमाजम्भात् ।७।३।१४२। सर्वांशसङ्ख्याऽव्ययात् ।७।३।११८। दक्षिणेर्मा व्याधयोगे।७।३।१४३।। सङ्ख्यातैकपुण्यवर्षादीर्धाच्च सुपूत्युत्सुरभेर्गन्धादिदगुणे ७।३।१४४। रात्ररत् ।७।३।११९। वागन्तौ ।७।३।१४५/ पुरुषायुषद्विस्तावत्रिस्ता वाल्पे ७३२१४६। वम् ।७।३।१२०। वोपमानात् ।७३।१४७ श्वसो वसीयसः ।७।३।१२१॥ पात्पादस्याऽहस्त्यादेः ७।३।१४८। निसश्च श्रेयसः ७।३।१२२।। कुम्भपद्यादिः ।७।३३१४९। नऽव्ययात् सख्याया डः।७३।१२३॥ सुसङ्ख्यात् ।७।३।१५०। सङ्घयाऽव्ययादङ्गुले ७३।१२४। वयसि दन्तस्य दतः।७३।१५१॥ बहुव्रीहेः काष्ठे टः ।७।३।१२५/ स्त्रियां नाम्नि ७३।१५२। सक्थ्यऽक्ष्णः स्वाङ्गे ।७।३।१२६। श्यावाsरोकाद्वा ।७।३।१५३। द्वित्रेमूनों वा ।७।३।१२७ वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकप्रमाणीसङ्खयाडुः १७३।१२८ शिखरात् ।७।३।१५४। सुप्रातसुश्वसुदिवशारिकुक्षचतुरौ- संप्राजानोर्जुज्ञो ।७।३।१५५। णीपदाऽजपदप्रोष्ठपदभद्रपदम् वोर्थात् ७।३।१५६। ७३।१२९। सुहृदुहन् मित्रामित्रे ७।३।१५७। पूरणीभ्यस्तत्प्राधान्येऽप् ७।३।१३०। धनुषो धन्वन् ।७।३।१५८) Page #359 -------------------------------------------------------------------------- ________________ (२७६ ) अ० पा० सू० । ७।३ । १५९ ।। [अ० पा० सू० । ७।४।२४। वा नाम्नि ७३।१५९। केकयमित्रयुप्रलयस्य यादेरिय् च । खरखुरान्नासिकाया नस् ।७।३।१६०। 1७॥४॥२॥ अस्थूलाच नसः ।७।३।१६१॥ देविकाशिंशपादीर्घसत्रश्रेयसस्तत्उपसगात् ७।३।१६२। प्राप्तावाः ७४॥३॥ वे. खुनग्रम् ।७।३।१६३। वहीनरस्यैत् ।।४।। जायाया जानिः ७३१६४। स्वः पदान्तात्प्रागैदौत् ।७४।५। व्युदः काकुदस्य लुक् ।७३।१६५। द्वारादेः ७।४।६। पूर्णाद्वा ७३।१६६। न्यग्रोधस्य केवलस्य ७४।७। ककुदस्यावस्थायाम् ७३।१६७। न्यको ७१४८ त्रिककुद् गिरौ ।७।३।१६८। नजस्वाङ्गादेः ।७।४।९। स्त्रियामूधसोन् ।७३।१६९। श्वादेरिति ।७४।१०। इनः कचू ।७।३।१७०। इत्रः ७४।११ ऋन्नित्यदितः ।७।३।१७१। पदस्यानिति वा ७।४।१२। दध्यूरम्सपिमधूपानच्छालेः । प्रोष्ठभद्राजाते ७॥४॥१३॥ ७।३।१७२। अंशाहतोः७४।१४॥ पुमनडुन्नौपयोलम्या एकत्वे । सुसवाद्धांद्राष्ट्रस्य ७४।१५। ७।३।१७३। अमद्रस्य दिशः ।४।१६। नोऽर्थात् ।७।३।१७४। प्राग्ग्रामाणाम् ।७।४।१७। शेषाद्वा ७।३।१७५॥ सङ्ख्याधिकाभ्यां वर्षस्याऽभाविनि । न नाम्नि ७।३।१७६। ७४।१८ ईयसोः ।७।३।१७७ मानसंवत्सरस्याशाणकुलिजस्या- . नाम्नि ७४।१९। सहात्तुल्ययोगे ।७३।१७८) अर्द्धात्परिमाणस्यानतो वात्वादेः । भ्रातुः स्तुतौ ।७।३।१७९॥ ७॥४॥२०॥ नाडीतन्त्रीभ्यां स्वाङ्गे।७।३।१८० प्राद्वाहणस्यैये ।७४।२१॥ निष्प्रवाणिः |७३।१८१॥ एयस्य ७४।२२। सुध्वादिभ्यः ।७।३।१८२॥ ना क्षेत्रज्ञेश्वरकुशलचपलनिपुण शुचेः ।७।४।२३॥ चतुर्थः पादः। जङ्गलधेनुवलजस्योत्तरपदस्य तु वा । वृद्धिा स्वरेष्वादेणिति तद्धिते ।७।४।१। 1७४॥२४॥ Jain Education international Page #360 -------------------------------------------------------------------------- ________________ ( २७७) अ० पा० सू०।७।४।२५।] [अ० पा० सू० । ७।४।७३ । हृद्गसिन्धोः७४।२५। इकण्यथर्वणः ७४|४९। प्राचां नगरस्य ७४॥२६॥ यूनोऽके ७४/५० अनुशतिकादीनाम् ।७।४।२७ अनोऽट्ये ये ७४।५। देवतानामात्वादौ ७।४।२८। अणि ७४४५२। आतो नेन्द्रवरुणस्य ७४।२९। संयोगादिनः ।७।४।५३॥ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्य- गाथिविदथिकेशिपणिगणिनः।७।४।५४॥ हिरण्मयम् ।७।४।३०। अनपत्ये ७४।५५ वान्तमान्तितमान्तितोऽन्तियान्तिषत् उक्ष्णोर्लक् ।७।४।५६। ७४।३१। ब्रह्मणः ।७।४।५७/ विन्मतोर्णीष्ठेयसौ लुप् ।७।४।३२॥ जातौ (७४।५८ अल्पयूनोः कन्वा ।७।४।३३। अचर्मणो मनोऽपत्ये ७।४।५९। प्रशस्यस्य श्र:/७४॥३४॥ हितनाम्नोवा ७४।६। वृद्धस्य च ज्य: ७।४।३५॥ नोऽपदस्य तद्धिते ।७४।६१। ज्यायान् ७४४॥३६॥ पाढान्तिकयोः साधनेदौ ।७।४।३७ १ कलापिकुथुमितैतलिजाजलि कलापकुथुमिततालज प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घ लाङ्गलिशिखण्डिशिला लिसब्रह्मचारिपीठवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ।। सर्पिसूकरसद्मसुपर्वणः ।७।४।६२। ७४.३८। वाश्मनो विकारे ।७।४।६३॥ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतोरः। चर्मशुनः कोशसङ्कोचे ।७४।६४। ४।३९। प्रायोऽव्ययस्य ७४।६५। बहोर्णीष्ठे भूय ७४।४। अनीनादव्यहोऽतः७४।६६। भूलक्चेवर्णस्य १७४।४१॥ विशतेस्तेडिति ७४।६७४ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्था- अवर्णेवर्णस्य ।७।४।६८ देर्गुणश्चनामिनः ।७।४।४२। अकद्रूपाण्ड्वोरुवर्णस्यैये ७४।६९। ज्यन्त्यस्वरादेः ७।४।४३॥ अस्वयम्भुवोऽव् ७४/७०। नैकस्वरस्य ७४४४॥ ऋवर्णोवर्णदोसिसुसशश्वदकदण्डिहस्तिनोरायने ।।४।४५/ स्मात्त इकस्येतोलुक् ७४/७१। वाशिन आयनौ ।७४।४६। असकृत्संभ्रमे ७४।७२। एये जिह्माशिनः ७४।४७) भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तईनेऽध्वात्मनो ७।४।४८ मवादेः ७४७३॥ Page #361 -------------------------------------------------------------------------- ________________ ( २७८) अ० पा० सू०।७।४।७४।] [अ० पा० सू० । ७।४। १२२॥ नानावधारणे ७४७४। दूरादामन्यस्य गुरुवैकोऽनन्त्योऽपिआधिक्यानुपूर्ये ७४/७५ लनृत् ।७।४।९९। डतरडतमौ समानां स्त्रीभाव- हेहैप्वेषामेव ।।४।१०० प्रश्ने ।७४।७६। अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो पूर्वप्रथमावन्यतोऽतिशये ।७।४।७७। वा ७।४।१०१॥ प्रोपोत्सम्पादपूरणे ।७।४।७८१ प्रश्ना_विचारे चसन्धेयसन्ध्यक्षरस्यासामीप्येऽधोऽध्युपरि ७४७९। दिदुत्परः ।७४।१०२। वीप्सायाम् ।७४।८० तयोर्यो स्वर संहितायाम् ।७४।१०३। प्लुप्चादावेकस्यस्यादेः ।७।४।८१॥ पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४। द्वन्द्वं वा ।७।४।८२॥ सप्तम्या पूर्वस्य ।४।१०५। रहस्यमर्यादोक्तिव्युत्क्रान्ति षष्ठयाऽन्त्यस्य ७४।१०६। यज्ञपात्रप्रयोगे ।७।४।८३॥ अनेकवर्णः सर्वस्य ७।४।१०७१ लोकज्ञातेऽत्यन्तसाहचर्ये ।७।४।८४। प्रत्ययस्य ७४/१०८। आबाधे।७।४।८५। स्थानीवावर्णविधौ ।७।४।१०९। नवा गुणः सदृशे रित् ।७।४।८६। स्वरस्य परे प्राग्विधी ७४११०॥ प्रियसुखं चाकृच्छ्रे ।७।४।८७) न सन्धिङीयक्किद्विदीर्घासद्विधावस्कवाक्यस्य परिवर्जने ।७४।८८१ लुकि /७३।१११॥ सम्मत्यसूयाकोपकुत्सने लुप्यय्वृल्लेनत् ।७।४।११२॥ वाद्यामन्त्र्यमादौ स्वरे- विशेषणमन्तः ।७४।११३। ध्वन्त्यश्च प्लुतः ।७४।८९। सप्तम्या आदिः ।७।४।११४। भर्सने पर्यायेण ७४।९० प्रत्ययः प्रकृत्यादेः ।७।४।११५॥ त्यादेः साकाङ्क्षस्याङ्गेन ।७।४।९१॥ गौणो ड्यादिः ।७।४।११६। क्षियाशीः प्रैषे ७४९२ चितीवार्थे ।७४।९३॥ कृत्सगतिकारकस्यापि ।४।११७) प्रतिश्रवणनिगृह्यानुयोगे ।७।४।९४। परः ।७।४।११८॥ विचारे पूर्वस्य ।।४।९५॥ स्पर्द्ध ७७४।११९। ओमः प्रारम्भे ।७।४।९६। आसन्नः ७४।१२०॥ हेः प्रश्नाख्याने ७४।९७४ सम्बन्धिनां सम्बन्धे ।७।४।१२१॥ प्रश्ने च प्रतिपदम् ।७४।९८। समर्थः पदविधिः ।।४।१२२॥ ॥समाप्तोऽयं सप्तमोऽध्यायः॥ इति कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचित-श्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि । Page #362 -------------------------------------------------------------------------- ________________ २ परिशिष्टम्। ॥ अथ-श्रीसिद्धहेमचन्द्रशब्दानुशासनस्थ-उणादिसूत्राणि ॥ -ineteकृवापाजिस्वदिसाध्यशोदृस्नासनि- विचिपुषिमुषिशुष्यविमृशुसु. जानिरहीणभ्य उण् ।१। भूधूमूनीवीभ्यः कित् ।२२। अारा कृगो वा ॥२३॥ म्लेच्छीडेस्वश्च वा ॥३॥ घुयुहिपितुशोर्दीर्घश्च ।२४। नाक्रमिगमिशमिखन्याकमिन्यो- हियो रश्च लो वा ॥२५॥ डित् ।। निष्कतुरुष्कोदर्कालर्कशुल्कश्वफल्कतुदादिविषगुहिभ्यः कित् ।५।। किञ्जल्कोल्कावृक्कच्छेककेकायविन्दे लुक् च ।६। स्कादयः ।२६॥ कृगो द्वे च ७) दृकृनृमृशृधृवृमृस्तुकुक्षुलधिचरिकनिगदिमनेः सरूपे ।८ चटिकटिकण्टिचणिचषिफलिवमितऋतष्टित् ।। म्यविदेविवन्धिकनिजनिमशिक्षाकिच ।१०। रिकूरिवृतिवल्लिमल्लिसल्लयलिभ्योऽपृपलिभ्यां टित् पिप् च पूर्वस्य ।११।। कः । २७ । क्रमिमथिभ्यां चन्मनौ च ।१२। को रुरुण्टिरण्टिभ्यः ॥२८॥ गमेर्जम् च वा ।१३। धुधून्दिरुचितिलिपुलिकुलिक्षिपिक्षुअदुपान्त्यऋदूभ्यामश्चान्तः ।१४।। पिक्षभिलिखिभ्यः कित् ।२९। मषिमसेर्वा ।१५। छिदिभिदिपिटेर्वा ।३०) हृमृफलिकषेरा च ।१६। कृषेर्गुणवृद्धी च वा ३१॥ इदुदुपान्त्याभ्यां किदिदुतोच ।१७। नञः पुंसेः ।३२।। जजलतितलकाकोलीसरीसृपादयः।१८। कीचकपेचकमेनकार्भकधमकवधकबहुलं गुणवृद्धी चादेः।१९। लघकजहकैरकैडकाइमकलमकक्षुणेलप् ।२०। ल्लकवटकबकाढकादयः॥३३॥ भीण्शलिवलिकल्यतिमर्च्यर्चिम- शलिबलिपतिवृतिनभिपटितटितजिकुतुस्तुदाधारात्राकापानिहान- डिगडिभन्दिवन्दिमन्दिनमिकुदु.. अशुभ्यः कः ॥२१॥ पूमनिखजिभ्य आका ३४॥ या पारा Page #363 -------------------------------------------------------------------------- ________________ (२८०) ७० सू० । ३५।] [उ० सू०। ८१॥ शुभिगृहिविदिपुलिगुभ्यः कित् ।३५। कञ्चुकांशुकनंशुकपाकुकहिबुकचि. पिषः पिपिण्यौ च ३६। बुकजम्बुकचुलुकचूचुकोल्मुकभामवाकश्यामाकवार्ताकवृन्ताकज्यो वुकपृथुकमधुकादयः।५७) न्ताकगूवाकभद्राकादयः ।३७) मृमन्यञ्जिजलिवलितलिमलिमल्लिक्रीकल्यलिदलिस्फटिदूषिभ्य इकः।३८ भालिमण्डिबन्धिभ्यः ऊका ५८ आङः पणिपनिपदिपतिभ्यः ।३९। शल्यर्णित् ।५९। नसिवसिकसिभ्यो णित् ।४० कणिभल्लेर्दीर्घश्च वा ।६०। पापुलिकृषिक्रुशिनश्चिभ्यः कित् ।४१॥ शम्बूकसाम्बूकवृधूकमधूकोलूकोरुबू. प्राङः पणिपनिकषिभ्यः ।४२॥ कवरुकादयः।६१॥ मुषेर्दीर्घश्च ।४३॥ किरोऽङ्को रो लश्च वा ।६२। . स्यमे सीम् च ॥४४॥ रालापाकाभ्यः कित् ।६३। कुशिकहृदिकमक्षिकैतिकपिपीलि कुलिचिरिभ्यामिङ्कक् ।६४। कादयः४५। कलेरविङ्कः ।६५। स्यमिकषिदृष्यनिमनिमलिवल्यलि. क्रमेरेलकः ।६६। पालिकणिभ्य ईकः।४६। जीवेरातृको जैव च ।६७ जृपदृशृवृमृभ्यो द्वेरश्चादौ ।४७/ हृभूलाभ्य आणकः ।६८० ऋच्यूजिहृषीषिदृशिमृडिशिलि निली प्रियः कित् ।६९। भ्यः कित् ।४८ मृदेोऽन्तश्च वा ।४९। धालूशिङ्घिभ्यः ७० मणीकास्तीकप्रतीकपूतीकसमीकवा. शीभीराजेश्चानका ७१॥ हीकवालीकवल्मीककल्मलीकतिन्ति- अणेडित् ।७२। डीककङ्कणीककिङ्किणीकपुण्डरीक- कनेरीनक-७३। चञ्चरीकफर्फरीकझझरीकघर्धरीका- गुङ ईधुकैधुको ।७४। दयः ।५० वृतस्तिकः ।७५ मिवमिकटिभल्लिकुहेरुकः५१।। कृतिपुतिलतिभिदिभ्यः कित् ।७६। संविभ्यां कसेः५२ इष्यशिमसिभ्यस्तकक् ।७७॥ क्रमेः कृम् च वा ५३। भियो द्वे च ७८ कमितिमेोऽन्तश्च ॥५४॥ हृरुहिपिण्डिभ्य ईतकः (७९। मण्डेर्मड्ड् च ५५॥ कुषः कित् ।८। कण्यर्णित् ।५६॥ बलिबिलिशलिदमिभ्य आहकः ॥८॥ Page #364 -------------------------------------------------------------------------- ________________ ( २८१ ) उ० सू० । ८२।] [उ० सू० । १३४। चण्डिभल्लिभ्यामातकः ।८२। सर्तेः सुर्थ ।१०८ श्लेष्मातकाम्रातकामिलातकपिष्टा- स्थार्तिजनिभ्यो घः ।१०९। तकादयः ८३ मघाघवाघदीर्घादयः ।११०। शमिमनिभ्यां खः ।८४॥ सर्तेरघः ॥११॥ श्यतेरिच वा ।८५॥ कूपूसमिणभ्यश्चट् दीर्घश्च ।११२। पूमुहोः पुनमूरौ च ।८६। कूर्चचूर्चादयः ।११३॥ अशेर्डित् ।८७ कल्यविमदिमणिकुकणिकुटिकउषेः किल्लुक् च ।८८ भ्योऽचः।११४। महेरुच्चास्य वा ८९ क्रकचादयः ।११५॥ न्युङ्खादयः।९० पिशेराचक् ।११६॥ मयेधिम्यामूखेखौ ।९१॥ मृत्रपिभ्यामिचः ।१९७१ गम्यमिरम्यजिगदिछागडिखडिगृ- म्रियतेरीचण् ।११८॥ भृवृस्तृभ्यो गः।१२। लषेरुचः कश्च ।११९ पूमुदिभ्यां कित् ।९३॥ गुडेरूचटू ।१२० भृवृभ्यां नोऽन्तश्च ।९।। सिवेर्डित् ।१२१॥ द्रमो णिद्वा ।९५। चिमेोंचडश्चो । १२२ । शृङ्गशादियः।९६। कुटिकुलिकल्युदिभ्य इञ्चक् ।१२३॥ तडेरागः ।९७ तुदिमदिपद्यदि गुगमिकचिभ्यपतितभितृपकृशृल्वादेरङ्गः ।९८॥ उछन् ।१२४॥ मृवृनृभ्यो णित् ।९९॥ पीपूडो हस्वश्च ।१२५/ मनेर्मन्मातौ च ।१००। गुलुञ्छपिलि पिञ्छैधिच्छादयः।१२६॥ विडिविलिकुरिमृदिपिशिभ्यः वियो जक् ।१२७१ कित् ।१०१॥ पुवः पुन् च ।१२८ स्फुलिकलिपल्याभ्य इङ्गक् ।१०२॥ कुवः कुब्कुनौ च ।१२९। भलेरिदुतौ चातः ।१०३। कुटेरजः ।१३०। अदेर्णित् ।१०४। भिषेभिषभिष्णौ च वा ।१३१॥ उचिलिङ्गादयः ।१०५। मुर्मुर् च ।१३२। माङस्तुलेरुङ्गक् च ।१०६। बलेवान्तश्च ।१३३॥ कमितमिशमिभ्यो डित् ।१०७) उटजादयः ।१३४॥ Page #365 -------------------------------------------------------------------------- ________________ अ० पा० सू० | १३५ । ] कुलेरिजक् | १३५| कृगोऽञ्जः । १३६ । झमेर्झः । १३७। चिरेरिटो भू च । १४९ । टिण्टश्चर् च वा । १५० / लुषेष्टः | १३८| नमितनिजनिवसिनो लुक् च । १३९ । शमेर्लुक् च वा । १६५ । जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥ पष्ठैधिठादयः | १६६ / घटघाटाघण्टादयः । १४१ । मृशृकम्यमिरमिरपिभ्योऽटः | १६७। दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किक क्खितृकृसृभृवृभ्योऽटः ।१४२। पश्चमात् डः । १६८ । कण्यणिखनिभ्यो णिद्वा । १६९ । कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् | १७० | कुलिविलिभ्यां कित् । १४३ । कपटकीकटादयः | १४४ | अनिल लभ्य आटः | १४५ | सृसृपेः कित् । १४६ । किरो लश्च वा । १४७ कपाटविराटशृङ्गाटप्रपुन्नाटादयः । १४८। ऋसृतृव्यालिह्यविचमिव मियमित्रुरिकुहेरङः | १७१ | विहडकोडकुरडकेरडक्रोडादयः । १७२ ॥ ज॒कृतृशृसृभृवृभ्योऽण्डः । १७३। पूगो गादिः | १७४ | वनेस्त च । १७५। पिचण्डैरण्डस्वरण्डादयः । १७६ । तृकृकृपिकम्पिकृषिभ्यः कीटः । १५१ । खञ्जेररीटः । १५२। गृज़दृवृभृभ्य उट उडश्च । १५३ । मर्मकमुकौ च । १५४ । नर्कुटकुक्कुटोत्कुरुटमुरुडपुरुटादयः दुरो द्रः कूटश्च दुर् च ॥ १५६ । बन्धेः | १५७| ( २८२ ) चपेरेटः | १५८ | ग्रो णित् । १५९ । कृशक्शाखेरोटः | १६०। [ अ० पा० सू० । १८५ । कपोटवकोटाक्षोटकीटादयः । १६१ | वनिकणिकाश्युषिभ्यष्ठः । १६२ । पीविशिकुणिपृषिभ्यः कित् ॥ १६३॥ कुषेर्वा ॥१६४॥ | १५५ ॥ लगेरुडः । १७७| कुशेरुण्ड | १७८| शमिषणिभ्यां ढः । १७९ । कुणे: कि । १८० | नञः सहेः षा च । १८१ । इणुर्विशा वेणिपृकृत्दृपिपणि भ्यो णः । १८२ । घृवीह्राशुष्युषितृषिकृष्यर्तिभ्यः कित् । | १८३ | द्रो । १८४ | थारू | १८५| Page #366 -------------------------------------------------------------------------- ________________ ( २८३ ) अ० पा० सू० । १८६ । ] भ्रूण तृणगुणकावर्णतीक्ष्णलक्षणाभी क्ष्णादयः । १८६ | तृकृशॄपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकिबुकितयङ्गिमङ्ककङ्किचरिसमी - रेरणः । १८७ | कृगुप्रकृपिवृषिभ्यः कित् | १८८ | धृषिवरचोपान्त्यस्य । १८९ । चिकणकुक्कणकृकणकुङ्कणत्रवणोल्ब णोरणलवणवङ्क्षणादयः । १९० । कृपिविषिवृषिधृषिमृषियुषिद्रु हिग्रहेराण । १९१ | पषो णित् । १९२ | कल्याणपणादयः । १९३ । बृहदक्षिभ्य इणः | १९४ ऋतु कित् । १९५ ऋकृवृषृदारिभ्य उणः । १९६। क्षः कित् । १९७ भिक्षुणी | १९८ | गादाभ्यामेष्णक् । १९९ । दम्यमितमिमावापूधूगृज्हसिवस्यसि वितसिम सीभ्यस्तः | २०० | शीरी भूदू मूघृपाधाग्चित्यर्त्यञ्जिपसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः । कित् | २०१ | लूम्रो वा । २०२ । सुसितनितुसेर्दीर्घश्च वा । २०३ । पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसू रतमुहूर्तादयः ।२०४ | कृगो यः | २०५ | इवर्णादिर्लुपि ।२०६ | [ अ० पा० सू० । २२८ । भृमृशीयजिखलव लिपर्विपच्यमिनमितमिदृशिहकिङ्किभ्योऽतः | २०७ | पृषिरञ्जि सिकिकालावृभ्यः कित् । २०८ | कृवृकल्य लिचिलिविली लिलानाथिभ्य आतंकू | २०९। हृश्यारुहिशोणिपलिभ्य इतः | २१०| नत्र आपेः । २११ | कुशिपिशिपृषिकुषिकस्युचिभ्यः कित् । २१२ । हृग ईणू | २१३। अदो भुवो डुतः । २१४। कुलिमयिभ्यामृतम् ।२१५। जीवेर्मश्च | २१६ | कबेरोतः प् च | २१७ आस्फायेर्डित् |२१८| जृविशिभ्यामन्तः ।२१९। रुहिनन्दिजी विप्राणिभ्यष्टिदाशिषि । ।२२० । तजिभूव दिवहिवसि भास्य दिसाधिमदिगडिगण्डिमण्डिनन्दिरे विभ्यः | २२१ | सीमन्तहेमन्तभदन्तदुष्यन्तादयः । ।२२२। शकेरुन्तः ।२२३। कषेर्डित् ।२२४। गार्तिभ्यस्थः | २२५| अवाद् गोऽच्च वा । २२६ | नीनूरमितुविचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् । २२७ | न्यूभ्यां शीङः | २२८| Page #367 -------------------------------------------------------------------------- ________________ ( २८४) अ० पा० सू० । २२९ । [अ० पा० सू० । २७८ । अवभृनिक्रसमिणभ्यः ।२२९॥ इषेरुधक् ।२५६। सर्तेर्णित् ।२३० कोरन्धः ।२५७ पथयूधगूथकुथतिथनिथसूरथादयः। प्याघापन्यनिस्वदिस्वपिवस्य ।२३१॥ ज्यतिसिविभ्यो नः ।२५८। भृशीशपिशमिगमिरमिवन्दिवञ्चि- षसेर्णित् ।२५९। जीविप्राणिभ्योऽथः ।२३२॥ रसेर्वा ।२६० उपसर्गाद् वसः । २३३॥ जीणशीदीबुध्यविमीभ्यः कित् ।२६१॥ विदिभिदिरुदिहिभ्यः कित् ।२३४॥ सेर्वा ।२६२। रोर्वा ।२३५॥ सोरू च ।२६३॥ जवृभ्यामूथः ।२३६। रमेस्त च ।२६४। शाशपिमनिकनिभ्यो दः ।२३७। क्रुशेवृद्धिश्च ।२६५॥ आपोष्प च ।२३८॥ युसुनिभ्यो माङो डित् ।२६६। गौः कित् ।२३९। शीला सन्वत् ।२६७ वृतुकुसुभ्यो नोऽन्तश्च ।२४०। दिननग्नफेनचिहनधेनस्तेनच्यौकुसेरिदेदौ ।२४। क्नादयः।२६८ इङ्यर्बिभ्यामुदः ।२४२। यवसिरसिरुचिजिमस्जिदेधिस्यन्दिककेर्णिद्धा ।२४३॥ चन्दिमन्दिमण्डिमदिदहिवह्यादेकुमुदबुदबुदादयः ।२४४॥ रनः ।२६९। ककिमकिभ्यामन्दः ।२४५। अशो रश्चादौ ।२७०। कल्यलिपुलिकुरिकुणिमणिभ्य उन्देने लुक् च ।२७१। हनेघेतजघौ च ।२७२। कुपेर्व च वा ।२४७। तुदादिवृजिरञ्जिनिधाभ्यः कित् पृपलिभ्यां णित् ।२४४ यमेरुन्दः ।२४९॥ सूधूभूभ्रस्जिभ्यो वा ।२७४। मुचेडुकुन्दकुकुन्दौ ।२५०॥ विदनगगनगहनादयः ।२७५। स्कन्द्यमिभ्यां धः ॥२५॥ संस्तुस्पृशिमन्थेरानः ।२७६। नेः स्यतेरधक् ।२५२। युयुजियुधिबुधिमृशिशीशिभ्यः कित् मङ्गे लुक् च ।२५३॥ ।२७७ आरगेर्वधः।२५४॥ मुमुचानयुयुधानशिश्विदानजुहुराणपराच्छो डित् ।२५५ जिहियाणाः ।२७८॥ इन्दक् ।२४६। १२७३। Page #368 -------------------------------------------------------------------------- ________________ अ० पा० सू० । २७९ । [ अ० पा० सू० । ३२८ | ऋञ्जिर जिमन्दिसह्यर्हिभ्योऽसानः । दलिचलित लिखजिध्वजिकचिभ्योऽपः ।२७९ । रुहियजेः कित् | २८० | २८१ । श्याकठिख लिन लभ्य विकुण्डिभ्य इनः । | २८२ | वृजितु हिपुलिपुटिभ्यः कित् । २८३ । विपिनाजिनादयः | २८४ | ( २८५ ) महेद्वा २८५ | खलिहिंसिभ्यामीनः । २८६ | पठेत् ॥ २८७ यम्यजिशक्यर्जिशीयजितृभ्य उनः । २८८| लषेः श च । २८९ | पिशिमिथिक्षुधिभ्यः कित् । २९० | फलेऽन्तश्च । २९९ । वीपतिपदिभ्यस्तनः । २९२ | पृपूभ्यां कित् |२९३। कृत्यशौभ्यां स्नक् | २९४ | अर्तेः शसानः । २९५ / भाषाचणिचमिविषिसृपृतृशीतल्यलि शमिरमिवपिभ्यः पः । २९६ । युसुक्कुरुतुच्युस्त्वादेरूच ॥२९७| कृत्यृसृभ्य ऊर् चान्तस्य । २९८ | शदिबाधिखनिहनेः प च । २९९ । पम्पाशिल्पादयः | ३००| पिपूभ्यः कित् । ३०१ नियो वा । ३०२ | उभ्यवेर्लुक् च ।३०३। ।३०४। कित् ॥ ३०५ | भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः शंशेः श इच्चातः । ३०६ । विष्टपोलपवातपादयः | ३०७ | कलेरापः | ३०८| विशेरिषक् । ३०९। दलेरीपो दिल च । ३१०| उडेरुपक् |३११| अश ऊपः पश्च । ३१२। सर्तेः षपः | ३१३ । शीभ्यां फः | ३१४॥ कलिगलेरस्योच्च | ३१५। शफकफशिफाशोफादयः | ३१६ | वलिनितनिभ्यां बः ।३१७| शम्य मेर्णिद्वा ॥ ३१८ | शल्यलेरुच्चातः । ३१९/ । तुम्बस्तम्बादयः | ३२०| कुकडिकटिवटेरम्बः | ३२१ । कदेणिद्वा ॥ ३२२| शिलविलादेः कित् । ३२३ । हिण्डिविले: किम्बो न लुक् च ॥ ३२४ ॥ डीनीबन्धियृधिचलिभ्यो डिम्बः । ।३२५ । कुड्युन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः ।३२६| गृदूरमिनि जन्यर्तिदलिभ्यो भः । इणः कित् ।३२८| १३२७| Page #369 -------------------------------------------------------------------------- ________________ ।३५४॥ ( २८६ ) अ० पा० सू० । ३२९ ।] [अ० पा० सू० । ३७४ । कृशृगशलिकलिकडिगर्दिरासिरमिव- उद्वटिकुल्यलिकुथिकुरिकुटिकुडिकुडिवल्लेरभः ।३२९॥ सिभ्यः कुमः ।३५१। सनेर्डित् ।३३० कुन्दुमलिन्दुमकुक्कुमविद्रुमपटुमाऋषिवृषिलुसिभ्यः कित् ।३३१॥ दयः ।३५२। सिटिकिम्यामिभः सैरटिटौ च । कुथिगुधेरूमः ।३५३। ३३२॥ विहाविशापचिभिद्यादेः केलिमः । ककेरुभः ।३३३॥ कुकेः कोऽन्तश्च ।३३४॥ दो डिमः।३५५। दमो दुण्ड् च ।३३५॥ डिमेः कित् ।३५६। कृकलेरम्भः ।३३६। स्थाछामासासूमयनिकनिषसिपलिकाकुसिभ्यां कुम्भः ।३३७। कलिशलिशकीष्यिसहिबन्धिभ्यो अरिस्तुसुहुस्पृधस्मृक्षियक्षिभावा यः।३५७) व्याधापायावलिपदिनीभ्योमः।३३८। नत्रो हलिपतेः ।३५८। ग्रसिहाग्भ्यां ग्राजिहौ च ।३३९। सजेच । ३५९। विलिभिलिसिधीन्धिधूसूशाध्यारुसि र मृशीपसिवस्यनिभ्यस्तादिः ३६०। ऋषिजनिपुणिकृतिभ्यः कित् ।३६१। विशुषिमुषीषिसुहियुधिदसिभ्यः कित कुलेई च वा ३६२। ३४०। क्षुहिभ्यां वा ।३४१॥ अगपुलाभ्यां स्तम्भर्डित् ।३६३ शिक्यास्याढ्यमध्यविन्ध्यधिष्ण्याअवेहस्वश्च वा ३४२॥ धन्यहम्यसत्यनित्यादयः ।३६४। सेरी च वा३४३॥ कुगुवलिमलिकणितन्याम्यक्षेरयः॥३६५। भियः षोऽन्तश्च वा ॥३४४। चायेः केक् च ।३६६। तिजियुजेर्ग च ।३४५॥ लादिभ्यः कित् ॥३६७। रुक्मग्रीष्मकूर्मसर्मजाल्मगुल्मघ्रोमप- कसेरलादिरिचास्य ।३६८। रिस्तोमसूक्ष्मादयः ।३४६। वृङः शषौ चान्तौ ।३६९॥ मृपृप्रथिचरिकडिकर्देरमः ॥३४७) गयहृदयादयः ।३७०। अवेर्ध च वा ३४८ मुचेर्घयघुयौ ।३७१। . कुट्टिवेष्टिपूरिपिषिसिचिगण्यर्पिवृम- कुलिललिकलिकषिभ्यः कायः ।३७२। हिम्य इमः ॥३४९। श्रुदक्षिगृहिस्पृहिमहेराय्यः ।३७३। वयिमखचिमादयः ।३५॥ दधिषाय्यदीधीषाय्यो ।३७४। Page #370 -------------------------------------------------------------------------- ________________ अ० पा० सू० । ३७५ । ] कौतेरियः | ३७५। कृमः कित् । ३७६ | मृजेर्णालीयः || ३७७ तेस्तादिः || ३७८| प्राग्राजि र मिथाज्यर्तेरन्यः | ३७९ | हिरण्यपर्जन्यादयः | ३८० | वदिसहिभ्यामान्यः । ३८१ । वृङ एण्यः | ३८२/ मदेः स्यः । ३८३। रुचिभुजिभ्यां किष्यः | ३८४| वच्यर्थिभ्यामुष्यः | ३८५। वचोऽध्य उत् च ।३८६ । भवृधिरुविज्य गिरमिवमिव पिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिन सिहस्यसिवासिदहिसहिभ्यो रः | ३८७ | ऋज्यजितश्चिवञ्चिरिपिसूपितृ पिपिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिछिदिभिदिखिद्युन्दिदम्भिशुभ्युम्भिदशिचिसिवहिविसिवसिशुचिसिधिगृविवन्धिवितिवृतिनीशी सुसुभ्यः इण्धाग्भ्यां वा । ३८९ । चुम्बिकुम्बितुम्बेर्न लुक् च । ३९० | भदेव | ३९१ | ( २८७ ) चकिरमिविकसेरुच्चास्य । ३९३ | शदेरूच्च । ३९४| कृतेः क्रूकृच्छौ च । ३९५ / [ अ० पा० सू० । ४१० । खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्र धूवा न्धरन्ध्रशिलिन्धौपुण्ड्रतीवनी - शीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिज्रादयः | ३९६ । ऋच्छिचटिव टिकुटिकठिवठिमठयडिशीकृशीभृदिबदिकन्दिमन्दिसुन्दिमन्थिमजिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेविवासिकास्पतिजीविवर्विकुशुदोररः । ३९७| अवेर्षु च वा । ३९८| मृत्युदिपिठिकुरिकुहिभ्यः कित् । दयः । ४०३। मुदिगूरिभ्यां टिद्गजौ चान्तौ | ४०४ | कित् । ३८८ | अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिeञ्जलिमलिकचिभ्य आरः । ॥४०५॥ |३९९| शाखेरिदेतौ चातः । ४०० | शपेः फू च । ४०१ | दमेर्णिद्वादश्च डः । ४०२ | जठरक्रकरमकरशंकर कर्पकूर्परतोमरपामरप्रामरप्राद्मरसगरनगरतगरोदरादरशदरदर कुकर कुकुन्दर गोर्व राम्बर मुखरखरडहरकुञ्जराजगरा त्रः कादिः |४०६ | चिजिशुसिमितम्यम्यर्देर्दीर्घश्व | ३९२ | कृगो मादिश्च ॥ ४०७ | तुषिकुठिभ्यां कित् ॥ ४०८| कमेरत उच्च | ४०९ | कनेः कोविदकर्बुदकाञ्चनाश्च ॥ ४१० Page #371 -------------------------------------------------------------------------- ________________ (२८८) अ० पा० सू० । ४११।] [अ० पा० सू० । ४५०। द्वारशृङ्गारभृङ्गारकहारकान्तारकेदा- महिकणिचण्यणिपल्यलिशलिम्योरखारडादयः।४११।। णित् ।४२८ मदिमन्दिचन्दिपदिखदिसहिवहि- स्थाविडेः कित् ।४२९।। कृसभ्य इरः ।४१२। सिन्दूरक—रपत्तूरधुत्तरादयः ।४३०। शवशशेरिचातः४१३। कुगुपतिकथिकुथिकठिकठिकुटिगडिश्रन्थे शिथ च ।४१४। गुडिमुदिमूलिदेशिभ्यः केरः ।४३१॥ अशेर्णित् ।४१५। शतेरादयः ।४३२॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहि- कठिचकिसहिभ्यः ओरः ।४३३॥ तिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कोरचोरमोरकिशोरघोरहोरादोरादयः। कित्।४१६। ४३४॥ स्थविरपिठिरस्फिराजिरादयः।४१७ किशृवृभ्यः करः ।४३५॥ कृशृपृपुग्मञ्जिकुटिकटिपटिकण्डिशौ. सूपूषिभ्यां कित् ।४३६। ण्डिहिंसिभ्य ईरः।४१८॥ अनिकाभ्यां तरः।४३७। घसिवशिपुटिकुरिकुलिकाभ्यः कित् । इणपूभ्यां कित् ।४३८। ४१९। मीज्यजिमामद्यशोवसिकिभ्यः सरः। कशेोऽन्तश्च ।४२० ४३९ वनिवपिभ्यां णित् ।४२१॥ कृधूतन्युषिभ्यः कित् ।४४०। जम्बीराभीरगभीरगम्भीरकुम्भीरभ- गृशदवृगचतिखटिकटिनिषदिभ्योडीरभण्डीरडिण्डीरकिर्मीरादयः। वरट् ।४४१। ।४२२॥ अश्नोतेरीचादेः ।४४२।। वाश्यसिवासिम सिमथ्युन्दिमन्दि- नीमीकुतुचेर्दीर्घश्च ।४४३॥ चतिचझ्यङ्किकर्बिचकिबन्धिभ्य तीवरधीवरपीवरछित्वरछत्त्वरगहरो. उरः ।४२३। पहरसंयद्वरोदुम्बरादयः ।४४४। मङ्कनलुक् वोचास्य ।४२४॥ कडेरेवराङ्गरौ ।४४५/ विधेः कित् ।४२५॥ बट् ।४४६॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुर- जिभृमृभ्रस्जिगमिनमिनश्यसिहनिविकुकुरकुक्कुरकुकुरशर्कुरनूपुरनिष्ठुर- वृद्धिश्च ।४४७। विथुरमदूगुरवागुरादयः ।४२६। दिवेद्यौं च ।४४८ मीमसिपशिखटिखडिखर्जिकर्जिसर्जि- सूमूखन्युषिभ्यः कित् ।४४९। कृपिवल्लिमण्डिभ्य ऊरः।४२७) स्त्री ४५० Page #372 -------------------------------------------------------------------------- ________________ उ० सू० । ४५१ । ] [उ० सू० । ४८७ । हुयामाश्रुवसिभसिगुवीपचिवचिधृय- मृजिखन्याहनिभ्यो डित् ।४७२। म्यमिमनितनिसदिछादिक्षिक्षदिल- स्थोवा ।४७३। पिपतिधूभ्यस्त्रः ।४५१॥ मुरलोरलविरलकेरलकपिञ्जलश्वितेर्वश्च मो वा ।४५२। कजलेजलकोमलभृमलसिंहलगमेरा च ।४५३। काहलशूकलपाकलयुगल भगल. चिमिदिशंसिभ्यः कित् ।४५४। विदलकुन्तलोत्पलादयः।४७४। पुत्रादयः ।४५५॥ ऋकृमृवृतनितमिचषिचपिकपिकीवृग्नक्षिपचिवच्यमिवमिवपिबधियः । लिपलिवलिपश्चिमङ्गिगण्डिमण्डिजिपतिकडिभ्योऽत्रः।४५६। चण्डितण्डिपिण्डिनन्दिनदिशसोविदः कित् ।४५७। किभ्य आलः।४७५॥ कृतेः कृन्त् च ।४५८ कूलिपिलिविशिबिडिमुडिकुणिबन्धिवहिकट्यश्यादिभ्य इत्रः ।४५९। पीप्रीभ्यः कित् ।४७६॥ भूगृवदिचरिभ्यो णित् ।४६०। भजेः कगौ च ।४७७१ तनितृलापात्रादिभ्य उत्रः ।४६१। सर्तेर्गोऽन्तश्च ।४७८॥ शामाश्याशक्यम्ब्यमिभ्यो लः।४६२। पतिकृलूभ्यो णित् ।४७९) चात्वालककालहिन्तालवेतालशुकशीमुभ्यः कित् ।४६३॥ जम्बालशब्दालममाप्तालादयः।४८०। भिल्लाच्छभल्लसौविदल्लादयः।४६४। कल्यनिमहिद्रमिजटिभटिकुटिचमृदिकन्दिकुण्डिमण्डि मङ्गिपटिपाटिशकिकेवृदेवृकमियमि ण्डिशण्डितुण्डिपिण्डिभूकुकि ___ भ्य इलः ।४८१॥ शलिकलिपलिगुध्वश्चिचश्चि भण्डेनलुक् च वा ।४८२। चपिवहिदिहिकुहितृसृपि गुपिमिथिधुभ्यः कित् ।४८३। शितुसिकुस्यनिद्रमेरलः ।४६५। स्थण्डिलकपिलविचकिलादयः।४८४। नहि लङ्गेर्दीर्घश्च ।४६६। हृषिवृतिचटिपटिशकिशङ्कितऋजनेोऽन्तश्च ।४६७ ण्डिमङ्ग्युत्कण्ठिभ्य उलः ।४८५। तृपिवपिकुपिकुशिकुटिवृषितुसिभ्यः । स्थावङ्किबंहिबिन्दिभ्यः किन्नकित् ।४६८। लुक च ४८६॥ कोर्वा ।४६९॥ कुमुलतुमुलनिचुलवजुलमजुशमेव च वा ।४७०। लपृथुलविशंस्थुलाङ्गुलमुकुलशछो डग्गादि ।४७१। कुलादयः।४८७ Page #373 -------------------------------------------------------------------------- ________________ ० सू० । ४८८ । ] पिञ्जिमञ्जिकण्डिगण्डिब लिबधिवश्चिभ्य ऊलः । ४८८ | तो दीर्घस्तु वा । ४८९ । कुलिपुलिकुशिभ्यः कित् ॥४९०/ ( २९० ) नञो भुवो डित् । ५१२/ लिहेर्जिह च । ५१३| दुकूलकुकूलबच्चूललाङ्गुलशार्दूलादयः प्रह्राह्रा यहा स्वच्छेवाग्रीवा मीवान्वादयः महेरेलः ||४९२| कटिप टिकण्डिगण्डिशकिकपिचहि भ्य ओलः । ४९३ | |४९१। शीडापो हस्वश्च वा । ५०६ । उर्देर्घ च |५०७ | गन्धेरचन्तिः | ५०८ | लषेर्लिषु च वा । ५०९/ सलेणिद्धा |५१०। वलिपुषेः कलकू | ४९६/ मिगः खलश्चैच्च | ४९७| श्री नोऽन्तो ह्रस्वश्च । ४९८ । शमिकभिपलिभ्यो बलः । ४९९ । तुल्वलेल्वलादयः | ५००| शीङस्तलक्पालवालण्वलण्वलाः । ५०१ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक्। | |५०२ | कुशिकमिभ्यां कुलकुमौ च । ५०३ । पतेः सलः ।५०४। लटिखटिखलिन लिकण्यशौसृशृकृगृद्पू शपिश्याशालापदिहसीणभ्यो वः । |५०५ | [ उ० सू० । ५३४ । निषष्यृषि षिणिविशिविल्य मणिव सेर्णित् । ५१६ / मलेर्वा |५१७| ग्रह्याद्भ्यः कित् । ४९४| पिच्छोलकल्लोलककोलमकोलादयः । कितिकुडिकुरिमुरिस्थाभ्यः कित् । |४९५। १५१८| कैरव भैरवमुतवकारण्डवादीनवादयः । १५१९| विपृभ्यः कित् ||५११| १५१४| डिवडिलचणिपणिपल्लिबल्लेरयः । १५१५/ शृणातेरावः ।५२०। प्रथेरिवर् पृथ् च । ५२१ । पलिस चेरिवः ः श्वः पार् च ॥५२३। स्पृशेः कुडितुड्यडेरुवः । ५२४ | नीह्रिणुध्यैप्यापादामाभ्यस्त्वः ।५२५। : ।५२२। कृजन्येधिपाभ्यः इत्वः । ५२६ । । पादावस्यमिभ्यः शः | ५२७ | कृवृभृवनिभ्यः कित् । ५२८| कोर्चा | ५२९ / क्लिशः के च । ५३० | उरेरश | ५३१ | लेष्टित् । ५३२ | पलेराशः | ५३३| कनेरीश्चातः । ५३४ | Page #374 -------------------------------------------------------------------------- ________________ ( २९१ ) उ० सू०। ५३५ । ] [ उ० सू० । ५८६॥ कुलिकनिकणिपलिवडिभ्यः किशः। कोरदूषाटरूषकारूषशैलूषपिञ्जूषा1५३५ दयः ५६१॥ बलेणिद्वा ।५३६। कलेमषः ।५६२॥ तिनिशेतिशादयः ।५३७) कुलेश्च माषक् ।५६३॥ मज्यङ्किभ्यामुशः ५३८५ मावावद्यमिकमिहनिमानिकष्यशिपअर्तीणभ्यां पिशतशो ।५३९। चिमुचियजिवृतृभ्यः सः ५६४। वृकृतृमीङ्माभ्यःषः५४०। व्यवाभ्यां तनेरीच वेः५६५। योगच वा ५४१। प्लुषेः प्लष् च ।५६६। स्नुपूसम्वर्कलूभ्यः कित् ।५४२। ऋजिरिषिकुषिकृतित्र च्युन्दिभ्यः श्लिषेः शे च ।५४३॥ कित् ।५६७) गुधिगृधेस्त च ५६८। कोरषः ५४४॥ युजलेराषः १५४५॥ तप्यणिपन्यल्यविरधिनभिनम्यमि चमितमिचव्यतिपतेरसः ।५६९। अरिषः।५४६। मयविभ्यां टित् ५४७॥ मृवयिभ्यां णित् ।५७०। वहियुभ्यां वा ५७१। रुहेर्वृद्धिश्च १५४८॥ दिवादिरभिलभ्ययुरिभ्यः कित् ।५७२। अमिमृभ्यां णित् ।५४९॥ फनसतामरसादयः ।५७३। तवेर्वा ५५० युबलिभ्यामासः ५७४। कले: किल्ब च ५५१॥ किलेः कित् ।५७५/ नजो व्यथे। 1५५२। तलिकसिभ्यामीसण् ।५७६। कृतृभ्यामीषः ।५५३॥ सेर्डित् ५७७) ऋजिशृपभ्या कित् ५५४॥ पेरुसः ।५७८॥ अमेर्वरादिः ५५५। पटिवीभ्यां टिसडिसौ ५७९/ उषेोऽन्तश्च ।५५६। तसः।५८० कपूनहिहनिकलिचलिचपिवपिकृपि- इणः ॥५८१॥ हयिभ्य उषः ॥५५७। पीङो नसक् ।५८२॥ विदिपृभ्यां कित् ५५८ कृकुरिभ्यां पासः ।५८३॥ अपुषधनुषादयः ५५९॥ कलिकुलिभ्यां मासक ५८४। खलिफलिवृपकृजलम्बिमञ्जिपीविह- अलेरम्बुसः ।५८५) न्यङ्गिमणिगण्ड्यर्तिभ्य ऊषः ५६० लूगी हः ५८६। Page #375 -------------------------------------------------------------------------- ________________ (१९२) उ० सू०। ५८७।] [उ० सू० । ६२६ । कितो गे च ।५८७१ किलिपिलिपिशिचिटित्रुटिशुण्ठि हिंसेः सिम् च ।५८८ तुण्डिकुण्डि भण्डिहुण्डिहिण्डिकृप कटिपटिमटिलटिललिपलिकल्य पिण्डिचुल्लिबुधिमिथिरुहिदिविनिरगिलगेरहः ।५८९। कीर्त्यादिभ्यः ।६०८।। पुले कित् ।५९०। नाम्युपान्त्यकृगृशपपूभ्यः कित् । वृकटिशमिभ्य आहः।५९१॥ विलेः कित् ।५९२। विदिवृतेर्वा ।६१०। निर इण ऊहश् ।५९३॥ तृभ्रम्यद्यापिदम्भिभ्यस्तित्तिरभृमादस्त्यूहः ५९४। धापदेभाश्च ।६११॥ अनेरोकहः ५९५॥ मनेरुदेतो चास्य वा ।६१२। वलेरक्षः ५९६ क्रमितमिस्तम्भेरिच्च नमेस्तु वा ।६१३॥ लाक्षाद्राक्षामिक्षादयः ५९७। अम्भिकुण्ठिकम्प्यहिभ्यो न लुक् च । समिनिकषिभ्यामाः ।५९८॥ ।६१४॥ दिविपुरिवृषिमृषिभ्यः कित् ।५९९।। उभेत्रौ च ।६१५॥ वेः साहाभ्याम् ।६००। नीवीप्रहृभ्यो डित् ।६१६॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः । वो रिचे स्वरान्नोऽन्तश्च १६१७ कमिवमिजमिघसिशलिफलितलि ६०११ तडिवजिव्रजिध्वजिराजिपणिवणिमुचिस्वदेर्ध च ।६०२। सोबॅग आह च ।६०३। वदिसदिहदिहनिसहिवहितपिवपि भटिकश्चिसंपतिभ्यो णित् ।६१८॥ सनिक्षमिदुषे ।६०४। डित् ।६०५। कृशृकुटिग्रहिखन्यणिकष्यलिपलिस्वरेभ्य इः।६०६। चरिवसिगण्डिभ्यो वा ।६१९/ पदिपठिपचिस्थलिहलिकलिबलिन पादाचात्यजिभ्याम् ।६२०। वल्लिपल्लिकटिचटिवटिवधिगाध्य नहेर्भ च ।६२१॥ र्चिवन्दिनन्द्यविवशिवाशिका. अशो रश्चादिः ।६२२॥ शिछर्दितत्रिमन्त्रिखण्डिमण्डिच. कायः किरिच वा ।६२३॥ ण्डियत्यञ्जिमस्यसिवनिध्वनिसनि- वर्द्धरकिः ।६२४। गमितमिग्रन्थिन्धिजनिमण्यादिसनेर्डखिः ।६२५। भ्यः ।६०७। कोडिखिः ।६२६। Page #376 -------------------------------------------------------------------------- ________________ ( २९३ ) उ० सू० । ६२७ ।। [उ० सू० । ६८०। मृश्चिकण्यणिदध्यविभ्य ईचिः ।६२७) खल्यमिरमिवहिवस्यर्तेरतिः ।६५३। वेगो डित् ।६२८ हन्तेरंह च ।६५४। वर्णित् ।६२९॥ वृगो व्रत् च ।६५५ कृपिशकिभ्यामटिः ।६३०। अञ्चेः क च वा ६५६। श्रेडिः । ६३॥ वातेर्णिद्वा ।६५७ चमेरुच्चातः ।६३२॥ योः कित् ।६५८५ मुषेरुण चान्तः ।६३३।। पातेर्वा ।६५९। कावावीक्रीश्रिश्रुक्षुज्वरितूरिपूरिभ्यो । अगिविलिपुलिक्षिपेरस्तिक् ।६६०। णिः।६३४। गृधेर्गभ् च ६६१। ऋघुमकुवृषिभ्यः कित् ।६३५।। वस्यर्तिभ्यामातिः ।६६२। पृषिहृषिभ्यां वृद्धिश्च ।६३६। अभेर्यामाभ्याम् ।६५३॥ हूर्णिधूर्णिभूर्णिघूर्यादयः ।६३७। यजो य च ६६४॥ ऋहृमृमृधृभृकृतग्रहेरणिः ।६३८॥ वद्यविच्छदिभूभ्योऽन्तिः ।६६५। ककेरिच्चास्य वा ६३९। शकेन्तिः ।६६६॥ ककेर्णित् ।६४०। नञो दागो डितिः ।६६७ कृषेश्च चादेः ।६४१॥ देङः ।६६८ क्षिपेः कित् ।६४२। वीसङ्ग्यसिभ्यस्थिक् ।६६९। आङः कृहशुषेः सनः।६४३। सारेरथिः।६७०। वारिसादेरिणिक् ।६४४॥ निषञ्जर्षित् ।६७१। अदेस्त्रीणिः ।६४५॥ उदर्तेर्णिद्वा ।६७२। प्लुज्ञायजिषपिपदिवसिवितसिम्य- अतेरिथिः ।६७३। स्तिः ।६४६। तनेर्डित् ।६७४। प्रथेलक् च वा ६४७१ उषेरधिः ।६७५॥ कोर्यषादिः ।६४८ विदो रधिक् ।६७६। ग्रो गृष् च ।६४१। वीयुसुवह्यगिभ्यो निः ।६७७। सोरस्तेः शित् ।६५०। धूशाशीङो हृस्वश्च ।६७८ हमुषिकृषिरिषिविषिशोशुच्यसिपूयी- लुधूप्रच्छिभ्यः कित् ।६७९॥ णमभृतिभ्यः कित् ।६५१॥ सदिवृत्यमिधम्यश्यटिकटयवेरनिः । कुच्योर्नोऽन्तश्च ।६५२। १६८० Page #377 -------------------------------------------------------------------------- ________________ ७०७) ( २९४) उ० सू० । ६८१।] [ उ० सू० । ७३०॥ रजेः कित् ।६८१॥ मुषिप्लुषिशुषिकुष्यसिभ्यः सिक् । अर्तेरत्निः ।६८२॥ एघेरिनिः।६८३। गोपादेरनेरसिः ७०८। शकरुनिः।६८४। वृधपवृसाभ्यो नसिः७०९। अदेर्मनिः ।६८५ त्रियो हिक् ७१०॥ दमेर्दुभिर्दुम् च ।६८६। तृस्तृतन्द्रितन्त्र्यविभ्य ईः १७११॥ नीसावृयुशवलिदलिभ्यो मिः ।६८७ नडेणित् ।७१२। अशो रश्चादिः ।६८८ वातात् प्रमः कित् ।७१३॥ सर्तेरूच्चातः।६८९॥ यापाभ्यां द्वे च ७१४। कृभूभ्यां कित् ।६९०। लक्षेर्मोऽन्तश्च ।७१५। क्षणेर्डयिः ।६९१॥ भृमृतृत्सरितनिधन्यनिमनिमस्जि. तङ्किवयङ्किमक,हिशद्यदिसद्य- शीवटिकटिपटिगडिचञ्च्यसिवशौवपिवशिभ्यो रिः ।६९२। सित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिभूसूकुशिविशिशुभिभ्यः कित् ।६९३। विन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य . जषो रश्च वः ।६९४। उः७१६॥ कुन्द्रिकुयादयः ।६९५।। स्यन्दिसृजिभ्यां सिन्ध्रजौ च ।७१७) राशदिशकिकद्यदिभ्यस्त्रिः।६९६।। पंसेदर्दीर्घश्च ।७१८॥ पतेरत्रिः ६९७। अशेरानोऽन्तश्च ७१९॥ नदिवल्ल्यतिकृतेररिः ।६९८॥ नमे क् च ७२० मस्यसिघसिजस्यङ्गिसहिभ्य उरिः। मनिजनिभ्यां धतौ च ।७२१॥ मुहे कित् ।७००। अर्जेज् च ७२२॥ धूमूभ्यां लिकलिणौ ।७०१॥ कृतेस्ता च |७२३। . पाव्यञ्जिभ्यामलिः ७०२॥ नेरञ्चेः ।७२४॥ मासालिभ्यामोकुलिमली ७०३।। किमः श्री णित् ।७२५॥ दृपृवभ्यो विः७०४॥ मिवहिचरिचटिभ्यो वा ७२६। जशृस्तृजागृकृनीघृषिभ्योङित् ।७०५। ऋतृशृभृभ्रादिभ्यो रो लश्च ।७२७। छविछिविस्फविस्फिविस्थविस्थिविद कृकस्थूराद्वचः क् च ।७२८। विदीविकिकिविदिदिविदीदिविकि- पृकाहृषिधृषीषिकुहिभिदिविदिमृदिकीदिविकिकिदीविशिव्यटव्यादयः। व्यधिगृध्यादिभ्यः कित् ।७२९। १७०६। रभिप्रथिभ्यामृञ्च रस्य । ७३० । Page #378 -------------------------------------------------------------------------- ________________ उ० सू० । ७३१ । ] स्पशिभ्रस्जेः स्लुक् च । ७३१ । दुःस्वपवनिभ्यः स्थः | ७३२। हनियाकृभृतो द्वे च । ७३३। कृग्र ऋत उर् च | ७३४| पचेरिचातः ।७३५| अर्तेरूर्च | ७३६| महत् । ७३७| उडू च भे । ७३८ । श्लिषेः क च । ७३९/ रङ्घिलङ्किङ्घलिङ्गेर्नलुक् च | ७४०| पीमृगमित्रदेवकुमार लोकधर्मविश्व सुनाइमावेरयो युः | ७४१ पराङ्भ्यां शुखनिभ्यां डित् । ७४२ | शुभेः स च वा । ७४३ । द्युद्रुभ्याम् |७४४| हरिपीतमितशतविकुकदूभ्यो द्रुवः । १७४५ । केवयुभुरण्य्वध्वर्थ्यादयः | ७४६| शः सन्वच्च । ७४७/ : ७४८ | कैशीशमिरमिभ्यः कुः | ७४९ | हियः किद्रो लश्च वा । ७५० किरः ष च । ७५१ । चटिकठिपर्दिभ्य आकुः | ७५२ । ( १९५ ) उपसर्गाच्चेर्डित् |७५४| शलेरङ्कुः | ७५५ । सृभ्यां दाकुकू । ७५६। [ ॐ० सू० । ७८४ इषेः स्वाकुक् च । ७५७ फलिवल्यमेर्गुः |७५८| दमेर्लुक् च | ७५९| हेर्हिन् च ॥७६० | प्रीकैपैनीले रङ्गुक् | ७६१। अव्यर्तिगृभ्योऽदुः। ७६२ । शलेरादुः । ७६३। सिविकुटिकुटिकुक्कुषिकृषिभ्यः कित् । कृलाभ्यां कित् ॥ ७८० | ।७५३। तर्यतुः । ७८१ । जीवेरातुः | ७८२ | यमेक् |७८३। शीडो धुकू । ७८४ | अञ्ज्यवेरिष्टुः | ७६४। तमिमनिकणिरयो डुः ॥७६५ | पनेर्दीर्घश्च ॥७६६। पलिसृभ्यामाण्डुकण्डुकौ ।७६७ | अजिस्थावृरीभ्यो णुः ७६८ विषेः कित् । ७६९ | क्षिपेरणुक् | ७७० | अरिष्णुः । ७७१ | कृहभूजीविगम्यादिभ्य एणुः | ७७२ | कृसि कम्य मिगमित निमनिजन्यसि - मसिसच्यविभाधागाग्लाम्लाहनिहायाहिकु शिपूरयस्तुन् । ७७३ | बसेfर्णद्वा |७७४ | पः पीप्यौ च वा । ७७५। आपोऽप् च । ७७६ । अञ्ज्यर्तेः कित् । ७७७৷ चायः के च । ७७८ । वहिमहिगुह्येषिभ्थोऽतुः | ७७९ । } Page #379 -------------------------------------------------------------------------- ________________ उ० सू० । ७८५ । ] धूगो धुन् च | ७८५ | दाभाभ्यां नुः । ७८६ । थेः शित् ।७८७| सुङ: कित् ॥ ७८८ | हो जहू च । ७८९ । वचेः कगौ च । ७९०। कुहनेस्तुनुको ७९१| गमेः : सन्वच्च । ७९२/ दाभूक्षयुन्दिनदिवदिपत्यादेरनुद | ।७९३। कृशेरानुक् । ७९४ | जीवेरदानुक् | ७९५| व'चेरक्नुः ।७९६। हृषिपुषिधुषिगदिमदिनन्दिगडि मण्डज निस्तनिभ्यो णेरिनुः । ७९७ ( १९६ ) कस्यर्तिस्यामिपुकू । ७९८ कम्यमिभ्यां बुः | ७९९ अनेरमुः | ८०० | यजिशुन्धिदहिदसिनिमनिभ्यो युः । १८०१ ॥ भुजेः कित् |८०२ | सरय्वन्यू |८०३ | भूक्षिपिचरेरन्युक् |८०४। मुत्स्युक् ।८०५ | चिनीपीम्यशिभ्यो रुः ।८०६ | रुपूभ्यां कित् ||८०७/ खनो लुक् च |८०८/ जनिहनिशर्तेस्त च । ८०९ । इमनः शीडो डित् । ८१० | शियुगेरुनमेर्षादयः । ८११ [ उ० सू० । ८३९ । ] कटिकुट्यर्तेररुः ।८१२। कर्कैरारुः ।८१३| उर्वेरारूदेतौ च । ८१४ | कृषि क्षुधिपीकुणिभ्यः कित् । ८१५/ श्यः शीत च । ८१६ । तुम्बेरुरुः ||८१७| कन्देः कुन्दू च ।८१८ चमेरूरुः ।८१९। शीङो लुः ||८२० | पीडः कित् ||८२१ | लस्जीशिलेरालुः ॥८२२/ आपोऽप् च । ८२३। गूहलु गुग्गुलुकमण्डलवः | ८२४| प्रः शुः । ८२५| मस्जीष्यशिभ्यः सुक् ।८२६ । तृपलिमलेरक्षुः | ८२७| उलेः कित् ||८२८| कृषिचमितनिधन्यन्दि सर्जिखर्जिभजिलस्जीयिभ्य ऊः ।८२९। फलेः फेल च । ८३० । कषेच्छौ च षः | ८३१। वहेर्षु च |८३२। मृजेर्गुणश्च |८३३ | अजेर्जोऽन्तश्च । ८३४ | कसिपद्यर्त्यादिभ्यो णित् । ८३५ | अर्डोऽन्तश्च । ८३६ | अडो छू च वा ।८३७ | नञो लम्बेर्नलुक् च । ८३८| कफादीरेर्ल च ।८३९। Page #380 -------------------------------------------------------------------------- ________________ उ० सू० । ८४० । ] ऋतो रत् च |८४०| हभिचपेः स्वरान्नोऽन्तश्च । ८४१ । धृषेदिधिष दिधीषौ च । ८४२ । भ्रमिगमितनिभ्यो डित् । ८४३ | नृति धिरुषिकुहिभ्यः कित् । ८४४| तृखडिभ्यां डूः ।८४५। हृद्दृभ्यां दुः ।८४६। कमिनिभ्यां बूः | ८४७ शकेरन्धूः १८४८ | कृगः कादिः । ८४९ / योगः | ८५० | काच्छीङो डेरूः ।८५१। दिव ऋः | ८५२ | सोरसेः ।८५३ । नियो डित् ||८५४ | सव्यात् स्थः । ८५५ । यतिननन्दिभ्यां दीर्घश्च । ८५६ | शासिशंसिनीरुक्षुभृभ्रमन्यादिभ्य स्तृः | ८५७ | पातेरिच ।८५८| मानिभ्राजेर्लुक् च । ८५९ । जाया मिगः | ८६०| आपोऽप् च । ८६१ । नमेः प च । ८६२ । हुपूग्गोन्नीप्रस्तुप्रतिहृप्रतिस्थाभ्य ( २९७ ) नियः षादिः | ८६४| स्पष्टृक्षवहित्रादयः | ८६५। रातेः । ८६६ । કેન્દ્ર ऋत्विज |८६३ | [ उ० सू० । ८९५ । गमिभ्यां डोः ||८६७ ग्लानुदिभ्यां डौः | ८६८ | तोः किक् । ८६९ | द्रागादयः | ८७० । स्रश्च ।८७१। तनेडूवच् ||८७२ | पारेरज् । ८७३। ऋधिपृथिभिषिभ्यः कित् । ८७४ | भृपणिभ्यामिज् भुरवणौ च । ८७५। वशेः कित् ।८७६ । लड़्वेरट् नलुक् च |८७७ | सर्तेरड् ||८७८| ईडेरविड् ह्रस्वश्च |८७९/ क्विपि म्लेच्छश्च वा ॥८८० | तृपः कत् । ८८१ । संश्वद्वेहत्साक्षादादयः १८८२ | पटच्छपदादयोऽनुकरणाः । ८८३ | हिवृहिमहिषृषिभ्यः कतृः | ८८४ | गमेर्डिदूद्वे च ।८८५ । भावः । ८८६ | हरुहियुषितडिभ्य इत् १८८७ | उदकाच्छ्रवेर्डित् ||८८८ म्र उत् १८८९| ग्रो मादिव । ८९० | शक्रेऋत् । ८९१ | यजेः क च । ८९२ । पातेः कृथ् ।८९३ । शृदृभसेरद् ।८९४। तनित्यजियजिभ्यो डदू ॥ ८९५ | Page #381 -------------------------------------------------------------------------- ________________ ३० सू० । ८९६ । ] इणस्तद् ||८९६ । प्रः सद् | ८९७ | द्रोह |८९८ | युष्यसिभ्यां क्मद् ।८९९ । उक्षितक्ष्यक्षीशिराजिधन्विपञ्चिपूषिक्लिदिस्निहिनुमस्जेरन् | ९०० | युवृषिशिशुदिविप्रतिदिविभ्यः ( २९८ ) कित् । ९०१ । श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्य मन्त्रिश्वप्सन्परिज्वन्महन्नहन्मघवन्न धर्वन्निति । ९०२ | शौभ्यां तन् ॥९०३॥ स्नामदिपद्यर्तिपृशकिभ्यो वन् । ९०४ | ग्रहेरा च । ९०५ | ऋशीकुशिरुहिजिक्षिहसृदृभ्यः सृजेः स्रसृकौ च । ९०७| ध्याधोध पी च । ९०८। अतेर्ध च । ९०९ | प्रात्सदिरिणस्तोऽन्तश्च । ९१० | मन् ।९११। कुष्षपिभ्यः कित् ।९१२। वृंहेर्नोऽच । ९९३ | व्येग एदोतौ च वा । ९१४। स्यतेरी च वा । ९१५/ सात्मनन्नात्मन्वेमन्रोमन्क्लोमनलला - मन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति । |९१६ | हृजनिम्यामिमन् । ९१७ सृहृभृधृस्तृसूभ्य ईमन् ।९१८| कनि । ९०६ | सोरेतेरम् | ९३४| गमेरिन् ।९१९ | आङश्च णित् । ९२० । सुवः । ९२१ । भुवो वा । ९२२| प्रबुधिभ्याम् |९२३। प्रात् स्थः । ९२४| परमात् कित् । ९२५ । पथिमन्धिभ्याम् ॥ ९२६ ॥ होर्मिन् | ९२७/ अर्तेर्भुक्षिनक् ।९२८। अदेस्त्रिन् । ९२९/ पतेरत्रिन् । ९३० | [ उ० सू० । ९४७ । आपः क्विप् ह्रस्व च । ९३१ । ककु त्रिष्टुवनुष्टुभः । ९३२॥ अवेर्मः | ९३३ | नशिनूम्यां नक्तनूनौ च । ९३५ ॥ स्यतेर्णित् ॥ ९३६| गमिमिक्षमिकमिशमिसमिभ्यो डित् ।९३७| इणो दम । ९३८ | कोर्डिम् |९३९ | तूपेरीम् णोऽन्तश्च । ९४० । ईकमिशमिसमिभ्यो डित् । ९४१ । ऋमिगमिक्षमेस्तुमाचातः । ९४२ | गृपृदुर्विधुर्विभ्यः क्विप् । ९४३ । वारी | ९४४ | प्रादतेरर । ९४५ । सोरर्तेर्लुक् च । ९४६। पूसन्यमिभ्यः पुनसनुतान्ताश्च । ९४७ Page #382 -------------------------------------------------------------------------- ________________ ( २९९) उ० सू० । ९४८ । ] [उ० सू० । १००६ । चतेरुर् ।९४८ अर्तीणभ्यां नस् ।९७९। दिवेर्डिव ९४९। रिचेः क च ।९८०। विशिविपाशिभ्यां क्विए ।९५०। रीवृभ्यां पस् ।९८१॥ सहेः षष् च ।९५१। शीङः फस् च ।९८२॥ अस् ।९५२। पचिवचिभ्यां सस् ।९८३। पाहाभ्यां पयह्यौ च ।९५३। छदिवहिभ्यां छन्दोधौ च ।९५४। इणस्तशस् ।९८४। वष्टेः कनस् ।९८५॥ श्वेः शव च वा ।९५५ विश्वाद्विदिभुजिभ्याम् ।९५६। चन्दो रमस् ।९८६। दमेरुनसूनसौ ।९८७। चाये। इस्वश्च वा ।९५७। अशेर्यश्चादिः ।९५८ इण आस् ॥ ९८८ ।। उषेज च ।९५९। रूच्यर्चिशुचिहुमृपिछादिदिभ्य इस् ॥ ९८९॥ स्केन्देषू च ।९६०॥ बंहिāहेर्नकुक् च ॥ ९९० ॥ अवेर्वा ।९६१॥ अमेर्भही चान्तौ ।९६२। द्युतेरादेश्च जः ॥ ९९१ ।। सहेर्ध च ॥ ९९२ ।। अदरन्ध च वा ।९६३॥ आपोऽपाप्ताप्सराब्जाश्च ।९६४। पस्थोऽन्तश्च ॥ ९९३ ॥ नियो डित् ॥ ९९४ ॥ उच्यञ्चेः क च ।९६५/ अञ्ज्यजियुजिभृजेग च ।९६६। अवेर्णित् ॥ ९९५॥ अर्तेरुराशौ च ।९६७ तुभूस्तुभ्यः कित् ॥ ९९६ ॥ येन्धिभ्यां यादधौ च ।९६८। रूद्यर्तिज नितनिधनिमनिग्रन्थिपूत. चक्षः शिद्वा ।९६९। पित्रपिवपियजिप्रादिवेपिभ्य वस्त्यगिभ्यां णित् ।९७०। उस् ॥ ९९७ ॥ इणो णित् ।। ९९८॥ मिथिरञ्ज्युषितृपृशृभूवष्टिभ्यः कित् । दुर्डित् ॥ ९९९ ॥ विधेर्वा ।९७२। मुहिमिथ्यादेः कित् ॥ १००० ॥ नुवो धथादिः।९७३। चक्षेः शिद्धाः ॥ १००१॥ बयःपयःपुरोरेतोभ्य धागः ।९७४। पातेडुम्सुः ॥१००२ ।। नज देहेरेहेधो च ।९७५।। न्युभ्यामश्चः ककाकैसष्टावच ॥१००३।। विहायस्सुमनस्पुरुदंशस्पुरुरवोऽङ्गि- शमो नियो डैस् गलुक् च ॥१००४॥ रसः ।९७६। यमिदमिभ्यां डोस् ॥ १००५ ॥ पातेजस्थसौ ।९७७। __ अनसो वहेः किए सश्च डः ॥१००६।। स्रुरीभ्यां तस् ।९७८ इति उणादिसूत्राणि ॥ १९७१ Page #383 -------------------------------------------------------------------------- ________________ ॥ ३ परिशिष्टम् ॥ कलिकाल सर्वज्ञ - श्रीहेमचन्द्राचार्य सूरीश्वरनिर्मित श्रीसिद्धहेमचन्द्र - शब्दानुशासन-तत्वप्रका शिकारहस्याद्यनेकतत्त्व विभूषितेऽवचूर्णिकारविरचितावचूर्णिग्रन्थरत्नरत्नाकरे संज्ञा- सन्धि- -नाम-कारकषत्व - णत्वादिप्रकरणनवपादस्थित सूत्रसमन्वितेऽनुपस्थितसूत्राण्यत्र प्रदर्श्यन्ते । सूत्र शिर्बुट् विभक्तिथमन्त तसाद्याभाः अवर्णस्येवर्णादिनैदोदरल् ऌत्यालू वा ओमाङि ओदौतोsara वाsत्यसन्धिः घोषवति न रात्स्वरे सहिवहेरोचावर्णस्य व्यत्यये लुग्वा षि तवर्गस्य एageभोसि ङेः स्मिन् जस इः तीयं ङित्कार्ये नवभ्यः पूर्वेभ्यइस्मात् स्मिन्वा जयेदोत् अ. पा. सू. पृष्ठाङ्कः सूत्र १ १ २८ २० १ २ १ २ १ २ 35 5 o 33 35 35 "" 139 १ ३३ 13 153 55 35 ३ my "" "" १ 35 35 13 20 ४ 13 3333 33 55 55 ६ ४३ ५६ ६४ ४ ८ ९ १४ टः पुंसि ना नुर्वा जरसो वा स्वराच्छौ लवा अचः अपः ३३ निवा २८ ११ २९ १८ ३१ २४ ३१ ३४ २१ ४४ ३७ ४८ १६ २२ २४ अभा त्वा मा टौस्यनः दो मः स्यादौ प्राणिनात् की वा "" ५७ उहन्वानब्धौ च अनोsस्य अ. पा. सू. पृष्ठाङ्कः १ ४ २४ ५८ ४८ ६२ ६० ६४ ६५ ६५ ६७ ६९ ८८ ८९ १४ श्यशवः " ५८ उपसर्गाद्दिवः "" "" 35 तुभ्यं मह्यं ङया २ २ "3 " 953 59 ५० ५२ ५३ कुरुच्छुरः ५४ युजञ्चकुञ्चोनो ङः २ ५६ सो रुः 35 35 " 3 33 35 " "" 35 55 "" "J 35 11 "" १ १ २४ ३७ 99 19 "" "t १ ७१ " 25 555 35 ३९ ४८ ६६ "" 2 ७२ ९३ ९७ १०८ ११६ ܝ " ६९ 97 ७४ ७५ ७९ ८० ८१ ८७ ८८ 95 ९४ ,, ९७ ९८ " 35 २ २ १७ १०५ Page #384 -------------------------------------------------------------------------- ________________ कृताचैः चतुर्थी सूत्र अ. पा. सू. पृष्ठाङ्कः सूत्र अ. पा. सू. पृष्ठाङ्कः अधेः शीवस्थास दानः २४ १० १५४ आधारः २ २ २० १०५ अनो वा स्पृहेाप्यं वा , ,, २६ १०७ नानि । नोपसर्गात्क्रुद् कः पलितासितात्,, , द्रुहा , , २८ , पाणिगृहीतीति , , ५२ ११७ असत्काण्डप्रान्त ११८ शतकाचः पुष्पात्,, , पञ्चम्यपादाने १२२ अनञो मूलात् , , ५८ ऋणाद्धेतोः ७६ १२३ मातुलाचार्योपाकर्माणि कृतः ,, ,, ८३ १२५ ध्यायाद्वा ,,, ६३ वा क्लीबे ,, ९२ १२७ आयेक्षत्रियाद्वा ,, ,, ६६ अकमेरुकस्य ,, ,, ९३ , बाह्वन्तकद्रुकमपृथग्नाना पश्च ण्डलो नि , , मी च , ११३ १३२ क्रोड्यादीनाम् ,,, तिरसो वा २ ३ १ १३६ बन्धौ बहुव्रीहौ , , ८४ नैकार्थेऽक्रिये ,, ,, १२ १३८ मातमातृमातृके स्नानस्य नानि ,, ,, २२ १४० वा अङप्रतिस्तब्धनि सूर्यागस्त्ययोरीये स्तब्धे स्तम्भः ,, ,, ४१ १४३ च ." " ८९ १६६ व्यवात्स्वनोऽशने,, ,, ४३ , तिष्यपुष्पयोर्भाणि,, , ९० वेः स्कन्दोऽक्तयोः,, ,, ५१ १४४ न राजन्यमनुः नसस्य , , १४६ व्ययोरके ,, ९४ १६७ चतुस्नायनस्य वयसि ७४ १४८ नवापः ,,, १०६ हनो घि ,,, ९४ १५१ वो वर्तिका ,,११० १७० नृतेर्यङि , नरिका मामिका , , ११२ उपसर्गस्यायौ ,, ,, १०० १५२ भूषादरक्षेपेऽलं परेर्धातयोगे ,, ,, १०३ , सदसत् ३ १ ४ १७२ वा पादः २ ४ ६ १५४ तिराऽन्तौ , , ९ ॥ , , १०० १६८ Page #385 -------------------------------------------------------------------------- ________________ ( ३०२) सुत्र अ. पा. सू. पृष्टाङ्कः सूत्र ____ अ. पा. सू. पृष्ठांकः कृगो नवा ३ १ १० १७२ क्तेनाऽसत्त्वे , , नित्यं हस्तेपाणा परः शतादि , , वुद्वाहे ,, ,, १५ १७३ पत्तिरथौ गणकेन,, , ७९ १८५ जीविकोपनिषदो तृतीयायाम् , , पम्ये , सिहाद्यैः पूजायाम् ,, अव्ययम् १७५ किं क्षेपे " , ११० १९२ , समीपे , , १७८ अश्ववडवपूर्वादुनिन्दाकृच्छे १८० पराधरोत्तराः , , १३१ अतिरतिक्रमे च , , ४५ , प्रथमोक्तं प्राक् , , १४८ आङल्पे , , क्ताः , , १५१ चतस्त्रार्द्धम् ३ १ १८४ जातिकालसुखादेन विंशत्यादिन नवा ३ १ १५२ , कोऽच्चान्तः , , ६९ , गड्वादिभ्यः , , १५६ २०६ पञ्चमीभयाद्यैः ,, ७३ " नाम कूलसूत्रो प्रकरणवार कुलसूत्रोनी अव.थई नथी सू० ४२ सू० ४१ सू० ६५ प्र. प्रथमपादे संज्ञा-प्रकरणे, द्वितीयपादे स्वरसन्धि- ,, , तृतीयपादे व्यञ्जन,, चतुर्थपादे स्वरान्तनाम- , द्वि.प्रथमपादे व्यञ्जनान्तनाम-, , द्वितीयपादे कारक" तृतीयपादे षत्वणत्व,, चतुर्थपादे स्त्रीप्रत्यय- , तृ. प्रथमपादे समास३-१ कुल पाद ९ सू० ११८ सू० १२४ भू० १०५ सू० ११३ सू० १६३ Page #386 -------------------------------------------------------------------------- ________________ । शुद्धिपत्रकम् । शुद्धम् । शब्दाः सान्ता नखा न भ रुषः स्याऽपि स्य वन् योक्त सता विदि पृ. पक्तिः । अशुद्धम् । १-१४ विध्न ४-८ पादा ४-२३ निशे ५- ३ इति ५-२५ देशोऽनु ५-२७ सिद ७-१० योक्त ७-१२ दौ ८-१४ हध ८-१५ ताव ८-२९ वकृत ९- ३ वाऽचि ९-१७ योक्त १०-१७ एन्द्रे १०-१९ रवफ ११-१५ कृप् १२-१५ एका १२-१५ ओका १३- ९ घुट १४- ३ सर्व १४-४ रेफ १४-१० पयोव्य १४-१६ कोष्ठौ १४-१७ तालुः १६- ५ बन्ध १७-१९ इति शुद्धम् । पृ. पक्तिः । अशुद्धम् । विघ्न १७-१९ शब्दः पादाः १७-१९ सान्त निःशे १७-२० नरवा एतच १७-२१ नबभ देशोऽनु १९-१ रुष सिदय् १९-११ स्याऽति २०-१२ स्य वन दो २०-२५ पश्चात् हधा २१-१ असा तव २१-२४ शता यकृत __२१-२५ विं इति वाऽचि २१-२५ इद्धा योक्तु २२- १ शब्दा __२२- ३ धिका खफ २२- ५ अन्ती क्लूप २२-१६ अका २२-१७ र्णिक अका २२-१९ कुम्भ धुट २४- ९ रवोस् सर्व २५- ४ स्वारः रेफा २५-१५ दित्वं पयोयं २५-२१ रणम् कोष्ठौ २५-२८ इतीक तालु २६- ४ शब्द बन्धः २६-६ खण्डि एते २६-६ धातो शब्दाः धिगा अन्तर्ध्य इय णिका कुम्भ खोस् स्वार दितं ख्णम् शब्दः खण्डित धातोः Page #387 -------------------------------------------------------------------------- ________________ शुद्धम् । एवं हवा मन्ता प्यते बस्य रग श्वोत्त वाग्घी पृ. पक्तिः । अशुद्धम् । २६-१२ खरे २६-१२ षष्ट्या २७-१३ लका २७-१५ इति ति २७-१५ नेति २८- ७ इत्य २८-१० २८-१० छुका २८-१२ द्भाव २८-१५ हस्व २९- ९ स्वरो ३०- १ जनन्ता ३०- ७ इंण्क ३०- ८ इंक ३०-१० त्युः ३०-१५ स्वैर य ३१- ८ औदौ ३१-१९ मौष्ठ ३१-२२ नीवं ३१-२३ इणेत् ३१-२३ निणेत् ३१-२५ पूर्व ३१-२७ पोरः ३२-११ मर्थ ३२-२३ नान्म्यै ३२-२५ याब ३२-२५ येन ३३-१४ वापि ३३-१६ उंड कुंड् ३३-२७ २३ HEEEEEEEEEEEEEEEEEEEEEEEEEEEE: (३०४) शुद्धम् । पृ. पक्तिः । अशुद्धम् । स्वरे ३४-१६ एव षष्ठय ३४-१९ ई३ लूका ३५-१३ ये इति ३५-१६ वा ने इति ३५-१८ कृवा इत्ये ३७- ६ मन्त ३७-६ प्यति का ३७- ७ द्वस्य दावत ३७-१९ राग इस्व ३८-१७ श्रोत्त त्वारो ३८-१८ र्थम जन्ता ३८-२१ वाग्धी इंण्क् ३८-२३ झध इंडक् ३९- २ मुं त्युंडः ३९- ३ श्लक्षः स्वैष्टो य ३९- ३ श्विता ओदौ ३९-४ डिति मोष्ठ ३९-१५ करो नीयं ३९-१९ से वा इणेध ४०-२६ नावह ४०-२६ श्वर पूर्वे ४०-२६ त्यादो पोरुरः ४१- ६ टय मित्यर्थ ४१-१० पुंको नाम्ने ४१-१२ पान्त याव् ४१-१८ चक्र नेन ४२-२७ मक ४३- ७ मक अब कुंड ४३-१८ तर्हि २७ ४४- १ जून झढध लुं शुं गतौ श्लक्ष्णः श्विता डितिरौ कर्करो संवा नाचर निणे श्वर त्यादौ ट्य पुस्को पान्त्य س मका س वपि मका سه तहि Page #388 -------------------------------------------------------------------------- ________________ सूत्र ४४-१६ न शिक्ष ४५-२३ सत्वs ४६- ५ णनो ४६ - ७ हन्ए ४६-१२ नाङ ४७-१० ४९-१४ ४९-१४ ४९ - २२ ५०-१३ ड्राय ५०-१५ शब्द ५०-२१ यन ५०-२१ ५०-२२ ५० - २३ ५१- २ ५१- ४ क चोकः ननु न्यर्नि ५२-१४ ५२ - १६ ५३- ५ भिति तरस तत हस्वा ५१-१९ ५१ - २६ पूरो · ii) ( টি ५२- १ थव घञ ५२ - २ लै तुः दि वा ५३-२३ षड ५३ - २९ तत्व ५४ - ९ अप य ५५-१४ ५५-२९ त्वे ३६ अ. पा. ( ३०५ ) सू० पृष्ठाङ्कः नः शिव् सत्त्वा णूनो हन्प नाङ् कि चोकूः न तु नयनि इत्य शब्दा यन् मिति तत्स तत्त ह्रस्वा के घन् पुरो र्थव तुष् दे गृहंवा षडू तत्त्व अप्र र्यायः वे सूत्र ५६- ५ ५७-१६ ५७-२२ ५८- ६ ५८- ६ ५८- ७ ५८-२३ ५८ - २३ तो रस्य ङसि ५८-२६ यां ५८-२६ ६०-१७ ६०–१८ र, स्यात्, पेक्ष ६०-१८ ६०-१८ ५९- ३ ब्दा ५९- ६ ड्यं ५९-२६ त्या ५९-२६ ६०-२३ ६१-१४ ६१-१८ याद्या रिका खितिप्र ६०- ६ ६०-११ ६०-११ ण्यैः ६०-१५ ী লী লমলা লে ল र्त्य ६०-१७ डुर तात यया त्रि इति सा लुग ढ ल प्ल अ. पा. सृ. पृष्ठाङ्कः स्य डसि रस्य प्ल न्या चान्त्या अक् ६१-२२ वयु ६२ - ६ हि सत्यां ६२ - ८ देवं ६२ - १२ नस्ये पेक्षत्वेनाऽन्तरङ्ग दायाचा रिकाका खिप्र तो. इति या त्युं ब्दाद् ङयां त्याद्याः ताद यतस्त्रि सा ण्यैरिति लुगू डुर् नही ना पुलू ना चेत्या अक् वै सत्यां देव नस्यै Page #389 -------------------------------------------------------------------------- ________________ शुद्धम् । मः श्यों , दृश्य निषे क्रम तख्य दस पृ. पक्तिः। अशुद्धम् । शुद्धम् । पृ. पक्तिः । अशुद्धम् । ६२-१६ से समासे ७४-६ म ६२-१९ रनो रत्रहो ७७-११ श्यो, ६३- १ सौः सोः ७७-११ दृश्य ६३-१८ मन्त मत ७७-११ सः ६३-२० न्तो ७७-१४ नित्यं निषे ६३-२१ समासान्त: इति डत् ७९-९ क्रमा ६४-४ शब्दो शब्दो ७९-२० ख्य ६४-५ नति निति ८१- १ दस ६४-१० यति थै इति ८१-१४ अजा ६४-२३ द्वह द्रह ८१-२७ री ६५-११ न्तो न ८२-८ सिः ६५-१४ ॥ ८२-२५ नाम ६५-२२ क ८२-२६ तयै ६६-१२ ऽका नका ८३-२६ भू? ६६-१९ लु लु ८३-२६ नषण ६६-२७ याब याब ८५-४ यां ६७-११ रत् रात् ८५- ८ हते ६७-१६ टीति टीति स्वरे इत्यस्य ८५-२२ च्छ ६८-१४ सोरु सोरुः ८६- ९ घः ६८-१७ पिने पि ८६- ९ म्बा ६९-१२ नोऽन्ते नेऽन्ते ८७-१२ ठो ६९-२४ नैवं, ८८- ७ तु प्रयोजन ७०- ४ वादि त्वादि ८८-१४ रत्वा ७०-२२ घे ८९-२८ स्थो ७०-२५ शब्द शब्दान्त ९०- ४ तयो ७०-२७ धों ७१- २ चैव येवं ९०-१२ दि ७१- ३ तितरा तिरा ९०-२६ लिह ७१-१७ तर्हि __ तर्हि ९१- १ त्व ७३-१४ णैव गैव न ९१-१२ दिच Latitteleekepla***.117.cdre पुमान् 1... 3.13.24 4.4 3 4. 3 4 3 2 1 4 3 4. ५. ३३., या झते र्घः ? भ्वा तुः प्रयोजन डत्वा लिह दिना च Page #390 -------------------------------------------------------------------------- ________________ शुद्धम्। कट त्रस वृत्त्य मि दना भिः नानां देया वेतो नाऽप्र पृ. पक्तिः । अशुद्धम् । ९३-४ दि ९३-१४ नादे ९३-१८ दश्य ९३-१८ रुद्धां ९३-२६ हम्या ९४-७ न्या ९४- ९ वद ९४-१५ ध्वा ९४-२४ मिति ९६-१० च्च ९६-१७ मम ९७- २ इट् ९७-१२ ट ९८- ९ ह ९८-१८ के ९९-२७ षि १००- १ यी १००-१९ ञ्चा १०२- ५ हिं १०२- ५ न्तो १०२-१२ र्गी १०२-२६ न्तोऽसै १०४-१४ जसि १०४-२६ तु प्रति १०६-८ नू १०७- २ पे १०८- ५ तू १०८-१५ त्राणा १०९-१७ स्या १११- २ णि ( ३०७) शुद्धम् । पृ. पक्तिः । अशुद्धम् । दि १११- ४ कटक नाद्दे १११- ५ त्रिस दृश्य १११-११ वृत्य स्द्धां १११-२७ नि हभ्या ११२-१५ पदना न्ता ११२-१७ भि वद् ११२-२५ नां त्वा ११३-१९ देया मित ११३-२० वेको च् ११३-२५ ना प्र म ११४- २ सा इत्यत् ११४- ९ धि टः ११४-११ गास्त छ ११४-११ भवे क ११४-१२ व्य च पि ११४-२० ष्टये यि ११५-१२ ग्रह च्या ११६-११ सती हिँ ११६-१६ नच तो ११६-२० शब्दा र्गी ११६-२१ वो ते से ११६-२५ कृत जस ११६-२८ मेऽक्षि प्रति तु , " " तू ११७-१४ षु ऽपे ११७-१४ युयु a. 4 4 cm dad * * 9 4 2 बा # Me Aa a a RANA भवेद् व्यं च སྒྲ ཐཱ ཡྻོ བ ལྤ ཕ ཝ ཟླ ལྷུ, F ཧྥ ༔ ༔ ཟློ ཟ ཝ ལྦ གླུ – ༈ བྷྱཱ ཎ ཟླ སྒྱུ ཀླུ सद्भिरि नश्च सूत्रा यिक क्ष्मेक्षि 86444 त्रा ११७-१९ ध्यु वस्या ११७-२२ पुष्य र्ण ११७-२७ द्वोणौ पुष्प्य द्वौ दोणौ Page #391 -------------------------------------------------------------------------- ________________ पृ. पक्तिः । अशुद्धम् । ११८-२२ ष्ट्य ११८-२७ मूत्ररू ११९ - ७ श्रु १२१- ३ १२१ - १० १२१-१९ ६४ स्वा स्वाधा १२२- ७ चिसत १२२ - ८ पेक्ष १२२-१७ १२३ - १९ १२४-११ स्यायाः १२४-२० तिं १२५- ५ याही १२५-१५ कृर्त्ता १२६-१३ ऋ १२७-१५ १२९- ५ वृते वर्या १२७- ५ घ्याः सती डे र्वा १२९-२० १२९-२१ १२९ - २६ भाबो १३०- ३ १३० - ९ १३०-१७ १३०-१८ १३०-२८ १३१- ३ धा १३१ - २८ १३१-२९ १३२ - ८ ठि षष्ट्य यो मा मिति कुता न वा श इदं त्वयुक्तमिद मुदाहरणम् । धनु ( ३०८ ) शुद्धम् । पृ. पक्तिः। ष्ठ्य मूत्ररू ङः श्रु ६५ त्वात्स्वा स्वधा तिस्त पेक्षि वृत्ते वयवा स्याः र्ति आही कर्त्ता 暑 ताया: सन्नी ss s डू भावो षष्ठ्य यमा मपि कुत वाश र्धा XX धनु १३२-१० १३२-१४ १३२-१६ श १३३-१४ थे १३३-२३ १३३-२३ १३४ - १६ १३४-१६ १३४ - १९ १३४-२४ १३५ - २ १३६-१९ १३६ - १९ १३७-२४ अशुद्धम् । न्घो १४०-२५ १४१ - ४ १४१- ९ १४१ - ९ १४१-१५ १४१-१८ सत्वा ङय धेना स्मि चत्रै फल्गुनीप्रोष्ठपदफ तिक १३८- ७ १३८- ८ १३८-२० १३९- ५ १३९-१३ १३९ - १५ १३९-२० १४०- ६ १४०-९ १४०-१५ त्रयहृ दीर्घत्वे च रि क्य इक ष्पा फनो त्सू वृ तिः स्तो वस्रः भिनि म्वा कौशेकु दुष्पे शिऽन्त ट षत्कः शुद्धम् । न्धो थैं सत्त्वा ड्य धिर्ना स्मि चेत फ तिकं पि दीर्घत्वे च क्यं इतीक EF प्रा फेनो द्यःक्री च्छू वृ तिः ष्टो वेः खः भिनिः ऋह म्बा कौ शेकुः दुष्षे शिडन्त षक्थः Page #392 -------------------------------------------------------------------------- ________________ पृ. पक्तिः । १४१-२४ क्ष १४१-२४ त्यै १४१-२६ व अशुद्धम् । १४२-१२ इङ्कक् १४२-१५ नीड १४२-२० ट्या १४२-२३ चू १४२-२३ क् नर १४३- ५ खल १४३-२५ श्वि १४३-२६ सौ १४४-१० "" 39 १४८ - १ १४८-२५ १४४-११ १४४ - २२ १४४-२५ १४५ - १ १४५-१६ १४५-२२ त्या १४६-२० ष्य १४६-२५ द्भव १४७- ८ तू योगा व कनो स्तिव पूत सोऽस्य 99 ध्या धा १४९- १ नष्ट १५०- ५ न शेषः १५० - १३ घे १५०-२० १५१ - १५ र्पि १५१-१७ नत्व ( ३०९ ) शुद्धम् । पृ. पक्तिः । क्षा १५१ - २३ त्यै १५२ - ८ र्व १५२ - १२ १५२-१४ १५२ - १७ १५२-२३ ड १५३-१९ ह्न १५६- २ घ १५६- ४ ११ १५६- ५ १५६ - ८ १५६-१० १५६-१० इंडक् नीङ ट्य कू चू खल्लू वि सो योग वं कभ्णो शितव् षूत सोस्य त्पा श्य द्रव तु "" घ्य दा णष्ट नेति शेषः धोऽ ऌ र्पिः न णत्व अशुद्धम् । སྠཽ 』 ཨྰཿ བྷྲ སྨྲ शेऽ षत्वं यत ङ त्वा द्व चिद् इत द्वण् ण्यौ has १५७- ५ १५७ - १४ १५७-२३ १५७-२४ त्या १५८- ६ स्त्रय १५९ - ३ श्रवा १५९ - ५ १५९ - ७ रो १५९--११ द्रो १५९-१३ श्य |४|४|३३|| १५९-१३ भर १५९-२१ यो १६०- ९ जां १६० - १० १६०-१७ १६२ - १ १६३-२० णः घि वृत द्य ५ शुद्धम् । दूध न शोऽ सत्वं यल् र्घ १९ दू त्वात् चि 悦 包 腐形 इति द्वाण् प्यो त्य त्यत्र श्र्वा ॥४॥३४॥ रोः गो श्ये भरि यौ 5 too ण - धि वृत्त दू Page #393 -------------------------------------------------------------------------- ________________ शुद्धम् । सामी 0 cartoon कर्ष ति बष्का पृ. पक्तिः । अशुद्धम्। १६४-२१ चिरां १६५-१६ काण्ठये १६७- ८ लुग १६७-२१ गौ १६७--२४ ण्व्ये १६८-२६ त्रै १६९-४ म्यै १६९-१४ धातु १६९-२० तु अस्वि १७०- २ हिं १७०-२२ तं १७१-२४ तत्तो १७१-२५ तश्व १७२-१२ दा १७४-२३ भी १७५-२३ त्वात्वा १७६-४ न भवति तथा १७६-२८ मि १७७-२६ त्वं १७८-१४ मे १७८-२२ हि १७८-२३ १७९-४ म्न्यै १८०-१४ ब्द १८१-१० दि १८२-१६ षि १८२-१८ कु १८२-१९ दय १८२-२१ वह १८२-२२ ल (३१०) शुद्धम् । पृ. पक्तिः। अशुद्धम्। तिग्मां १८३- ६ सामि काण्ठे १८३-१९ ब्री लुग्न १८३-२० यि गो १८३-२१ रव ण्डे १८४-१ ल्य त्यत्रै १८४-४ इ म्ये १८६-१९ न्ते धातु १८६-२२ श्य तु अस्वा १९१-१३ हिं १९१-१४ सेट तमा १९१-१४ क्ष ततो १९१-१७ कर्प तेश्च १९२- २ ती शादा १९२-१० वष्का मी १९२-११ ये व त्वा १९२-१९ डे भवति तथा न १९२-२२ प्र। नि १९२-२७ प त्वं १९३-१३ सः दे १९३-२६ त्य १९४-२२ नानाः स १९४-२४ व. १९५-२३ द्वय १९५-३० थां दि १९६-२५ स्यैय पि १९७- ५ व शेषः क्रु १९७-१४ पा दयः १९९-११ त्या बहु १९९-२८ वम लो २००-७ प त्यय नाः च० chy POETE स्यैव क शेषः त्पा बम ध्य www.jainelibrary:org Page #394 -------------------------------------------------------------------------- ________________ पू. पक्तिः । अशुद्धम् । २००-२८ समाहारः २०१- ३ स्वी २०१ - ५ तु २०१-२५ 薷 २०२- ६ २०२ - ११ त्यादि २०२-१२ आमयं २०२ - १९ सम २०२-२६ वेर एवे उध्ये २०३- १ २०३-२५ पिं 片 ( ३११ ) शुद्धम् । पृ. पक्तिः । एकार्थ : स्व तू ङ्गा क त्या अमयं कम वैरस्ये ऊध्ये र्पि २०४- ४ २०४- ५ २०४ - १२ २०४-१२ २०४ - १३ २०५- २ २०५ -१८ २०५-२६ २०६ - ८ अशुद्धम् । दि वत्ति दे दे रय द्य स्वि जा जैम २०६-११ क्र २०६ - २५ सरवी शुद्धम् । र्थादि वर्त्त द द स्य द्यद स्वि SI जैमि सखी Page #395 -------------------------------------------------------------------------- ________________ בבבבברכה साहित्य - रसिको माटे कलिकालसर्वज्ञ - श्रीहेमचन्द्रसूरीश्वरजीनी सर्वज्ञतानो साक्षात्कार करावतो, अने पन्यास - प्रवर - श्री चन्द्रसागरजीगणीकृत - श्री आनन्द बोधिनीथी ओपतो संज्ञा- सन्धि-नाम-कारक - पर्यन्तनो प्रथम भाग व्हार पडयो छे; ते "श्री सिद्धहेमचन्द्र शब्दानुशासनम्" किंमत रु. ३०) त्रीशथी मंगावी लेवो. प्राप्तिस्थान १. झवेरी जमनादास मोनजी, ठे० बुलीयन एक्सचेंज; मुंबाइ नं. २. २. झवेरी पानाचंद रुपचंद, ठे० २५-२७ धनजी स्ट्रीट; मुंबइ नं. ३. ३. ऋषभदेवजी छगनीरामजीनी पेढी, ठे० खाराकुवा, देहरा- खिडकी; उज्जैन - (माळवा). किरण १ लं. २ जुं. ४. शा. नेमचंद ताराचंद, ठे० ४०७ कोटन एक्सचेंज बील्डींग, कालबादेवीरोड, मुंबई नं. २. "" ५. श्री मेघराज - जैन - पुस्तक भंडार, ठे० पायधुनी, गोडीजीनी चाल; मुंबई नं. ३. "" ६. श्री सरस्वती पुस्तक भंडार, ठे० पं. भूरालाल के. शाह, हाथीखाना, रतनपोळ, अमदावाद. ६. शा. गुणवंतलाल जैचंद ठार, डे० चांल्लागली - गोपीपुरा, सुरत. "" LELELELELELELELE "" חבבבבבבבב ३ 15 ४ थं. ५ मुं. श्रीजिनचन्द्र - सुधास्यन्दिनी श्रीबृहद्-योग-विधि LELELELELELELE श्री आनन्द - चन्द्र किरणावळीना प्रकाशनो. श्री अक्षयनिधि तपो महात्म्य श्रीवर्द्धमान तपो महात्म्य श्री जिनचन्द्रकान्त - सुधास्यन्दिनी x आ निशानीवाळा ग्रंथ हाल सीलकमां नथी. חבבבבחלב UZZLELE הבבבבבבב בחלחבב בתבב בבבבבבב भेट X "; X === 27 "" "" LELELELELEL anananan Page #396 -------------------------------------------------------------------------- ________________ SHESH DEVCILAND