Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute
Catalog link: https://jainqq.org/explore/002436/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ TIBETAN SANSKRIT WORKS SERIES PUBLISHED UNDER THE PATRONAGE OF THE GOVERNMENT OF THE STATE OF BIHAR General Editor Prof. ANANTALAL THAKUR Director, K. P. Jayaswal Research Institute, Patna Volume XIV ŚRĀVAKABHŪMI K. P. Jayaswal Research Institute, Patna Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ TIBETAN SANSKRIT WORKS SERIES Vol. XIV ŚRĀVAKABHUMI . of ĀCĀRYA ASANGA Deciphered and Edited by Dr. KARUNESHA SHUKLA, M. A., Ph. D., Reader in Sanskrit, Pali and Prakrit, UNIVERSITY OF GORAKHPUR, GORAKHPUR Reader Published by K. P. JAYASWAL RESEARCH INSTITUTE, PATNA 1973 Page #4 -------------------------------------------------------------------------- ________________ Published on behalf of KASHI PRASAD JAYASWAL RESEARCH INSTITUTE, PATNA by its Director, Prof. Anantalal Thakur © Government of Bihar Price Rs. 45.00 Printed at Tara Press, Tripolia, Patna 800007 (India) Page #5 -------------------------------------------------------------------------- ________________ भोटदेशीयसंस्कृत ग्रन्थमाला चतुर्दशपुष्पम् श्रावकभूमिः (आयसङ्गकृतिः) गोरखपुरविश्वविद्यालय-संस्कृतविभागाध्यापकेन करुणेश शुक्लेन एम० ए०, पी० एच० डी० इत्युपाधिधारिणा संपादिता चित्रच्छायालिपिमादशीकृत्य प्रकाशनस्थानम् काशीप्रसादजायसवाल-अनुशीलनसंस्थानम्, पाटलिपुत्रम् संवत् २०३० मूल्यं पञ्चचत्वारिंशत् रूप्यकाणि Page #6 -------------------------------------------------------------------------- ________________ सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् । अनुकम्पामुपादाय तं नमस्यामि गौतमम् ।। (नागार्जुनस्य) यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतोऽशक्यस्तर्कयितुं निरुक्त्यपगतः प्रत्यात्मवेद्यः शिवः । . तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे सर्वारम्बणरागदोषतिमिरव्याघातकत्रे नमः ॥ . (मैत्रेयनाथस्य) अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । आश्रयस्य परावृत्तिद्विधा दौष्ठुल्यहानितः ।। स एवानास्रवो धातुरचिन्त्यः कुशलोध्रुवः । सुखो विमुक्तिकायोऽसौ धर्मारव्योऽयं महामुनेः ।। (वसुबन्धोः ) प्रार्यासङ्गमनङ्गजिन्नयवहो यदू भूपतीशोऽन्वशादाचार्यो वसुबन्धुरुधुरमतिस्तस्याऽऽज्ञयाऽऽदिद्युतत् । दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायकस्तस्मिन्वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ।। (ज्ञानश्रीमित्रस्य) यदुक्त श्रुतौ बौद्धजैनादितन्त्र तथा चागमेऽध्यासवभाव एव । शिवो वा प्रवक्ताऽथवा पद्मयोनिरनिर्वाच्यतथ्यन्तु सम्पृक्तमस्ति ।। . (राष्ट्रतन्त्रम्) Page #7 -------------------------------------------------------------------------- ________________ कवये विदुषे शास्त्रे कृति विबुधतोषिणीम् । प्रस्तौमि श्रावकों भूमि बालकृष्णाय धीमते ॥ This Edition of Srāvakabhumi is Humbly Dedicated To The Poet, Academician and Administrator Shri C. Balkrishna Rao, I. C. S., Vice-Chancellor, Agra University, As a Token of Respect and Gratitude. -Karunesha Shukla Page #8 --------------------------------------------------------------------------  Page #9 -------------------------------------------------------------------------- ________________ CONTENTS FOREWORD BY THE GOVERNMENT OF BIHAR xi-xii GENERAL EDITOR'S NOTE .. .. xiii-xiv FOREWORD (BY THE EDITOR) .. .. xv-xvii PREFACE .. . .. xix-XXV BIBLIOGRAPHY (WITH ABBREVIATIONS) .. xxvii-xlii INTRODUCTION . . . . . xliii-cv [1. Preliminary Remarks: The Yogācārabhūmi & the Śrāvakabhūmi - xliii-xliv; 2. The Critical Apparatus - xliv-1;. 3. Authorship - l-li; 4. Sources - li-lix; 5. Paleographical Notes Regarding the Script - lix-lxi; 6. Asanga in Buddhist Literature - Ixi-lxvii; 7. The life, Works and the Probable Date of Asanga – lxvii-lxxxvi; 8. Erudition of Asanga - lxxxvi-xc; 9. Asanga and the Tantras - xci-xciii; 10. The Abhidharma, the Mādhyamika and the Yogācāra Idealism of Asanga — xciii-xcix; 11. Asanga and Āyurveda -C-cv.] TEXT · 1-511 [Book 1 (997 STEYTTE) – 1-166; Book II (famia TEUTAH) - 167-348; Book III (antai TEYTTA) — 349-434; Book IV (agu TTEYTTA) — 435-511.) Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ FOREWORD BY THE GOVERNMENT OF THE STATE OF BIHAR suus The Government of Bihar established the K. P. Jayaswal Research Institute at Patna in 1950 with the object, inter alia, to promote historical research, archæological excavations and investigations and publications of works of permanent value to scholars. This Institute along with five others was planned by this Government as a token of their homage to the tradition of learning and scholarship for which ancient Bihar is noted. Apart from the K. P. Jayaswal Research Institute, five others have been established to give incentive to research and advancement of knowledgethe Nalanda Institute of Post-Graduate Studies and Research in Buddhist Learning and Pali at Nalanda, the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga, the Bihar Rashtra Bhasha Parishad for Research and Advanced Studies in Hindi at Patna, the Institute of Post-Graduate Studies and Research in Jainism and Prakrit Learning at Vaishali and the Institute of Post-Graduate Studies and Research Page #12 -------------------------------------------------------------------------- ________________ (xii) in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and re-orienting ancient learning and scholarship, the editing and publication of the Tibetan Sanskrit Text Series was first undertaken by the K. P. Jayaswal Research Institute with the co-operation of scholars in Bihar and outside. It has also started a second series of historical research works for elucidating history and culture of Bihar and India. The Government of Bihar hope to continue to. sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. Page #13 -------------------------------------------------------------------------- ________________ GENERAL EDITOR'S NOTE The Kashi Prasad Jayaswal Research Institute undertook the publication of the Sravakabhūmi as a part of its programme of publishing the entire Yogācārabhūmiśastra of Ācārya Asanga. The Bodhisattvabhūmi has already been published as No. VII of the Tibetan Sanskrit Series of the Institute. The present volume is now being offered as No. XIV of the same series. The · remaining bhūmis are under preparation. The learned editor, Dr. Karunesha Shukla has creditably acquitted himself of the difficult undertaking, made still more difficult by the much defective manuscript material in the form of a photostat copy from the original preserved in Tibet. He has, however, far improved the text through comparison and reconstruction. The detailed Introduction, appendices and notes added, will, I think, be of much use to the scholars. I cordially thank Dr.Shukla for allowing us to publish his edition of the Srāvakabhūmi. It is, however, a matter of regret to me that the entire material prepared by Dr. Shukla far exceeded the original estimate. I have, therefore, very reluctantly to publish the volume in the present form with the hope to include the remaining matters in a separate volume. I take the opportunity to thank my learned predecessors in office for planning the publication of the Page #14 -------------------------------------------------------------------------- ________________ (xiv) volume and making the requisite arrangements, and the authorities of the Bihar Research Society for allowing us to utilise the photo-copy of the manuscript from the Rāhula Collection. My cordial thanks are also due to the Education and Finance Departments of the Government of Bihar for the help and co-operation received. March 28, 1973. - Anantalal Thakur Page #15 -------------------------------------------------------------------------- ________________ FOREWORD (BY THE EDITOR) In the following pages an attempt has been made for the first time to present a tolerably correct text of the Śravakabhūmi. Work on the study and edition of Śravakabhūmi manuscript began as early as 1961 when Prof. Alex Wayman of the California University partly edited the text of the manuscript from linguistic standpoint and also presented a linguistic and historical study of the text. While studying the Yogacărabhūmiśāstra of Asanga, edited by Prof. V. Bhattacharya, our attention was drawn to the study and edition of the present text in 1963. In the Preface to his edition of the first five bhumis of the Yogācārabhūmiśāstra, Prof. Bhattacharya had given a passing reference to the Śravakabhūmi. Naturally, we enquired about this manuscript from Prof. S. H. Askari, the then Honorary Joint Director of the K. P. Jayaswal Research Institute, Patna, and expressed our desire to study and edit this text. Prof. Askari very kindly acceded to our request and placed the photoprints of this text at our disposal. We submitted the press-copy to Prof. Askari in 1968 but he retired before its printing could be undertaken. Prof. B. P. Sinha, who succeeded him, arranged for its printing. We acknowledge our sincere thanks to both of them. Page #16 -------------------------------------------------------------------------- ________________ (xvi) We are specially thankful to Prof. Anantalal Thakur, the present Director of the Institute, who, with his loving care, always helped us in all possible manners throughout the whole span of eight years by offering suggestions and providing references wherever necessary. Had he not taken special interest, this work could not be presented in this form. We would be failing in our duty if we do not acknowledge our most sincere thanks to those scholars and friends without whose suggestions and assistance this work could not be accomplished. Specially our thanks are due to Prof. S. N. Sharma of the St. Andrew's College, Gorakhpur who gave useful and valuable suggestions throughout and helped us in bringing out the work in the present form. Similarly, Dr. S. N. Chaturvedi and Dr. Shivaji Singh, both of the Department of Ancient History and Culture of our University deserve our sincere thanks for suggesting the method of deciphering the manuscript. Prof. Dr. V. S. Pathak, Professor in the Ancient History and Culture Department of our University gave valuable suggestions in editing the text, hence our thanks are due to him also. Our thanks are due to Shri L. Jamspal formerly of the Sanskrit University, Varanasi and now of the Delhi University who helped us in reading the Tibetan version of the text and to Shri V. N. Tripathi of our department who kindly went through the press-copy of the Sanskrit text, suggested a few improvements and Page #17 -------------------------------------------------------------------------- ________________ (xvii) located references to some Vedic texts. We acknowledge our gratitude to our revered Guru, Prof. Dr. V. P. Upadhayaya, formerly Professor of Sanskrit, Gorakhpur University, who variously helped us while editing the text. It is agonising to note that MM. Pt. Dr. Umesha Mishra, founder secretary, Ganganath Jha Research Institute and a former Director of the Mithila Institute, who gave us all kinds of help, encouragement and suggestions, was snatched away from this mortal world and could not see this volume in print. We sincerely acknowledge our gratitude to all those scholars whose works have been utilised in the following pages. Finally, we crave the indulgence of the readers for the shortcomings of the present work, specially the misprints that have crept in despite our attempt to eliminate them. Any suggestion for improvement will be acknowledged with thanks. ।। नमः शास्त्रकृद्भ्यो ग्रन्थप्रणेतृभ्य श्रागमविद्द्भ्यो गुरुभ्यश्च ॥ Department of Sanskrit, Pali & Prakrit, University of Gorakhpur, Gorakhpur. Meşa Sankranti, V. S. 2030. -Karunesha Shukla Page #18 --------------------------------------------------------------------------  Page #19 -------------------------------------------------------------------------- ________________ PREFACE अवाच्यो वाचकैर्धर्मः कृपया येन देशितः । नमोऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये ॥1 The great Indian Indologist, the late M. M. Pt. Vidhushekhara Bhattacharya had some sixteen years back expressed the hope that with the utilisation of the Śrăvakabhūmi Manuscript the entire Yogācārabhūmiśāstra would come to the light of the day. His cherished hopes are now on the way of fulfilment with the publication of this volume of the text of the Srāvakabhūmi. Though only the first five bhūmis of the Yogācārabhūmiśāstra and the Bodhisattvabhūmi have so far appeared and now the Srävakabhūmi is coming to light, we may hope that the entire Yogācārabhumi will be published soon?. All this owes debt to the explorations of the great linguist, scholar and discoverer, the late Mahāpaņạita Rāhula Sāṁkstyāyana, who discovered the manuscripts of this and several other Buddhist philosophical texts, long supposed to be lost, from the hidden secret treasures of the Tibetan Monasteries. This is one of the biggest achievements of Indian scholarship in the 1. Mahāyānavimśikā of Nāgārjuna, VS. 1. 2. We learn that Prof. Anantalal Thakur is editing the remaining portions of the text of the Yogācārabhūmiśāstra. Page #20 -------------------------------------------------------------------------- ________________ XX ŚRĀVAKABHŪMI current century of the Christian Era. His predecessors in India were MM. Dr. Hara Prasad Shastri and Prof. Rajendra Lal Mitra of Bengal who first discovered the Buddhist texts from the manuscript-treasures of Nepal and edited them in the last quarter of the last and the first quarter of the present century. This edition of the Srāvakabhūmi is based on the enlarged photo-prints of the single manuscript of this text brought from the Shā-lu monastery of Tibet by the late Mahāpaņdita, the photostat of which is preserved in the K. P. Jayaswal Research -Institute, Patna. So far as our information goes, this is the only manuscript of the Śrāvakabhūmi known to the scholarly world. Its SinoTibetan translations and Japanese versions are also known to modern scholarship. It is peculiar to note that the manuscript of the Yogācārabhūmiśāstra does, not contain its XIIIth and the XVth bhūmis. The SinoTibetan translations also omit these two bhūmis (i.e., the Srăvakabhumi and the Bodhisattvabhūmi) from the text of the Yogācārabhūmiśāstra. The apparent reason for this seems to be mainly the large bulk of these two bhūmis. The enlarged photo-print of the palm-leaf MSS utilised by us is corrupt and defective in several respects. The earlier portions of the text comprising the discussions on the gotra, the avatāra and the naiskramya bhūmis (in parts), the Kalyāṇamitratā and several other portions are missing in the manuscript. Some of these Page #21 -------------------------------------------------------------------------- ________________ PREFACE xxi portions have been reconstructed by us on the basis of the Tibetan translation as preserved in the Tanjour (The Tibetan Tripitaka, Vol. 110, Ed. by Prof. D. T. Suzuki, Tokyo-Kyoto, 1957). Several intrusions are also found in the manuscript. The major text-portions of the Srutamayi and Cintāmayi bhūmis (F. 3), the Pratyekabuddhabhūmi and the concluding portions of the Nirupadhikābhūmi (F.15) along with the gāthāvyavasthānas (F.3, 15) are also found intruded in the body of the present manuscript. . On the other hand, the photostat suggests that the original manuscript was erazed, damaged and partly broken on its sides. Similarly some leaves overlap other leaves of the manuscript and at places the photostat was too dim and faint to be deciphered. It is interesting to note that the text of the manuscript has, at places, been corrected by another hand. Some omissions and additions in the body of the present manuscript are equally traced by way of correction. Likewise, the first twenty and a few other leaves of the manuscript were wrongly arranged in the photostat which suggests that the original also contained the same defect. We have tried to re-arrange this material on the basis of the context. Srāvakabhūmi has severally been translated into 1. These reconstructions have appeared in some journals, such as the GJRI, VIJ and the Gorakhpur University Sodha Patrikā and will be published soon with the second volume of the persent work. Page #22 -------------------------------------------------------------------------- ________________ xxii ŚRĀVAKABHUMI Tibetan. There are three translations of the text. The Derge edition has been regarded by some scholars as the standard one. Prof. V. Bhattacharya informs us that Jinamitra also translated the work into Tibetan. We had, however, an access only to the portions of the version as preserved in the Tibetan Tripitika (Tanjour, Vol. 110) through secondary sources. The Bodhisattvabhumi was for the first time translated into Chinese between A.D. 414-21 by Dharmarakṣa and the Śravakabhumi in A.D. 646-48. Japanese versions of the text are also available. As we were not conversant with these languages, we had to rely upon the secondary sources. There are four Samgrahanis in the Yogacarabhumiśastra, viz. the Bhumivastu or Bahubhumika, Viniscaya Samgrahani, Vastu Samgrahani and Paryaya Samgrahani. The Bhumivastu in the Chinese translation (Tohuku Nos. 4035-37) contains the texts of the seventeen bhūmis of the Yogacărabhūmiśăstra. Of these, Buddhamitra translated the Śravakabhūmi and Prajñāvarman the Bodhisathvabhūmi. The remaining three samgrahanis in the Chinese transtations (Nos. 4038-40, 4042) comprise the commentaries on the Bahubhumika. Bound by the limitations of our linguistic ignorance, we could not fully make use of these works accessible in the Chinese, Japanese or Tibetan languages. The Śravakabhumi delineates the propitiation and scquisition of the carya of a Yogācārin in the Śrāvakastage. It refers to the Mahisasaka doctrines of the Page #23 -------------------------------------------------------------------------- ________________ PREFACE xxiii Sarvāstivādạ school to which Asanga was previously related. Though it refers to the Sarvāstivāda doctrines in the preliminary stage preparatory to the acquisition of the Pratyekabuddha and Bodhisattva stages, its relation to the Mahāyāna doctrines can not be ignored. Abundant Yoga materials are also found in it.1 Cross references to the Pāli texts and other Buddhist works have also been located in order to demonstrate the doctrinal importance of the text. Similarly, corresponding references to Ayurvedic doctrines have also been traced in the body of the present text. All the available studies and works have been fully utilised. Mainly 'An Analysis of the Srāvakabhūmi Manuscript by Prof. Alex Wayman (California University, 1961) has been of immense help to us, though we had reasons to differ from it in several respects, viz. in deciphering the text, historical aspects and doctrinal expositions. Nevertheless, we are indebted to this work which initiated our interest in a detailed study of the text and several references to the Sino-Tibetan and Japanese versions to which we were not so much familiar. This was the only study of the text in its linguistic aspect to which we had an access. As basically required, a detailed study of the text in its various aspects has also been presented. Due to some unavoidable circumstances, this study in the form 1. On this point, vide our paper traTUTTTTFTTTUI S Y UT **TT:', Yoga Seminar, Sanskrit University, Varanasi, 1971. Page #24 -------------------------------------------------------------------------- ________________ xxiv ŚRĀVAKABHUMI of Introduction could not be included in its full form in this volume containing the edited text. Only the first sixty four pages of this Introduction could be printed with this Volume of the edited text. The remaining portions will be printed with the next Volume which is expected to be published shortly. While editing the text we have tried to be faithful to the manuscript. All corrections and emendations have been suggested under brackets. The usual punctuation marks have been provided. The comas, semi-colons and colons have however been usually given, while the full-stop (virāma) signs which are partly available in the text have been provided under square [ ] brackets. The syllables or words damaged or lost by pin-holds in the photo-prints have also been kept under square brackets. While the incorrect forms of letters and words have been corrected and this correction put under parenthesises ( ), longer clauses and sentences have been emended in the footnotes. Likewise, the illegible and indistinct portions of the text which have been either reconstructed or construed on the basis of the preceding context, have been put under square brackets. As usual with such edited texts, four appendices have also been added to the text. The first appendix contains the lost portions of the text reconstructed from the Tibetan version of the Srăvakabhūmi contained in the Tibetan Tripitaka, Vol. 110 (1957). The second Page #25 -------------------------------------------------------------------------- ________________ PREFACE XXV appendix contains a list of the verses occurring in the text, while the third appendix contains the text of Asanga's views on Hetuvidyā from the Cintāmayibhūmi also forming part of the Srāvakabhūmi. The fourth appendix contains the text of the various gāthāvyavasthānas intruded in the Śrāvakabhūmi. Similarly, three indices, containing those of quotations, verses and important Sanskrit words have also been appended. These appendices and indices could not be included in this Volume due to some unavoidable circumstances. They will be soon published in a seperate volume which is expected to be out shortly. Now, this Volume, containing the text of the Srāvakabhumi and the first sixty four pages of the Introduction is in the hands of the scholars and it is for them to examine its worth. We can claim nothing new in it as it is simply a reproduction of an old text in a new form, which, in the words of Jayanta Bhațţa, is the prime purpose of research : git at agen quyfers THT: 1 वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ।। Ramanavamī, V. S. 2030. Department of Sanskrit, Pali and Prakrit, University of Gorakhpur, Gorakhpur -Karunesha Shukla Page #26 --------------------------------------------------------------------------  Page #27 -------------------------------------------------------------------------- ________________ SELECT BIBLIOGRAPHY (WITH ABBREVIATIONS) TEXTS AA (AAA) Abhisamayālaskāra of Maitreyanātha with the Āloka of Haribhadra, see, ASPP. A. B. Aitareya Brāhmaṇa (Ānandaśrama Sans krit Series). · Abhas. (KAP) Abhidhammatthasangaho (with Navanī tațīkā of D. Kosambi, Saranātha, 1945). Abhidhammatthasangaho (with Abhi dhammatthavibhāvanī, Varanasi, 1965). Adv., Abdv. Abhidharmadīpa (with Vibhāṣāprabhā (Ad.) Vrtti, ed. P. S. Jaini, Patna, 1959). Abhidharmāmsta of Ghoșaka (reconstructed and edited by Shanti Bhikshu Shastri, Vishwa Bharati, 1953). A. K. (A.K.B.) Abhidharmakośa of Vasubhandhu (with the author's own commentary (Bhāşya) AKB, ed. P. Pradhan, Patna, 1967). Ada A. N. RAK Ariguttara Nikāya. Abhidharmakośa (with the commentary Nālandikā of Rāhula Sāṁkstyāyana, Varanasi, 1944). Page #28 -------------------------------------------------------------------------- ________________ xxviii AKV Asm. AMK AN (Aṭṭhakathā). AVS (Avs.). ASPP AS ŚRĀVAKABHUMI Abhidharmakośavyākhyā (Sphuṭārtha) of Yasomitra, ed. N. Law, Kośasthana I-III, London, 1949; IV, Ed. N. Dutt, N. N. Law, Calcutta, 1957). Abhidharmasamuccaya of Asanga (ed. P. Pradhan, Vishwa Bharati, 1950). Advayavajrasaṁgraha (Gaekwad's Oriental Series vol. XL, Baroda, 1932). Akūtobhaya of Nagarjuna (comm. on Madhyamika Kārikās), (with Sūnyatāsaptati Kārikā, reconstructed from Tibetan by the late Smt.. Indu Datar, Bombay University doctorate dissertation, 1948, Nagarjuna's Philosophy of Causality, Gorakhpur University Library microfilm copy). Anguttaranikayaṭṭhakatha (P. T. S. ed.). Arthaviniścayasutra (ed. P. L. Vaidya, MSS I, Darbhanga, 1961). Aṣṭasahasrikā Prajñāpāramitā (with Abhisamayālankāra of Maitreyanatha (AA), and Āloka of Haribhadra (AAA), ed. P.L. Vaidya, Darbhanga, 1960). Aṭṭhasālinī (ed. P. V. Bapat, Poona, 1942). Atharvaveda Samhita (with Sāyaṇa Page #29 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY Xxix bhāşya, vols. I-V, ed. Vishwa Bandhu Shastri, Hoshiarpur). Avadānaśataka (ed. P. L. Vaidya, Darbhanga, 1958). BỊ Up Bịhadāraṇyakopanişad (with the com mentary of Šamkara and the gloss of Ānandajñāna, Vāni Vilās Press, Śri rangaṁ). BCA (P) Bodhicaryāvatāra of Sāntideva (with the Pañjikā of Kamalaśīla (ed. P. L. Vaidya, Darbhanga, 1958). BSB (Bodhi). Bodhisattvabhūmi (ed. N. Dutt, Patna, 1966). CS (V) Catuḥsataka of Āryadeva (with the Vștti of Candrakirti, reconstructed and ed. by V. Bhattacharya, Vishwa Bharati, 1930). DBS (D. Bh.). Daśabhūmikasūtra (ed. S. Bagachi, Darbhanga 1967). Dh. P. A. Dhammapada ațțhakathā (Roman ed.). Divyāvadāna (ed. P. L. Vaidya, Darbhanga, 1951). Dvādaśamukhaśāstra (reconstructed and edited by N. A. Shastri, Vishwa Bharati Annals, vol. VI, 1954). Dh. S Dhammasangani GV (S) Gaņdavyūhasūtra (ed. P. L. Vaidya, Page #30 -------------------------------------------------------------------------- ________________ XXX ŚRÁVAKABHUMI GM GBU JBU JPG Darbhanga, 1960). Gilgit Manuscripts (Mūlasarvāstivādą Vinaya, vols.I-III, ed. N. Dutt, 1939 sq.). Gopatha-Brāhmaṇa-Upanişad. Guhyasamājatantra (ed. B. Bhattacharya, GOS vol. Liii, Baroda, 1931). Hevajra Tantra (ed. D. L. Snellgrove, London). Jaiminīyopanişadbrāhmaṇa. Jataka (ed. Faisboll, PTS ed. vols., I-V, London). Jõānaprasthānaśāstra of Kātyayaniputra (reconstructed and ed. by Shanti Bhiksu Shastri, Vishwa Bharati, 1955). Jñanasiddhi (GOS ed., included in the Two Vajrayāna Works). Jñanaśrīmitranibandhāvali (ed. A. L. Thakur, Patna, 1959). Kausitaki Brāhmaṇa (Ānandāśrama Sanskrit Series, Poona). Khuddaka Nikāya. Lalitavistara (ed. P. L. Vaidya, Darbhanga, 1959). Lankāvatārasūtra (ed. P. L. Vaidya, Darbhanga, 1963). Mahāvastu (vols. I-III, ed. R. G. Basak, JMN Kau. Br. K. N. LV (S) LS Mtu. Page #31 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY xxxi Mvy. MVBT MVB MVS Calcutta, 1963 sq.). Mahāvyutpatti (Bibliotheca Buddhica ed.). Madhyāntavibhāgaśāstra of Maitreya (with the Bhāșya of Vasubandhu and Țikā of Sthiramati, ed. R. C. Pande, New Delhi, 1971). Madhyāntavibhāgabhāșya (ed. N. Tatia and A. L. Thakur, Patna, 1967). Madhyāntavibhāgaśāstra (with extracts from Sthiramati's Țīkā, ed. C. D. Sharma, Jabalpur, 1962). Mahābhāșya (vols. I-III, Govt. of India Publication, Varanasi, 1968). Mahāyānottaratantra [(Ratnagotravibhāga) with the comm. of Sāramati, ed. E. H. Johnston, Patna, 1950). Mahāyānasūtrālankāra (ed: S. Lévi, Tome I, Text, Paris, 1909). Mahāyānasūtrālankāra (ed. S. Lévi, Tome II, trans., Paris, 1911). Do, Ed., S. Bagchi, Darbhanga, 1971. Mahāyānasutrasamgraha (vol. I, ed. P. L. Vaidya, Darbhanga, 1961). Madhyamkaśāstra (ed. L. V. Poussin, Bib. Budd., Petrograd, 1909-18). Uttaratantra MSA (B) MSS MKV Page #32 -------------------------------------------------------------------------- ________________ xxxii ŚRĀVAKABHŪMI MKV (V) Madhyamakaśāstra (ed. P. L. Vaidya, Darbhanga, 1960). Milinda Milindapañho (ed. V. Trenchner, PTS ed., 1880). Milindapañho (ed. R. D. Vadekar, Bombay, 1940). MBT Minor Buddhist Texts (vols. I-II, ed. G. Tucci, Roma 1956 sq.). Nyāyakusumāñjali (with comm. Āmoda, vols. I-II, Calcutta University, 1954, 1964). Nyāyacaturgranthikā (vol. I, ed. A. L. Thakur, Mithila Institute, Darbhanga, 1968). Pali Tripitaka (Nalanda ed., vols. I-XLI, General ed. Bhikṣu J. Kāśyapa, Nalanda Pali Institute, Nalanda). Prajñopāyaviniscayasiddhi (GOS ed.). Pratītyasamutpādaśāstra des Ullangha (V. V. Gokhle, Bonn. 1930). Pug. P Puggalapaññatti. Poussin, A.K. L'· Abhidharmakośa de Vasubandhu, Tr. by L. V. Poussin Paris, 1923-31. PV(B) Pramāņavārttika (with the Bhāşya of Prajñakaragupta, ed. R. Sāṁkệtyāyana, Patna, 1953). Pramāņavārttika (with svavṛttiţikā Page #33 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY xxxiii S. N. SDS of Karnagomin, ed. R. Sāṁkệtyāyana, Allahabad, 1943). Ratnakirtinibandhāvali (ed. A. L. Thakur, Patna, 1956). Saundarananda Kāvya (ed. MM. H. P. Shastri, Calcutta, 1909). Samyutta Nikāya. SP(S) Saddharmapuņdarīkasūtra (ed. P. L. Vaidya, Darbhanga, 1960). SR(S) Samādhirājsūtra (ed. P. L. Vaidya, Darbhanga, 1961). Sarvadarśanasamgraha of Sāyaṇamādhava (with the comm. of MM. Vāsudeva Shastri Abhyankara, BORI, Poona, 1951). SPVS Sarvāstivādapañcavastukaśāstra (with Vibhāṣā, reconstructed and ed. by N. A. Shastri, Vishwa Bharati Annals, vol X. 1961). Śatpatha (Br.) Śatapatha Brāhmaṇa (ed. A. Weber, Chowkhamba Sanskrit Series ed.). SSPP Śatasāhasrikā Prajñāpārmitā (ed. P. C. Ghosh, Calcutta). SSS, Sā. Sū. Śālistambasūtra (with Madhyamako, ed. (Madh.) P. L. Vaidya, MSS, I, Darbhanga). SŚ Sammohavinodanīnāma Vibhangađịha Page #34 -------------------------------------------------------------------------- ________________ xxxiv · ŚRĀVAKABHŪMI kathā, Nālandā Ed. Śikṣāsamuccaya (ed. P. L. Vaidya, Darbhanga, 1960). ŚV Ślokavārttikaṁ I (Chowkhamba ed.). Tathāgataguhyaka or Guhyasamāja Tantra (ed. S. Bagachi, Mithila Institute, Darbhanga, 1965). TS (P) Tattvasangraha (with Pañjikā, vols. I-II, ed. D. Shastri, Varanasi, 1967 sq.). Tv. Bh. Trimśikā Kārikā (with the Trimśikā vijñapti bhāșya of Sthiramati, Varanasi Ed.). Vedānta Sūtras (with sāṁkara Bhāșya, with the commentaries Ratnaprabhā. Nyāyanirņaya and Bhāmati, N. S. ed., 1920). Do, (with Bhāmati, Kalpataru and Parimala, N. S. Press, Bombay). Vimśikā Kārikā of Vasubandhu (with auto-commentary, NMRP, I, App. I). Vjv. Visuddhijana vilāsini (PTS ed.). Vsm. (VSM) Visuddhimagga (ed. D. Kosambi, Bombay, 1940). Vsmd. Visuddhimaggadīpikā (by D. Kosambi, Saranatha, Varanasi). Vsmt. Visuddhimaggaţikā (Simhalese ed.). Page #35 -------------------------------------------------------------------------- ________________ YS (Y.B.). YBS KAP BDD BIBLIOGRAPHY Bühler, G. XXXV MODERN WORKS Abhidhamma Philosophy (vol. I, by J. Kashyap, Saranath, 1942). Dutt. Aspects Aspects of Mahāyāna Buddhism and Its Relation, to Hinayana (by N. Dutt, London, 1930). and Yogasūtras (with Vyasabhāṣya Tattvavaiśaradi, ed. R. S. Bhattacharya, Varanasi, 1963). Yogācārabhūmiśāstra (vol. I, ed. V. Bhattacharya, Calcutta, 1957). Bauddha Dharma Darśana (by Acārya Narendra Deva, Patna, 1956). Basic conception of Buddhism (by V. Bhattacharya). Buddhist Philosophy in India and Ceylon (by A. B. Keith, Reprinted in the Chowkhambha Sanskrit Series, Varanasi). Buddhist Records of the Western World (by S. Beal), Indian Edition. Indian Paleography, 1904. Chakrabarti, P. B.: Origin and Development of the Saṁkhya System of Thought. Chatterjee, A. K. The Yogācāra Ideal Page #36 -------------------------------------------------------------------------- ________________ xxxvi ŚRĀVAKABHŪMI CHI ism (Varanasi, 1962). Conze, E. : Buddhism (London 1951). : Buddhist Thought in India (London 1962). Thirty Years of Buddhist Studies, London, 1967. Coomarswami, A. : Hinduism and Buddhism. Cultural Heritage of India (Ramkrishna Mission, Calcutta). Fraüwalner, E. : On the Date of the Buddhist Master of the Law Vasubandhu (Roma, 1951). Gotras in Paņini (V. S. Agrawal). Goyal, S. R. : A History of the Imperial Guptas. Har Dayal : Bodhisattva Doctrine in Buddhist Sanskrit Literature (London, 1932). Hardy, S : Manual of Buddhism. London, 1881. Iộtroduction to Buddhist Esoterism (B. Bhattacharya, Varanasi). Jain, J. P. : Jain Sources of the History of Ancient India. Jaytilake : Early Buddhist Theory of Knowledge, London, 1963. BDBSL Page #37 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY xxxvii Kern, Manual Kern, H. : A Manual of Indian Buddh ism (Varanasi, 1968). Kunhan Rājā Presentation Volume (1946). Lamotte, E. : Historie du Buddhisme Indien (Tome, I). : Mahāyānasaigraha La Somme du Grand Vehicule d' Asanga (2 vols., 1938-9). HSL Macdonell, A. A. : A History of Sans krit Literature (1921). MacGovern, W. : Introduction to Mahāyāna Buddhism. : Manual of Buddhism. Mahadevan, T. M. P.:G a ud a pāda (Madras, 1952). Majumdar, R. C. : The Classical Age. : Age of the Imperial Unity (Bhāratiya Vidyā Bhawan, Bombay). Mookerji, S. : The Buddhist Philosophy of Universal Flux (Calcutta University Press, 1936). CPB Murti, T.R.V. : The Central Philosophy of Buddhism (London, 1955). Page #38 -------------------------------------------------------------------------- ________________ xxxviii ŚRĀVAKABHUMI NMRP Nanjio : Navanālandāmahāvihāra Research Publication (vols. I-II Nalanda, 1957 sq.). Bunyo Nanjio's catalogue of the Chinese Translation of the Buddhist Tripitaka, Oxford, 1883. Obermiller, E. Tr.:History of Buddhism (Chos-hbyung) (by Bu-ston), Hiedelberg, 1931-32. Ojha, G. H. Bhāratīya Prācīna Lipimālā, Ajmer, 1918. - Oldenberg, M.: The Buddha (Hoey's trans., 1882). Radhakrishnan, S. : Indian Philosophy (vols. I-II). S. K. Bhūyan Commemoration Volume. Schiefner, A. : Tārānātha's Gestische des Buddhismus in Indien (St. Petersburg, 1869). Sharma, C. D.: Buddhism and Vedānta (Students Friends, Allahabad). Sinha, B. P. : Decline of the Kingdom of Magadha. Smith, V.: The Early History of India (3rd.-4th. ed.). I. P. Page #39 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY xxxix BL. Sogen, Y.: Systems of Buddhist Thought (Calcutta, 1912). Stcherbatsky, Th. : Buddhist Logic (vols. I-II, Dover Paper back Edition, 1962). Suzuki, D. T. : Studies in the Lankāva tāra Sūtra (London, 1957). : Outlines of Mahāyāna Buddhism, New york 1967. Takasaki, J. : A Study on the Ratnago travibhāga (Serie Orienale Roma, XXXIII, Roma, 1966). Theorie des douze Couses (by L. V. Poussin). Ui, H. ; On Some Aspects of the Doctrine of Maitreyanātha and Asanga (Calcutta, 1930). Watters, T.: On Yüan Chwang's Travels in India (London, 1904). ASM (Analysis) Wayman, A.: Analysis of the Śrāvaka bhūmi Manuscript (Berkeley and Los Angeles, 1961). Page #40 -------------------------------------------------------------------------- ________________ ŚRĀVAKABHÚMI HIL . Winternitz, M.: A History of Indian Literature (vol. II, Calcutta, 1933). DICTIONARIES BHSD (G) PD EB PTSD Buddhist Hybrid Sanskrit Dictionary and Grammar (by F. Edgerton). . . A Critical Pali Dictionary (by V. Trenchner). Encyclopaedia of Buddhism (fas. I-III; ed. by G. P. Malasekara, 1962-64). Pali English Dictionary (ed. by W. Stene and T. W. Rhys Davids, P. T. S. edn.). Pali-English Dictionary (ed. by R. C. Childers). St. Petersbourg Dictionary (by Roth), St. Petersbourg. PED . JOURNALS BSOAS Bulletin of the School of the Oriental and African Studies (London). Indian Antiquary. IA Page #41 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY BIBLIOGRAPHY . xli xli IHQ. IIJ JAOS JASB JBORS JDL JGJRI JOI Indian Historical Quarterly. Indo-Iranian Journal. Journal of the American Oriental Society. Journal of the Asiatic Society of Bengal, (Calcutta). Journal of the Bihar and Orissa Research Society (Patna-1). Journal of the Department of Letters (Calcutta). Journal of the Ganganath Jha Research Institute (Allahabad). Journal of the Oriental Institute (Baroda). Journal of the Pali Text Society (London). Journal of the Royal Asiatic Society of Great Britain and Ireland (London). Melanges Chinois et Bouddhiques. Philosophical Journal of the Imperial University of Tokyo. Poona Orientalist, Poona. Sāraswati Suşamā (Varanasi). Zeitschrift der Deutschen Morgenländischen Gesellschaft. JPTS JRAS MCB PO ZDMG Page #42 -------------------------------------------------------------------------- ________________ xlii . ŚRĀVAKABHŪMI OTHER ABBREVIATIONS Cf., Cp. Ed. ed. Ibid. Compares, compares from. Edition, edited, edited by. Ibidem in the same text, book or chapter). Loco Citato (in the page or passage already referred to). Translation. Loc. cit.: Tr., Trans. Page #43 -------------------------------------------------------------------------- ________________ INTRODUCTION 1. Preliminary Remarks : The Yogăcărabhūmi & the Srāvakabhūmi The YBS of Ācārya Asanga was previously supposed to be losti in its Sanskrit original except the Bodhisattvabhūmi, till the original MS -of the text was discovered in the Shā-lu Monastery of Tibet and its photographs brought to India through the ceaseless efforts of the great scholar and explorer, the late Mahāpandita Rahula Sâmkrtyāyana in the year 19383. The Yogācāra bhūmiśāstra also known as Yogācāryabhūmiśāstra (U-cic-si-ti-lun-jen)4 and Yogacaryābhūmiśāstra (Rnol-ḥbyor.spyod.pahi.sa) contains seventeen bhūmis or sections which propose to delineate 1. Winternitz., HIL, II, 354, also fn. 2 : Ācārya Narendra Deva, BDD, p. 168. 2. See, JBORS, XXI, 1935, pp. 21-43, XXIII (1937), pp. 1-57; XXIV (1938), pp. 137-163; Altekar, A. S., English Introduction to the Pramānavarttikabhāşyam, edited by Mahāpandita Rāhula Sāṁkstyāyana, p. iii-iv. 3. JBORS, XXIV.138. 4. In the Chinese tradition, Vide, YBS, Intro., p. 7. 5. In Tibet; See, Ibid., loc. cit., 6. Cf., YBS, 1. 3 : UTTUA: PHT I AT HTC# yut secaT: 1 PAT: सप्तदश । • • 'पञ्चविज्ञानसम्प्रयुक्ता भूमिः । मनोभूमिः । सवितर्का सविचारा भूमिः । अवितर्का विचारमात्रा भूमिः । अवितर्काविचारा भूमिः । समाहिता भूमिः । असमाहिता भूमिः । असमाहिता भूमिः । सचित्तिका भूमिः । अचित्तिका (contd. on p. xliv) Page #44 -------------------------------------------------------------------------- ________________ xliv ŚRĀVAKABHŪMI the seventeen gradual steps in the career of propitiation and accomplishment (śikṣā and sādhana) of a Bodhisattva from the Yogācāra point of view. While the first five bhūmis or sections of the work have already been published', the Bodhisattvabhūmi has recently appeared in its full form in the present series and the remaining bhūmis are also in the process of publication?. The Srāvakabhūmi forms the XIII section of the YBS, and is being presented here in the following pages for the first time in its Sanskrit original. Thus we have ample reasons to believe that the whole corpus of the YBS will soon be available in its original form. 2. The Critical Apparatus The present edition of SBh. is based on the photo (contd. from p. xliii) भूमिः । श्रुतमयी भूमिः । चिन्तामयी भूमिः । भावनामयी भूमिः । श्रावकभूमिः । प्रत्येकबुद्धभूमिः । बोधिसत्त्वभूमिः । सोपधिका भूमिः । निरुपधिका भूमिः । graat: ACHAT: FARTI Taryfafeyoud l; “Sometimes, this work is called Saptadaśabhūmiśāstra owing to the fact that the seventeen bhūmis ('stages') of the mind are mainly dealt with herein', ibid., Intro., p. 7, cp. also HIL, II,354 (para 2), BDD, p. 168. 1. Ed. by MM. Pt. V. Bhattācārya, Calcutta University, 1957. 2. Ed. by N. Dutt, Tibetan Sanskrit Works Series, Vol. VII, K. P. Jayaswal Institute, Patna, 1966; Dr. Dutt gives full information regarding the previous editions and studies of Bodhisattvabhūmi; Vide, his Introduction, p. 5, the previous edition of Urai Wogi hara was incomplete; see also, HIL, II.354, fn. 2. 3. I learn that Prof. Anantalal Thakur has edited these bhūmis. Page #45 -------------------------------------------------------------------------- ________________ INTRODUCTION xlv graphic copy of one single MSI brought from Tibet by the late Mahāpaņợita Rāhula Sāṁkstyāyana. The discoverer of the MS. names it 'Śrāvakabhūmi' which contains 30 plates arranged as 1-A, B, 2—A, B to 15-A, B. The MS. originally belonged to the Shā-lu monastery in Tibet, and we have before us only its enlarged photograph in the size of 16" x 20". Regarding the substance of the MS. we have to rely upon the information of the discoverer that this is a palm-leaf-MS. In the photograph, the obverse is marked as ‘A’ and the reverse 'B'. At the bottom of each plate Śrāvakabhūmi or Śrā.Bhūmi has been written. The MS. has been arranged on thirty pages or plates of photograph and each page contains seven to ten leaves. Each leaf has six to nine lines which contain about 120 syllables each. The leaves are divided into three equal parts through artistic writing. In the photograghs the affixed pin-bolts are visible, which, at places, make some syllables illegible, damaged or completely lost. The MS. is incomplete, and at many places, erazėd, broken and damaged on sides. At many places, it is either indistinct or blurred with ink which mars its 1. It is curious to note that the MS. of the YBS does not contain the XIII and the XV bhūmis (i.e., the SBh. and the Bodhi). It is probable that while copying the YBS, the scribe did not care to include these two sections in it due only to their larger bulk and magnitude in comparision with other bhūmis. For a similar conclusion and information, see, Bhattacharya, ibid., Introduction, p. 8. Page #46 -------------------------------------------------------------------------- ________________ xlvi ŚRĀVAKABHUMI legibility. It has been carefully corrected and the corrections have been marked in sidenotes or footnotes, and syllables, words, clauses and sentences have been added, deleted or replaced. It is, however, abounding in scribal mistakes, so much so, that at some places, the scribe replaces the Sanskrit words by their corrupt forms which has led scholars to believe that the śbh. has been written in Buddhist Hybrid Sanskrit.1 In all, there are 268 leaves (obverse and reverse taken together) in the present shape of the MS., which comprise not only the text of $Bh., but that of other bhūmis also. In addition to this, some fragments of the MS. are missing. The first two leaves are completely missing and two more leaves are also lacking. Text missing in the MS : The Sanskrit text begins at the end of the Gotra-bhūmi, the first sub-chapter of the first Yogasthāna. Similarly, a major portion of the second sub-chapter, i.e. the Avatārabhūmi, as well as the portion on Kalyāṇamitratā (the virtuous friendship), is missing. The following portions of the first Yogasthāna are missing : (a) GOTRABHŪMI—The complete portion on gotrasva bhāva and the major portion containing the gotravyavasthāna are lacking. The Sanskrit text begins : इन्द्रियैरविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्माFaat I Hoera THT 1**** 1. Wayman, Alex, ASM, p. 47-48 sq., Edgerton, BHS Grammar and Dictionary, quoted on p. 47. Page #47 -------------------------------------------------------------------------- ________________ INTRODUCTION xlvii Thus, the entire text comprising the portions on the beginning of the Śrāvakabhūmi, the piņdoddāna, the uddāna, definition of the Gotrabhūmi, description of the gotra, gotra-svabhāva, gotra-vyavasthāna and the hina-pratyaya of gotrasamudāgama upto the beginning of the description of Ātmasaspat are missing. Similarly, the text containing the descriptions of āsannaḥ pudgalaḥ, aparipakvaḥ pudgalaḥ, paripakvaḥ pudgalaḥ, aviśuddhaḥ pudgalaḥ, visuddaḥ pudgalaḥ and the concluding remarks is not to be found. These missing portions are found preserved in Tibetan translations. (b) AVATĀRABHŪMI : The text begins : यैः षड्भिर्भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतः। अधिमात्रकुशलमूलसमन्वागतः । निष्ठाstealficant foomaga l; the text containing the portions on the beginning of the avatārabhūmi, the avatārasvabhāva, the avatāravyavasthāna and the 'pudgalānāṁ şațsthā naiḥ samgraḥaḥ, is missing in the manuscript. (c) NAIŞKRAMYABHŪMI : Some portions after folio 6B-9 line 2(b) :'na cāyoniśo dharmacintāyuktena and the portion on Kalyāṇamitratā from the beginning upto the end of the description of 'katham bahu śruto bhavati' are missing in the body of the MS. (d) Besides this, F. 1AB-6(a) is half broken on the right Page #48 -------------------------------------------------------------------------- ________________ xlviii ŚRĀVAKABHUMI side and hence the Sanskrit text is incomplete here also. (e) Similarly, after 1B-6 and before the beginning of 1A-7(1) and after 1B-10(7) and before 2 A-11(1) a portion of the text seems to be missing. Intrusions: The following folios do not contain the text of the SBh., which are supposed to be inserted in the basic MS. from which the present MS. was copied out1. These folios contain the portions of the text of other bhūmis as listed below 1.1 a portion of the Cintamayibhūmi from its Abhiprayikārthagāthāvyavasthāna (3B-5) 2.4 (last portion) 3.1 4. 5.1-5.6, first part of 5-A7(5) 15.2 Pratyekabuddhabhumi 15.3, 15.5 15.4, 15.6 Besides these, the leaves of the beginning portion of the MS. are wrongly arranged in the photograph which seems due only to the wrong arrangement of the leaves of the basic MS. from which the present MS. was copied out. Prof. A. Wayman has suggested a rearrangement of the first twenty leaves of the present text, which may be accepted here with slight modifications. He suggests the following order of leaves : 1. ASM, ch. I, p. 1 sq. Page #49 -------------------------------------------------------------------------- ________________ INTRODUCTION xlix * * 1.6 -1.2 1.3 2:3 2:4 (most part) 2:1 2:2 1:9 1:10 1:7 1.8 1.5 1.4 5:7 5.9 6.1 · Except this, the following irregularities may also be noted : (i) F. 13.1 in its proper order belongs just before 12.1., (ii) 15.8 should precede 15.1., (iii) 1-3A has been wrongly mistaken for 1-3B., (iv) Similarly, folios 13.1A and B have been mistaken for each other. Page #50 -------------------------------------------------------------------------- ________________ ŚRĀVAKABHUMI Besides these irregularities, intrusions and omissions, the MS. is properly arranged. The following peculiarities may also be noted in this connection : (i) the (s)avagraha sign is seldom found, (ii) the sounds va (wa) and ba are not distinguished, (iii) punctuation marks are lacking, (iv) the sound n (7) in the end of a word has, at some places, been represented by (), e.g., i represents कान्, (v) r and ru are often not distinguished, (vi) when preceded by r, na, ma and ņa are often doubled, (vii) the syntax and the morphological forms resemble to those of the classical Sanskrit, (viii) ja and jā, jña and jñā are not generally distinguished, and (ix) lr sound is lacking. 3. Authorship In the colophon of the present MS. no reference to its author has been made, but at the end of the first three Yogasthānas, it has clearly been mentioned as a part of the YBS1, one of the most important works of 1. योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानम् (p. 166 ), द्वितीयं योगस्थानम् (p. 348), तृतीयं योगस्थानम्, (p. 434 ), चतुर्थं योगस्थानम् (p. 511 ). Page #51 -------------------------------------------------------------------------- ________________ INTRODUCTION Ācārya Asangapāda. Thus the author of the present work is Ācārya Asangapāda, the writer of the YBS, of which the present bhūmi forms a part (xiïi bhūmi). 4. Sources The works credited to have been written by and available in the name of Ācārya Asangapāda?, exhibit his encyclopaedic knowledge of both, the Buddhist and the Brahmanical sources. He had mastered not only the Theravāda and the Ābhidharmika Šāstrās, the Mahāyāna Sūtras, the PP-literature, the works of Maitreyanātha, Nāgārjuna and Aryadeva but also absorbed the theme and the spirit of the entire Vedic literature, including the Brāhmaṇas and the Upanişads. And this fact cannot be denied that Buddha and the Buddhist authors were equally influenced, in spirit at least, by the Brahmanic faith and learning; and that is why, the entire terminology used by Buddhists has been borrowed from the Vedic and Brāhmaṇic sources in some way or other, though at some places the original sense might have changed4. 1. Vide, YBS, 1.3. 2. Vide, infra, p. 31 sq. 3. Vide, our Comparative Studies etc. (quoted infra f.n. 4), ch. I, VII-IX; Anand K. Coomaraswami, Hinduism and Buddhism. 4. Vide, Mahadevan, Gaudapāda, Ch. 9, p. 217 sq., 222, 229; (contd. on p. lii) Page #52 -------------------------------------------------------------------------- ________________ ŚRĀVAKABHUMI This at present we do not propose to discussi. But it may be pointed out that early Buddhism was not alien to Indian thought. It simply represents a diverging point in the elucidation of the final way leading to the attainment of the ultimate goal of human endeavour Asanga profusely utilises the Brāhmaṇa-works in the YBS. Certain portions of the Satapatha Brāhmaṇa3 dealing with the Madhu-vidyā (madhu-brāhmaṇa) mày be regarded as the original source of Asanga when he writes “madhunijātasya ca madhuprāņakasyeva”4. Bị. Up. also refers to the origin of mundane objects from madhu. This may also be regarded as the main source (contd. from p. li) Radhakrishnan, I.P.,I., p. 635 and elsewhere; T5 31 artista ail GETTHF 3784477, Comparative Studies in Saṁkara and Nāgārjuna, ch. vii (our Ph. D. thesis, unpublished); Coomaraswamy, Hinduism and Buddhism, vide also, Basu Malik lectures on Vedānta Phil, p. 192. 1. Vide, Proceedings of the XXVI International Congress of Orien talists, vol. III, part 1, p. 531; P.O., XXVII.114 sq.. 2. Vide, our article 'alert Accuft&FT:' in Horaat THT, XXIII. 2. 3. Šatapatha Br., XIV:1.4.13, p. 110 sq. XIV.5.5 etc.; JGJRI, XXIII.29 sq. 4. ŚBh., p. 29. 5. Bļ. Up. II. 5 : gui gerat haqi FATTI FY, fi qferont waffor af E SAT 3119: 37: ..ary:....37fca:.fast: .... faet .. Faafus: ....377972: THE G A TO • • • •3CHT. & THE JETE ausfasuar i Maafa: पश्यन्नवोचत् रूपं रूप प्रतिरूपो बभूव, तदस्य रूपं प्रतिचक्षणाय । ___ इन्द्रो मायाभिः पुरुरूप ईयते, युक्ता ह्यस्य हरयः शता दश ॥.. तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्, अयमात्मा ब्रह्म सर्वानुभूः, इत्यनुशासनम् ।। Page #53 -------------------------------------------------------------------------- ________________ INTRODUCTION liji for Asanga's idea regarding the madhu as the prāņa and the originating source from which worldly objects emanate. Maitreyanātha also refers to Madhu in the Uttaratantra'. Similarly, the origin of the three Parinirvāņa stages referred to in the avatārabhūmi? may also be traced back to the Satapatha Br.3 Similarly, the passage in which Asanga describes earth as the substratum of all worldly objects4 may be compared to a passage of the Satapatha Brāhmaṇa resembling with similar statements often found in other Brāhmaṇas also, which seem to have amply influenced Asanga. Likewise, Asanga's exposition of the Mānacarita pudgala may also be compared to a passage in the Satapatha Brāhmaṇa where atimāna has been regarded as the main cause of human decline. It is also significant to note that at one place in the Manomayi bhūmi of the YBS Asanga mentions darbha, sankha, bilva and pārņa kumbha as the means of sanctity (śuddhyupkaraṇa)? This is a purely Brahmanic feature and need not be mistaken to have come down from a Buddhist origin. 1. Uttaratantra, 1.96, 102, 103, 104, II.9. 2. cf. SBh., pp. 27-8. 3. Satapatha Br.: XI. II. 1. 1. 4. ŚBh., p. 53. 5. Satapatha Br., VI.1.1, X.6.1.4, 1.9.1.29, 1.9.3.11, III.9.3.2; Kau. Br. IX.4, XIV.3; A.B., VIII.1.; JUB, 1.10.2, III.20.8; GBU, VI.2 etc. 6. Satapatha Br., XI.1.8.1; cf also, V.1.1.1. 7. YBS, 1.96 : Tyyavi i Jan 24: va face guiaru gratificii Page #54 -------------------------------------------------------------------------- ________________ liv ŚRĀVAKABHŪMI In the same way in the exposition of the Transcendent Reality, Asanga along with the Mahāyāna Sūtras, seems to have been influenced by the concept of the Upanisadic Brahman. Both describe the ultimate in similar terms1. These are some of the most striking resemblances between the Brāhmaṇic sources and the works of Asanga who seems to have been amply influenced by the Brāhmaṇic theology and the Upanisadic speculation. Having assimilated the main ideas contained in these texts he expounded them in his own way. Among the Buddhist sources, Asanga utilised mostly the Sandhinirmocanasūtra which is regarded as the main source-book and the canon of the Yogācāra Buddhism. It seems that Asanga anonymously refers to this work2. Among the nava-dharmas, the Daśabhumika has been referred to at several places and forms the basic source-book of the portions of the Bodhi.4 and the MSAB5. The extant ten bhūmis of this sūtra have been 1. Vide, Hinduism and Buddhism, pp. 58-59 and elsewhere. 2. cf. YBS, I.108 : यथोक्तं । कर्महेतुरुपपत्तये । तृष्णाहेतुरभिनिवृत्तये । ; cf. also, ibid., 99, pp. 127-8; MSAB, pp. 106, 83; 114-5; we also learn that Asanga commented upon the Sandhinirmocanasūtra. 3. Bodhi, pp. 229, 231, 232, 233, 234, 236, 240, 242, MSAB, pp. 26, 391, 91, 127, 143, cp. MSAB., pp. 182-3. 4. Viharapaṭala and bhumipaṭala, Bodhi, pp. 216-44, 253-5; DBS, Appendix II. 5. MSA with Bhāṣya, VII, VIII, XVII.46; p. 143 sq. and elsewhere. Page #55 -------------------------------------------------------------------------- ________________ INTRODUCTION lv referred to in the Bodhi. and the adhimukticaryābhūmi', the suddhyāśayabhūmia and the buddhabhūmi have also been referred to in the other work. It is also noteworthy that the extant text of the DBS does not contain the titles of these bhūmis which are preserved only in the Chinese translations. 4 Along with the DBS, the SPS also seems to have been utilised by our author which has also been referred to by Maitreyanātha”. Similarly, SSPP (MSAB, 1.12, V.II, XI.77), the ASPP and the VCPP were also utilised by Asanga and he wrote a verse-commentary on the latter from the Yogācāra point of view. The Upāya or Upāyakausalya doctrine of the SPS? and the sarvadharmaśūnyatā doctrine of the ASPP and other PPs have been referred to in their theme which leaves no doubt that these works were also utilised by our author. Asanga quotes many passages which have not been traced in the extant Mahāyānasūtras, but which presuppose that Asanga had a long Mahāyāna and PPtradition before him when he composed these treatises. Besides these Sūtras, the Garbhāvakrāntisūtra has 1. Ibid., pp. 26, 31, 127, 140. 2. Ibid., p. 93. , 3. Ibid., loc. cit., p. 140 4. Vide, MSA, p. 26, fn. 1. 5. Uttaratantra, II. 58-c. 6. 31Tuftafaarur: 4519raftaret: q7fathafai, ed. by G. Tucci with Chinese and Tibetan versions and English Translation in MBT, I. 7. cp. MSAB, p. 97 sg., 116, XVIII.69-70, pp. 146-7, Bodbi. p. 212. Page #56 -------------------------------------------------------------------------- ________________ Ivi ŚRĀVAKABHŪMI been quoted actually in the YBS', while the Pitęputrasamāgamasūtra has also been referred to throughout the entire corpus of the $Bh. and the YBS without quoting this sūtra by name. Among other Mahāyāna Sūtras quoted, the Akşarāsi”, Māņdavya, Parijñā', Bhārahāra®, Mabādharmādarśa dharmaparyāya?, Mahayānābhidharma Sūtra8 and the Vaipulya' deserve mention. A reference to the Pancasthānasūtra10 has also 1. यथोक्तं भगवता गर्भावक्रान्तिसूत्रे · · · ·स पुनः संपूर्णो भवति नवभिर्मासैः परेण वा पुनरिति, YBS, I.27, cp. also pp. 28, 49. 2. YBS, I.28, 49 and elsewhere; it is probable that the descriptions ___found in the SBh. regarding 'pratityasamutpada' are explained in the spirit of the पितृपुत्रसमागम सूत्र. 3. नानाधातुकत्वात् सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे । तस्मादेवं जातीयः कोऽपि धातुभेदः प्रत्येतव्य इति ।, MSAB, p. 10. 4. असर्वज्ञो हि... 'असर्वज्ञचेष्टितं करोति । यथोक्त माण्डव्यसूत्रे ।, MSAB, p. 187. 5. तत्र परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं ।, Ibid., p. 159. 6. भारहारसूत्रे भारो भारादानं च संक्लेशः। भारनिक्षेपणं व्यवदानं।, Ibid, loc. cit. 7. Asm., p. 84 : इदं च सन्धायोक्तं भगवता महाधर्मादर्श धर्मपर्याये बोधिसत्त्वस्य यथारुतमयोनिशो धर्मान्विचिन्वतः अष्टाविंशतिसदृष्ट्य उत्पद्यन्ते । 8. Ibid., p. 106 : तदुक्तं भगवता महायानाभिधर्मसूत्रे। बोधिसत्त्वेन वीर्यमारभमाणेन कुशलपक्षप्रयुक्तेन प्रतिपत्तिसारकेण धर्मानुधर्मचारिणासर्वसत्त्वसंग्राहकेण प्रमनुत्तरां सम्यक्सम्बोधिमनभिसंबुध्यता द्वादशस्थानधर्मान् समनुपश्यता न परैः सह विवाहः कार्य । 9. Ibid., p. 84 : यदुक्तं वैपुल्ये निःस्वभावाः सर्वधर्मा ।. 10. MSAB, XVI.17, : अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादि सहजा चेतनाहेतुः। भोगसम्पत्तिरात्मभावसम्पत्तिश्चायुरादि संगृहीता फलं पञ्चस्थानसूत्रवत् ।; for references to other Sutras, vide, S. Bagachi, Intr. to MSAB, pp. 19-20. Page #57 -------------------------------------------------------------------------- ________________ INTRODUCTION lvii been made. In the ŚBh. the Saptasūryopamal and Pratītyasamutpādādivibhanganirdeśasūtra? have been referred to and a passage from the former has been actually quoted, while many verses, longer passages and extracts have been quoted whose source is not traced3. This makes one think that the Sanskrit Tripițaka of the Mahāsāṁghikas, the Sarvāstivādins and the canons of other schools which are no more extant have been referred to. Similarly, the original source of the verses occurring in the Paramārthagāthāvyavasthāna, the Śarīrārthagathagāthāvyavasthāna and the ābhiprāyiki-gāthāvyavasthāna of the Cintāmayībhūmi whose theme seems to have been taken from Theravāda as well as Mahāyāna sources, also remains untraced. Many passages have been quoted in the YBS, Asm. and the MSAB whose Pāli version may be traced in the extant Tripitakas or later Pāli literature but which seem to have been taken from the Mahāsamghika or Sarvāstivādạ canon or from the Tripitaka of some other Mahāyāna sector school which is no more extant. Similarly, iwe find one passage quoted in the ŚBh. also occurring in the Asm., which is traced back to the 1. ŚBh. p. 472-73. 2. Ibid., p. 382. 3. For a list of these passages, Vide appendix II. Page #58 -------------------------------------------------------------------------- ________________ lviii ŚRĀVAKABHŪMI Tripitaka and the Mahākarmavibhanga-. A thorough study of the $Bh. reveals that Asanga was influenced by the Ayurvedic Samhitās also. Though in the account of the 'bhojane mātrajñatā' and other portions of the bhūmi, he seems to refer to the Buddhist Tripitaka and the Mahāyāna Sūtras, he equally seems to have been influenced by the Ayurvedic concepts of food and diseases. Besides this account of the 'bhojane mātrajñatā' he gives an analysis of different kinds of food and their effect on human life. He similarly enumerates nine causes for immature death and refers to a Buddhist Sūtra. It is worth-noting that the list of diseases provided by Asanga coincides with the list given in the early Ayurvedic treatises, such as the Caraka and the Suśruta Samhitās and the Kaumārabhịtya portion of the Kāśyapa Samhitā. Besides these, Asanga was very much influenced by the works of his preceptor, Maitreyanāthapāda and wrote commentaries on his works. While commenting on the MSA (XVIII.43-44), he refers to the Madhyāntavibhāga, another work of Ācārya Maitreyanāthapāda It may also be pointed out that as generally supposed Asanga, had nothing to do with the Tantric 1. ŚBh., p. 383. Asm. pp. 60-1 : agi Tat-7991 Hrar: #F#T: HETITET: - योनीयाः कर्मप्रतिसरणाः कर्म सर्वान् सत्त्वान् विभजति उच्चनीचतया हीनप्रणीततया sfat 1; Vide, Mahākarmavibhanga in MSS, 1.108sq., M.N., I11.280. Page #59 -------------------------------------------------------------------------- ________________ INTRODUCTION technicalities, nor can he be regarded as the author or commentator of the Guhyasamājatantra. It is worth noting that he elucidated the theoretical systematisation of the Yogācāra Idealism and though some stray references to the Tantric terminology might be traced in his works, he cannot be said to have been influenced by the technicalities of the Tantric tendencies. The Sādhanas ascribed to him do not seem to have been actually written by our author, but traditionally recorded to have been composed by another Tantric author . bearing the same name. 5. Paleographical Notes Regarding the Script The MS. of the text on which the present edition of the ŚBh. is based was written in a period not earlier than the eighth century of the Christian Era. The base of the script seems to be Old Brāhmi, which was further diffused and developed into several scripts of North India including the Nāgari group of scripts prevalent about the tenth century A.D. The discoverer of the MS. prefers to call it ‘kuțilā’l while scholars who have studied the MS., deciphered and edited it, categorise it as the twelfth century Nepalese script. But a close examination of the present MS. clearly 1. Rahula Samkrtyāyana, JBORS, XXIV.138. 2. Alex Wayman, Analysis of the ŚBh. MS., pp. 1-18. Page #60 -------------------------------------------------------------------------- ________________ lx ŚRAVĀKABHUMI �ས་ Specimen Leaf ་ན་བན་ནངན་་་་་་་མ་བ་བ་གུར་སྙན་ཅ འག�ཅ་རན་་བཙན་6འི0665ལ་ཛ་ཀལ་བ་ར་བག ान ནས་་་�ང་བ་མབ་འི�མ་འགོ་བབ་ འག འ་ན་ འ་བག promessak gaia###Q46472*+490478 FORD BRAIN*#46A7 9 55:6 4446744:59 34444459-acingna at5684@95% 155MSHSGIDA G¶¶/#639648/416 �ཚཐའ་ ས aksistama𶶶tyás Pele am¬REWAR 487889514-868g474q<8**#<4&1:&@?5Page #61 -------------------------------------------------------------------------- ________________ INTRODUCTION Ixi indicates that without assigning any late time to it, this MS. may be categorised as the North Indian Nāgari script from which emanated the Devanāgarī, the Bengali and other North Indian Scripts. This fact is evidenced by a perusal and comparision of the alphabets used in the present MS. and that of the plate No. XXIV of Ojha's Indian · Paleography.. 6. Asanga in Buddhist Literature · Previously, Asanga was regarded as the founder of the Yogācāra Vijñānvāda, but since the historicity of Maitreyanāthapāda has finally been decided3, it is now well-established that Maitreyanātha and not Asanga, was the founder of the Yogācāra system. He was a great exponent of the Vijñānvāda School and being a direct disciple of Maitreyanātha, commented on his Yogācāra treatises“, with a result that he became more popular than his guru whose name gradually paled into insignificance5. Consequently, the works of Maitreya 1. cf. also, plate nos. XIX, XXIII and XXVIII 2. Vide, HIL, II.352. 3. Ibid., loc. cit., 3, Vide, Ui, ZII, VI (1928), p. 215 sq.; H.P. Shastri, IHQ, I, 465 sq; HIL, 11.354, Tucci, On Some Aspects of the Doctrines of Maitreyanātha and Asanga, p. 8. sq.; infra, the section on the 'Works of Asanga'. 4. Viz., MSA, AA. 5. Vide, Tucci, Ibid., p. 7 sq., 11. Page #62 -------------------------------------------------------------------------- ________________ lxii ŚRĀVAKABHUMI nāthapāda on which Asanga commented were taken to be the work of a single author and a mist shrouded over the minds of scholars who began to regard Asanga as the single author of these treatises?. In the Indian Buddhist tradition, our author has been regarded as the chief exponent of the Vijñānavāda school, who, after Maitreyanātha, started the tradition of Prajñāpāramitā-commentary, which was followed by a galaxy of scholars, teachers and commentators, including among others, Vasubandhu, Bhandanta Vimuktisena and Ārya Vimuktisena. At the beginning of his Abhisamayālankāra-tikā, Haribhandra reports thato: "For bringing to the worldly beings immersed in the multitudes of defilement 1. S. Lévi, MSA, Tome II, pp. 159, 190 etc. 2. cp. AAA.E.306, 14-19 : किञ्च आर्यासङ्गप्रभृतीनामेवेदं व्याख्यानं लिख्यते इति प्रमाणीकर्त्तव्यम् । तथाहि श्रूयते-विदितसमस्तप्रवचनार्थों लब्धाधिगमोऽप्यार्यासङ्गः पुनरुक्तबाहुल्येन अपुनरुक्तप्रदेशेऽपि प्रत्येकपदव्यवच्छेदादर्शनेन गाम्भीर्याच्च प्रज्ञापारमितार्थमुन्नेतुकामो दौर्मनस्यमनुप्राप्तः । ततस्तमुद्दिश्य मैत्रेयेण भगवता प्रज्ञापारमितासूत्र व्याख्यातम्, अभिसमयालङ्कारकारिकाशास्त्रं च कृतम् । तच्छ्रुत्वा पुनरार्यासङ्गेन आर्यबसुबन्धुप्रभृतिभिश्च व्याख्यातमित्यलं प्रसङ्गेन ।. 3. Ibid., Introductory Verses, 2-3, p. 267.17-24. 4. मायारूपसमानभावविदुषां मुक्तिं परां योगिनां संसारोदरवर्तिदोषनिचये समूच्छितान् देहिनः । मैत्रेयेण दयावता भगवता नेतुं स्वयं सर्वथा . प्रज्ञापारमितानये स्फुटतरा टीका कृता कारिका । भाष्यं तत्त्वविनिश्चये रचितवान् प्रज्ञावतामग्रणीः । आर्यासङ्ग इति प्रभास्वरयशास्तत्कर्तृ सामर्थ्यतः । भावाभावविभागपक्षनिपुणज्ञानाभिमानोन्नतः आचार्यो वसुबन्धुरर्थकथने प्राप्तास्पदः पद्धतौ ॥ Ibid, Vs. 1-2.. Page #63 -------------------------------------------------------------------------- ________________ INTRODUCTION lxiii operating in midst of the mundane existence, in its entirety, the Supreme Deliverance of the Yogins, who know the phenomenality as phantom and illusion, the compassionate, venerable Maitreya wrote (this) more intelligible and significant verse-commentary (the Abhisamayalankara-prajñāpāramitopadeśa-Sastraṁ) in the Prajñapāramitā system. "(And then), having a brilliant fame (prabhāsvarayaśāḥ), Ārya Asanga foremost among the talented ones, endowed as he was with the faculty of composing it, wrote a bhāṣya on tattva-viniścaya; and the exalted Acarya Vasubandhu, through the supposition of his sharp knowledge of the distinction between the ends of being and non-being, having acquired the authority in the expression of the import of the (Prajñāpāramitā) system (also wrote a commentary thereon)..... Similarly, Yasomitra in his AKV, a sub-commentary on Vasubandhu's Abhidharma-kośabhāṣya mentions Asanga as a "pūrvācārya" in the Yogacara tradition1. Jñanaśrimitra of the eleventh century also gives him a place of honour and cites him as an authority and his predecessor in the field of Bauddha Nyāya along with Arya Maitreyanathapāda, Vasubandhu, Kumāranatha, Dinnaga, Dharmakirti and Prajñākāragupta2. "" 1. पूर्वाचार्याः योगाचारा आर्यासङ्गप्रभृतयः ।, AKV, I (ed. N. N. Law), p. 34, ad AKB, III.15-c. 2. आर्यासङ्गमनङ्गजिन्नयवहो यद्रूपतीशोऽन्वशात् आचार्यो वसुबन्धुरुद्धरमतिस्तस्याऽऽज्ञयादिद्युतत् । (contd. on p. lxiv) Page #64 -------------------------------------------------------------------------- ________________ 1xiv ŚRĀVAKABHUMI Haribhadra mentions Ārya Asanga as the first exponent of the Prajñāpāramitā-doctrine after Arya Maitreyanāthapādal and literally quotes a passage from his commentary on the AA, e.g., while commenting on the Karika II.152, he quotes the following passage : ___....तृतीयं मृद्वधिमात्रं कथन्नाह .............. । “बोधिचित्ताश्रयत्वादाश्रयपरमतया सकलवस्तुसमुदाचाराद्वस्तुपरमतया । सर्वसत्त्वहितसुखाधिकारत्वादधिकारपरमतया । निर्विकल्पज्ञानपरिग्रहादुपायकौशल्यपरमतया। अनुत्तरसम्बोधिपरिणतत्वात्परिणामपरमतया। क्लेशज्ञेयावरणनिवारणसमुदागमात् विशुद्धिपरमता च प्रत्येकं दानादिपारमितानां लक्षणम्" इत्यार्यासङ्गः। A line describing the nature of puņya and āniñjya karma from the Asm. of our author has also been referred to and literally quoted by Haribhadra and a (contd. from p. Ixiii) दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायकस्तस्मिन् वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ॥, . JMN, p. 506; Vide, Thakur, A.L., Introduction to JMN, pp. 4-5. 1. cp. AAA, p. 557, concluding verse 2-a : आर्यासङ्गमतानुसारिसुधियां निर्मत्सराणां सतां' . '. 2. सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः ।। उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ 3. बहुपुण्यं प्रसवेदिति । बहुपुण्यमिति यदि नाम अभिधर्मसमुच्चये नामभेदः कृतः “कामप्रतिसंयुक्तं कुशलं पुण्यम् । रूपारूप्य-प्रतिसंयुक्तमानिञ्ज्यम्' इति तथाप्यत्र सामान्येन कुशलं पुण्यं ज्ञेयं रूपधातावप्यस्यास्ति संभवात् । AAA, p. 364; the (contd. on p. lxv) Page #65 -------------------------------------------------------------------------- ________________ INTRODUCTION 1xv passage explaining the content of the AA (I.43) has also been referred to by the same authori. Similarly, Jñanaśrīmitra also refers to Asanga as an authority on the Yogācāra Idealism and profusely quotes from his commentary on the MSA in his Sākārasiddhiśāstra and the Sākārasangrahasūtra. He often quotes the Sūtrālaňkāra and then refers to or literally quotes from the commentary of Asanga thereon as ‘atra bhāśyam'?. It is significant to note in this connection (contd. from p. Ixiv) printed text as restored from the Sino-Tibetan versions by Prof. Prahlad Pradhan runs : "पुण्यकर्म कतमत् । कामप्रतिसंयुक्तं कुशलं कर्म । अपुण्यकर्म कतमत् । अकुशलं कर्म । आनिज्यकर्म कतमत् । रूपारूप्यप्रतिसंयुक्तं कुशलं कर्म ।। __Asm., pp. 54. 20-1. 1. AA, I.43 : सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयंभुवाम् ॥ AAA, p. 310 : "तत्र संनाहप्रस्थानप्रतिपत्तौ यथासंख्यं पारम्पर्येण साक्षात् प्रयोगस्वभावे संसाराधिमुक्तिचर्याभूमिसंगृहीते । संभारप्रतिपत्तिर्दयामारभ्य धारणीपर्यन्तेन साक्षात्प्रयोगमार्गस्वभावाधिमात्राग्रधर्मसंगृहीता, प्रथमप्रमुदिताभूमिस्वभावा संभारप्रतिपत्तिर्दशनमार्गात्मिका। द्वितीयादिभूमिस्वरूपा भावनामार्गस्वभावा प्रतिपक्षात्मिका च संभारप्रतिपत्तिरुपायमार्गगोचरा। निर्याणप्रतिपत्तिभावनामार्गा धिष्ठाना" इत्यार्यासङ्गः । 2. JMN, p. 494 sq. : तदेव विस्तरेण दर्शयन् सभाष्यः सूत्रालङ्कारः, MSA, XI.15-XI.23 with • commentary (pp. 59-60). एतेन यः सभाष्यः सूत्रालङ्कारः MSA,IX.62 with commentary (p. 457, JMN, p. 495), the second line of the verse quoted by Jñānaśrīmitra forms part of the commentary in Lévi's ed. अतएव यदुक्तं सूत्रालङ्कारे-त एव विकल्पा न पुनर्द्वयाभासाः प्रवर्तन्त इत्येवं व्यवदानं पर्येषितव्यम् . . . .I, JMN, p. 507; MSA, VI.7-ab : तथा च तत्रैव, अर्थान् स विज्ञाय च जल्पमात्रान् सन्तिष्ठते (contd. on p. lxvi) Page #66 -------------------------------------------------------------------------- ________________ lxvi ŚRĀVAKABHUMI that the printed text on the MSA with the commentary of Asanga thereon widely differs from that of the portions quoted by Jñānaśrīmitrał. He also incorporates some of the views expounded by Asanga along with Maitreyanātha in the second chapter of his Sākārasamgrahasūtra, quotes Maitreyanātha and Asanga along with several other authors and names this work as "Aryasanga-yuvarājoktinirnayah"2. At one place, he (contd. from p. Ixv) तन्निभचित्तमात्रे । इत्यत्र भाष्यम् मनोजल्पमात्रानर्थान् विदित्वा तदाभासे चित्तमात्र व्यवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतागमनम्, यो द्वयलक्षणेन विमुक्तो ग्राह्यग्राहकलक्षणेन, इयं दर्शन Alimfarefa I, JMN, loc. cit.; besides these citations, MSA with bhāșya has been quoted in S. S. Sū., II.104-5, JMN, p. 537; only bhāsya has been quoted in S. S. Sū. II.123, p. 539 सांभोगिकेन कायेन संबद्ध इति भाष्यतः । संभोगे सति तद्धर्मस्तेन सम्बन्धमर्हति ॥ bhāsya with MSA, IX.51 has also been referred to in S. S. Su., II.105 (Vide MSA, IX.51) p. 43; JMN, p. 237, S.S. Su., II.104; see also JMN, p. 501; S.S. Sü , II.128-132 too makes a pointed refe rence to the MSA and bhäșya thereon. 1. E.g., MSA, IX.51 (JMN, p. 501): क्वचिद्ध 'यं चक्र बहुमुखशतैर्दर्शयति स क्वचिजन्मान्तद्धि क्वचिपि च चित्रा जनवरम् । क्वचित् कृत्स्नां बोधि क्वचिदपि सनिर्माण मसकृन् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते ।। 1. क्वचिद्धर्माञ्चक्र, 2. विचित्राञ्जनचरोम्, and 3. च निर्वाण . . . . . . ; cp. also, MSA, IX.62 referred to Supra, f.n. 15, MSA, XI.15, p. 59 and JMN, p. 484; cp. also comm. ad. XI.12 (MSA, pp. 59-17) with JMN, p. 485, X.21 with JMN, loc. cit; XI.23 with JMN, p. 486. 2. JMN, p. 542 : इति धर्मकायस्वरूपचिन्तापर्यन्तप्रवचनमार्यासङ्गयुवराजोक्तिनिर्णयो द्वितीयः. Page #67 -------------------------------------------------------------------------- ________________ INTRODUCTION lxvii suggests a study of the Sūtrālankara of Arya Maitreyanatha with the Bhasya of Asanga for a clear grasp of the philosophy expounded in the Sākārasaṁgrahasūtra and the Sākārasiddhiśāstra : सूत्रालङ्कारमार्थीयं भाष्ययुक्तञ्च चिन्तय । यत्र रूपादिराख्यातः परतन्त्रपरिस्फुट: ।। ' 7. The Life, Works and The Probable Date of Asanga Life There is a dearth of authoritative accounts of Aryasanga's life in Sanskrit or Chinese sources. We get only a few passing references2 to our author in Paramartha's biography of Vasubandhu3. Yüan Chwang and Taranatha also furnish some useful infor1. JMN, p. 532. 2. Paramartha and Kumārajīva, the biographers speak of Vasubandhu and only a few passing references to Asanga in relation to Vasubandhu are found. 3. This has been translated by J. Takakusu, "The Life of Vasubandhu by Paramartha (A.D. 499-569)', T'oung Pao Series II, Vol. V (1904), pp. 269-96, 620; vide also, BEFEAO, IV (1904), pp. 40-67; a study of the same has also been presented in JRAS, 1904, 33-53 under the title 'A Study of Paramartha's Life of Vasubandhu and the date of Vasubandhu', for references to the Chinese account of Asanga's life, vide, Fraüwallner, On the Date of the Buddhist Master of the Law, Vasubandhu, p. 47. 4. Thomas Watters, 'On Yüan Chwang's Travels in India, 629-645 A.D., I.210 sq., 354-59; Beal, Buddhist Record of the Western World, 1.98.105 sq., 225-9. 5. Grunwedel, Taranatha's Edelesteinmine, das Buch von den Vermittlernder Sicben Inspirationen, Bibliotheca Buddhica, XVIII, Petrograd, 1914, p. 106. Page #68 -------------------------------------------------------------------------- ________________ lxviii ŚRĀVAKABHŪMI mations regarding Āryāsanga. Paramārtha informs us that Asanga belonged to a Brāhmaṇa family of Kuśika gotra and was born at Puruşapura (modern Peshawar), his native place. He was eldest of the three brothers all named Vasubandhu and was distinguished by the name Asanga. The youngest of the three brothers was known by the name “Viriñcivatsa'l. The second of the three brothers was known by the name Vasubandhu and was not given any other apellation. The Sino-Tibetan tradition informs that Asanga and Vasubandhu were sons of the same mother, but their fathers were different. But no such tradition is found in Indian Philosophical literature where their different parentage might have been recorded. Hence, no reliance can be placed on any Tibetan or Chinese tradition which is not evidenced by further corroborative material. It has also been recorded that in his earlier career, Āryāsanga was an adherent of the Mahīśāsaka sect and belonged to the Sarvāstivāda School of Hinayāna Buddhism4. Paramārtha cites the name of arhat Piņdola 1. Takukusu, Life etc., vide Supra, f.n. 2, pp. 272-5; cf. Beal, 1.98, Watters, I.2.10. 2. We are informed that he was named 'Bilindibhava' after his mother's name (Bilindi), Watters, I. 210. 3. Vide, Wayman, Analysis, Intr., pp. 23, 25. 4. Watters, 1.357; Beal, 1.226. 5. Wayman, Ibid., pp.25-31, (he apparently discusses in detail the relation of Asanga to Mabīšāsaka, the Sarvāstivāda and the Mūlasarvāstivāda sects). Page #69 -------------------------------------------------------------------------- ________________ INTRODUCTION lxix as his spiritual guide, who hailed from Eastern Videha'. Probably Piņdola was also a hinayānist, belonged to the Mahīsāsaka sect and initiated Asanga in Hinayāna. He was forgotten later on?. Later on, Asanga was converted to Mahāyāna Buddhism by Maitreyanātha. This incident of the life of our author is full of mythical stories spun around his personality. It is also stated that Asanga went to the Tuşita Heaven and prayed to the future Buddha Maitreya to come to the Jambūdvipa and 'propound the Mahāyāna in order that all beings may be fully convinced of it.' Acceding to this prayer of Asanga, Maitreya descended to the Jambūdvīpa at night and preached the dharma to Asarga. However, he was not visible to other human beings?. This episode, which is encircled with mythical tales, points out only towards the fact that Maitreyanātha, the celebrated Mahāyāna teacher initiated Ārya Asanga in Yogācāra Vijñānavāda. The Indian literary tradition of the Yogācāra Vijñānavāda School also bears testimony to this fact. It further proves the historicity of Maitreyanātha and points out that he was not a 1. Ibid., p. 31. . 2. Vide, Fraüwallner, Ibid., p. 17. 3. Beal, I. 228-9 cp. Watters, I.356, Wayman, pp. 34, 41, Takakusu, The Life, pp. 274-5. Vide also, Fraüwallner, Ibid., p. 53 for a critical evaluation of this legend; also Winterpitz, IHQ, IX (1933), p. 1 sq. Page #70 -------------------------------------------------------------------------- ________________ lxx ŚRĀVAKABHŪMI mythical personagel. 1. JMN, p. 506 : आर्यासङ्गमनङ्गजिन्नयवहो यद्भपतीशोऽन्वशाद् आचार्यो वसुबन्धुरुधुरमतिस्तस्याऽऽज्ञयाऽदिद्युतत् । दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायक स्तस्मिन् वार्तिकभाष्यकारकृतिनोरद्यानरद्या स्थितिः ॥ ; Jñānaśrīmitra also speaks of Maitreyanātha as ādyācārya (S. S. Sū., 54, III.6, p. 544, III.13, p. 543) and Āryaswāmi (p. 482), AAA, p. 306, lines 14-9 (quoted Supra, Section 6 : Asanga in Buddhist Literature, f.n. 6) quotes a passage from Asanga's comm. on AA and states him to lead the lineage of the Yogācāra teachers, AAA, p. 267, Vs. 1-2; the confusion with regard to the historicity of Maitreyanātha might have been created due to the similarity of the name of an interlocutor in the Sandhinirmocanasūtra (as quoted in JMN, p. 478) and Āryamaitreyavyākarana (vide, E. Lamotte, Histories du Buddhism Indien, p. 777) and the Gandvyūha, p. 368 sq. and it is due to this confusion that the MVY (ff. 177) omits the name of Maitreyanātha in the list of Buddhist Ācāryās; P. Demeville has grave doubts regarding the historicity of Asanga, quoted by Wayman, ibid, p. 33, f.n. 36; Wayman (loc. cit.) also refers to Tucci who once accepted the historical character of Maitreyanātha (Some Aspects of the Doctrines of Maitreyanātha and Asanga, p. 8 sq.) and subscribed to the views of MM. Dr. Haraprasad Shastri (IHQ, 1.465, II.354) and H. Ui ('Historical Personage of Maitreyanatha and works of Asanga' in the Philosophical Journal of Imperial University of Tokyo, No. 411, 1921) has now changed his opinion, MBT, 1.14; the title as well as the colophon of the AA (Bibilotheca Buddhica Ed.) also refers to Maitreyanātha as its author; vide also, R. Kimura, Origins of Mahayana, JDL, XII, p. 170 sq.; it is probable that the idea contained in the legend ascribing the revelation of his works to Asanga in the Tușita heaven by Maitreya and crediting Asanga to have brought them to Jambūdvīpa is only indicative of the fact that Asanga commented upon the works of (contd. on p. lxxi) Page #71 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxi Asanga commented upon1 the works of his celebrated teacher Maitreyanatha2 and converted his younger brother Vasubandhu3 to the Vijñānavāda School of Mahāyāna Buddhism who was also like his elder brother an adherent of the Hinayana1. But later on, after his conversion into the Mahāyāna, he composed works for propagating the Mahāyāna Buddhism and establishing the doctrine of Vijñāptimātratā3. In his early career, Vasubandhu was a Vaibhāṣika with a leaning towards the Sautrāntika viewpoint, but (contd. from p. lxx) Maitreyanatha to which the AAA (loc. cit) also bears testimony; cp. also, the MBVT of Sthiramati, p. 3: 3 ET आर्यमैत्रेयः प्रणेता । वक्ता पुनरस्य आर्यासङ्गः । तस्माच्छ्रुत्वाचार्यवसुबन्धुस्तस्य भाष्यमकरोत् ।; similarly MSAB is also a commentary on the MSA by Aryasanga; cf. Bu-ston, History of Buddhism, II.140 (trans. by Obermiller); cf. Beal, I.226. 1. cp. AAA, p. 306.. 2. JDL, XII.172-3. 3. Wayman, pp. 25-6 sq.; Fraüwallner, p. 49; Takakusu, BEFEO, IV 1904, p. 46 sq.; Watters, 1.36-8; Beal, I.228-9; but see, RAK, Intr. p. 15. 4. Watters, I.356; Beal, I.,227 sq. 5. He composed the Buddhagotraśastra, the Madhyāntavibhāgabhāṣya, the Vijñaptimātratāsiddhiśästra and other works, vide, HIL, II.359-60. 6. cp. AK, VIII.40 : काश्मीरवैभाषिकनीति सिद्धः प्रायो मयायं कथितोऽभिधर्मः । ; he also refers to the views of the Kāśmīra Vaibhāṣikas in the Vimsatikāvṛtti, ad. Vs. 12 (NMRP, I, App, p. 6); he belonged to the Sarvästivada School of Indian Buddhism, cp. AK, V.25, 26; it is almost certain that the Vaibhāṣikas belonged to the Sarvasti(contd. on p. lxxii) Page #72 -------------------------------------------------------------------------- ________________ lxxii ŚRĀVAKABHUMI after his conversion as a Mahāyānist, he propagated Mahāyāna and Vijñānavāda doctrines. Asanga was fully proficient in the Hinayāna yoga practices and was an ācārya of the practical side of the Yogācāra Buddhism? Vasubandhu specialised in the doctrinal side of the system and presented its systematic exposition in various treatises and commentaries. Buddhasimha3 was another friend or disciple of Āryāsanga who died before his spiritual teacher and Vasudandhu. After receiving his education in Kashmir, Aryasanga, shifted to Ayodhyā, the cultural and educational (contd. from p. lxxi) vāda tradition, vide RAK, Intro., p. 6 sq.; also pp. 4-5; in the AKB, Vasubandhu's leaning towards the Sautrāntika view-point becomes explicit, vide, A.K., Hindi translation, Ācārya Narendradeva, Part I, Intro. by V. S. Agrawala, p. 8; BDD, pp. 169-70; it is with this Sautrāntika view-point of Vasubandhu which led Samghabhadra to criticise the AK in bis Nyāyānusāraśăstra, vide, RAK, Intro., p. 15. 1. Vide, ŚBh., Ys. IV. 2. Specially of mention are his commentaries on the VCPP, Mahāyānasamparigraha and the Madhyāntavibhāga. Among other important works, Vimśikā, Trimśikā, Trisvabhāvanirdesa, and Mahāyāna-Satadharmaprakāśamukhaśāstraṁ may be mentioned. The Chinese tradition ascribes thirty-six works to Vasubandhu and there are six authors bearing this name. Therefore, nothing can be said with certainty regarding the authorship of these works, vide also, RAK, Intro., pp, 15-7, 3. Watters, I.358; Beal, 1.226. Page #73 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxiii centre of the time, where he spent most of his glorious career. In the last phase of his life, our author went to Magadha and died at Rajgpha at the ripe age of seventy-five. Works : The Tibetan tradition ascribes the following works to Maitreyanātha which were revealed to Arya Asanga and consequently he commented upon them: (i) Mahāyānasūtrālamkāraśāstra, (ii) Madhyāntavibhāgaśāstra, (iii) Dharmadharmatāvibhanga. (iv) Uttaratantra and (v) Abhisamayālamkārakārikā. One Vajracchedikā Prajñāpāramitā śāstra is also said to have been com 1. Watters, 1.355 sq.; Beal. 1.222 sq.; Kern, Manual of Indian Buddhism, p. 129, f.n. 1; Rev. Mahāpandita Rāhula Sāṁkstyāyana states that a tradition informs that Asanga spent his last days in Gāndhāra-region (Ibid, loc. cit.). However, Yüan Chwang states that both Asanga and Vasubandhu died near or at Ayodhyā (loc. cit.). 2. Vide, Kern, Ibid., p. 129, fn. 1. 3. Bù-ston, ibid., II.53; Bu-ston's translator Obermiller thinks that these works are by Asanga, Doctrine of Prajñāpāramitā, pp. 90, 99-100; Murti follows him, CPB, p. 257, f.n.2, 269, and also following Benoytosh Bhattacharya, regards Asanga the author of MSA, Madhyāntavibhāga, AA, Uttaratantra and Guhyasamāja, ibid., loc. cit., also pp. 108-9. But now this view has been corrected by further researches, vide, HIL, II.355; Vidhushekhara Bhattacharya, YBS, I, Intro., p. 9; A.K, Chatterjee, The Yogācāra Idealism, pp. 46-7, Page #74 -------------------------------------------------------------------------- ________________ lxxiv ŚRĀVAKABHUMI posed by him1. But in the present state of our knowledge we can not definitely say that all the works were commented upon by Arya Asangapāda2. Following the Sino-Tibetan and the Sanskrit literary traditions, the following may be considered as the genuine works of our author: (i) THE YOGACARABHUMISASTRA or YOGACARYABHŪMISASTRA3 this encyclopaedic work contains abun 1. The Yogacara Idealism, p. 45, Ui, Maitreya as an Historical Personage, p. 99 sq., HIL, II.330-1. 2. We learn that he commented on AA, Uttaratantra, Madhyāntavibhāga, VCPP Sastra along with the MSA, but the extant works include MSAB and a verse-commentary on the VCPP (āryatrisatikāyāh prajñāpāramitāyāh kārikāsaptatih), vide MBT, I.I-128; references to the AA-comentary are found in AAA and AA, I:43, p. 310; III.17, p. 371; we are informed that Vasubandlu's Bhāṣya on the Madhyantavibhāga is based on the commentary (?) of Āryasanga, MVBT, p. 1; it is probable that Vasubandhu in the Introductory verse of the MVB refers to Aryasanga as 'Vaktā'; commentaries on other works of Maitreyanatha by Asanga are neither referred to in his accessible works in whole or part nor in the works of the extant Buddhist Sanskrit Literature. It does not seem proper, to hold (Wayman, Analysis, p. 40) that Asanga composed the verses of the MV., which is definitely a work of Maitreyanatha, vide, MVBT, pp. 3-4 sq. 3. It contains seventeen bhumis or stages of the career of a Bodhisattva (YBS, 1.3); the first part containing the first five bhumis have been edited by V. Bhattacārya, Calcutta, 1957; the second part comprising the remaining bhumis except the ŚBh. and the BSB. are being edited by Prof. A.L. Thakur; BSB. has been edited by Wogihara, Leipzig, 1908 and (with study and synopsis), Tokyo, (contd. on p. lxxv) Page #75 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxv dant materials on the Buddhist Yoga, the Ābhidharmika practices in the Mahāyāna (Yogācāra) tradition, the Yogācāra doctrines and the religious aspects of the Mahāyāna. ŚBh and BSB form parts of this work. (ii) MAHAYĀNASAMPARIGRAHAŚĀSTRA : This was a treatise containing a discussion regarding the chief doctrines and religious standpoints of the Mahāyāna and its contrast with the Hinayāna. It also contained a summary treatment of the essentials of the YBS. (contd. from p. lxxiv) 1930-36, N. Dutt, Patna, 1966; various other studies and editions in part of the BSB. are available, for references, see Chatterjee, ibid. p. 46, f.n. 3; HIL, II.354-5; Dutt's edition is the latest one; a survey of the various chapters has been presented in ZDMG, 1908, p. 91 sq.; V. Bhattacharya gives a study along with the text of the chapter on ātmavāda, Dr. Kunhan Raja Presentation Volume, 1946, pp. 29-37; vide, also our article, "Buddhist Ātmavāda and Asanga, JGRI,XXIII. 29-50; Ui in ZII, 6, p. 224 sq.; the BSB was translated into Chinese by Dharmaraksa, between 414-421 A.D., the whole YBS was translated by YüanChwang' also; Tibetan translations of Prajñavarman, Surendrabodhi and Jinamitra are also available (YBS, I, intr., pp. 8-9). Vide also, Bu-ston, II.654.56. 1. Mahāyānasam graha is another name given to it, vide Wayman, pp. 39-40; Bu-ston, II.140 (Obermiller's trans.), this work is not extant in Sanskrit, its Chinese translation by Paramārtha (563 A.D.) is accessible; vide, E. Lamotte, Le Somme du Grand Vehicul ed' Asanga, II, 1938, MCB., III, 1934-5, pp.169-255; HIL II.355, it is the principal work of the Shoron sect in Japan, vide, McGovern, Intro. to Māhāyāna Buddhism, p. 209. 2. Wayman, Analysis, p. 40; Bu-ston, Il. 140. Page #76 -------------------------------------------------------------------------- ________________ lxxvi ŚRĀVAKABHŪMI (iii) ABHIDHARMASAMUCCAYA : This work represents the Yogācāra viewpoint regarding the dharmas. The main portion of the text contains detailed discussions regarding the Buddhist dhyāna-(Yoga). This work seems to be a summary-review of the SBh?. Sthiramati wrote a commentary on this work? (iv) ARYATRIŚATIKĀYĀŇ PRAJÑĀPĀRAMITĀYĀĻ KĀRIKĀ SAPTATIụ : This is a commentary on the VCPP in seventy-seven verses and contains a succint account of the PP. doctrines as found in the VCPP3 (v) MAHĀYĀNASŪTRĀLAMKĀRABHĀŞYA4 : This is a prose commentary on the MSA of Maitreyanāthapāda. It contains references to the Sandhinirmocanasūtra, Daśabhūmaka, Akşarāśi, Māņļavya, Sthāna and other Mahāyāna Sūtras. References to the 1. Ed. Prahlad Pradhan, Vishwabharati, 1950; Bu-ston, loc. cit., Wayman, pp. 39-41. 2. The Bhāşya of Sthiramati is being published by the K.P. Jayaswal Research Institute, Patna. 3. Ed. G. Tucci in MBT, I.1 sq.; it was translated into Chinese by Dharmagupta (590-616 A.D.), Nanjio No. 1169, Bagchi, 1.258. 4. Ed. and Translated, S. Lévi, Tome, I, II, Paris, 1907, 1911, he ascribes the whole work (verses and commentary) to Asanga; vide also HIL, II.354, f-n. 1; H. Ui thinks that the commentary is by Vasubandhu, Z 11,6, 1928, p. 220 sq.; but literary evidence of recently discovered texts sheds more light on this point and ascribes the verses to Maitreyanātha and the Bhāşya to Asanga, the Bhāşya has been utilised and profusely quoted by Jñānaśrimitra (c. 1100 A.D.), for references, vide, Supra, Sec. 6. Page #77 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxvii Upāyakausalya doctrine of the SPS are also traced in this work? It also refers to the MV2. (vi) TATTVAVINIŚCAYA-BHĀȘYA : Bu-ston regards this work a commentary on the AA, Haribhadra informs us that Āryāsanga composed a bhāșya on the Tattvaniscaya”. Divergent views are prevalent with regards to the identification of Tattvanićcaya”. There is a possibility that this Tattvaniscaya might be another name of the AA which was commented upon by Aryāsanga. (vii) PRAKARAŅĀRYAVĀCĀ-MAHĀYĀNĀBHIDHARMA-SANGI TIŚĀSTRA : This work is ascribed to āryāsanga in the Chinese translation but it is not available in its originale form. It was translated by Yüan-Chwang (625 A.D.)?. At the beginning of the work, Asanga has been stated to be its author and the work contains the essentials of the YBS in verses which are explained in the prose-commentary following each verse. It is doubtful whether this work is identical with No. (ii) described above. 1. Vide, Supra, Sec. 4 2. p. 141, MSAB. 3. II.140. 4. AAA, Introductory Vs. 2, p. 267. 5. For a consideration of these views, vide, Wayman, pp. 34-9. 6. Vide, Wayman, pp. 33, 39. 7. This work was translated into Chinese by Yüan-Chwang (625 A.D.), Nanjio, no. 1199. Page #78 -------------------------------------------------------------------------- ________________ lxxviji ŚRĀVAKABHUMI (viii) UTTARATANTRAȚIKĀ! : has also been ascribed to Āryasangapāda?, but so far this work has neither been discovered in Sanskrit original nor its SinoTibetan translations are accessible. The printed commentary on the Uttaratantra. is neither by Asanga nor by Sthiramati, but by Saramati? (ix) SANDHINIRMOCANABHĀŞYA : This work is not avail able is Sanskrit but preserved in the Chinese and Tibetan translations. The Tibetan tradition attributes this work to Arya Asanga“. 1. The complete title is Ratnagotravibhāgo nāma Mahāyānottara tantraśāstraţikā. The work is not available in Sanskrit original. 2. Bu-ston, II.140. 3. Ed. E. H. Johnston, Patna, 1950. Studies and translations of Hoshoron Kenkyā, 1959 and J. Takasaki, A Study on the Ratnagotravibhāga (Uttaratantra), Serie Orientale Roma, XXXIII, Roma, 1966 are the latest; for an information regarding previous studies and editions, vide, J. W. de Jong's review of Takasaki's work in the Indo-Iranian Journal, Vol. XI, No. 1, 1968, pp. 37-8, f.n. 1-11; previously, Johnston regarded this commentary to be the work of another Sthiramati (Intro., to Ratnagotravibhāga, pp. x-xi); but now it has been well-established that "(1) The original verses were composed before Asanga. Most probably they were to be attributed to Maitreya. (2) The present form of the text dates from the early 5th century A.D. and after Asanga and Vasubandhu. Sāramati is the author of the commentary and the sysitematizer of the garbha theory." (Jong, Ibid., p. 39, para 2, cp. also R. Kimura in JDL, XII.182). 4. Sandhinirmocanasūtra is not accessible in its original form; Lamotte has rendered this sūtra in French from its Chinese version, Louvain and Paris, 1935; Bu-ston, II. 140 attributes the Sandhinirmocana-bhāṣya to Asanga; Wayman, however, con (contd. on p. Ixxix) Page #79 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxix On the basis of a citation from Tāranātha's History of Tibetan Buddhism, one Sādhana (No. 159) and the Gūhyasamājatantra are also ascribed to Aryāsangapdā. But his relations to the Tantric Buddhism are yet doubtful and hence the ascription of Tantric works to him is spurious. Probable date of Asanga : The problem of the date of Asanga is closely connected with that of his brother Vasubandhu as the biogrophies and other records speak of Vasubandhu in more express terms. Several attempts have been made to fix up the date of Vasubandhu and with him of Asanga, but the divergence of (contd. from p. Ixxviii) cludes that this work might not have been written by Asanga; Analysis, p. 34-5 sq. 1. Vide, Wayman, Ibid., p. 39, see, Infra, Sec. 9. 2. K. B. Pathak in Indian Antiquary, 1911, p. 170; Hoernle in ibid., p. 264; Narasimhacar, p. 312; D. R. Bhandarkar, 1912, p. 1; Hara Prasad Shastri, Ibid., p. 15; also Pathak, 1912, p. 244; S. C. Vidyabhushan, JASB, 1905, p. 227; Noel Peri, 'A propos de la Date de Vasubandhu' Bulletin de 14 Ecole fr. d Extreme-Orient, t.XI,1911, pp. 339-90; Smith, Early History of India', p. 328; P. B. Chakrabarti, Origin and Development of the Sāṁkhya System of Thought, p. 146 sq.; V. S. Agrawal, Intro. to Ācārya Narendra Deva's AK, pp. 9-11; Stcherbatsky, Buddhist Logic, I, pp. 31-2; Shri Ram Goyal, A History of the Imperial Guptas, pp. 214-5; see also, HIL, II.355-6; A.K. Chatterjee, Yogācāra Idealism, ch. 2; Macdonell, History of Sanskrit Lit., pp. 324-5; the following dates of Vasubandhu have been accepted : c. 280-360 A.D. (Takakusu, Macdonell, Rāhula Sāṁkrtyāyana, Peri and others); (320-400 IV. S. Agrawala); 320-80; 400-80 (Fraüwallner). Page #80 -------------------------------------------------------------------------- ________________ 1xxx ŚRĀVAKABHUMI opinions expressed, arguments put forward and the bulk of evidences marshalled have rather created confusion with regard to the exact dates of these authors. Recently, Fraüwallner has put forward the theory of two Vasubandhus with a margin of twenty year's time in the death of the one and the birth of the other authori. He has established after examining the existing materials on the subject that (i) Asanga's brother and the author of the Vijñaptimātratāsiddhiśāstra and (ii) the author of the AK were two different persons, mainly on the ground that in Paramārtha's biography, no mention of Asanga is found in the discussion of the author of AK?. He has also gone to the extent of even questioning the authenticity of Paramārtha's (c. 542-607 A.D.) work and the reliability of Yüan-Chwang's Records. The only literary evidence cited in favour of establishing the evidence of two Vasubandhus is the statement of Vasubandhu's commentator, Yasomitra (c. 500 A.D.) who identifies the views referred to by Vasubandhu with that of Sthavira or ‘Vļddha', the old Vasubandhuo. . But all views of VỊddha Vasubandhu under refer 1. On the Date of the Buddhist Master of the Law Vasubandhu, Roma, 1951, pp. 46, 54, 56 etc. 2. Ibid., pp. 12-4, 17-8. 3. p. 20. 4. Ibid., p. 21. Page #81 -------------------------------------------------------------------------- ________________ INTRODUCTION Ixxxi ence deserve to be seriously examined. At one place the view has been quoted with regard to the rūpa and varņa-saṁsthānal. This view might have been quoted from the commentary of the Sataśāstra by Vasu or Vasu Bodhisattva?. Vasu may be regarded as an abbreviated form of Vasubandhu's name. The appellation Bodhi. sattva is quite indicative of the fact that this author flourished much earlier and was held in high esteem by posterity. The other citation refers to Manoratha, the teacher of Vasubandhu and not to Vasubandhu. There are two variant readings of this expression which runs : 373 sfat i Fafazt a garanterart hatcentere474 gang? The other reading is वसुबन्धुराचार्यो in place of वसुबन्धोः . Fraiwallner accepts the second reading4. But it is noteworthy in this connection that if the reading agaryzrerut is accepted, the conjunction 'ca' must invariably follow the expression 39tefta:, but this 'ca' does not occur in any MS. Hence, the other reading, i.e. ayarat: should be adopted. This VỊddha Vasubandhu may be another author of the same name who commented upon the Sataśāstra of Āryadeva and was the author of the Bodhicittotpādanaśāstra. These works were translated into Chinese by 1.8TT4YtEquifacete AKB, 1.13; 3Tuunequifacent sfer garra are:, AKV, I, p. 40. 2. Commentary ad CŚ, XIII.6-8. 3. AKV, 111.27, pp. 43-4, vide AKB., III.27, p. 135. 4. Fraüwallner (Ibid., p. 21) accepts the reading adopted by U. Wogihara, pp. 289.6 (Vasubandhu). Page #82 -------------------------------------------------------------------------- ________________ Ixxxii ŚRĀVAKABHUMI Kumārajiva as early as 404-405 A.DI. The above view-point of Fraüwallner has been questioned on the ground that tradition cannot be completely ignored. Literary evidences also indicate that the author of Vijñaptimātratāsiddhiśāstra and Vādavidhi and preceptor of the famous Buddhist logician Dinnāga and the author of Abhidharmakośa were not two different persons4. Hence, we see no cogent reasons in establishing their different personages. We learn from Paramārtha that one Vikramāditya 1. See, ibid., pp. 34-7; Smith and Macdonell rely on this translation of Vasubandhu's works and assign the middle of the fourth century to Vasubandhu (vide, Early History of India', p. 347; Macdonell, ibid., loc. cit.). 2. V. S. Agrawala, ibid., pp. 9-11. 3. Vide, Frauwallner, ibid., pp. 11.1-3; 36-7. 4. यच्चाप्यभिहितमभिधर्मकोशे यत्तदनेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञानमसङ्गि नीलविज्ञानोदाहरणसंभावनवाक्यवन्नोपपद्यत एवेत्युपपादयिष्यन् न पश्यति इदं पुनर्बुद्धवचनं न प्रमाणमिति, अमिधर्मकोशे निशितं तद्विचार्यम् ।, Dvādasāranayacakra (Vrtti), I.65; इदानीं वसुबन्धोः स्वगुरोस्ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति अवतो यदुत्तरमभिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुप्रत्यक्षलक्षणं दूषयता . . . . . . Ibid., I.79; vide also, I.52, 82; Mallavādi, the author of Nayacakra belongs to c. 600 A.D. (J. P. Jain, Jaina Sources of the History of Ancient India, p. 165); the traditional date of Mallavadi (414 V. E.) is not proved by historical records of Valabhi (vide, R. C. Majumdar in Classical Age, pp. 60-3), and the internal evidence of the work of Mallavādi and Siddhesena Diwäkara, vide, Intro. to Nayacakra, I. pp. V-VI; On the identity of the two Vasubandhus, vide, Agrawala, ibid., pp. 10-14. Page #83 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxxiii appointed Vasubandh the tutor of his son and crownprince Bālāditya? Yuan Chwang also connects Vasubandhu with Vikramāditya’. These assertions are further corroborated by literary evidence also. Vāmana refers to the relation of the son of King Candragupta with that of Vasubandhu3. Several theories have been propouned with regard to the identification of King Candragupta and Bālāditya4. It has also been suggested that the two Vasu1. Vide, Early History of India“, p. 347; Fraüwallner, ibid., pp. · 24-5 sq 2. Watters, 1.210-11. 3. Kāvyālaṁkārasūtravștti, p. 86 (Vānīvilāsa Press) साभिप्रायत्वं यथा सोऽयं सम्प्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः । आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात् साभिप्रायत्वम् ।। The reading “subandhu' is also met with. MM. Hara Prasad Shastri and Narasimhācārya prefer to accept the reading 'Subandhu'. Other scholars (Fraüwallner, p. 27; Smith, E.H.I.“, p. 347, Goyal, p. 215; Rāhulajī, RAK, Into., p. 14; Chakrabarti, p. 146) accept the reading Vasubandhu. 4. Smith, loc. cit., identifies Samudragupta with Bălăditya and Candragupta I with Vikramāditya; Wogihara, Takakusu, Pathak and Fraüwallner identify Skandagupta with Vikrāmāditya and Narasimhagupta with Bālāditya; Allan and B. P. Sinha (Decline of the kindom of Magadha, p. 81) identify them with Purugupta and Narasimhagupta Bālāditya, H.P. Shastri identifies them with Candragupta II and Kumāragupta I, while D. R. Bhandārkar (I.A., 1911, p. 15) and Salatore (Life in the Gupta Age, p. 28) identify them with Candragupta II and Govindagupta, vide, Goyal, pp. 215-6; Rāhulaji indentifies them with Candragupta I and Samudragupta, RAK, Intro., p. 14. Page #84 -------------------------------------------------------------------------- ________________ lxxxiv ŚRĀVAKABHUMI bandhus as supposed by Fraüwallner, were patronised by two different Gupta emperors'. But as we have seen above, the identity of the two Vasubandhus which is also corroborated by literary evidences does not require any further investigation regarding the identification of two Gupta emperors as partons of Vasubandhu(s). Recently, some further light has been shed over the history of the Guptas and the existence of more than one Bālādityas has also been advocated on the basis of some epigraphic and numismatic evidences?. But we have not been able to trace out the existence of the son of Candragupta in the person of Candraprakāśa. Samudragupta has been suggested as the son of Candragupta and the patron of Vasubandhu. But there are some primary difficulties in accepting this view. Candragupta I, the father of Samudragupta did not bear the title of Vikramāditya and hence his identification is not possible. Consequently, Candragupta II Vikramāditya's time accords well with the time when Vasubandhu might have 1. Goyal, Ibid., pp. 215-6. 2. S. R. Goyal, ibid., p. 314 sq.; The Problem of Bālādityas in Gupta History (in S. K. Bhūyan Comm. Vol.). According to him between c. 467-73 A.D. Narasimhagupta Bālāditya I son of Purugupta succeeded Skandagupta who is to be distinguished from a ruler of the same name who was a contempoary of Mihirakula and conquered him, Imperial Guptas, pp. 323-5 sq. 3. Smith, loc. cit., RAK, Intro., p. 4. Page #85 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxxv flourished and Kumāra Bālāditya whether he be identified with Kumaragupta I, Govindagupta, Narasimhagupta I or any other Gupta kingmight have been taught by Vasubandhu in his youth age. Hence, Vasubandhu's date may be correctly arrived at c. 360-440 A.D. and consequently his brother Asanga who was about twenty years older might have flourished about c. 350415 A.D.3. This date also fits in with the date of Dinnāga, who is regarded by the Indian Buddhist tradition as a disciple of Vasubandhuo. He is said to have flourished some time in the end of the fourth and the first half of the fifth century A.D. He was the younger contemporary of Vasubandhu and hence Vasubandhu's above date cannot be regarded as completely implausible. On the other hand, some parts of Asanga's YBS 1. Vide, Goyal, pp. 215-16 for these views. 2. Prof. Agrawala suggests the date of Vasubandhu to be 320-400 (ibid., p. 9). He also refers to a citation of Kosa along with Dinnāga in Bāna's Harşacarita (p. 73) and Megbadūta, I. 14 (Com. of Mallinātha), but Mallinätha's evidence is not conclusive and indicates only to ancient tradition. Even Kālidāsa's evidence is inconclusive. Bāna's evidence simply refers to the identity of two Vasubandhus', the Vaibhāșika and the Vijñānāva din, vide, Agrawala, op. cit., pp. 10-1. 3. Kern, Manual of Indian Buddhism, p. 129, f.n. 1. 4. JMN, p. 506. 5. Vide, Rāhula Sāṁkrtyāyana, Intro. to Pramāņavārttikam, 1, Allahabad, 1943, ; Conze, Buddhism, p. 164 (440 A.D.), Stcherbatsky, Buddhist Logic, I.31-2. Page #86 -------------------------------------------------------------------------- ________________ Ixxxvi ŚRĀVAKABHŪMI were translated into Chinese between c. 414-421 A.D. by Dharmarakșa?. It has also been contended that his work was translated in his very life-time? Similarly, the biography of Vasubandhu compiled by Kumārajīva might have been of the Vědhācārya Vasubandhu. We have already pointed out that the works available in Chinese translation by Kumārajīva are by Vțddhācārya Vasubandhu or Sthavira Vasubandhu. Since Kumārajiva's work is not available, nothing can be said with any amount of certainly in this respect.3 Hence, the above dates of Asanga (c. 340-415 A.D.)4 and Vasubandhu (c. 360-440 A.D.) may be tentatively accepted as approximate. 8. Erudition of Asanga As pointed out, Asanga had mastered not only the entire Buddhistic Tripīțaka of the Theravāda Buddhism which represents the core of Pāli Abhidhamma, but had an equal mastery over the canons of other Bụddhist sects also. In his early career he 1. Smith, Ibid., loc. cit., Wayman, Analysis, p. 22 (Intro.). 2. cp. Wayman, loc. cit. 3. For a discussion on this point vide, Fraüwallner, ibid., p. 33 sq. 4. Wayman suggests c. 375-430 A.D. as the probable date of Asanga, ibid., p. 25. 5. See, ff. 4, p. 7, Page #87 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxxvii belonged to the Mahiśāsaka sect, an offshoot of Sarvāstivāda School'. It was, therefore, natural for him to have a comprehensive knowledge of the literature of this sect also. In his early career, Asanga's main concern was the Abhidharma of the Mahīšāsakas and for this he had a considerable mastery over the canons of the Mahiśāsakas, the Sarvāstivādins, the Mahāsāṁghikas, the Sautrāntikas, the Dārstāntikas and other Buddhist sects which lay emphasis on the Abhidharma?. He quotes several Sūtras, verses and passages which are not traced in the extant Pāli Tripitakas and the Mūlasarvāstivāda Vinaya: It seems, therefore, that Asanga had mastered in addition to the Abhidharma of these sects, the Sūtra and Vinaya texts also from which he profusely quotes. In the Cintāmayi Bhūmi of the YBS, he quotes many gāthā-verses and explains them at length from his own viewpoint. He also gives a succinct account of the main tenets and doctrines acceptable to him in the three Vyavasthānas-paramārthagāthāvyavasthāna, the Saritārtha and the abhiprāyiki 4. He also quotes a dialogue of the Buddha and Revata and gives a Sanskrit version of the story of janapadakalyāņi, the content of which is also preserved in the Telapattajātaka. In addition to this, he also quotes the Mahādharmādarśa 1. Supra, p. 27 sq. 2. cf. Alex Wayman, Analysis, p. 25 sq. 3. ŚBh. (Sanskrit Text), pp. 29, 57, 200, 201 etc. 4. See, Appendix IV. Page #88 -------------------------------------------------------------------------- ________________ lxxxviii ŚRĀVAKABHUMI paryaya, the pitṛiputrasamāgamasutra, the Grabhāvakranti, the DBS, and other Mahāyānic texts1. Several other passages have also been quoted without mentioning their actual sources. All this goes to prove that our author had a remarkable and unquestioned mastery over the canons of the Buddhist sects, the PPs and the Mahāyāna Sutras. At several places, the DBS has been quoted and the entire body of the SSS3 has been reproduced without mentioning the source. Asanga was conversant with various trends of development in the philosophical speculation of his time. He clearly refers to the Samkhya view of Sat-karyavāda in the name of Varṣaganya, the Atomic-theory of the Nyaya-Vaiseṣika system and its theory of regarding the God as the Creators, the Yajña-institution of the Vedas and Mimāmsā, the Śāśvatavāda representing the Upanisadic doctrine of permanent and Eternal entity' and astrology and different planets and their effect on the human fortune8. His works also show a thorough knowledge of the 1. For references, vide ff. 4 (Sources), the MSAB and YBS, I. 2. BSB, pp. 208, 227, 229. 3. YBS, 1.228 sq. 4. YBS, I.119; he also mentions Vārṣaganyadṛṣṭi in the Cintāmayi bhūmi under the title 'hetu-vidya'. 5. ईश्वरादिकर्तृकवादः, YBS, I.118, 144 sq. 6. विहिंसाधर्मवादः, YBS, I. 145-7. 7. Ibid., I.137 sq. 8. Ibid., I.159.11-5 sq. Page #89 -------------------------------------------------------------------------- ________________ INTRODUCTION lxxxix logical tendencies of the day. The Vādālamkāra, Vādanigraha, Vāda-niḥsarana and Vāde bahukarāḥ dharmāḥ discussed under the title 'hetu-vidyā' in the Cintāmayi bhūmi present a comprehensive account of the logical tendencies in Buddhism in the light of the Brahmanic thinking? The Vāda-nigraha and Vāde bahukarāḥ dharmāḥ may be compared to the various padārthas enumerated in the Nyāya Sūtras, such as dặşțānta, chala, nigraha-sthāna, jalpa and vitaņdā. Asanga has given, for the first time in the history of Buddhist Nyāya, the definition, classification, and elucidation of the three means of Valid proof (pramāṇas) which were later on analysed and detailed by Vasubandhu, Dinnāga and Dharmakirti. His refutation of the Isvarakāraņavāda of the Naiyāyikas? was later on developed into a polemic by Ratnakīrti, Jõānaśrīmitra and Kalyāṇarakṣita also. Apart from the Buddhist lore, Asanga was equally conversant with and had an unquestioned mastery over the Vedic and Upanișadic works also. His knowledge of the various aspects of Ayurveda was superb. The discussions and elaboration of the various stages of the embryo and the quantity of food, bhojanavipāka, the different kinds of food and their respective defects as well as the enumeration of diseases and the various causes of immature death may be 1. For detailed references, See ff. 12, pp. 72-8. 2. YBS, 1.144 sq.; ŚBh., p. 381 sq. Page #90 -------------------------------------------------------------------------- ________________ XC ŚRĀVAKABHUMI cited as a few examples which illustrate the versatility of our author.1 In addition to all these, Asanga had an access to the works of other Mahayana thinkers and philosophers, such as Nāgārjuna, Āryadeva and of his own preceptor, Maitreyanatha which were also commented upon by him. In diction and style, he took much inspiration from Nāgārjuna and Āryadeva also. Maitreya's influence was more doctrinal than stylistic. The Śūnyata doctrine of Nagarjuna's system was incorporated in Asanga's philosophy and his interpretation of the pratītyasamutpāda and anātma-vāda were wholly taken by Asanga, the foremost of the Yogacăra philosophers2. The DBS, the Mahāprajñāparāmitāśāstra and Vaidalyaprakaraṇa of Nagarjuna may also be said to have influenced the Mahāyānic and the logical aspects of the works and the philosophy of Asanga. Asanga's works also show some knowledge of the art of war (dhanurveda), various kinds of the defence of state, several sorts of sculptures, vyāyāma and different aspects of social order3. All this shows the versatility of our author who not only had a comprehensive knowledge of the Buddhist lore, but was equally conversant with other branches of knowledge also. 1. For references, see infra, ‘Asanga and Ayurveda', pp. 74-79. 2. For details, see infra, ff. 10. 3. See, infra, section on the Cultural Account. Page #91 -------------------------------------------------------------------------- ________________ INTRODUCTION xci 9. Asanga and the Tantras Professor Benoytosh Bhattacharya associates Asanga with the authorship of a Sadhana (No. 159)1 and the Gūhyasamāja Tantra2. His basis for this hypothetical conclusion is a passing reference to the traditional handing down of Tantric secrets in Taranātha's History3. He further observes that since the main source of the origin of the Vajrayana has been the Yogācāra and the Madhyamika standpoint regarding Nirvāņa (=mahāsukha) and sunyatā(=vajra)4, the Sadhana No. 159 (p. 325) which refers to the five Dhyani Buddhas and is ascribed to Asangapāda in its colophon, may be a work of Aryasanga, the celebrated author of the YBS and other Yogacara works5. The Vajrayāna lays emphasis on Bodhicitta6 and this doctrine was elucidated for the first time in the Guhyasamāja, the work of Asanga". He concludes that the Guhyasamāja, 'which for the first time inculcated the doctrine of the five Dhyani Buddhas and their families, was composed and transmitted in secret 1. Sādhanamālā, p. 321. 2. Intro. to Guhyasamāja Tantra, pp. XI-XII, XXXIV; Intro. to Sadhanamālā, p. XXVII; Intro. to Buddhist Esoterism, pp. 62, 66, 126. 3. p. 201. 4. Intr. to Sadhanamālā, pp. XXIII-XXVI. 5. Ibid., p. XXVII. 6. Buddhist Esoterism, pp. 96-7 sq. 7. Ibid., loc. cit.; p. 99, Page #92 -------------------------------------------------------------------------- ________________ xcii ŚRĀVAKABHUMI for about three hundred years, and that is why, it did not attain wide publicity. It is only in the Sādhana composed by Asanga that we find a definite reference to the five Dhyāni Buddhas and their families, and it is for that reason not unreasonable to connect the introduction of the very Guhyasamāja itself”l. He further observes that Asanga drew inspiration from the Magi priests of the Scythian origin We see that no cogent reasons have been adduced, to prove the association of Asanga with Tantrism. Had it been the case that Asanga belonged to the Tantric tradition he should have referred to some of the doctrines of Tantrism at least in their crude form in his other works also. But no reference to Vajra, Mahāsukha, Bodhicitta or Karuņā is found in his other works. At one place (SBh., p. 404), we come across a single reference to 'Yuganaddha, but this yuganaddha has been used there in the traditional Pāli sense of the ‘dual of śamatha and vipaśyanā. Hence, due to paucity of source-materials nothing can be definitely said with 1. Buddhist Esoterism, p. 126. 2. He remarks, "Asanga is the originator of Tantra in Buddhism...... reputed to be a Gāndhārian and it is no wonder that he drew the inspiration from the Magi priests of Scythian origin. The Magi priests must have introduced the Śakti worship or the union of male and female energies, and in the time of Asanga the ground was well prepared to receive this introduction which was not known before the time of Asanga and that of Guhyasamāja, either in the dhārani treatises or even the Āryamañjuśrīmülakalpa". Buddhist Esoterism, p. 54. Page #93 -------------------------------------------------------------------------- ________________ INTRODUCTION xciii regard to Asanga's relationship with the Tantric practices. Though some stray references to māyā, māyāvin and māyāśāțhya may he traced, no direct or indirect relation of Asanga can be established on the basis of Tāranātha's statement which, itself, is unauthentic and comparatively of much later date and based on mythical and legendary tales. Hence the author of the Sādhana No. 159 might be another author of the same name (Asangapāda) of a later date and belonging to the Tāntric tradition and thus different from Āryāsanga, the author of the YBS. and other Yogācāra works. · 10. The Abhidharma, the Madhyamika and the Yogācāra Idealism of Asanga The idealistic and the subjective view-point of the Yogācāra system of Asanga incorporates and presupposes the subjective criticism, the logical accuracy and the critical view-point of the Ābhidharmika (Sautrāntika) systems on the one hand; and the dialectical precision, the concept of sūnyatā and its transcendent character along with the Absolutistic view-point of the 1. YBS, I, p. 90.10. 2. For a detailed exposition on this point, the reader is referred to our note published in the Gorakhpur University Hindi Journal (Patrikā), 1971-72 : Ārya Asanga aura tāntrika paramparā. Page #94 -------------------------------------------------------------------------- ________________ xciv ŚRĀVAKABHŪMI Madhyamika dialectician on the other1. 'The Vijñānavāda School....has developed its idealism by the criticism of the Sautrāntika while its absolutism has come from the Madhyamika"2. In the way the Mahāyāna presupposes the Hinayana and accepts its various concepts às forming its background and the basis for its further direction of development, the Yogacara system of Maitreyanatha and Asanga presupposes the Vaibhāṣika dharma-theory along with its subjective criticism by the Sauträntika1 who does not recognise the objective reality of the visible world, rather he pleads the semi-real entity of the phenomenal dharmas (artha) that are inferred by their very appearance (ākāra)5. 1. cf. T.R.V. Murti, CPB, p. 55-59, 66-67; A.K. Chatterji, The Yogacara Idealism, ch. I; C. D. Sharma, Intro. to MVS, 5 sq. 2. Sharma, ibid, p. 7; he further remarks 'The later formulation of Vijñānavāda by Dinnaga, Dharmakirti and Santarakṣita, should be designated Suatantrika Vijñānavada on account of its giving up the basic absolutism of the earlier Vijñānavāda and developing on indepenent lines; it is also called swatantrika-yogācāra because of its fusing the critical realism of the Saurtantika with the idealism of the Yogacara." p. 7. 3. Cf. R. Kimura, JDL,X (A Historical Study of the Terms Mahāyāna and Hinayana etc.,) p. 45 sq., part I (ch. I-II). 4. See, Chatterjee, ibid. loc. cit. 5. Vide, Manameyodaya, p. 300; cp. also. अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचा रमतानुगैरभिमता साकारबुद्धिः परा Ħrqfà aa Ħ8q41: Hafuq: zazqi qzi sifazą ́|| (contd. on p. xcv) Page #95 -------------------------------------------------------------------------- ________________ INTRODUCTION хсу The three turning-points in the history of Buddhism are represented by the Pluralism of the Ābhidharmika Schools with a modified Sautrāntika view-point, the Mādhyamika Advayavāda and the Yogācāra Vijñānavāda? The last phase of this doctrinal development in the history of Indian Buddhism presupposes the Ābhidharmika dharma-theory and its modification by the Sautrantika by way of review and criticism. The Sautrāntikas condensed 'the list of the seventy-five Vaibhāșika dharma's to forty-three?, rejected the concept of the asaṁksta dharmas as dravyā sat", elaborated the unique character (svalakṣaṇa) of the empirical existents in the state of flux and elucidated the nature of the saṁsksta dharmas with a basic rejection of the entity of past and the future time-passages. They further rejected the entity of the cittaviprayukta dharmas as dravya-sat, (contd. from p. xciv) (quoted by Yamakami Sogen, Systems of Buddhist Thought, p. 102); The Sākāra Vijñānavāda is also an outcome of the Sautrāntika bāhyārthānumeyavāda; vide, JMN, p. 409 sq., 506, 515-9 sq. (1972fafgerT and ATHEFT). 1. Murti, CPB., pp. 14-5, 17 etc.; Chatterji, ibid, pp. 14-5. 2. Vide, McGovern, A Compendium of Buddhist Philosophy, on this point. Jaini, Abd., Intro., sect. III, pp. 50-68, specially, p. 68, f.n. 1; BDD, p. 373 sq. 3. AKB, 11.55, pp. 91-4, p. 92 : H arithaagufufa attraat: 1. 4. cp. AKB, III.24-5; Narendradeva, Ācārya, AK (Hindi trans.), I, pp. 308-9. 5. AKB, V.27, pp. 298-9. Page #96 -------------------------------------------------------------------------- ________________ xcvi ŚRĀVAKABHUMI declared them to be prajñapti-sat?, and in addition to this, they did not recognise avijñapti as an entity. Thus, the Sautrāntikas presented a critical exposition of the Sarvāstivada (Vaibhāșika) dharmas to be only existent per se and having no ontological or sotoreological significance Nirvāņa too was not an ens for them. For them, the sukha of the first and the second dhyānas, vitarka, vicāra, samādhi and adhyātmasamprasāda are not mutually distinct and different dravyas“. They further explained that we cannot distinguish the series of cause and effect which are not without any 'sthiti' and comprise only the origin and cessation of the phenomenal dharmase. They also elaborated the doctrine of the inferred entity of the visible world (bāhyārthānumeya-vāda) through its appearance (ākāra) in mind? and recognised the dharmakāya theory of the Buddhas. These developments in the doctrinal exposition of the Sautrāntikas paved the way for the elucidation of the cittamātra or vijñaptimātratā doctrine of the Yogā 1. Cf. ibid., II.36, p. 64. 2. Vide, Poussin, AK., IV., pp. 14-25. 3. These include the citta-viprayukta dharmas as well as the asaṁsksta dharmas. 4. Vide BDD, p. 293 sq. for references. 5. Poussin, AK., VIII, p. 154 sq., AKB, VIII.9, 6. Vide, BDD, p. 351, 375; cf. AKB, III.28. 7. Vide, supra, p. 51. 8. see BDD, p. 373. Page #97 -------------------------------------------------------------------------- ________________ INTRODUCTION căra system which totally rejected the objective entity of the visible world1 and thus went one pace ahead to the view-point expressed by the Sautrāntika doctor. The Sautrāntikas had pointed out that 'there is neither any visual sense-organ that sees, nor does there exist any matter (rūpa) that is seen. Similarly, the action and the agent of seeing also do not exist. It is only the cause and the effect that exist2.' This view-point of the Sautrāntika was further analysed by the Yogacara philosopher who concluded that 'it is not the eye that perceives; it is the knowledge of the eye that sees3.' The appearance in the form of the external objects is not real, but it is projected by unmanifest, latent mental impressions1. Asanga did not accept the Sauträantika criticism of the objective existence of the world totidem verbis but regarded it a half-hearted critical review of the actual position and suggested the total negation of the worldly 3. xcvii 1. Vasubandhu's Vimśikā, vs. 1, 2; fasfan1a4ŝazuzafamızaTĄ Į (vs. 1 a-b). 2. Vide, AKB, I.42 for different Abhidharmika view-points; also, AK (Hindi 'trans.), I, pp. 65-8. न चक्षुः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च । एतत्तु परमं सत्यं लोकस्य विषयो न यत् ॥ चक्षुर्नास्ति न रूपञ्च दृश्यं नास्ति न मनस्क्रिया । चित्तं स्वप्नसमं भ्रान्तिः . . . . . . || (bhavasainkranti parikathā, 15-16). cp.; VCPP-Comm., Vs. 49: नोपलम्भेऽपि धर्माणां चक्षुर्हि न विद्यते ।......; see also Vs. 50-1. 4. Ls. बाह्यो न विद्यते ह्यर्थो यथाबालैर्विकल्प्यते । X.154, c-d, वासनैर्लुटितं चित्तमर्थाभासः प्रवर्तते ।, X. 155, a-b. Page #98 -------------------------------------------------------------------------- ________________ xcviii ŚRĀVAKABHUMI objects. He based his findings on the subjective criticism of the sense-data and propounded the Vijñaptimātratādoctrine in the realm of Buddhist thinking?. He accepted the dharmakāya of the Buddha as his Trancendent body and identical with the dharma, as anāsrava and inconceivable (acintya)?. It has further been suggested that the Yogācāra system also accepted the dharma-theory of the Sautrāntikas with certain modifications. Later on the number of these dharmas was raised to hundred and Vasubandhu wrote a treatise enumerating these dharmas (Šatadharmavidyāmukhaṁ). While the Mādhyamika concept of Sūnyatā and its view-point regarding the Transcendent Truth (paramārtha-satya) have influenced the Absolutist standpoint of Asanga's philosophy, the methodology of the Yogācāra system has been developed under the influence of the Mādhyamika dialectics. This influence of the Mādhyamika dialectics can be witnessed in the codified verses of the MSA, the dialectical exposition of the Yogācāra tenets in the MVS and AA of Arya Maitreyanātha as well as in the Vajracchedikā-commentary of Arya 1. cp. MSAB, VII.4-a, IX.78, XI. 19-30, IX.56-9, XI.48, XIX.47-58, VI.1 sq. and elsewhere; VCPP-comm., Vs. 17 sq. 2. MSAB, X1.60-2; AA, VIII.1, 11 etc.; cp. f791447a; VCPP comm., Vs. 63, 45, 53 etc. 3. cp. MK, XVIII.6 sq.; MSAB, VIII.1, and elsewhere in the $Bh. and Bodhi. Page #99 -------------------------------------------------------------------------- ________________ INTRODUCTION xcix Asanga. Obviously this influence becomes distinctly explicit in the precise and synthetic elucidation of Yogācāra tenets in these texts. The Mādhyamika declared the empirical existence of the phenomenal dharmas, devoid of any intrinsic nature, the pramāṇas having no independent existence and Sūnyatā as Paramārtha.satya or as the way leading to the acquisition or realisation of the Paramārthal. The Yogācāra Idealism accepted these doctrines in spirit and declared all objective existence as ‘unreal' (asat) and propounded the theory of three grades of reality (svabhāvas) including the Paramārtha or Parinișpannalakṣaṇa. This may be regarded as an outcome of the Sautrāntika and Mādhyamika influence on the formulation of Yogācāra doctrines. But the Yogācāra Idealism propounded by Maitreyanātha and elucidated, analysed and illustrated by Asanga and Vasubandhuo incorporate, though it did, the spirit of the Mādhyamika thinking also, it cannot be said solely depending on this system for the formulation of its main tenets. Rather its independent view-point was developed in its own way by the teachers and exponents of this system which also gives a clue to the non-existent character of the phenomenal world.3. 1. On this point, vide our article, aleat izreaftara:, Sāraswati Suşamā, vol. XXIII.2. 2. Vide, MVBT, pp. 3-4. 3. cp., fasfaTHATchefCHHATTI -Viņšikā, Vs. 1.a-b. Page #100 -------------------------------------------------------------------------- ________________ ŚRĀVAKABHUMI 11. Asanga and Ayurveda * The discipline of the Buddhist order (samgha) prescribes several rules for the monks and the laity which comprise the discussion regarding the kind and quantity of nutrition to be taken1, the bedding2 walking and the awakening in the first and the later halves of nights. Later expositions and commentaries elucidate these points in the light of the canonical texts. Asanga also gives a detailed note regarding nutrition (āhāra), bedding (Śayyā), walking (caǹkrama), sitting (nişadya)10 and awakening in the first and the later halves of nights11. But the exposition of Asanga, as found in the YBS indicates that he not only elucidated the viewpoint embodied in the Nikayas and other Buddhist texts, but he equally incorporated in his exposition of these points the account as preserved in the Ayurvedic с 1. Dh. S., pp. 290-1; S. N. II.289, 291, 83, 84; III.96; A. N., I, 104 sq., Vbh. 299, M. N., I.335, I1.22 etc. 2. Vbh., p. 298 sq. 3. Vbh., p. 301; M. N. 1.78, 330, 331, etc. 4. Vbh., pp. 299-300. 5. Such as the Vsm. and Vimuttimagga, Ada, JPS and other works. 6. Such as VSm, SVA., ADV. Sdp. and other commentaries. 7. ŚBh., p. 7, 47 sq.; YBS, I.99 sq.; 46. 8. Ibid., p. 58 sq. 9. ŚBh., p. 8. 10. Ibid., p. 56. 11. Quoted in YBS I.27, AKB, I.35; Vide Narendra Deva, AK., I.42, f.n. 12; vide, M. N., III.322 sq. Page #101 -------------------------------------------------------------------------- ________________ INTRODUCTION Samhitās also. As pointed out earlier, these Samhitas were regarded by him as the sources for discussions on these points. And it is not improbable that the Mahāyāna tradition too had much allegiance to the Ayurvedic tradition for an exposition of these topics in the light of the previous Buddhist thinking. The Garbhāvakrānti, the Pitsputrasamāgama', portions of the Ratnakūța, and SSS may be cited as a few Mahāyāna texts4 embodying the thinking of and based on the Ayurveda-tradition. Thus, in his exposition of the quantity of nutrition, Asanga states that it is taken for maintenance, for satisfying the hunger, for favour of chasteness, for the extinction of past, older vedanās and for the betterment of life, gaining happiness and pleasure5. This is corroborated by the account of mātrāvad-āhāra as discussed in the Ayurvedic Samhitās. Caraka discusses this point in detail at several places@ and con 1. Quoted in SS, p. 131; BCAP, p. 238; Madhyamakāvatāra (Tib. trans., Bibl. Budd.), p. 269. 2. Cf. fn. 3, Nanjio No. 23.12. 3. MSS, 1.100 sq. 4. Vasubandhu actually quotes from several sūtras without mention ing their name (AKB, 1.35, p. 24). 5. स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति । न दर्थं, न मदार्थ, न मण्डनार्थं, न विभूषणार्थ, याददेवास्य कायस्य स्थितये यापनायै ब्रह्मचर्यानुग्रहाय इति । पौराणां वेदनां प्रहास्यामि नवांच नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च He haya T, Fyzifagrar quand HGT 91750T I, ŚBh., pp.6-7. 6. 1.5.1; 11.6.21; 111.1.26, 27, 28; 2.2, 4-12, pp. 23, 118-20, 135-7, 164-5, 308 sq. and elsewhere. Page #102 -------------------------------------------------------------------------- ________________ cii ŚRĀVAKABHŪMI cludes that after considering the various aspects of the qualities and the quantity of ahāra, one should take it for the maintenance of the body and the betterment of life1. He prescribes the balanced diet suited for the person concerned according to his taste, temperament (prakrti), time (rtu), avaişamya and regular duration2. If some food is taken more or less than the balanced quantity, it leads to the deterioration of health which may result in premature death3. Asanga enumerates 1. हिताशी स्यान्मिताशी स्यात् कालभोजी जितेन्द्रियः । पश्यन् रोगान् बहून् कष्टान् बुद्धिमान् विषमाशनात् ।। II. 621 मात्रयाप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति । चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरः ॥ III.2.12 तत्र 2. एतावती ह्याहारमात्रामुपभुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति । न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यम् । प्रकृत्यादीनां षष्ठानामाहारविधिशेषायतनानां प्रविभक्तफलकत्वात् । तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः । III.2-2, p. 219; cp. III. 1. 29.; मात्रावदश्नीयात् । मात्रावद्धि भुक्तं वातपित्तकफान् प्रपीडयदायुरेव विवर्धयति केवलं सुखं सम्यक्पक्वं विड्भूतं पर्येति । न चोष्माणमुपहन्ति अव्यथं च परिपाकमेति । तस्मान्मात्रावदश्नीयात् ।, p. 218; vide also, III. 1. 30 31 ( जीणंमश्नीयात्), 32(वीर्याविरुद्धम्), 33(इष्टे देशे -), 34 ( नातिद्रुतं), 35 ( नातिविलम्बितम् ), 36 (अजल्पन्नहसंस्तन्मना भुञ्जीत ), ( आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् ) 37, p. 218, see also pp. 23, 31, 118-20, 135-7, 164, sq.;. 219 sq.: etc. 3. अमात्रावत्त्वं पुनद्वविधमाचक्षते । हितमधिकं च । तत्र हीनमाहारराशि बलवर्णोप चयक्षयकरमतृप्तिकरमुदावर्तकरमवृष्यमनायुष्यमनौजस्यं मनोबुद्धीन्द्रियो - पघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते अतिमात्र पुनः सर्वदोषप्रकोपणमिच्छन्ति सर्वकुशलाः ।, Caraka, III. 2.4-5, p. 220; vide also, III.2.6-27, pp. 220-2. Page #103 -------------------------------------------------------------------------- ________________ INTRODUCTION . ciii this as the main factor leading to the premature death of a person (hetuḥ akṣīņāyușah kālakriyāyāḥ)”. Susruta’ and the Kāśypa3 Saṁhitās also echo the same tone. Following the Buddhist tradition, Asanga mentions ahāra as the substratum of human lifet. Here also, he follows Caraka and the Suśrūta Saṁhitās. Curiously enough, Asanga also enumerates the various defects in food (āhāre adīnavāḥ) the seed of which also seems to have been taken from the Āyurvedic works. Similarly, the detailed enumeration of the various parts of human body given by Asanga might have been taken from those found in the Ayurvedic works10. He also enumerates eight stages of the birth, growth and decay of the human life which may also be regarded 1. YBS, 1.15, lines 10-7. 2. Suśruta, 1.46, Vs. 460, 466, 467, 468, 474, 493, 500, 525, 526. 3. Kāśyapa Samhitā, p. 222 (Khilasthāna, Ch. V) vide also loc. cit., Vs. 4-64; Kalpasthāna, Ch. V; Bhojanakalpa), pp. 168-76, vs. 21-8; 31-4; 36, 38, 40, 64, 67, 95. 4. BİETTTER: 98:1 a 999acar 3ERT: 1 .., YBS, 1.46; vide also, M. N., 1.320 sqr..; Narendra Deva, AK., I, p. 350 sq.. RAK, III.38-41; AKB, III.38-41, pp. 151-4; AKV, III, pp. 74-80. 5. Caraka, p. 23, 31, 120, 121 and elsewhere. 6. Susruta, pp. 256, 262. 7. ŚBh., p. 42 sq. 8. Caraka (vide, above, f.n. 20); Suśruta, p. 257, vs. 474, p. 260, vs. 500 sq., cp. also, Kāśyapa Samhitā, p. 223, vs. 21-51. 9. SBh., p.114, YBS, I. 55 (quotation). 10. YBS, 1.49. Page #104 -------------------------------------------------------------------------- ________________ ŚRAVAKABHUMI as an outcome of the influence of the Ayurvedic concepts as elucidated in these works. civ The various accounts of pratisandhi, the constituents of the being in the stage of the embryo and the account of its various stages1 have been, in spirit at least, taken from the account detailed in the Caraka2 and Suśruta3 Samhitas and the tradition followed by them. Thus while the discussion regarding the various stages of pratisandhi in the YBS resembles that detailed in the Caraka and Suśruta5 Samhitas, the nourishment and other activities of the being in the state of embryo as pointed out in the YBS5 has been literally taken from the corresponding discussions found in these works. Asanga also gives a detailed description of the 1. YBS, I. 21-30 sq., 49. 2. Caraka, pp. 290-6, 296-300 sq. 3. Suśruta, p. 358 sq. (Suśruta gives the description of Kalala, ghana, pinḍa, peśī arbuda, etc.)., cp. YBS, 1.21 sq., AKB, III. 18-9, pp. 129-30. 4. Kasyapa Samhita, pp. 46-9. 5. तस्यां पुनः षडायतनावस्थायां मातुरभ्यन्तरजातोदारिको रसो येनास्य पुष्टि - भवति । कललाद्यासु पुनः सूक्ष्मतरास्ववस्थासु सूक्ष्मेण रसेन पुष्टिर्वेदितव्या । कबडीकारेण पुनः कामावचराणामेव सत्त्वानां स्थितिर्भवति । य एव पुनः सूक्ष्मकललादिगतानां सत्त्वानां देवानां च कामावरचराणां । तथा हि । तेषां भुक्तमात्र एवं कबडीकार आहारः काये सर्वाङ्गाङ्ग ेष्वनुविसरजरामापद्यते । न च तेषामुच्चारप्रस्रावः सन्तिष्ठते । Ibid., p. 100. 6. Cf. Caraka, p. 298, para 107, p. 300, Sūtra 27; 307; Suśruta, pp. 354, 359. Page #105 -------------------------------------------------------------------------- ________________ INTRODUCTION су digestion of food?. This also resembles the one found in the Ayurvedic Samhitās and might have been borrowed from the same sources. On the other hand, there is much similarity in the enumeration of the various kinds of diseases, the manifold items of food and their different categories4 which is an outcome of the direct influence of the descriptions found in the above works5. 1. SBh, pp. 42-3. . 2. Caraka, p. 222; Susruta, pp. 261, 263. 3. SBh., pp. 43-4. 4. Ibid., p. 64. 5. On this point the reader is referred to our article submitted to the International Sanskrit conference, New Delhi, 1972, ‘Buddhist Sanskrit works and Āyurveda'. Page #106 --------------------------------------------------------------------------  Page #107 -------------------------------------------------------------------------- ________________ BOOKI प्रथमं योगस्थानम् Page #108 --------------------------------------------------------------------------  Page #109 -------------------------------------------------------------------------- ________________ Chapter One गोत्रभूमिः Page #110 --------------------------------------------------------------------------  Page #111 -------------------------------------------------------------------------- ________________ Chapter One गोत्रभूमिः 1A-6|| ||[1] 'इन्द्रियैर विकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता [1] ___ तत्र मनुष्यत्वं कतमत् । यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति । पुरुषश्च पुरुषेन्द्रियेण [समन्वागतो भवति । इदमुच्यते मनुष्यत्वं [1] ____ आर्या[य]तने प्रत्याजातिः कतमा [1] यथापीहै '] कत्यो मध्येषु[ज]नपदेषु प्रत्या[2]जातो भवति पूर्ववद्यावद्यत्र गतिः सत्पुरुषाणामियमुच्यते आर्यायतने प्रत्याजाति: [1] 1. The Sanskrit text begins here. The remaining por tion of the text is lost in original, but preserved in Sino-Tibetan translations and the Japanese version. We have tried to retranslate and reconstruct in Sanskrit the missing portions with the help of the Tibetan version, for which see, Appendix I. 2. MS. slightly damaged. 3. MS. leaf slightly obstructed by another leaf, portion under brackets reconstructed by us. Page #112 -------------------------------------------------------------------------- ________________ श्रावभूमौ गोत्रभूमिः इन्द्रियैरविकलता कतमा [1] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [1] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [1] इदमुच्यते इन्द्रिया [3] वैकल्यं [1] आयतनगतः प्रसादः कतमः [1] यथापी हैकत्येन तथागतप्रवेदिते धर्म्मविनये श्रद्धा प्रतिलब्धा भवति । चेतसः प्रसादः [।] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्व्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [1] या पुनरत्न श्रद्धा, तेन पूर्वंग [4] मेनाधिपत्येन स आयतनगतः प्रसाद: [1] सर्व्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्म्मणां, तद्यथा मातृवधात् पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके 'दुष्टचित्त रुचि रोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमिय [ 5 ] मुच्यते । अपरिवृत्तकर्मान्तता । इतीमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि [1] दृष्ट एव धर्मे परिवर्त्यभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्तितेत्युच्यते । स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गः सम्पादितो भवति । तस्मादात्मसम्पदि [6] त्युच्यते । Page #113 -------------------------------------------------------------------------- ________________ गोत्रभूमिः .: परसम्पत् कतमा [1] तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशनादेशितानां धर्माणां अवस्थानमवस्थितानां चानुप्रवर्त्तनं । परतश्च प्रत्यनुकम्पा [1] ___ तत्रः बुद्धानामुत्पादः कतमः [1] यथापीहैकत्यः सर्वसर्वसत्वे (त्त्वे) षु कल्याणं हिताध्याशयमुत्पाद्य प्रभूतर्दुष्करसहस महता च पुण्यज्ञानसम्भारेण' [7] [ ] आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्चनिवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् भावयित्वा [अ] नुत्तरां सम्यक्संबोधिमभिसंबुध्यते। अयमुच्यते बुद्धाना [मु] त्पादः । अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेवा [ ] [8] [ क्लेश आ या '] त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावकलोकानुकम्पामुपादाय चत्वार्या र्यसत्यान्यारभ्य दुःख [ ] सद्भिरयञ्च धर्मो निर्यातो, 1B-6|| देशितः, प्रशस्तो बुद्धश्च बुद्धश्रावकैश्चा// [1] [ यमुच्यते बुद्धानामुत्पाद:] । .. देशितानां धर्माणां अवस्थानं कतमत् । देशिते सद्धर्मे, प्रवर्तिते धर्मचक्रे, यावच्च बुद्धो भगवां (वान्) 1. See MSA, VI.6,XVI.19-20, pp. 1045 sq. 2. MS. broken.. 3. A separate hand adds this. 4. Too dim and illegible. 5. MS. broken, damaged. 6. Added by a separate hand in a footnote, illegible, Page #114 -------------------------------------------------------------------------- ________________ श्रावकभूमौ गोत्रभूमिः जीवति, तिष्ठति च, परिनिर्वृते च बुद्ध भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्धर्मश्च नान्तर्धीयते [1] इदमुच्यते सद्धर्मस्यावस्थानं याव[' [2] वस्थानं वेदितव्यं] [1] अवस्थितानां धर्माणामनुप्रवर्तनं कतमत् । यत्त एवाधिगन्तार[:] सद्धर्मस्य, सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्तनं ।। परतः प्रत्यनुकम्पा कतमा । परत उच्यन्ते दा[3]यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितोपधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिंडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा ।। कुशलो धर्मच्छन्दः कतमः [1] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्धर्म श्रुत्वा श्रद्धां प्रतिलभते । स तां[4]प्रतिलभ्य इदं संशिक्षते। संबाधो गृहावासो रजसामावासः । अभ्यवकाशं प्रव्रज्य यन्व (यन्व)हं सर्व कड (ल) त्रवर्ग, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनाग [7]रिका प्रव्रजेयम् । प्रवजित्वा 1. MS. broken and damaged, the missing text may be restored as : याव[द् बुद्धः सद्धर्मदेशनादेशितानां धर्माणाम]. Page #115 -------------------------------------------------------------------------- ________________ गोत्रभूमिः (प्रव्रज्य)च प्रतिपत्त्या सम्पादयेयमिति । य एवमुत्पन्नश्छन्दः कुशलेषु धर्मेष्वयमुच्यते [5] कुशलो धर्मछन्दः (च्छन्दः) । प्रव्रज्या कतमा [1] या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वाक्कर्मणा उपसम्पत्कुशलैरशी (:शी)लसमादानं वा [1] इयमुच्यते प्रव्रज्या ॥ .. शीलसम्वरः कतमः [1] स तथा प्रवजितः शीलवान् विहरति, प्रातिमोक्षसम्वरसंवृतः । आच' [T] रगोचरसम्पन्नः । अणुमात्रेष्ववद्ये [6]षु भयदर्शी, समादाय शिक्षते शिक्षापदेषु [1] अयमुच्यते शीलसम्वरः ॥ इन्द्रियसम्वरः कतमः ॥ स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति । निपकस्मृतिः । स्मृत्या[ss] रक्षितमानसः समावस्थावचारकः [1] स चक्षुषा रूपाणि दृष्ट्वा । न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो [अ]धिकरणम[7]स्य पापका, अकुशला धर्माश्चित्तमनुसवेयुस्तेषां सम्वराय प्रतिपद्यते [1] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (1), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही , यतो[अ]धिकरणमस्य पापका 1. Wayman reads आचार, ibid, p. 61. Page #116 -------------------------------------------------------------------------- ________________ 10 श्रावकभूमौ गोत्रभूमिः अकुशला धर्माश्चित्तमनुसवेयुस्तेषां सम्वरा[8] [य प्रतिपद्यते, रक्षति'] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । अयमुच्यते इन्द्रियसम्वरः । भोजने मात्रज्ञता कतमा [1] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति । न दार्थ, न मदार्थ, न मण्डनार्थं, न विभूषणार्थ, यावदेवास्य कायस्य स्थितये, 1A-2|| || [1] [यापनायै, ब्रह्मचर्यानुग्रहाय' ] इति । पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [1] यावा च मे भविष्यति । बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता' । जागरिकानुयोगः कतमः। [स"दिवा चंक्रम1. MS. damaged, constructed by us. 2. The usual occurrence in the MS. is sari; Wayman reads __द्रवार्थ, Analysis, ch. V, p. 140, para 1 (Sanskrit text). 3. MS. slightly damaged, letters illegible, supplied by us. 4. f. Dh. S., pp. 290-1 : तत्थ कतमा भोजने मत्तता ? इधेकच्चो पटिसङ्खा योनिसो आहारं आहारेति-नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरिया नुग्गहाय, इति पुराणं च वेदनं पटिहङ्खामि, नवं च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति, अनवज्जता च फासु विहारो चा ति । या तत्थ सन्तुट्ठिता मत्तञ्जता पठिसङ्खा भोजने अयं वुच्चति भोजने मत्तता । See, S.N., III. 96; A: N., I. 104-5; Vbh., p. 299; M. N., I. 335, II.22 and elsewhere. 5. cp. Vbh., pp. 299-300 : कथं च भिक्खु पुब्बरत्तापररत्तं जागरिकानु योगमनुयुत्तो होति ? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति, रत्तिया पठमें यामे चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि (contd. on p. 11) 6. MS. leaf blurred with ink, photo indistinct and illegi ble, construed from the text that follows, Page #117 -------------------------------------------------------------------------- ________________ गोत्रभूमिः . 11 निषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परि] [2] शोधयति'। स दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य, बहिविहारस्य पादौ प्रक्षाल्य', दक्षिणेन पान सिंहशय्यां कल्पयत्यालोकसंज्ञी, स्मृतः, संप्रजानन्, उत्थानसंज्ञामेव मनसि कुर्वन् स राठ्या: पश्चिमे यामे [लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्या'] [3] मावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीयमुच्यते पूर्वरात्रापररावं . जागरिकानुयुक्तता [1] ___संप्रजानद्विहारिता कतमा [1] स तथा जागरिकानुयुक्तः अति (भि) क्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, साम्मिजितप्रसारिते, सांघाटीचीवरपात्रधारणे, अशितपीतखादितस्वादिते (contd. from p. 10) चित्तं परिसोधेति, रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानस मनसिकरित्वा, रत्तिया पच्छिमं याम पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति । एवं पुब्बरत्तापररत्तं जागरियानुयोगममुयुत्तो।; Buddhaghosa explains जागरियानुयोग as जागरियानुयोगं ति दिवसस्स तीसु कोट्ठासेसु रत्तिया पठममज्झिमकोट्ठासेसु च जागरति, न निद्दायति, समणधम्ममेव च करोतीति जागरो। जागरस्म भावो कम्मं वा जागरियं । जागरियस्स अनुयोगो जागरियानुगोगो। तं......,Sdp., p. 652 (vol. III); cp. Vjv, p. 203. 1. Wayman reads hereafter-रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामा वरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । परिशोध्य ततो विहारान्निर्गम्य.. 2. Wayman adds : विहारं प्रविश्य and omits सिंह. 3. Letters illegible. Page #118 -------------------------------------------------------------------------- ________________ 12 • श्रावभूमौ गोत्रभूमिः स एभिर्धर्मैः परिकर्म्म [4] निद्राक्लमविनोदने, गते, स्थिते, निषण्णे, शयिते, जागृते, भाषिते, तूष्णीम्भावे सम्प्रजानद्विहारी भवति । इयमुच्यते सम्प्रजानद्विहारिता' ! प्राविवेक्यं कतमत् [ 1 ] भूमि शोधयित्वा विविक्तानि ध्यावसत्यरण्यानि, वृक्ष मूलानि, पर्वतकन्दरगिरिगुहापलाल [ पुंजा 2 ] [5] [5] भ्यवकाश -. श्मशानवनप्रस्थानि प्रान्तानि शयनासनादीनीदमुच्यते प्राविवेक्यम्' ।। 'शयनासनान्य शून्यागाराणि, तत्थ कतमं सम्पञ्ञ ? या पञ 1. cp. Vbh., p. 301 : सम्पजानो ति । पजानना विचयो पविचयो धम्मविचयो सल्लक्खरणा उपलक्खरणा पच्चु पलक्खरगा पण्डिवं कोसल्लं नेपुञ्ञ वेभव्या चिन्ता उपरिक्खा भूरी मेथा परिगायिका विपस्सना सम्पञ्ञं पतोदो पञ्ञ 'अमोहो धम्मविचयो सम्मादिट्टि-इंद वुच्चति "सम्पजअ " सतिया ' सम्पन उपेतो होति । एवं भिक्खु सतो सम्पजानो अभिक्कमति, पटिक्कमति, • आलोकेति, विलोकेति सम्मिञ्जेति, पसारेति, सतो सम्पजानकारी होति, असिते पीते खायिते सायिते 'गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुम्हीभावे सम्पजानकारी होति; Cp. M. N., I. 78, 330, 231; see also, BCAP, p. 56; SS, p. 68; Cp. SR, XXVII. 6. 2. Letters illegible. 3. cp. Vbh., pp. 301-2; M.N., I.330-1, 231-2 : सो इमिना च अरियेन सीलक्खन्धेन समान्नागतो, इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजन समन्नागतो विवित्तं सेनासनं भजति अर रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अन्भोकासं पलालपु .., cp. गण्ठि (Comm. on Vsm., ad XXI. 1107 quoted in Vsmd., p. 155; cp. also, Mahāniddesa (p. 158, Siamese ed.) quoted therein; cp. also, Vbh., pp. 301-2; s Ś, p. 107ff., SVA, pp. 368-71; cf. A.N., I.223-4 : तीणिमानि, भिक्खवे, अञ्ञतित्थिया परिब्बाजका पविवेकानि पञ्चन्ति । ( contd. on p. 13) Page #119 -------------------------------------------------------------------------- ________________ गोत्रभूमिः निवरणविशुद्धिः कतमा [1] सो[अ] रण्यगतो वा, वृक्षमूलगतो , वा, शून्यागारगतो वा, पंचभ्यो निवरणेभ्यश्चित्तं विशोधयति । कामच्छन्दाद् व्यापादात्स्त्यानमिद्धादौद्धत्यकौकृत्याद्विचिकित्सायाः [1] स एभ्यो निवरणेभ्यश्चित्तं विशोध्य [6] विनिवरणं समाधिकल्पतायामवस्थापयतीयमुच्यते निवरण विशुद्धिः । (contd. from p. 12) कतमानि तीरिण? चीवरपविवेकं, पिण्डपातपविवेकं, सेनासनपविवेकं । · · · तीरिण खो, पनिमानि, भिक्खवे, इमस्मि धम्मविनये भिक्खुनो पविवेकानि। कतमानि तीणि ? इध भिक्खवे, भिक्खु सीलवा च होति, दुस्सील्यं चस्स पहीनं होति, तेन च विवित्तो होति, सम्मादिट्ठिको च होति, मिच्छादिट्ठि चस्स पहीना होति, ताय च विवित्तो होति, खीणासवो च होति, आसवा चस्स पहीना होन्ति, तेहि च विवित्तो होति । · · · ·अयं वुच्चति, भिक्खवे, 'भिक्खु अग्गप्पत्तो सारप्पत्तो सुद्धो सारे पतिट्टितो'।. . . . 1. cf. पंच नीवरणानि। तद्यथा । कामच्छन्दनीवरणं । व्यापादनीवरणं । स्त्यानमिद्धनीवरणं । औद्धत्यकौकृत्यनीवरणं । विचिकित्सानीवरणं ॥ JPS, p. 67; पंचनीवरणान्यकुशलान्येव, ibid, p. 71; see also, pp. 74,76, 77, 78, 88, 123, 171; Dh.S. (IV.2.66), p. 315, adds avijjā to this list, while the Psm. further adds arafa to this list of six नीवरणs, see, pp. 190-1; cp. ibid, सब्बेपि अकुसला धम्मा नीवरणा; cp. Vbh., p. 454, where only five nivaranas have been mentioned; cf. also, p. 3083; cp. Buddhaghosa चित्तं नीवरन्ति परियोनन्धन्तीति नीवरणा (AS, p. 42); • • • नीवरणानि हि झानङ्गपच्चनीकानि। तेसं झानङ्गानेव पटिपक्खानि । विद्ध सकानि विघातकानी ति वुत्तं होति। तथा हि 'समाधि कामच्छन्दस्स पटिपक्खो, पीति व्यापादस्स, वितक्को थीनमिद्धस्स, सुखं उद्धच्चकुक्कुच्चस्स, विचारो विचिकिच्छाया' ति पेटके वुत्तं (Vsm., IV.86); cp. also, ibid, IV.87 sq; Vjy, p. 511 : कुसलधम्मे आवरन्ति निवारेन्तीति नीवरणानि । 2. cf. Buddhaghosa, कामच्छन्दो, ब्यापादो, थीनमिद्ध उद्धच्चकुक्कुच्च (contd. on p. 14) Page #120 -------------------------------------------------------------------------- ________________ श्रावकभूमौ गोत्रभूमिः समाधिसन्निश्रय कतमः । स पञ्चनिवरणानि प्रहाय चेतसोपक्लेश (चेतस उपक्लेश) कराणि संक्लेशकराणि । विविक्तं कामविविक्तम्पापकैरकुशलैर्धमः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथम ध्यानमुपसंपद्य विहरति [1] सवितर्कसविचाराणां [7] व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कम (contd. from p.. 13) विचिकिच्छा ति इमेसं पञ्चन्न नीवरणान पहानवसेन पञ्चङ्गविप्पहीनता वेदितब्बा। न हि एतेसु अप्पहीनेसु झानं उप्पज्जति । तेनस्सेतानि पहानङ्गानीति वुच्चन्ति। किञ्चापि हि झानक्खणे अञपि अकुसला धम्मा पहीयन्ति, तथापि एतानेव विसेसेन झानन्तरायकरानि। Vsm., IV. 103, see, paras 104-8 also; cp. Vbh., pp. 245-7; 294-5; cp. Psm., pp. 190-1, 246-7; on निवरणविशुद्धि, see, D.N.,I. 63-5; M.N.I. 337-8; cp. Vbh., p. 308. 1. cp. M.N. Sutta 44 : या खो आयुसो विमाख चित्तस्सेकग्गता अयं समाधि, चत्तारो सम्मप्पधाना समाधिपरिक्खारा, या तेसं धम्मानं आसेवना. 'अयं तत्थ समाधिभावना'ति, see Vsm. III.3 sq., p. 57; cf. A.K.B., VIII. I; Adv, pp. 404-5; for four kinds of समाधिभावना, see MSS, I. 318-21 (Arthaviniscayasūtra): . 2. cp. Vbh., p. 295 : सो इमे पञ्च नीवरणे पहाय चेतसो. उपक्किलेसे पाय दुब्बलीकरणे विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितकं सविचारं विवेकजं पीतुसुख पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा अज्झतं सम्पसादनं चेतसो एकोदिभावं अवितक्क अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति, पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखं च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति –'उपेक्खको सतिमा सुखविहारी' ति ततियं झानं उपसम्पज्ज विहरति, सुखस्स च पहाना दुक्खस्स च पहाना पुटबेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्ध चतुत्थं झानं उपसम्पज्ज विहरति । - - - - see also, DN., I. 1. 1 (Brahmajālasutta) and elsewhere; cp. Arthaviniscayasutra (MSS, I. 317); for details and elaboration, see Yogasthāna IV. Page #121 -------------------------------------------------------------------------- ________________ गोत्रभूमिः - 15 विचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति । स प्रीतेविरागादुपेक्षको विहरति स्मृतः संप्रजान[न् ] सुखं च कायेन प्रतिसम्वेदयते यत् । तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति [8] स सुखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा(रस्तङ्गमा) ददुःखासुखमुपेक्षास्मृतिपरिशुद्ध चतुर्थं ध्यानमुपसम्पद्य विहरति । अयमुच्यते समाधि सन्निश्रयः [1] . 1B-2|| सो[अ]नया[s]नूपूर्व्या ॥ [1] उत्तरो त्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् . प्रत्यग्रानात्मसम्पत्पूर्वान् समाधि '] संनिश्रयपर्यवसानान् समुदानयति । एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा [2] दानुशासनी प्रतिलभते । एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय । य(त)त्पूविकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति । विमुक्तिञ्च परिपूरयति। निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति । तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः । 1. Too dim and illegible. Page #122 -------------------------------------------------------------------------- ________________ 16 श्रावकभूमी गोत्रभूमिः निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः । तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [अ]यं । हीनः समुदागमप्रत्ययो वेदितव्यः । तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः । अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः । इदमुच्यते गोत्रव्यवस्थानं । गो[4] त्रस्थस्य पुद्गलस्य कतमानि लिंगानि । आह। यान्यपरिनिर्वाणधर्मकस्य लिंगानि। (आह'। यान्यपरिनिर्वाणधर्मकस्य लिंगानि ।) तविपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि । .. कानि पुनरपरिनिर्वाणधर्मकलिंगानि यः समन्वागत: अपरिनिर्वाणधर्मकः । अपरिनिर्वाणधर्मको[s]यमिति विज्ञे [5]यः । बहून्यपरिनिर्वाणधर्मकलिगानि। (प्रदेशमात्रं ।) प्रदेशमात्रन्तु निर्देक्ष्यामि । इहापरिनिर्वाणधर्मस्य पुद्गलस्यादित एवाल. [ ] तृष्णा सर्वेण सर्व सर्वथा च सर्वबुधैराश्रयसन्निविष्टा अप्रहाणर्मिणी भवत्यनुत्पाद्या दूरागता प्रगाढसन्निविष्टा [ इदं]' । इदं प्रथम [म] गोत्रकस्थस्य पुद्गलस्य लिंगं ॥[6]पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च श्रुत्वा निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् । प्रभूतांश्च 1. A repetition, due to scribe's mistake, may be omitted. 2. A separate hand adds this, illegible. Page #123 -------------------------------------------------------------------------- ________________ गोत्रभूमिः श्रुत्वा परीत्तमपि प्रपंचे संसारदोषदर्शनमादीनवदर्शनं । संवेगमात्र नोत्पादितवानतीतमध्वानमुपादाय नोत्पादयिष्यत्यानागत [ मध्वान'] मुपादाय नोत्पादयति [7] [ वर्त' ] मानमध्वानमुपादाय परीत्तकल्पमात्रकमवरमात्रकं निर्व्वाणे, तृष्णाक्षये, विरागे, निरोधे गुणदर्शनमुशन्स (शंस ) दर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति । इदं द्वितीयमगोत्रस्थ [स्य पुद्गलस्य' ] लिंगम् । पुनरपरमगोत्त्रस्थ: पुद्गलः [ अनेकपर्या ] [8] [ येण...... 2] गामीदु: [ खा ] पत्राप्येण समन्वागतो भवति । येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्व्वस्यायमध्याचरति । न च कदाचित्तनि 1B - 3 / / (नि) दानं विप्रतिसारी भवति । नान्यत्र ||[1][14] तृतीयमगोत्रस्थं लिङ्गं [ ] पुन' ] रपरम [ इदं 17 1. Missing in the MS., might have been added by a separate hand which is illegible in the MS. 2. MS. leaf slightly damaged on sides, letters not legible. 3. MS. omits this, added by us. 4. An analysis of the subject-matter of the third leaf of the first plate suggests that in the photograph the obverse and the reverse of this leaf have been mistaken for each other. Hence, fo. IA.3 should be taken as IB.3 and vice versa. 5. About half of the leaf [1-3 ( i ) ] has been broken, hence missing in the photograph. The portion reconstructed has been supplied by us (in square brackets). Page #124 -------------------------------------------------------------------------- ________________ श्रावकभूमी गोत्रभूमिः गोत्रस्थः साकारपरिपूर्णे[अ]स्य (7)दो[ष] युक्ते चित्रे (ते) गमके दुःखं वा आरभ्य, समुदयं वा, निरोधम्वा, मार्गम्वा, सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रे कर्मणि, मुक्तिमात्रे [ यदुताती'] [तमध्वानमुपादायानागतमध्वानमुपादाय' य]दुत प्रत्युत्पन्नमध्वानमुपादाय । इदं चतुर्थमगोत्रस्थं लिंगं । पुनरपरमगोत्रस्थः पुद्गलः स चेत् कदाचित् कर्ह (हि)चित् स्वाख्याते धर्मविनये प्रव्रजति। स राजाभिनिर्णीतो वा, चो (चौ) राभिनिर्णीतो वा, ऋ[णा']” वा, अजीविकामयभीतो वा, मा[3] [रभयभीतो वा, अश्रमणः श्रमणप्रति ] ज्ञः, अब्रह्मचारी ब्रह्मचारी (रि-) प्रतिज्ञः, अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या । न वा शिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसम्पभिक्षुभावः । तदनेन पर्यायेणानेनाभिसन्धिना अर्थतो नै[4] [र्याणिकतो [अ]गोत्रस्थः पुद्गलः प्रवजित'] इति संख्यां गच्छति । इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिंगम् ॥ पुनरपरम गोत्रस्थ: पुद्गलो यत्किचित् कुशलं कर्म करोति । 1. Three letters illegible. 2. See p. 17, f.n. 5. 3. Letter damaged by pin-hold. 4. MS. leaf damaged, portion in the square brackets has been reconstructed by us, see f.n. 1, on the previous page; see also, Wayman, p. 64, line 8. Page #125 -------------------------------------------------------------------------- ________________ .. गोत्रभूमिः 19 कायेन, वाचा, मनसा वा तत्सर्वं भवाभिप्रायो वा, विशिष्टमायतिपुनर्भवमभिप्रार्थयमानो भोगाभिप्रायो [5] [वा' भवति । इदं षष्ठमगोत्रस्थस्य पुद्गलस्य] लिंगं ॥ एवंभागीयानि चास्य बहूनि लिङ्गानि सम्विद्यन्ते यैः समन्वागतः । अपरिनिर्वाणधर्मको [अ]परिनिर्वाणधर्मक इति संख्यां गच्छति ॥ तत्र कतमे गोत्रस्थाः पुद्गलाः। आह । अस्ति गोत्रस्थ: पुद्गलः । गोत्र एव स्थितो, नावतीर्णो न • निष्क्रान्तः [6] [अवतीर्णो न निष्क्रान्तः, अवतीर्णो निष्क्रान्तो'], मृद्विन्द्रियो, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितो, द्वेषचरितो, मोहचरितः । अक्षणोपपन्नः । अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः, आवृतो[अ]नावृतः, दूरे, अन्तिके [1] परिपक्वश्चा[अ]परिपक्वश्च, विशुद्धश्चाविशुद्ध [7] [श्च' [1] । ___ तत्र कतमो गोत्रस्थ एव पुद्गलः। आह ।] यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजमोहागतो भवति । न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य, सद्धर्मश्रवणं वा, तथागतप्रवेदिते धर्मविनये श्रद्धां च शीलं च समाददाति । न श्रुतमुद्गृहणाति । न 1A-3|| त्यागं बृहयति, न दृष्टिमृजूक ||[1] [रोति' । अयमुच्यते गोत्रस्थ एव पुद्गलः ।। __ अ]स्य विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चाव1. See p. 18, f.n. 4. Page #126 -------------------------------------------------------------------------- ________________ 20 श्रावकभूमौ गोत्रमूमिः तीर्णश्च वेदितव्यः। अयन्तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य । तत्फलस्य च क्लेश विसंयोगस्य ॥ कतमो गोत्रस्थश्चावतीर्णश्च निष्क्रान्तश्च ॥ एतदेवोक्त्वा [अ] यं विशेषः [1] लाभी भवत्यार्यमार्गस्य तत्फलस्य च [2] [1] [तत्र मृद्विन्द्रियः पुद्गलः कतमः। यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्ब']ने अत्यर्थं धन्धवाहीनीन्द्रियाणि भवन्ति । मन्दवाहीनि वा [1] श्रुतमयेन वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि । यदुत श्रद्धा, वीर्य, स्मृतिः, समाधिः। प्रज्ञा वा [1] न समर्थानि, न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशु[3] च प्रतिवेधाय । अयमुच्यते मृद्विन्द्रियः पुद्गलः ॥ मध्येन्द्रियः कतमः [1] यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्धवाहीनीन्द्रियाणि सर्वं पूर्ववद्विस्तरेण वक्तव्यमयमुच्यते मध्येन्द्रियः पुद्गलः ॥ तीक्ष्णे[न्द्रियः पुद्गलः] कतमः [1] यस्य पुद्गलस्य शेये वस्तुन्यालम्बने [अ] धन्धवाहीनीन्द्रियाणि भवन्ति । अमन्दवाहीनि [1] श्रुतमयेन [4] [वा, 1. See p. 18, f.n. 4. 2. Added by a separate hand in a footnote. 3. MS. leaf damaged, restored by us, see p. 18, f.n. 4. Page #127 -------------------------------------------------------------------------- ________________ गोत्रभूमिः . 21 चिन्तामयेन वा, भावनामयेन वा मनसिकारण संप्रयुक्तानि । यदुत श्रद्धा, वीर्य, स्मृतिः], समाधिः, प्रज्ञा वा [1] शक्तानि भवन्ति धर्मस्य प्रतिवेधाय, अर्थस्य वा आशु च प्रतिवेधाय। [तनु] वा' [1] अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः [1] रागचरितः पुद्गलः कतमः । यो रंजनीये आलम्बने तीव्ररागश्च भवत्यायतरागश्च, अयमुच्यते [5] [रागचरितः पुद्गलः ॥ द्वेषचरितः पुद्गलः कतमः। यः प्र] तिघस्थानीये आलम्बने तीवद्वेषश्च भवत्यायतद्वेषश्चायमुच्यते द्वेषचरितः पुद्गलः ॥ मोहचरितः पुद्गलः कतमः । यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्चायमुच्यते मोहचरितः पुद्गलः ।। अक्षणोपपन्नप्रमत्त[6] [मिथ्याप्रतिपन्नाश्च पुद्गलाः कतमे । अक्षणो]पपन्नाः प्रमत्तामिथ्याप्रतिपन्नानावृता (पन्ना अनावृता)वेदितव्या[:] ॥ ___ दूरे पुद्गलः कतमः । अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे । अस्ति प्रयोगदूरतया (1) तत्र कतमः कालदूरतया दूरे । अनेकर्जातिशतैरनेकर्जातिशतसहस्रः 1. Added by a separate hand in a footnote, illegible, may be dropped. 2. See p. 18, f.n. 4. Page #128 -------------------------------------------------------------------------- ________________ - 22 श्रावकभूमौ गोत्रभूमिः [अनेक' जातिशतसहस्रः]ततः पश्चाद् भव्यो [7][भवत्याशुप्रत्ययलाभाय । परिनिर्वाणाय । तत्र । प्रयोगदूरतया पु]'द्गलो गोत्र एव केवले स्थितो भवति । नावतीर्णः। स भव्यो भवत्याशुप्रत्यक्लाभाय । परिनिर्वाणाय[1]स निर्वाणायानारब्धप्रयोगदूरतया [दूरत्वात् प्रयोग'] कालदूरतया अयमुच्यते दूरे पुद्गलः ।। आसन्ने पुद्गलः । .... 1. Added by a separate hand in a footnote. 2. Sanskrit text containing this portion of Gotrabhūmi ending here is incomplete, for remaining portions of the text, see Appendix I, Page #129 -------------------------------------------------------------------------- ________________ Chapter Two अवतारभूमिः Page #130 --------------------------------------------------------------------------  Page #131 -------------------------------------------------------------------------- ________________ Chapter Two अवतारभूमिः 2B-2|| ![7-b] ...... यः षड्भिर्भव्यो मृदुकुशल मूलसमन्वागतो मध्यकुशलमूलसमन्वागतः। अधिमात्रकुशलमूलसमन्वागतः । निष्ठाप्रायोगिको, निष्ठागतश्च । तब कतमो भव्य एव पुद्गलः। यो गोत्रस्थान2A-3|| (नं). चा (भि')//[1]ध्यायि (यी) तत्प्रथमतस्त थागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते । या च दृष्टिमृजूकरोति । तत्र कतमो मृदुकुशलमूलसमन्वागतः। यो गोत्रस्थस्तेन वा तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति । यावद् दृष्टि ऋजूकृता [1] अय मुच्यते मृदुकुशलमूलसमन्वागतः [1] 1. The beginning portion of the text of the अवतारभूमि (अवतारस्वभावः and अवतारव्यवस्थानम्) is missing in the MS., for which, see Appendix 1; Asanga defines paar as श्रद्धाप्रतिलम्भमधिपतिं कृत्वा आगारिकस्य दुश्चरितविवेकशिक्षापदसमादानम् । अनागारिकां वा प्रव्रजतः कामविवेकशिक्षापदसमादानम् । Bodhi., p. 57. 2. Ink rubbed off, letter indistinct. Page #132 -------------------------------------------------------------------------- ________________ श्रावकभूमी अवतारभूमिः मध्यकुशलमू[2]लसमन्वागतो गोत्रस्थः' पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावदृष्टिमृनुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिवर्तयति। विशेषाये(य)ति । ___ य[:]परैति । नो चरममात्मभावं प्रतिलभते । यत्र स्थितः परिनिर्वात्ययमुच्यते। अधिमात्रकुशलमू [3]लसमन्वागतः पुद्गलः। ___ तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः। यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनी, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते । न चाध्मायि (यी ? ) सर्वेण सर्वं सर्वथा प्रतिपद्यते। आस्रवक्षयमनुप्राप्नोति । न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रा [4]योगिकः पुद्गलः । __तत्र निष्ठागतः पुद्गलः कतमः [1] यः सम्यगावेदितः सम्यगनुशिष्टः। यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते । यत् सर्वेण सर्वं सर्वथा आस्रवक्षयमनुप्राप्नोति । कृतकृत्यो भवति परमशीतीभावप्राप्तः [1] अयमुच्यते निष्ठागतः पुद्गलः ।। तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते । अवतीर्णश्च 1. It seems that it has been omitted in the MS. 2. MS. omits here तत्राधिमात्रकुशलमूलसमन्वागतः पुद्गलः कतमः । Page #133 -------------------------------------------------------------------------- ________________ अवतारभूमिः . 27 भवति । सो[अ]वतीर्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति । स तथा परिपच्यमानो मध्यानि कुशलमूलानि [6] निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते । परिपक्वश्च भवति । सो [अ] धिमात्रकुशलमूलहेतुसमुदागतेना [s]त्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति । चित्तैकाग्रताञ्च स्पृशति । सम्यक्त्वञ्च न्याममवक्रामति । स्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [अ] नागामिफलम्वा साक्षा[7]त्करोति । नो त्वग्रफलमहत्वं(त्त्वं) साक्षात्करोति। तदा निष्ठाप्रायोगिक' इत्युच्यते। यदा तु सर्व्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति । तदा निष्ठागतो भवति । सैषा सादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानः सन्दर्शिता भवति । तत्र गोत्रेणादि[:] श्रावकचर्यायाः सन्दर्शितः । निष्ठाया (निष्ठया) [8] पर्यवसानं । तदन्येन मध्यं संदर्शितं ।। तत्रावतीर्णानां पुद्गलानां किं परिमाणनियत स्तुल्यश्च सर्वेषां कालो भवति । परिनिर्वाणाया1. Wayman reads at, ibid, p. 65. 2. Wayman reads निष्ठ०, ibid, loc. cit. 3. Wayman suggests tufarfa, ibid, op. cit. 4. Wayman reads farosat, this reading seems to be more correct, but the MS. reads forcorut. Page #134 -------------------------------------------------------------------------- ________________ 28 श्रावकभूमौ अवतारभूमिः . होस्विदपरिमाणनियतः । अतुल्यनिश्चयः सर्वेषां कालो 2B-3// भवति । ||[1] न परिनिर्वाणाय आहो नैषां परिमाण नियतः कालो नापि तुल्यः सर्वेषाम्परिनिर्वाणाय [1] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यं । केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुन: क्षिप्रमेव परिनिर्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स'] सर्वक्षिप्रं परिनिर्वाति । सो [अ] वश्यं त्रीणि जन्मान्यभि [2] निवर्तयति । एकस्मिन्नवतरत्येकस्मिं (स्मिन् )परिमुच्यते । एकास्मि(स्मिन् ) जन्मनि परिपक्वो भवति । तत्रैव च परिनिर्वाति । नो चेत् परिनिर्वाति । सो[अ] वश्यं शैक्षकालं करोति । परञ्च सप्तभवानभिनिवर्तयतीदमुच्यते अवतारव्यवस्थानं । ___ अवतीर्णस्य पुद्गलस्य कतमानि लिंगानि । इह गोत्रस्थः पुद्गलः अवतीर्णमात्र एव यदा जन्मान्तर[3] परिवर्तेनापि स्मृतिसंप्रमोषं प्रतिलभते। आशास्तरि धर्मविनये वा सति सम्विद्यमाने [अ]पि दुराख्याते धर्मविनये स्वाख्याते [अ] प्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशन्सं (शंसं) श्रुत्वा नावतरति । न प्रव्रजति । प्रव्रजितो[अ]प्यवतीर्णो 1. Added by us.. 2. cp. Satapatha Br., XI.2.1.1: त्रिह वै पुरुषो जायते, एतन्न्वेव मातुश्चाघि पितुश्चाने जायते, अथ यं यज्ञ उपनमति स यद्यजते तद्वितीयं जायते, अथ यत्र म्रियते यत्रनमग्नावभ्यादधाति, स यत्ततः सम्भवति तत्तृतीयं जायते ।। Page #135 -------------------------------------------------------------------------- ________________ अवतारभूमि: 29 लघु लघ्वेव प्रत्युदावर्त्तखे । प्रकृत्यैव चास्य तत्त्रारोचक: संति [4] ष्ठते । मधुनि जातस्येव च प्राणकस्य' शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्थे (न्दे ? ) ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्व्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धम्र्म्मविनयस्य नैव वर्ण [-] स्तुतिमानुशन्सं ( शंसं ) शृणोति वा कण्डति वा । अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लध्वेवावतरति प्रव्रज [5] ति [1] तथा प्रव्रजितश्चावतीर्णी न प्रत्युदावर्त्तते । प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते । मधुप्राणकस्य वा मधुनि', कामोपभोगतो वा प्रणीतायां कामचर्यायां । यथापि तत्पूर्व्वकेणापि हेतुबलाधानेन । इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ।। पुनरपरमवतीर्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपा [6] यक्षणगमनीयः क्लेशैः । न च पुनरक्षणेपूपपद्यते । अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता । सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते । अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥ स यदा. अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते [1] 1. cp. मधुविद्या in Br. Up., II. 5; Śatapatha Br., XIV. I.4. 13 Sq. (Madhu-brāhmana); see also XIV.5.5; vide, Uttaratantra, 1.93, 102-4, II.9. 2. MS. slightly damaged, letters illegible. Page #136 -------------------------------------------------------------------------- ________________ श्रावकभूमौ अक्तारभमिः [7]न त्वन्येषु । इदं द्वितीयमवतीर्णस्य पुद्गलस्य लिङ्गम् । . ___ पुनरपरमवतीण [:]पुद्गलः बुद्धस्य वा, धर्मस्य वा, संघस्य वा गुणांच्छ त्वा, अनुस्मृत्य वा, लभते चेतसः प्रसादमुदारं, कुशलं, नैष्क्रभ्योपसंहितं, भूयो भूयस्तेनालम्बनेन, प्रसादद्रवचित्ततयाः अस्त्रप्रपाताद्रोमांचा[8] [दीनि'] प्रतिलभते इदं तृतीयमवतीर्णस्य पुद्गलस्य (पुद्गलस्य) लिङ्गम् । पुनरपरमवतीर्णः पुद्गलः प्रकृत्यैव तीव्रण ह्रीव्यपत्राप्येण समन्वागतो भवति। यदुत सर्व सावयस्थानसत्ता (मु)दाचारेष्विदं चतुर्थमवतीर्णस्य 2A-4// पुद्ग//[1]लस्य लिङ्गम् ॥ पुनरपरमवतीर्णः . पुद्गलः छन्दिको भवति । तीव्रछ (च्छ)न्द: उद्देशे, स्वाध्याये, परिपृच्छायां, योगे, मनसिकारे, किंकुशलगवेषी भवति । इदं पञ्चम- . मवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ ___पुनरपरमवतीर्णः पुद्गलः सर्व्वकर्मान्तेष्वनवद्येषु स[+ स]मादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति [2] स्थिरारम्भश्च निश्चितारम्भश्च यदुत समागमाय [1] इदं षष्ठमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ 1. See page 29, f.n. 1. 2. Letter illegible. 3. Letters lost by pin-hold. Page #137 -------------------------------------------------------------------------- ________________ अवतारभूमि: 31 न च पुनरप रमवतीर्णः पुद्गलः मन्दरज [ स्क' ] जातीयो भवति । मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति । पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा [1] इ [3] दं सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ पुनरपरमवतीर्णः पुद्गलोऽसंलीनचित्तो भवत्युद Roofधगम्येषु स्थानेषु नात्मानम्परिभवति । नाप्रतिबलतायामवतरति । अधिमुक्तिबहुलो इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ।। भवति । इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गला[4]नां लिङ्गानि वेदितव्यानि ।। येषामेतत् प्रदेशमात्रमाख्यातं ।। 1. Added by us. पुनरेतानि लिङ्गानि मृदुकुशल मूल स्थस्यावतीर्णस्य मृदूनि भवन्ति । सछि (च्छि ) द्राण्यनिरन्तराणि अपरिशुद्धानि [1] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्णस्य पु [ 5 ] द्गलस्य लिङ्गानि । यै लिंगैः समन्वागत [ : ] अवतीर्ण इति संख्यां गच्छति । अपि पुनरेतानि गोवस्थानामवतीर्णानाञ्च पुद्गलानां आनुमानिकानि लिङ्गानि वेदितव्यानि । बुद्धा एव तु भगवन्तः परमपारमि [ता ] - प्राप्ताश्च श्रावकास्तायिनः । तत्र प्रत्यक्षदर्शिनः । Page #138 -------------------------------------------------------------------------- ________________ धावकभूमौ अवतारभूमिः सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति । यदु[6]त गोत्रं चावतारञ्च [1] ___ अवतीर्णाः पुद्गलाः कतमे [1] अस्त्यवतीर्णः पुद्गलः । अवतीर्ण एव, न परिपच्यमानो, न परिपक्वो, न निष्क्रान्तः ।। अस्ति परिपक्वो न निष्क्रान्तः । अस्ति निष्क्रान्तो न परिपक्व एषां च पूर्ववद्विभागो वेदितव्यः ।। ये[अ]पि तदन्ये मृद्विन्द्रिया [7] दयः पुद्गलाः । गोत्रभूमौ निर्दिष्टाः । तेषामिहापि यथायोगं विभागो वेदितव्यः [1] तत्र यश्चायमवतारस्य स्वभावः, यच्च व्यवस्थानं, यानि चेमान्यवतीर्णानां लिङ्गानि । ये चेमे अवतीर्णाः पुद्गलाः तत्सर्वमभिसंक्षिप्यावतारभूमिरित्युच्यते ।। ॥ उद्दानम्॥ 2B-4|| स्वभावस्तद् व्यव//[1] स्थान लिग पुद्गल एव च । अवतारभूमिविज्ञेया सर्वमेतत् समासतः ॥ ॥ श्रावकभूमा[व]वतारभूमिः समाप्ता॥ 1. MS. has उद्दानं. 2. Omitted in the MS., added by us. . Page #139 -------------------------------------------------------------------------- ________________ Chapter Three नैष्क्रम्यभूमिः . Page #140 --------------------------------------------------------------------------  Page #141 -------------------------------------------------------------------------- ________________ Chapter Three नष्क्रम्यभूमिः नष्क्रम्यभूमिः कतमा। आह [1] यच्च लौकिकेन मार्गेण वैराग्यगमनं । यच्च लोकोत्तरेण मार्गेण वैराग्यगमनं । यच्च (यश्च) तयोस्सम्भारः तदेकत्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्य[2]ते ।। लौकिकेन मार्गेण वैराग्यगमनं कतमत् । यथापीहैकत्यः कामधातावौदारिकदर्शी भवति । प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति । स तथादर्शी तबहुलविहारी सत्कायवैराग्यमनुप्राप्नोति'। प्रथमञ्च ध्यानं समापद्यते। एवं सर्वध्यानादूर्ध्वं सस्विध [3]रिमासु भूमिष्वौदारिकदर्शी भवति । सर्वासु चोपरिमायु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदार्किञ्चन्यायतनाव राग्यमनुप्राप्नोति । नवसंज्ञा नासंज्ञायतनं च समापद्यते [1] लौकिकेन मार्गेण 1. Wayman reads air and emends it as wrat, see ibid, 2. Asanga defines लौकिकमार्ग as 'लौकिक प्रथमं ध्यानं द्वितीयं तृतीयं (contd. on p. 36) p.66. Page #142 -------------------------------------------------------------------------- ________________ 36 श्रावकभूमौ नष्क्रम्यभूमिः वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः । लोकोत्तरेण मार्गेण वैराग्य[4]गमनं कतमत् । यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति । समुदयम्वा समदयतः । निरोधम्वा निरोधतः । मार्गम्वा मार्गतः । शैक्षेण ज्ञानदर्शनेन समन्वागतः । ततश्चोत्तरि मार्ग भावयंस्त्रधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्यो [5] धर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ वैधातुकसमतिक्रान्तो भवति । इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ॥ तत्र सम्भारः कतमः । तद्यथा आत्मस्वपरसम्पत्(आत्मसम्पत्) । परसम्पत्, कुशलः (लो) धर्म [च्] छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्त[6] ता, संप्रजानद्विहारिता, कल्याण (contd. from p. 35) चतुर्थं ध्यानमाकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैव संज्ञानासंज्ञायतनं च ॥ त एते ध्यानारूप्याः संक्लेशव्यवदानव्यवस्थानविशुद्धिभिर्वेदितव्याः, Asm., p. 68; see also p. 69 for details; cp. Ada, p. 86 (X.17): लौकिकमार्गेणापि हातुं शक्यन्ते ऊर्ध्व धातुप्रतिसंयुक्तानि संयोजनानि ॥ 1. cp. Asm., p. 69 : भावनामार्गे दुःखसमुदयनिरोधमार्गज्ञानानि धर्मज्ञानान्वय पक्ष्याणि तैश्च संप्रयुक्तः समाधिः प्रथमं वा ध्यानं यावदाकिञ्चन्यायतनं नवसंज्ञानासंज्ञायतनं लौकिकमेव अपरिस्फुटं संज्ञाप्रचारतामुपादाय । ततश्चानिमित्तमित्युच्यते ॥ यथोक्तं भगवता यावदेव संज्ञासमापत्तिः तावदाज्ञाप्रतिवेध इति । निरोधसमापत्तिर्लोकोत्तरा मनुष्येष्वभिनिह्रियते। मनुष्येष्वभिनिहता मनुष्येषु रूपधातौ वा संमुखीक्रियते । आरूप्येष्वस्याः संमुखीभावो नास्ति । शान्तविमोक्षविपाकविहारिणां तद्यत्नानारम्भतामुपादाय ॥; cp. Ada, p. 86 (X.17): लोकोत्तरमार्गेण प्रहीयन्ते कामधातुरूप्रारूप्यधातुप्रतिसंयुक्तसर्वसंयोजनानि ॥ 2. Wayman adds here इन्द्रियसम्बरो. Page #143 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः __37 2A-1// मित्रता, सद्धर्मश्रवणचित्तं .. (चिन्तना)|| [1] अनन्तराय: त्यागः, श्रमणालंकारश्च इतीमे धर्मा लौकिकलोकोत्तरवैराग्य [गम']नाय सम्भार इत्युच्यते । तत्र या चात्मसम्पत्, परसम्पत् कुश[2] लश्च धर्मछ (च्छ)न्द एषां पूर्ववद्विभागो वेदितव्यः । यदुक्तं निहीने बीजसमुदागमप्रत्यये । [2] तत्र शीलसम्वरः कतमः [1] यथापीहैकत्यः शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेषु [1] कथं च शीलवान् विहरति । यावत् समादाय शिक्षते शिक्षापदेषु [1] (कथं शीलवान् विहरति ।)* यथा. समात्तेषु शि[3]क्षापदेषु अविपन्नकायकर्मान्तश्च, भवत्यविपन्नकायकर्मान्तश्च । अखण्डचारी, अछि (च्छि) द्रचारी एवं शीलवान् भवति । .. कयं प्रातिमोक्षसम्वरसंवृतो भवति। सप्तनैर्याणिकं शीलं प्रातिमोक्षसम्वर इत्युच्यते । त एते निकायभेदेन बहवः सम्वरा भवन्ति । अस्मिस्त्वर्थे 1. Letters lost by pin-hold. 2. cp. ibid, p. 65 : संभारमार्गः कतमः । पृथग्जनानां शीलम् इन्द्रियद्वाररक्षा भोजने मात्रज्ञता प्रथमरात्रौ तदुत्तररात्रिषु वा नित्यममिद्धं वीर्यभावना शमथविपश्यना संप्रजन्यविहारश्च ॥ यद्वा पुनरन्यदौपनिषदं कुशलं श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा भावनामयी प्रज्ञा ॥ तद्भावनया अभिसमयविमोक्षस्थानभाजनतां प्रतिलभते ॥ 3. In the beginning of the Gotra-bhūmi, see Appendix I. 4. This is a repetition and may be deleted. Page #144 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः भिक्षुसम्वरमधिष्ठायाह[4]प्रतिमोक्षसम्वरसंवृतः ।' - कथमाचारसम्पन्नो भवति । यथापि तदीर्यापथमितिकरणीय (यं)वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुत्तिना, लोकानुत्क्रान्तेन, विनयानुवतिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति । ___ तत्र ईर्यापयाधिष्ठान आचारः। कथं न लोकानु(को)त्क्रान्तो[न] विन[5]योत्क्रान्तः . [] यथापि तद्यत्र चंक्रमितव्यं । यथा चंक्रमितव्यं [1] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकहितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति । [अ]गर्झस्थानीयः । यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या। तत्र इतिकरणी[6]य आचारः। कथं न . लोकोत्क्रान्तो भवति । न विनयोत्क्रान्त इति करणीयमुच्यते । चीवराच्छादनं । उच्चारवस्रावं । उदकदन्तकाष्ठं। ग्रामप्रवेशः । पिण्डपातनिहरिपरिभोगः । पात्रनिर्माद (ज)नं स्थापनं च। पादप्रक्षालनं च । शयनासनप्रज्ञप्तिः। तस्यैव चाभिसंक्षेपः पात्रक[7]र्म चीवरकर्म इति । यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते। तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति । I. See p. 30, f.n. 2. Page #145 -------------------------------------------------------------------------- ________________ नष्कम्यभूमिः 39 येन लौकिकानामनभ (भि) योज्यो भवत्यविहि [8] तः। विनयधराणां [विनयशिक्षिताना'] मनपवाद्यो भवत्यविहितः। सम्यग्रतानां सहधार्मिकाणामेवमिति करणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति । 2B-1// विनयानुत्क्रान्त//[1] श्च ॥2 तत्र कुशलपक्षप्रयोगधिष्ठान आचारः [1] कथं लोकानुत्क्रान्तश्च भवति, विनयानुत्क्रान्तश्च [1] कुशलपक्षउच्यते [1] तद्यथा स्वाध्यायगुरूणां सामीचीकर्म, उपस्था (प)नं च, तथा ग्लानोपस्थान मन्यो [अन्यमनुकम्पाचित्तमुपस्थाप्य च्छन्दंदान[स] मु__ [. ] प्रयोगः, परिपृच्छा, धर्मश्रवणदक्षस्यान लसस्य वि[2] ज्ञानां सब्रह्मचारिणां कायेन चैया(चेर्या ) कृत्यक्रिया, परेषां च कुशलपक्षसमुदापना, धर्मदेशना। प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धानिषद्या इति य एवं भागीया अप्यन्ये धर्मा अयमुच्यते । कुशलपक्षप्रयोगः [1] स एवं कुशलपक्षप्रयोगो (ग) यथायोगं यथापरिकीर्तितं । यत्र कल्प[3] यितव्यं तत्र तथा कल्पयति । येन नानुयोज्यो भवति । गहितो लौकिकानां विनयधराणां, विनयशिक्षितानां, सम्यग्र तानां, सत्पुरुषाणां, सहधार्मिकाणामयमुच्यते कुशलपक्ष 1. Added by a separate hand in a footnote. 2. cf. Bodhi., 134.11. 3. Letters lost by pin-hold, might be gfesz:. Page #146 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः प्रयोगाधिष्ठान आचार(रो) लोकानुत्क्रान्तो, विनयानुत्क्रान्तश्च [1] य एभिराकारैः सम्पन्न आचार इय[4] मुच्यते आचारसम्पत् । एवं चाचारसम्पन्नो भवति । ___ कथञ्च गोचरसम्पन्नो भवति । · पञ्च भिक्षोरगोचराः (1) कतमे पञ्च [1] तद्यथा घोषो, वेषं (वेश्या-)पानागारः, राजकुलं, चण्डालकठिनमेव पञ्चममिति । य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वा अन्यत्र गोचरे चरत्यनवद्ये त[5]त्र कालेनैवं गोचरसम्पन्नो भवति ॥ 1. cp. Vibhanga, p. 297 : तत्थ कतमो अगोचरो ? इधेकक्चो वेसिया गोचरो वा होति, विधवागोचरो थुल्लकुमारिगोचरो वा, पण्डकगोचरो वा भिक्खुनिगोचरो वा पानागारगोचरो वा, संसट्टो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि, अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं तथारूपानि कुलानि सेवति भजति पयिरुपाति-अयं वुच्चति 'अगोचरो'। तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो होति न विधवागोचरो न थुल्लकुमारिगोचरो न पानागारगोचरो असंसट्ठो विहरति राजूहि. . . 'यानि वा पन तानि कुलानि सद्धानि पसन्नानि ओपानभूतानि. . . . . 'तथारूपानि कुलानि सेवति भजति पयिरूपासति अयं वुच्चति गोचरो।", See Vbh., pp. 297-8; Vm. I.52; SV, p. 342 f., cp. SRS, XXVIII.17-8 : नासौ भोति अनाचारो आचारे सुप्रतिष्ठितः । गोचरे चरते योगी विवर्जेति अगोचरम् ।। निष्परिदाहविहारी गुप्त इन्द्रियसंवृतः ॥; SS, p. 68; Buddhaghosa distinguishes between उपनिस्सयगोचर, आरक्खगोचर & उपनिबन्धगोचर; see SDP, XIII.2, 5, 8, 9, 11-3; cp. also SS, pp. 145.22-23. Page #147 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 41 कथमणुमात्रेष्ववद्येषु भयदर्शी भवति। अणुमात्रमवद्यमुच्यते । क्षुद्राणु (नु)क्षुद्राणि शिक्षापदानि येष्वध्यापत्तिर्युत्थानं च प्रज्ञायते । तेषां याध्यापत्तिरिदमवद्यमणुमात्रं । पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छेण व्युत्तिष्ठते[6] येन तदणुमात्रमित्युच्यते । तत्र कथं भयदर्शी भवति । सा है वाह (सोऽह) मेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधि [ गतस्याधि' ]गमाय, असाक्षात्कृतस्य साक्षा• क्रियाय, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा, देवता वा, विज्ञा वा, सब्रह्मचारिणो [अ] धर्मतया [7] विगर्हयेयुः । दिग्विदिक्षु च मे पापको वर्णकीर्तिशब्दश्लोको [अ] भ्युद्गच्छेत्स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्यो वि[शि.] ष्टेभ्यो धर्मेभ्यो भयदर्शी भवति । येन तानि क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संधि[8]भ्यो व्यापद्यते । कदाचित् कह (हिं)चित् स्मृतिसंप्रमोषादध्यापन्न: लघु लघ्वेव यथाधर्म प्रतिकरोति व्युत्तिष्ठते [1] एवमणुमात्रेष्ववद्येषु भयदर्शी भवति । 2A-2|| कथं समादाय शि/][1]क्षते शिक्षापदेषु । 1. Added by a separate hand in a footnote. 2. Letter lost by pin-hold. 3. cp. Vm., I.52 : यं किञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बं सम्मा आदाय सिक्खति । एत्थ च पातिमोक्खसंवरसंवुतो ति एत्तावता पुग्गलाधिट्टानाय देसनाय पातिमोक्ख संवरसीलं दस्सितं ।; Vbh., pp. 297-8. Page #148 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नेप्क्रम्यभूमिः आह[1]पूर्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्वत्र ल (ब्धा)ध्यामीति (लप्स्यामीति) । आचार्योपाध्यायानामन्तिकाच्छु त्वा आलप्तकसं [2] लप्तकसंस्तुतकमप्रियकानां(णाम् ) अध्वरमासंगप्रातिमोक्षसूत्रोद्देशतः । . ततश्च तेन सर्वशिक्षासमादानात् प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति । तानि तावन्नाध्यापद्यते । अध्यापन्नश्च यथाधर्म प्रतिकरोति । येषु पुनः शिक्षापदेषु कुशलो भवति । अ[3] व्युत्पन्नबुद्धिः । तानि पूर्व प्रतिज्ञासमादानेन समादत्तान्येतहि व्युत्पत्तिकौशल्यतया समाददाति। तेभ्यः पूर्वं यथापरिकीत्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत् । व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते। ते [षु गुरु'] स्थानीयव्यपदिष्टेषु शिक्षा [4]पदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च । एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः॥ तत्र कतमः समासार्थः। तथायं समासार्थस्त्रिलक्षण एव । शीलस्कन्धः परिदीपितो भगवता, तद्यथा 1. Added by a separate hand in a footnote. .. Page #149 -------------------------------------------------------------------------- ________________ नैष्क्रम्य भूमिः अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगु [5]णलक्षणश्च । यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातं ॥ यत्पुनराह प्राति मोक्षसम्वरसंवृत इति । अनेन स्वभावलक्षणमाख्यातं । यत्पुनराह । आचारगोचरसम्पन्नः । अनेन परमुपनिधाय तथा समादत्तस्य प्रातिमोक्षसम्व[6] रस्य गुणलक्षणमाख्यातं । तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः । प्रसन्नाश्च प्रसन्नाधिकारं कुर्व्वन्ति । न च मनान्सि (मनांसि ) प्रदूषयन्ति । नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचा रगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा ( आनुशंसा ) च [ 7 ] भवेदेतद्विपर्ययेण वा ( चा ) स्य दोष एव भवेत् । यत्पुनराह । अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु [1] अनेना [S]ध्यात्माधिपतेयगुणानुशन्स - ( शंस) लक्षणमाख्यातं । तत्कस्य हेतोर्यदस्येद (म) मा - चारगोचरसम्पन्नः पराधिपतेयं गुणानुशसं ( शंसं ) 2B - 2 // प्रतिलभेत । अपि च । शीलं वि // [ 1 ] पातयित्वा ( विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते । अभव्यतावा (तांबा) अप्राप्तस्य प्राप्तये पूर्व्वत् । रणुमात्रेष्ववद्येषु भयदर्शी भवति । प्रागेवाधि मातेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात् सुगतावुपपद्यते । भव्यो यत्पुन 43 Page #150 -------------------------------------------------------------------------- ________________ 44 श्रावकभूमौ नष्क्रम्यभूमिः वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व [व] दनेन कारणेना[2]ध्यात्माधिपतेयो (अ)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते ॥ अपर: पुन: पर्यायः [1] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शोलभावना च [1] तत्र यत्तावदाह । शीलवान्विहरतीत्यनेन समादत्तशीलता[ss]ख्याता। . यत् पुनराह । प्रातिमोलसम्वरसंवृत इत्यनेन नै[3]र्याणिकशीलता आख्याता[1] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते । अधिशीलं च शिक्षा निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षा भावयत्येवमसौ सर्वदुःखक्षयाय । निर्यातो भवति । यदुताधिशीलं प्रतिष्ठाय पूवंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणि[4] के शीलमित्युच्यते । यत्पुनराह । आचारगोचरसम्पन्नः अणुमानेष्ववद्येषु भयदर्शी . समादाय शिक्षते शिक्षापदेष्वनेन · शीलभावना आख्यातां। एभिराकारस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यं । एवं च भावितं सुभावितं भवतीति स एष एक: शीलसम्वरः षडाकारदेशनाप्रत्यु[5]पस्थानो वेदितव्यः । स चैष शीलसम्वरो दशभिराकारैविपन्नो 1. See SR, XXVI-XXVIII; Bodhi., p. 128, cp. also, Vsm., I.153. Page #151 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः 45 वेदितव्यः । विपर्ययाद्दशभिश्चैव कारणः सम्पन्नः । aaमैर्दशभिः कारणैविपन्नो भवति । आदित एव दुर्गृहीतो भवत्यतिलीनो भवत्यनिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति । मिथ्या प्रणिहितो भवति । आचारविपत्त्या प [ 6 ] रिगृहीतो भवत्याजीवविपत्त्या परिगृहीतो भवत्यन्तद्वयपतितो भवति ॥ अनैर्याणिको भवति । समादानपरिभ्रष्टश्च भवति ॥ तत्र कथमादितो दुर्गा हीतं शीलं भवति । यथापी हैकत्यो राजाभिनिर्णीतो वा, प्रव्रजितश्चौराभिनिर्णीतो वा ऋणार्त्तोवा, भयार्त्तो वा, वा, अ ( आ ) 1. cp. Vbh., p. 431 : यो कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवासिको वीतिवकमो अयं वुच्चति 'सीलविपत्ति' । सब्बं पि दुस्सील्यं सीलविपत्ति । ; cf. As, p. 45: सीलविनासिका असंवरसंखाता सीलस्स विपत्ति सीलविपत्ति; cf. also, AN, I. 249 : कतमा च, भिक्खवे, सीलविपत्ति ? इध, भिक्खवे, एकच्चो पाणातिपाती होति, मुसावादी होति, पिसुरणवाचो होति, सम्फापलापी होति । अयं वुच्चति सीलविपत्ति, but see Mahāvagga, p. 191. चत्तारि पाराजिकानि, तेरस सङ्घादिसेसा, असं सीलविपत्ति, also Psm and GM, III. 2, p. 116; but see Mahāvagga, p. 243 which is identical to D. N., 1.68; in the nikāyas we meet with the five adinavas of śīlavipatti, A. N., II.491, D. N.. I.68, etc. पञ्चिमे, भिक्ख्वे, आदीनवा दुस्सीलस्स सीलविपत्तिया । कतमे पञ्च ? इध, भिक्खवे, दुस्सीलो सीलविपन्नो पमादाधिकरणं महति भोजनानि निगच्छति । दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छति । दुस्सीलो सीलविपनो यं यदेव परिसं उपसंकमति • अविसारदो उपसंकमति मकुभूतो । ... दुस्सीलो सीलविपन्नो सम्मुळहो । कालं करोति । 'दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । अयं भिक्खवे पञ्चमो आदानवो दुस्सीलस्म सीलविपत्तिया; cp. दुःशीलो भवति पापधर्मा, Adv, Vs. 169; Ś S, pp. 41-2; cf. Vsm., I.143 f; 153158, especially para 154; cp. A. N., III. 251-6. Page #152 -------------------------------------------------------------------------- ________________ श्रावकभूमी नैष्क्रम्यभूमिः जीविकाभयभीतो वा, न श्रामण्याय, [7] न ब्राह्म ण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणाय1B-8|| वमादित [:1] //[6] दुःगृहीतो (दुर्गृहीतं) भवति । ___ कथमतिलीनो (नं) भवति । यथापीहैकत्यः अलज्जी भवति मन्दकीकृत्यः । शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [अ]यमतिलीनो (नं) भ[7]वति ॥ ___कथमतिसृतो (तं) भवति। यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकीकृत्यः । सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [1] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति । प्रवेदयत्येव मतिसृतं [भवति'] । 1A-9|| ||[1]कथं प्रमादकौसीधपरिगृहीतं भवति । यथा पीहैकत्यो [अ]तीतमध्वानमुपादायापत्तिमापन्नः [1] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्म प्रतिकृता भवति । यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति । सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्म [2]प्रतिकृता भवति । न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते । यन्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्ति नाध्यापद्येय, तथा च, तथा चरति, विहरति । यथापत्तिमध्यापद्यते । सो[अ] नेन 1. A separate hand adds this. 2. Letter lost by pin-hold. Page #153 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 47 पूर्बान्तसहगतेनापरान्तसहगतेन, मध्यान्तसहगतेन, पूर्वकालकरणीयेन सहानुच [3]रेण प्रमादेन समन्वागतो निद्रासुखं, शयनसुखं, पार्श्वसुखं च स्वीकरोति । अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवं (व्यापृत्यैवं) प्रमादकौसीद्यपरिगृहीतं भवति । कथं मिथ्याप्रणिहितं भवति । यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति। अने [4] नाहं शीलेन वा, व्रतेन वा. तपसा वा, ब्रह्मचर्यवासेन वा, देवो वा स्यां, देवान्यतमो वा, लाभ सत्कारकामो भवति । परतः लाभसत्कार प्रार्थयते। लाभसत्कारस्य स्पृहयति । एवं मिथ्याप्रणिहितं भवति । कथमाचारविपत्या' परिगृहीतं भवति । यथापीहैकत्य ईर्यापथं वाधिष्ठाय इतिकरणीयम्वा कुशलप[5]क्षप्रयोग वा लोकोत्क्रान्तश्च भवति । विनयोत्क्रान्तश्च पूर्ववदेवमाचारविपत्त्या परिगृहीतं भवति । . कथमाजीवविपत्त्या परिगृहीतं भवति । यथा1. cp. Vbh. : तत्थ कतमो अनाचारो ? कायिको वीतिक्कमो, वाचसिको वीतिक्कमो, कायिकवाचसिको वीतिक्कमो-अयं वुच्चति 'अनाचारो'। सव्वं पि दुस्सील्यं अनाचारो। इधेकच्चो वेलुदानेन वा पत्तदानेन वा पुप्फदानेन वा फलदानेन वा सिनानदानेन वा दन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय वा पारिभट्यताय वा जङ्घपेसनिकेन वा अञ्जतरञ्जतरेन वा बुद्धपटिकुठेन मिच्छा आजीवेन जीविकं कप्पेति-अयं वुच्चति 'अनाचारो' (p. 296); see, Vsm., I. 43 f.; cp. MSV, III, pt. 3, p. 116. 2. cp. A. N., I.252 : कतमा च, भिक्खवे, आजीवविपत्ति? इध, भिक्खवे, एकच्चो मिच्छाआजीवो होति, मिच्छाआजीवेन जीविकं कप्पेति । अयं (contd. on p. 48) Page #154 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नैष्क्रम्यभूमिः पीहैकत्यो महेच्छो भवत्यसंतुष्टः, दुम्नॊषो, दुर्घरजातीयः [1] स चाधर्मेण चीवरं पर्येषते। न धर्मेणा[अऽ] धर्मेण पिण्डपातं, शयनासनं, ग्लानप्रत्ययभै [6]षज्यपरिष्कारम्पर्येषते । न धर्मेण [1] स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारहेतोः आत्मनो गुणसंभावनानिमित्तमप्राकृतं तिठपित'मीर्यापथं कल्पयत्यनुद्धतेन्द्रियतामचपलेन्द्रियतां, , शान्तेन्द्रियताञ्च परेषामुपदर्शयति । येनास्य परे गुणसंभावना जाता दा[7] तव्यं कर्तव्यं मन्यन्ते। यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् । ध्वाङ क्षश्च भवति, मुखरः । प्रगल्भः, केलायिता, नामगोत्रोद्गृहीता, बहुश्रुतो 1B-9|| भवति। धर्मधरो, ला//[1] भकारणादेव च परेषां धर्म संलपति, श्रावकभाषितं वा, आत्मनो वा गुणान्, भूतान्वा कि[ञ्चिद्वा] पुनः समारोप्य स्वयमेव वक्ता. भवति। लापयति वा परैरनुत्तरेण वा उपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी, प्रभूतेन वा, अग्रतरेण वा, अविहन्यमानो [5] पि प्राकृतस्य चीवरस्योपदर्शयि[2]ता (contd. from p. 47) वुच्चति, भिक्खवे, आजीवविपत्ति, for a brief description of आजीवविपत्ति, cp. Vsm., I. 84; cp. MSV, III, part 3, p. 116. 1. This might be an incorrect form of feratfot ? 2. Letters lost by pin-hold. Page #155 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 49 भवंति । अस्येच्छन् श्र[T]द्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा (संलक्ष्य) प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यते (न्ते)। यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारं श्राद्धानाञ्च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वा अलभमानः, असत्सु वा [अ] संविद्यमानेषु भोगेष्वलभमान एवं [3]चोपरोधेन याचते। निष्पिष्य निष्पियामि (पि)चैनां परुषयत्यपि हीनम्वा पुनर्लब्ध्वा तथा संविद्यमानेषु • भोगेषु तं लाभं मन्स (मंस) यत्यवसादयति । संमुखं च दातारं दानपति, एवं चाह [1] हं भोः, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिका नीचकुलीनतराश्च [दरिद्रतराश्च'] ते पुनरेवं चैवञ्च प्रणीतदायिनो मन आ[4]पदायिनश्च । कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतर () श्चान्यतरश्च समान एव समनाप (मन आप)दायी, नाप्रणीतपरीत्तदायी चेति । य एभिराकौर: कुहनाम्वा निश्रित्य, लपनाम्वा, नैमित्तिकताम्वा, नष्पेषिकताम्वा, लाभेन लाभं निश्चिकीर्षतां, चीवरपिण्डपातशयनासनग्लानप्रत्ययभ[5]षज्यपरिष्कारान् परत: पर्येषते । सो[अ]धर्मेण[1] यः पुनरधर्मेण सो [अ] स्य भवति मिथ्याजीवः । एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति। कथमन्तद्वयपतितं भवति । यथापीहैकत्यः 1. A separate hand adds this. Page #156 -------------------------------------------------------------------------- ________________ 500 श्रावकभूमी नैष्क्रम्यभूमिः कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः । प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशय [6]नासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङक्ते । आदीनवादी निःसरणमप्रजानन्नयमुच्यते एको [अ]न्तः। पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति । [7]कष्टव्रतसमादायी च भवति। तद्यथा कण्टकापाश्रयो वा भवति । भस्मादायी मुसलापाश्रयः । फलकापाश्रयो 1A-10|| भवति । उत्कुहकस्थितो भवत्युत्कुहकप्र|| [1]हाण योगमनुयुक्तः [1] अग्निपरिचारको भवति । यावत् त्रिरप्यग्नि परिच [रति'] उदकमध्याहारो भवति । यावत् त्रिरप्युदकमध्याव (व)हति । एकपादक: स्थित्वा यतः सूर्यस्ततः परिवर्तते । इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते. द्वितीयो [अ]न्तः। ए[वमन्त'] द्वयपतितं भवति । कथमनर्याणिकं भवति । यथापीहै [2] कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति। अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति । मुक्तिनिर्याणं 1. Letters damaged by pin-hold. ... 2. cf. S. N. IV.360: द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा । कतमे द्वे ? यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्यसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो। एते खो, भिक्खवे, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा. . . '; cf. also, ibid, II.17. Page #157 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः भविष्यतीति । सर्वं च शीलमितो बाह्यानां सुरक्ष( क्षि ) तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते । एवमनैर्याणिकं भवति । । कथं समादानपरिभ्रष्टं भवति । यथापीहैकत्यः सर्व्वेण सर्व्वमलज्जी भ [ 3 ] भवति निरपेक्षः । श्रामण्ये स च भवति । दुःशीलः पापधर्मा' अन्तः पूतिरवस्रुतः कशम्बोदकजातः । शंखस्वरसमाचारः । अश्रमण [ : ] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति । 51 एभिर्दशभिः कारणैर्विपन्न ( नं ) शीलं शीलविपत्तिरित्युक्ता भगवता 2 [ । ] अपिच शीलाभ्यसन [4] मप्युक्तं भगवता [ 1 ] द(त) च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम् । या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या । एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शोलसम्पत्तिर्वेदितव्या । शील 1. See S Ś, p. 41 sq., Abd., p. 132 sq. 2. See D. N. I.68, II.69; A. N., I. 249, II.491; Vbh., p. 431; Pug., p. 35. 3. Asanga says: तत्र विशुद्ध शीलं बोधिसत्त्वस्य कतमत् । तद्दशविधं वेदितव्यं । आदित एव सुगृहीतं भवति श्रामण्यसंबोधिकामतया न जीविकानिमित्तम् । नातिलीनं भवति व्यतिक्रमे मन्दकौकृत्यापगतत्वात् । नातिसृतं भवत्यस्थानकौकृत्यापगतत्वात् । कौसीद्यापगतं भवति निद्रासुखपार्श्वसुखशयनसुखास्वीकरणतया रात्रिंदिवं कुशलपक्षाभियोगाच्च । अप्रमादपरिगृहीतं भवति । ( contd. on p. 52 ) Page #158 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः विशुद्धिश्च [1] क्वचित् पुनर्भगवता[5] शीलं मूलार्थेनोक्त'। यथोक्तसुप्रतिष्ठितमूल[:]स्याच्चित्तस्योपशमे रतः । संयुक्ता च विसंयुक्ता दृष्य [1] दृष्ह्यार्यपापयेति गाथा ॥ क्वचिदलंकार शब्देनोक्तं । यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्वा भिक्षुणी वा अकुशलं प्रजहाति कुशलं भावयति । क्वचिदनुलेपनशब्देनोक्त । यत्राह । शीलानुलेपनसम्पन्नो भि[6]क्षुर्वा भिक्षुणीवेति पूर्ववत् । क्वचिद्गन्धशब्देनोक्त। अस्ति तद्दानं यद्गन्धजातं यस्यानुवातमपि गन्धो. वाति प्रतिवाम (त) मप्यनुवातमपि गन्धो वाति।' क्वचित् सुचरितशब्देनोक्त। यवाह। कायसुचरितस्येष्टो विपाको (contd. from p. 51) पूर्ववत् पञ्चाङ्गाप्रमादप्रतिनिषेवणतया। सम्यक्प्रणिहितं भवति लाभसत्कार-. गर्धविगमात् देवत्वाय प्रणिधाय ब्रह्मचर्यावासानभ्युपगमाच्च । आचारसंपत्त्या परिगृहीतमीर्यापथेतिकरणीयकुशलपक्षप्रयोगेषु सुसम्पन्नप्रतिरूपकायवाक्समुदाचारतया। आजीवसम्पत्त्या परिगृहीतं कुहनादिसर्वमिथ्याजीवकरकदोषविवर्जिततया । अन्तद्वयविवजितं कामसुखल्लिकात्मक्लमथानुयोगविवर्जितत्वात् । नर्याणिक सर्वतीथिकदृष्टिविवर्जिततया । समादानापरिभ्रष्टं शीलं बोधिसत्वानामछि (च्छि)द्रीकरणाविपादनतया । इत्येतद् दशाकारं शीलं बोधिसत्त्वानां विशुद्धमित्युच्यते । Bodhi., p. 128. 1. cp. आर्यवज्रध्वजसूत्र (s 5, p. 22) : सर्वसत्त्वाः शीलगन्धोपेता भवन्तु अनाच्छेद्यशीलाः बोधिसत्वपारमिताशीलाः; cf. also, महावस्तु, I.293-4 : . . . . . . . . . . . 'ग्रीष्माणमासे प्रथमे चैत्रस्मि । वने प्रगुल्मा यथ पुष्पिताग्रा, वातेरिता ते सुरभिं प्रवान्ति ।। एवंविधं ध्यायिनो बुद्धपुत्राः शीलेनुपेता सुरभिं प्रवान्ति । इदं पि संघे रतनं प्रणीतं एतेन सत्यं सुस्वस्ति भोतु ।। मनुष्यतो वा अमनुष्यतो वा ॥ ; cp. Dh. pp. 54, 55. Page #159 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . . 53 दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [1] क्वचित्सम्वरशब्देनोक्तम् । यवाह । दाता दानपतिः शीलवान् [7] भवति । सम्वरस्थायी आगमदृष्टि: फलदर्शी । अपिचोक्तं । शीलवान् विहरति । प्रातिमोक्षसम्वरसंवृत इति विस्तरः ।' ___ केन कारणेन भगवता शीलं मूलशब्देनोक्तम् । 1B-10|| ||[1] प्रतिष्ठार्थं आधारार्थो मूलार्थः । तच्चतच्छीलं सर्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना'] मनवद्यानामग्र्याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलभाय तस्मान्मूलशब्देनोच्यते । तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु] ल्मौषधिवनस्पतीनामुत्पत्तये' एवमेव शीलम्बिस्तरेण पूर्ववद्वाच्यम् । __[2] केन कारणेन शीलमलंकारशब्देनाख्यातं । आह । यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति । शिशु[:] कृष्णकेशः 1. cf. इध, भिक्खवे, भिक्खु सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो' . . . A. N. I.226, 227, 228; Mn. p. 423 etc. . 2. Letters damaged by pin-hold. 4. See Satapatha Br., VI.1.1; X.6.1.4; I.9.1.29, I.9.3.11; III.9.3.2; Kau. Br., IX.4; XIV.3; A. B. VIII.1.; JUB, I.10.2; III.20.8. GBU, VI.2 and elsewhere. Page #160 -------------------------------------------------------------------------- ________________ 54 श्रावकभूमौ नष्क्रम्यभूमिः प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रांवृतानि शोभामात्रां जनयन्ति । न त्वेवं पुनर्जीर्णस्य, वृ[3]द्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैविभूषणैः प्रावृतः स विडम्बित इव ख्याति । आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते । शीलं पुन: सर्वेषां सर्वकालञ्च शोभाकारं भवति । तस्मादलंकारशब्देनोच्यते ॥ केन कारणेन[4]शीलमनुलेपनशब्देनोक्तम् । तत्र बहुकुशलमनवद्यं शीलसमादानं . सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहं अपनयति । धर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ॥ केन कार[5]णेन शीलं गन्धजातशब्देनोच्यते । शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याण: (णं) कीत्तियशः शब्दश्लोको निश्चरति । विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति । अनेन कारणेन शीलं गन्धजातशब्देनो च्यते ॥ केन का[6]रणेन शीलं सुचरितशब्देनोच्यते । सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी। Page #161 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 55 एषा चर्या । तस्मात् सुचरितमित्युच्यते ॥ केन कारणेन शीलं सम्वरशब्देनोच्यते। निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः । तस्मात् सम्वर[7] शब्देनोच्यते। अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [1] कतमा त्रिविधा [1] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्म प्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा। 2A-1// . //[1][तत्र च पुनरेतानि'] कर्माणि प्रत्यवेक्ष · माण[:]शीलसम्वरं परिशोधयति । यत्कर्म कायेन प्रणिहितं भवति कत्तु तदेव प्रत्यवेक्षते । किन्नु व्याबाधिकं मे एतत् कार्य कर्म आत्मना अन्तरायः 1A-7|| ||[1] परेषा[मकु] शलं दुःखोदयं दु:खविपाक .. माहोस्विंदव्याबाधिक मे एतत् कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [ रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च][2]रति । तत्कर्म न करोति । नानुप्रयच्छति । स चेत्पुनर्जानात्यव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्ववत स करोति । तत् कायेन कर्म 1. MS. erazed. 2. Letters damaged by pin-hold. 3. MS. leaf folded, portion reconstructed by us. Page #162 -------------------------------------------------------------------------- ________________ 56 श्रावभूमौ नष्क्रम्यभूमिः न प्रतिसंहरति, अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते किन्तु व्याबाधिकं मे एतत् पूर्व्ववत् । स विज्ञानां सब्रह्मचारिणां सचेत् स ए[वं ' ] प्रत्यवेक्षमाणो [2 जानाति व्याबाधिकं ] [ 3 ] मे एतत् कर्म्म पूर्व्ववत् । सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति । अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते [1] किन्नु व्याबाधिकं मे एतत् पूर्व्ववत् । सविज्ञानां सब्रह्मचारिणा [मन्तिके'] सचेत् स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत् कर्म पूर्व्ववत् [1] [4] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति । स चेत् पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत् कायकर्म पूर्व्ववत् [ 1 ] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति । सुविशोधितं च । यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु [1] यथा का [ 5 ]यकर्म एवं वाक्कर्म वेदितव्यं । अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः । अनागतान् प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः । तन्मनो [ अ ] भीक्ष्णं प्रत्यवेक्षते [i] किन्नु व्याबाधिकं मे एतन्मनः पूर्व्ववत् । 1. Omitted in the MS., added by us. 2. MS. leaf folded, portion reconstructed by us. Page #163 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 57 यावन्नोत्पादयति । प्रतिसंहरति, नानुप्रयच्छति । तन्मनस्कर्म [1] शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छति[6]तन्मनस्कर्म । एवमनेन तन्मनः कर्म प्रत्यवेक्षितं भवति । सुपरिशोधितं । यदुतातीतानागतप्रत्युपन्नेष्वध्वसु' [i] तत्कस्य हेतोरतीते[अ]प्यध्वनि अनागते[अ]पिप्रत्युत्पन्ने [अ]पि ये केचिच्छमणा वा, ब्राह्मणा वा, कायकर्म, वाक्ककर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्युः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य' च [] य[7] थोक्तं भगवता आयुष्मन्तं राहुलमारभ्य। कायकर्माथ वाक्कर्म मनस्कर्म च राहुल । अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम् ॥ एतच्छामणकं कर्म अत्र शिक्षस्व राहुल । अत्र ते शिक्षमाणस्य श्रेय एव न पापकम् ॥ तत्र यदेवं विचिनोति तत् कायकर्म, वाक्ककर्म, मनस्कर्म किं व्याबाधिकं मे इति विस्तरेण . 1. cf., ambalatthikarāhulovādasuttam, M. N., II.92 sq. 2. cp. ibid, pp. 98-9 : ये केचि राहुल, अतीतमद्धानं . . . 'अनागतमद्धानं . . - एतरहि समणा वा ब्राह्मणा वा कायकम्मं परिसोधेन्ति, वचीकम्मं परिसोधेन्ति, मनोकम्मं परिसोधेन्ति, सब्बे ते एवमेवं पच्चवेक्खिवा पच्चवेक्खित्वा कायकम्म परिसोधेन्ति, पच्चवेक्खित्वा पचवेक्खित्वा वचीकम्मं परिसोधेन्ति, पच्चवेक्खित्वा पच्चवेक्खित्वा मनोकम्मं परिसोधेन्ति । Page #164 -------------------------------------------------------------------------- ________________ 58 श्रावकभूमौ नष्क्रम्यभूमिः पूर्ववदियं प्रत्यवे[8][क्षणा'] [i] यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति । तेनैव प्रीतिप्रामोद्यनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना [i] तवैवं परिशुद्धस्य शीलसम्वरस्य दशानुशन्सा 1. cp. ibid, p. 99 : तस्मातिह राहुल 'पच्चवेक्खित्वा कायकम्मं पञ्चवेक्खित्वा परिसोधेस्सामि, पच्चवेक्खित्वा पच्वेक्खित्वा वचीकम्मं परिसोधेस्सामि, पञ्चवेक्खित्वा पञ्चवेक्खित्वा मनोकम्मं परिसोधेस्सामी' ति-एवं हि ते, राहुल सिक्खितब्ब' ति । So far, no parallel verses in Pāli have been met with, but corresponding ideas are found scattered throughout the whole corpus of the extant Tripitaka, e.g., K. N., VI.321 (Apadana) Vs. 42; p. 232, Vs. 37 : कायेन कुसलं करवा, वाचाय कुसलं बहु । मनसा कुसल कत्वा, भव्यापज्जं निरूपधि । cp. also S. N., I.40 (Vs. 88), p. 51, para 23; p. 72 (अत्तरक्खितसुत्त) : कायेन संवरो साधु, साधु वाचाय संवरो। मनसा संवरो साधु, साधु सब्बत्थ संवरो ॥ सब्बत्य संवुतो लज्जी, रक्खि तो ति पवुच्चति ॥ ; p. 92 : यं च करोति कायेन, वाचाय उद चेतसा । तं हि तस्स सक होति, तं व आदाय गच्छति । तं वस्स अनुगं होति, छाया व अनपायिनी ॥ तस्मा करेय्य कल्याणं, निचयं सम्परायिकं । पुआनि परलोकस्मि पतिट्ठा होन्ति पाणिनं ॥ ति; the above Sanskrit verses might have been taken from the 78291H of the Mahāyana Buddhists, which is no more extant. Page #165 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 59 (शंसा) वेदितव्या'[:1] कतमे दश । इह शीलवां-- (वान्) विहरति पुरुषपुद्गलः शीलविशुद्धिमात्मनः 1. MS. slightly damaged. 2. This is called शीलसम्पत् also; cp. Atthasalini, p. 45 : सोरच्चमेव सीलस्स सम्पादनतो सीलस्सपरिपूरणतो सीलस्स सीम्पदा ति सील सम्पदा; cf. also सीलविसुद्धि, ibid, loc. cit.; cp. Psm., pp. 52-3 सोतापत्तिमग्गेन दिट्टेकट्ठानं किलेसानं . . . 'सकदागामिमग्गेन ओळारिकानं किलेसानं... 'अनागामिमग्गेन अनुसहगतानं किलेसानं... 'अरहत्तमग्गेन सब्बकिलेसानं पहानं सीलं; वेरमणी सीलं, चेतना सील, संवरो सील, अवीतिक्कमो सीलं । एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय ' . . 'बहुलीकम्माय...", अलङ्काराय . . . 'परिक्खाराय..., परिवाराय...', पारिपूरिया...', एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय, अभिआय, सम्बोधाय निम्बानाय संवत्तन्ति । cf. D. N., II.68-9 : पश्चिमे, गहपतयो, आनिसंसा सीलवतो सीलसंपदाय । कतमे पञ्च ? इध. . . 'सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति । · · ·सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुगच्छति । · · ·सीलवा सीलसम्पन्नो यं यदेव परिसं उपसंकमति . . . विसारदो उपसङ्कमति अमङ्कुमतो· · · सीलवा सीलसम्पन्नो असम्मळ्हो कालं करोति ।. . . . सीलवा सीलसम्पनो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उप्पज्जति . . . .1; cf. also M. N., I.45; A. N., IV.100-3; Vsm., I.23-4; I.10-5; cp. SR,XXVII, p. 160: दशेमे कुमार अनुशंसाः परिशुद्धशीलस्यबोधिसत्त्वस्य महासत्त्वस्य । कतमे दश ? यदुत ज्ञानं च परिशोधयति परिपूरयति । बुद्धानां भगवतामनुशिक्षते। अहितो भवति पण्डितानां । प्रतिज्ञातो न चलति । प्रतिपत्तौ तिष्ठति । संसारात् पलायते । निर्वाणमर्पयति । निष्पर्युत्थानो विहरति । समाधि प्रतिलभते। अदरिद्रश्च भवति । ...See gāthās 1-6; cp. also, pp. 158-9 (XXVI. दानानुशंसापरिवर्तः); see also, XXVIII, p. 161 f.; cp. Bodhi, p. 128 quoted supra, p. 51, f.n. 3, Page #166 -------------------------------------------------------------------------- ________________ 60 श्रावभूमी : नैष्क्रम्यभूमिः 1B-7 // प्रत्यवेक्षमाणः अविप्रति // [1][ सारं प्र'] तिलभते । अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिजयते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकाय: सुखं वेदयते । सुखितस्य चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निविद्यते[ ]निव्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति [:] स्मृतिर्ज्ञा( विमुक्तिज्ञा ) नदर्शनं [2] भवति । यावन्निरुपधिशेषे निर्व्वाणधातौ परिनिर्व्वाति । यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धधियतेयमविप्रतिसारं प्रतिलभते । अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्स: ( शंसः) । पुनरपरं शीलवां ( वान् ) पुरुषपुद्गलः मरण कालसमये प्रत्युपस्थिते, कृतं एतन्मे सूक्तं त [...] ( सुचरितं ) कायेन वाचा मनसा न कृतं एत [3]न्मे दुश्चरितं कायेन पूर्व्ववत् । इति या गतिः । कृतपुण्यानां कृतकुशलानां कृतभयभीरुप्राणानां तां गति प्रेत्यं गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (1) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति । भद्रिका कालक्रिया भद्रको [ अ ] भिसम्परायः । अयं द्वितीय: शीलानुशन्स: ( शंसः) ॥ पुनरपरं [4] शीलवत: पुरुषपुद्गलस्य कल्याणो 1. MS. leaf brittled and torn, text reconstructed by us. Page #167 -------------------------------------------------------------------------- ________________ नष्कम्यभूमिः . . 61 वर्णः कीतिर्यशः [:] शब्दश्लोको निश्चरति । अयं तृतीयः शीलानुशन्स: (शंसः) । ___ पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतियुज्यते। निष्परिदाहेन कायेन चित्तेन चायं चतुर्थः शीलानुशन्स: (शंसः)। __ पुनरपरं शीलवां (वान्) पुरुषपुद्गलः सुप्तो [अ]पि देवानां रक्ष्यो भवति । [5] अयं पञ्चमः शीलानुशन्सः (शंसः) । · पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति । परतः पापस्य, न भीतेश्च संत्रस्तमानसः [i] अयं षष्ठः शीलानुशन्सः (शंसः) ॥ . पुनरपरं शीलवां (वान्) पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपि प्रत्राणां छिद्रप्राप्तो[अ]पि रक्ष्यो भवति। सर्वदायं पुरुषपुद्गल इति विदित्वा मित्रताम्वा[s]पद्यन्ते (ते) [6]मध्यमस्थताम्वा[1]अयं सप्तमः शीलानुशन्सः ।। पुनरपरं पूर्वबह्वास्थानानां यक्षाणां निवासिकानाममनुष्याणां छिद्रप्राप्तो[अ]पि रक्ष्यो भवति । यदुत तदेव शीलमधिपतिं कृत्वा [1] अयमष्टमः शीलानुशन्सः (शंसः) । पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छण परतो लाभ लभन्ते (लभते)। यदुत चीवरपिण्ड1. Letters indistinct. Page #168 -------------------------------------------------------------------------- ________________ श्रावकभूमी नष्क्रम्यभूमिः पातशय[7] नासनग्लानप्रत्ययभैषज्यपरिष्कारान्यदुत शीलाधिका (क) रणहेतोः सत्कृतश्च भवति । गुरुकृतो राज्ञां राजामात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां [1] अयं नवमः शीलानुशन्सः (शंसः) ।। पुनरपरं पूर्ववत्सर्वप्रणिधानानि समृध्यन्ति । स चेदाकांक्षते कामधातौ क्षत्रियमहासालकुलानां, ब्राह्नणमहा[8]सालकुलानाम्वा, गृहपतिमहासालकुलानां वा चातुर्महाराजकाणि कानाम्वा (चातुर्महाराजिकाणां वा) देवानां, ता(त्र)यस्त्रिशानाम्वा, यामानां, तुषितानां, निर्माणरतीनां, परनिर्मितवशवत्तिनां देवानां सभागतोयोपपहो (सभागतायामुपपन्नो) यथापि तद्विशुद्धत्वाच्छीलानां समदानां अत्यर्थजातं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विह 1A-8|| //[1]रेयं । रूपोपमानां च देवानां सभागतायोपपद्येय (यामुपसम्पद्येय)विहरे य एत']द्यश-एतच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति । स चेदाकांक्षते ।...2 विमोक्षा..."स्याद्वोपसम्पद्य विहरेयं । आरूप्योपगतानाम्वा देवा[नां स'] भागतायो (यामु)पपद्येय पूर्ववत् ॥ स चेदाकांक्षते अत्यन्तनिष्ठनिर्वाणमधिगच्छे[2]यमित्यधिगच्छति ॥ (तद्गति') शुद्धत्वा 1. Letters lost by pin-hold. 2. MS. dim and illegible. 3. MS. dim and indistinct, may also be raifa? Page #169 -------------------------------------------------------------------------- ________________ मैष्क्रम्यभूमिः 63 च्छीलानां सर्वत्र च वीतरागस्य [1] अयं दशमः शीलानुशंसो वेदितव्यः । __ निर्दिष्ट: . शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसम्पत्तिः। निर्दिष्टानि पर्यायनामानि । निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो[अ]नुशंसः ।। स एष साकारपरिपूर्णः शीलसम्वरः संभारपरिगृहीत आख्यातः कथि[3]मो (तो) विवृतः प्रकाशितो यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः . शिक्षितव्यं ॥ ॥ उद्दानं ॥ विभंगस्त्रिविधो ज्ञेयः सम्पद् दशविधा भवेत् । पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता। अनुशन्सो (शंसो)दशविधः एषो[5]सौ शीलसम्वरः ।। इन्द्रियसम्बरः कतमः। यथापीहैकत्यः [4] 1. In Vm., Buddhaghosa enumerates freeHar as a special kind of सील (I.25, 42). On the basis of Vibhanga, p. 298 and D. N., 1.62, he prefers to call it सतिसंवर instead of इन्द्रियसंवर. इन्द्रियसंवर has been defined in the Pali Tripitaka as : इधेकच्चो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुव्यञ्जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झा दोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति ।. . . रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति । या इमेसं छन्नं इन्द्रियानं गुत्ति गोपना आरक्खो संवरो-अयं वुच्चति 'इन्द्रियेसु गुत्तद्वारता' इमाय इन्द्रियेसु गुत्तद्वारताय उपेतो होति समुपेतो. . . . . . . 'समन्नागतो। तेन वुच्चति 'इन्द्रियेसु (contd. on.p.64) Page #170 -------------------------------------------------------------------------- ________________ 64 श्रावकभूमौः नष्कम्यभूमिः इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिनिपकस्मृतिरित्ति विस्तरः । तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्भवति । निपकस्मृतिरिति विस्तरेण यावद्ररक्षति मन इन्द्रियं मन इन्द्रियेण [1] स एवं समापद्यते । एवमिन्द्रियैर्गुप्तद्वारो विहरति । । तत्र कथमारक्षितस्मृतिर्भवति । यथापीहैकत्येने [5]न्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति । चिन्तितम्वा पुनर्भावितम्वा। तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति ।' (contd. from p. 63) गुत्तद्वारो' ति। Vibhariga, pp. 298-9; Dh. S., p. 290; M. N., I.231 (इन्द्रियसंवरः); D. N. I.62; See, Vsm, I.25, 42, 126, and 59 : एवमिदं सङ्के पतो रूपादिसु किलेसानुबन्धनिमित्तादिग्गाहपरिवज्जनलक्खणं इन्द्रियसंवरसीलं ति वेदितब्बं (I.59); cp. As., V. 135 (pp. 317-8); cf. Ada, p. 124 : इन्द्रियसंवर: कतमः । नोपगन्तुं प्राप्यचिन्तयति मातृप्रामं । अग्रजानुजातनुजासंज्ञया पश्यन् स्त्रियं न चिन्तयति न स्त्रीन्द्रियसंज्ञास्मृतिं जनयति यतो भवन्ति भूयः क्लेशाः, see, Ss, p. 191. 1. cp. प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः । ___प्राग्विज्ञानानुभूतेऽथ चेतस्युत्पद्यते स्मृतिः ॥ (Abd., Vs. 27) प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकूलेभ्यः पूर्वविज्ञानानुभूते रुपादौ वस्तुनि स्मृतिरुत्पद्यते (Adv., p. 22); cp. also, ibid. p. 69 : चित्तव्यापाररूपा स्मृतिः। चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमाणकर्मान्ताविप्रमोषलक्षणा, cf. Ada., pp. 116, 123; Trb., ad vs. 3. cd; cp. Y. S. with Y. B. and Vrtti I.11; Vsm, XIV.141, cp. also I.8; IV.49; cf. SS, p. 68 : (contd. on p. 65) Page #171 -------------------------------------------------------------------------- ________________ क्रम्य भूमिः स तस्या एव स्मृतेः प्रतिलब्धायाः असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्य [T]सं करोति, चिन्तायां [6] भावनायां योगमभ्यासं करोति । न भवति । स स्त प्रयोगा यि - कृत प्रयोग एवमनेन तस्या [ : ] श्रुतसमुदागमता( गता ) याश्चिन्ता - समुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रिय (T) या आरक्षा कृता भवति । एवमारक्षितस्मृतिर्भवति । कथं निपकस्मृतिर्भवति । स तस्यामेव स्मृतौ नित्य [7]कारी च भवति । [ निर्य [[]णकारी च भवति 2 ] | तत्र या नित्यकारिता इयमुच्यते सातत्य - कारिता । तत्र या निर्य [[]]णकारिता इयमुच्यते सत्कृत्यकारिता । स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते ' । स तथारक्षितस्मृतिर्भवति । तथा तां स्मृति न संप्रमोषयति । स तथानिक1B-8 / / स्मृतिर्भवति । तथा तस्यामेवा || [1] मुषितायां • 65 (contd. from p.64) यया स्मृत्या सर्व क्लेशानां प्रादुर्भावो न भवति । यया स्मृत्या सर्वमारकर्मणामबतारं न ददाति । यया स्मृत्या उत्पथे वा कुमार्गे वा न पतति । यया स्मृत्या 1 दौवारिकभूतया सर्वेषामकुशलानां, चित्तचैतसिकानां धर्माणामवकाशं न ददाति । इयमुच्यते सम्यक्स्मृतिरिति । 1. MS. dim and illegible. 2. Added by a separate hand in a footnote, not legible. 3. cf. Vbh., p. 300. Page #172 -------------------------------------------------------------------------- ________________ 66 श्रावभूमी नेक्रम्यभूमिः स्मृतौ बलाधानप्राप्तो भवति । येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय । कथं स्मृत्या [ss] रक्षितमानसो भवति । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते । चक्षुर्वि [ ज्ञानं, च']क्षुविज्ञानानन्तरमुत्पद्यते । विकल्पकं मनोविज्ञानं येन [2] विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते । अप्रियरूपेषु रूपेषु व्यापद्यते [1] स भा - ( ता ) मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात्तस्मात् संरक्षति । यथा संक्लेशो नोत्पद्यते । एवं श्रोत्रं घ्राणं जिहवां कायं मनः प्रतीत्य धर्मांश्चोत्पद्यते मनो [ 3 ] विज्ञानं । तच्च मनोविज्ञानमस्यायोनिश[] विकल्पसहगतं संक्लेशसमुत्थापकं । येन प्रियरूपेषु धर्मेषु संरज्यते । अप्रियरूपेषु धर्मेषु व्यापद्यते । स तस्मादयोनिशोविकल्पात् संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते । एवं स्मृत्यारक्षितमानसो [4]भवति ।। कथं समावस्था वचारको भवति । समावस्थोच्यते । उपेक्षा कुशला वा, अव्याकृता वा [] स तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात् तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति । 1. Letters lost by pin-hold. Page #173 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 67 तेनोच्यते समावस्थावचारकः । एवं समावस्थावचार[5] को भवति । ____ कथं पुनस्तस्मादयोनिशो विकल्पसंक्लेशसमुत्थापकान् मानसं रक्षति । न निमित्तग्राही भवति । तेषु रूपेषु, शब्देषु, गन्धेषु, रसेषु, स्प्रष्टव्येषु, धर्मेषु नानुव्यंजनग्राही भवति यतो [अ]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः। स चेत् पुनः स्मृतिसंप्रमोषात् क्ले[6]शप्रचुरतया वा विवर्जयतो[अ]पि निमित्तग्राहम • (होs) नुव्यंजनग्राह[स]मुत्पद्यते एव । पापका अकुश. लातो दुःगृहीतो (पापकादकुशलतो दुर्गृहीतो) भवति 1A-5/1 ||[2] के (ये) धर्मा अनुसरन्त्येव । चित्तं तेषां सम्वराय . प्रतिपद्यते। आभ्यां द्वाभ्यामाकाराभ्यां तस्मात् संक्लेश समुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति ।। .. कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां संर[3]क्ष्य कुशलायाम्वा उपेक्षायामवधारयत्यव्या कृतायाम्वा[1]द्वाभ्यामेवाकाराभ्यां [1] कतमाभ्यां द्वाभ्यां [1] यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते। यथा चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते । मे(ए)वं श्रोत्रघ्राणजिह वाकायां(यान्), रक्षति मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । आभ्यां द्वा[4]भ्यामाकाराभ्यां कुशलायाम्वा, अव्याकृतायाम्वा उपेक्षायां तन्मानसमेव चारयति । 1. May also be read as arcefa. Page #174 -------------------------------------------------------------------------- ________________ श्रावकभूमौः नष्क्रम्यभूमिः कथं चक्षुविज्ञेयेषु रूपेषु न निमित्तग्राही भवति । निमित्तग्राह उच्यते। यच्चक्षुर्विज्ञानगोचरो रूपे तस्य गोचरस्य ग्राही भवति । चक्षुर्विज्ञानेन [i] एवं निमित्तग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु श्रोत्रघ्राण[5]जिह वाकायमनोविज्ञेयेषु रूपेषु अपरा जाति[२] [2]निमित्तं । स चेत् पुनस्तं गोचरं परिवर्जयति । चक्षुर्विज्ञानस्यैवं न (च) न निमित्तग्राही [भ]वति । चक्षुर्विज्ञेयेषु रुपेष्वेवं श्रोत्र घ्राणजिह वाकायमनोविज्ञेयेषु धर्मेषु [1] कथं नानुव्यंजनग्राहीभवति। चक्षुर्विज्ञेयेषु रूपेषु [1] अनुव्यंजनगाह उच्यते । यस्तेष्वेव[6]चक्षुविज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा, संद्वेषाय, वा संमोहाय वा तं गोचरं परिवर्जयति । नोत्पादयति तदालम्बनं । तन्मनोविज्ञानमेवं नानु- ' व्यंजनग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु [1] एवं श्रोत्रघ्राणजिह वाकाय[7]मनोविज्ञेयेषु धर्मेषु अपरा जातिनिमित्तग्राहस्यानुव्यंजनग्राहस्य च । तत्र निमित्त ग्राहो यच्चक्षुषा रुपाण्याभासगतानि तज्जं मनस्कारं 18–5// संमुखीकृत्य पश्यति [i]//[1]तत्रानुव्यंजनग्राहः । तान्येव रूपाणि चक्षुषा आभासगतानि तज्जं मनसिकारं संमुखीकृत्य पश्यति । अपितु परतो[अ] नुस्रवपूर्वक 1. A separate hand adds this. Page #175 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 69 शृणोति । सन्त्येवंरूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि यान्य']धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः [2]यथाश्रुतानि चक्षुविज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते । अनुव्यंजनग्राहः [1] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः । स पुनरयं निमित्तग्राहो[अ]नुव्यंजनग्राहश्च अस्ति यग्निदानमस्य · यदधिकरणं यदधिपतेयं अस्य पापका अकुशला धर्माश्चित्तमनु[3] स्रवन्ति । अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तत्र , यो[अ]यं निमित्तग्राहो [अ]नुव्यंजनग्राह[7]अयोनिश[7]ग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति[4] । __पापका अकुशला धर्माः कतमे [1] रागः, राग समुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । द्वेषो, मोहः [1], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः । 1. Letters lost by pin-hold. 2. cf. Vbh., pp. 207, 210, 211, 217; see, pp. 440-1; (contd. on p. 70) Page #176 -------------------------------------------------------------------------- ________________ 70 श्रावभूमी नैष्क्रम्यभूमि: 1 कथमेते चित्तमनुत्रवन्ति । यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते । गच्छति प्रतिस [ 5 ] रति । तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः [:] ' कायवाङ मनोदुश्चरितसमुत्थापका [स्] ते रागद्वेषमोहा उत्पद्यन्ते, गच्छन्ति प्रतिसरन्ति । तेनोच्यन्ते (d) चित्तमनुप्रवन्ति । एवं तावन्निमित्तग्राहेणानुव्यंजन ग्राहेण च य उत्पद्यते, संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु सो[ अ ] स्य [6] नोत्पद्यते निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयतः [1] स चेत् पुनः स्मृतिसंप्रमोषाद्वा, क्लेशप्रचुरतया वा एकाकिनो [ अ ]पि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा पूर्वानुभूतां ( तान् ) श्रोत्र घ्राणजिह् वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वोत्पद्यन्ते पापका अकुशला धर्मा [स्] तानुत्पन्नानधिवासयति [7] प्रजहाति विशोधयति, व्यन्तीकरोति । तेनोच्यते तेषां सम्वराय प्रतिपद्यते । 1 , स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिह, वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं 1A - 4 / / भवति । // [1] तेषु तथा प्रेरयति । यथा न (contd. from p. 69) pp. 431-3 ( अकुसलमूलानि लोभो, दोसो मोहो ); Dh. S., pp. 96-106; pp. 240f., 270 f.; A. N., I.244; cf. S. N., III.429-30; 184; 135. 2. Missing in the MS., added by us. Page #177 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 71 संक्लिश्यते । एवमनेन तस्मात् संक्लेशान्मन [इन्द्रियं'] रक्षितं भवति । तेनोच्यते रक्षति मन इन्द्रियं । येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्षुरिन्द्रियं न प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिह वाकायमनोविज्ञेयेषु ध[मेषु'] मन इन्द्रियं न प्रेरयितव्यं भवति । तेषु सर्वेण सर्वं सर्वथा न प्रेरयति । तेनोच्यते[2]चक्षुरिन्द्रियेण सम्वरमापद्यते । तेनोच्यते यावन्मन इन्द्रियेण सम्वरमापद्यते । अयं तावद्विभंगो विस्तरेणेन्द्रियसम्वरस्य विज्ञेय' [:] । समासार्थः । येन च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः । तत्सर्वमेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते ॥ तत्र केन संवृणोति [1]या आरक्षिता च स्मृतिस्तया संवृ[3]णोति [1] किं संवृणोति [1] चक्षुरिन्द्रियं संवृणोति । श्रोत्रघ्राणजिह वाकायमनइन्द्रियं संवृणोति । इदं संवृणोति । ___ कुतः संवृणोति। प्रियरूपा[s] प्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मभ्यो [अ]तः संवृणोति (संवृणोति')। कथं संवृणोति। न निमित्तग्राही भवति नानु1. Letters lost by pin-hold. 2. See also, S. N., III.74, 170, 178; M. N., I.330-1; cp. SS, p. 112. 3. A repetition, may be deleted. Page #178 -------------------------------------------------------------------------- ________________ 72 श्रावकभूमौ नैष्क्रम्यभूमिः व्यंजनग्राही यतो ] अ ] धिकरणमेव पापका अकुशला धर्माश्चित्तम [4] नुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण । संम्वरमापद्यते । इत्येवं संवृणोति । का पुनः संवृतिः । यतः स्मृत्या [ऽऽ]रक्षितमानसो भवति । समावस्थावचारकः । इयमुच्यते संवृतिः । पुनरपरः समासार्थः [1] यश्चसम्वरोपायः । यच्च सम्वरणीयम्वस्तु, या च संवृतिः । तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते । [5] तत्र कतमः सम्वरोवा ( संवरोपायः ) [ 1 ] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही । यतो [ अ ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण सम्वरमाप [ 6 ] द्यते । अयमुच्यते सम्वरोपायः । सम्वरणीयं वस्तु कतमत् [1] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु । तत्र संवृतिः कतमा [1] यदाह । स्मृत्यारक्षितमानसो भवति । समावस्थावचारक इतीयमुच्यते संवृतिः । स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः । Page #179 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः प्रतिसंख्यानबलसंगृही[तो भावनाबलंसंगृही'] तश्च । तत्र प्रतिसंख्यानबल[7] संगृहीतो येन विष्येष्वादीनवं पश्यति । नो तु तमादीनवं व्यपकर्षति । प्रजहाति । तत्र[भा]वनाबलसंगृहीतो येन विष्येष्वादीनवं पश्यति, तं च पुनरादीनवं व्यपकर्षति । प्रजहाति । तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसम्वरेण 1B-4|| विष//[1]यालम्बनं क्लेशपर्यवस्थानं नोत्पादयति, न संमुखीकरोति । न चैवाश (श्र) यसन्निविष्टमनुशयं प्र[जहा']ति, समुद्घातयति । तत्र भावनाबलसंगृहीते[ने ]न्द्रियसम्वरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति, न सम्मुखीकरोति । सर्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति । समुद्घातयति । अयम्विशेषः, अयमभिप्रायः । इद[म'] [2] नाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसम्वरस्य । तत्र यो[अ]यं प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्वरो[अ]यं संभारमार्गसंगृहीतः [1] यः पुनर्भावनाबलसंगृहीत इन्द्रियसम्वरः । स वैराग्यभूमिपतितो वेदितव्यः ।। भोजने मात्रज्ञता कतमा । यथापीहैकत्यः प्रति1. Added by a separate hand in a footnote. 2. A separate hand adds this. 3. Letters lost by pin-hold. 4. A separate hand adds this. 5. MS. slightly damaged, portion supplied by us. Page #180 -------------------------------------------------------------------------- ________________ 74 श्रावभूमौ नष्क्रम्य भूमिः संख्यायाहारमाहर [3]ति । न द्रवार्थं न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्व्ववत् । ' कथं प्रतिसंख्यायाहारमाहरति । प्रतिसंख्योच्यते यया' प्रज्ञया कबडंकारस्याहारस्यादीनवं समनुपश्यत्या 1. cp. S. N. II.84 ( with reference to the forest-dwellers' parable ) "तं किं मञथ, भिक्खवे, अपि तु ते दवाय वा आहारं आहारेय्यु, मदाय वा आहारं आहारेय्युं, मण्डनाय वा आहारं आहारेय्युं विभूसनाय वा आहारं आहारेय् " ति ? "नो हेतं भन्ते ।" आहार is intimately related to the Buddhist concept of पिण्डपात, see Vm., I. 89; for an elaborate analysis of the above, see, ibid, 1.89-90 : नेव दवाया ति एतं मोहूपनिस्सय पहानत्यं वृत्तं । न मदाया ति एतं दोसूपनिस्सय पहानत्यं, न मण्डनाय, न विभूसनाया ति एतं रागूपनिस्सय पहानत्थं नेव दवाय, न मदायाति चेतं अत्तनो संयोजनुष्पत्तिपटिसेधत्यं । न मण्डनाय, न विभूसनाया ति एवं परस्स पि संयोजनुप्पत्तिपटिसेधनत्थं । चतहि पि चेतेहि अयोनिसो पटिपत्तिया कामसुखल्लिका योगस्स च पहानं वृत्तं ति वेदितब्बं । ( 1.90); cp. also, M. N., I.335; 'किञ्च, भिक्खवे, उत्तरिकरणीयं ? भोजने मत्तनो भविस्साम, पटिसङ्खा योनिसो आहारं आहरिस्साम, नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणं च वेदनं न उपादेस्साम, यात्रा चनो भविस्सति, अनवज्जता च, फासु विहारो चा' ति एवं हि वो, भिक्खवे, fafa, Vbh., p. 299; Dh. S., pp. 290-1; cf. S. N., II. 12: चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं अनुग्गहाय । कबळीकारो आहारो ओळारिको ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं । 2. Wayman reads यमा and corrects it as प्रज्ञा, ibid, p. 140, f.n. 27; he quotes Tib.: so sor rtog pa żes bya ba ni śés rabste; it might be possible that has been omitted in the MS. Page #181 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 75 दीनवदर्शनेन विदूषयित्वा (विदूष्या )भ्यवहरति ॥ तत्पुनरादीनवदर्शनं कतमत् । यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरि[4]णामान्वयो वा, पर्येषणान्वयो वा। परिभोगान्वय आदीनवः (कतमः') [1] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [1] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्णितश्च, लालाविसरविक्लिन्नश्च भवति । लालापरिवेष्टितश्च भवति। [5]स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति । स यासौ पूविका, पुराणा मनापता (न आपता) तां सर्वेण सर्वं विजहाति । परां च विकृतिमापद्यते । यस्यां च विकृतौ 1. cp. As, V. 136, p. 318 : पटिसङ्खा योनिसो आहारं आहारेतीति पटि संखानपञआय जानित्वा उपायेन आहारं परिभुञ्जति ।' . . 'उपायं दस्सेतुं नेव दवाया ति आदि वुत्तं।..; cp. सत्त्वस्थितिवृद्धिहेतव आहाराश्चतुर्विधाः । आहाराश्चत्वारः कतमे। कबलीकार आहारः प्रथमः । स्पर्शाहारो द्वितीयः । मनः संचेतनिकाहारस्तृतीयः । विज्ञानाहारश्चतुर्थः ।। ___ कबलीकाराहारस्य त्रिषु गन्धरसस्पर्शायतनेषु संग्रहः । कस्माद्रूपायतने न संग्रहः यस्माच्चक्षुर्दर्शनाहारेण सत्त्वनिकायस्य महाभूतानां नोपचयस्तस्मात् ।। कबलीकाराहारो द्विविधः । खरो मृदुश्च । कतमः खरः । सर्वो हि भक्तापूपादिः । कतमो मृदुः । पेयं सुरभिकायानुविलेपनादि । कतमः । स्पर्शाहारः । सास्रवमनः स्पर्शाहारश्च । (त इमे) सन्तानानुच्छेदेन परेऽपि लोके प्रवर्तन्ते ॥ Ada, p. 40; see also p. 41. 2. A separate hand adds this in a footnote; Wayman reads तत्र कतमः परिभोगान्वय आदीनवः. Page #182 -------------------------------------------------------------------------- ________________ 76 start forयभूमि: वर्तमानश्छन्दितकोपमः । ख्याति । तदवस्थं चैनं स चेदयं भोक्ता पुरुषपुद्गलः स चेदाकारतो मनसि कुर्यात् समनुस्मरेनास्य सर्वेण सर्व्वमन्यत्रापि तावद - विपरिणते, प्रणीते [6] भोजने भोगकामता सन्तिष्ठेत । कः पुनर्व्वादस्तत्र तदवस्थ इति य एभिराकौररनेकविधैरनया [ss] नुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा या [S] सौ शुभा वर्ण निभा अन्तरीयते, आदीनवश्च प्रादुर्भवति अशु (शु) चिसंगृहीतः [1] अयमुच्यते परिभोगान्वयः । आदीनवः । यदुत आहारे । तत्र कतमो विपरिणामान्वय' आदीनव [7] आहारे । तस्य तमाहारमाहृतवतस्तु [ष्टव' ] तः यदा विपरिणमति राख्या मध्यमे वा यांमे, पश्चिमे वा यामे, तदा स रुधिरमान्स (मांस) स्नाय्वंस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराणि । अस्मिन् काये अशुचिन्द्रव्याणि विवर्धयति संजनयति । [[[5]4 अर्थतश्च । अतिपरिणतश्चाधोभागी 5A- 7 // 1. Wayman reads छर्दितकोपमः. 2. Omitted in the MS., added by us. 3. A black blot makes two letters completely illegible; supplied by us; Wayman suggests - आहृतवत आ (शितव ) तः on the basis of Tibetan-mid par gyur nas. 4. This text is the resumption of the food-section and occurs in the middle of the Cintamayi Bhūmi. On the basis of the Tibetan translation, Wayman suggests (contd. on p. 77 ) Page #183 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः भवति । यदस्य दिवसे शोचयितव्यं च भवति । तेन च यः स्पृष्टो भवति । हस्तो(तौ) वा पादो(दौ) वा, अन्यतमा[6]न्यतमज्वा (मंवा ) अंगप्रत्यंगं, बहिर्धा गुप्यनीयं (गोपनीयं ) भवत्यात्मनः परेषां च (।) तन्निदानाश्चास्योत्पद्यन्ते । काये बहवः कायिका आबाधाः। तद्यथा गण्डः, पिटकः, दद्रू, विचिका, कण्डू [:], कुष्ठः, किटिभः, किवासो (किलासो), ज्वरः कासः शोथ:, शोषापस्मार (शोषोऽपस्मार), आटक्कर, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये भैरंभगया ([अ]प्येवंभागीयाः) काये का[7]यिका आबाधा उत्पद्यन्ते । भुक्तम्वा[अ]स्य विपद्यते । येनास्य काये विषुचिका सन्तिष्ठते । अयमुच्यते (contd. from p. 76) विपरिणमति for अति (Tib. yons su hju bar hgyur ba). He further adds that the Tibetan translation suggests the following text preceding to the word विपरिणमतिउत्कर्षयति / तेषामेकत्यानि च विण्मूत्रवस्तुना. But I think, the context does not suggest this emendation. Tibetan translation is : brta bar hgyur ba dan / de dag las la la ni bśan ba dan / gci baḥi dros por yons su hjug par hgyur sin, see, ibid, p. 141, f.n. 29. 1. Wayman emends this as यदस्यकस्मिन्. 2. Wayman reads शोषः, but the MS. seems to be correct and no such emendation is required, as ge has been enumerated in the Ayurvedic texts as a kind of disease, i.e., swelling; vide, Caraka, I. 18, p. 90 sq. Page #184 -------------------------------------------------------------------------- ________________ 78 श्रावभूमौ नैष्क्रम्यभूमिः विपरिणामाच्च य आदीनवो यदुत आहारे । तत्र कतमः पर्येषणान्न (त्व) आदीनव आहारे । पर्येषणान्वय आदीनवो [ अ ] नेकविध [ : ] - समुदाननाकृतः । आरक्षाकृतः । स्नेहपरिभ्रंशकृतः । अतृप्ति5B-7 // कृतः । अस्वातन्त्र्यकृत: //[1] दुश्चरितकृतश्च । तत्र कतम आदीनव आहारे [1] समुदानना - कृतः [1] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते । कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनाव्यसनसंख्या मुद्रा [ अनेकविधेन शिल्पस्थानकर्मस्थानेनाप्रति लब्धस्य वा][ss] हारस्य प्रति [2] लभ्भाय, उपचयाय वा [1] यथा आहारस्ये ( स्यै ) वमाहारनिदानस्य [1] तस्यैवमुत्सहतो, घटत (तो), व्यायच्छत ( : ), स चेत्ते कर्मान्ता विपद्यन्ते । स तं निदानं ( तन्निदानं ) शोचति क्लाम्यति, परिदेवते । उरस्ताडयति । क्रन्दति – संगो वा [ मा]मापद्यते । मोहोबत मे स्वायासो अ तिफल इति । अयमु (यं समु) दानना सहगतः आदीनवो यदुत आहारे [1] स चेत्पद्यते [3] स तस्यारक्षाधिकरणहेतोस्तीव्र मापद्यते । कच्चिन्मे भोगा राज्ञा वा अपह्नियेरंश्चोरंब्व अग्निना वा दह्येरनुदकेन वा उद्येयुः । कुनिह (हि) ता वा निधयः प्रणश्येयुः, Page #185 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 79 bil111:11 कुप्रयुक्ता वा कर्मान्ताः प्रलुज्येरन्, अप्रियो (या)वा दायादा अधिगच्छेयुः । कुलेवा कुलांगार उत्पद्येत । यस्तान्भोगाननयेन व्यसनमापादये[द]यमारक्षासह[4]गत आदीनवो यदुत आहारे। __कतम आदीनव[:] स्नेहपरिभ्रंशकृतः। यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्णम्भाषते । पुत्रो मात्यः (मातुः), पिता पुत्रस्य, पुत्रो (त्रः) पितुः, भ्राता भगिन्या, भगिनी भ्रातुः । सहायकः । सहायकस्य । प्रागेव जनो जनस्य [1] ते (।) चान्यो[5]न्यं विगृहीता भवन्ति, विवादमापन्नास्तथाउदारा ब्राह्मण[5]क्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीत[7]विवादमापन्ना: अन्यो[5]न्यं पाणिना प्रहरन्ति । लोष्ठेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्त्ययमुच्यते स्नेहपरिभंशकृत आदीनवः । तत्र कतमः। अतृप्तिकृत आदीनवः। यथापि तद्राजानः कृतिया (क्षत्रिया) मूर्द्धाभिषिक्ताः, स्वेषु ग्रामनिगमराष्ट्र राजधानीषु असंतु[6]ष्टा विहरन्त उभयतो[अ]भ्यूहकानि संग्रामानीकानि प्रतिसरन्ति । शंख (:) कम्प (म्प्य) मानः, पटाहैर्वाद्यमानः, इषुभिः क्षिप्यमाणविविधस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति ॥ भ्रान्तेन हस्तिना, स्थेन, पत्तिना साधू समागच्छन्ति । इषुभिः, शक्तिभिर्वा अपकृत्तगात्रा Page #186 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः मरणम्वा नि(वि) गच्छन्ति । मरणमात्र वा दुःखमयमुच्यते । अ[7]तृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः ॥ तत्र कतमः । अस्वातन्त्र्यकृत आदीनवः । यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते) । तप्तेनापि ति (ते) लेनावसिच्यन्ते । तप्तया वसया, तप्तया गोमयलो (लौ) हिकया, तप्तेन ताम्रण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा [8]नि (वि) गच्छन्ति । मरणमात्रकं वा दुःखं । अयमुच्यते अस्वातन्त्र्यकृत आदीनव इति यो वा पुनरप्येवंभागीयः । तत्र [कतमो'] दुश्चरितकृत आदीनवः [1] यथापि 5A-8// तदेकत्येनाहारनिदानं प्रभूतं कायेन //[1]दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा[1] स. च य(था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ मनोदुश्चरित (तं), पर्वतानां वा पर्वतकूटानाम्वा, सायाह्न [या]च्छया (च्छाया') अवलम्बते । अव्या(ध्य)वलम्बते । अभिप्रलम्बते । [तस्यै'] वं भवति । कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, 1. A seperate hand adds this. 2. Tib. छायेव. 3. Letters damaged by pin-hold. Page #187 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . मनसा, [2]सो[अ]हं या गति[:] कृतपापानां[तां']गति प्रेत्य गमिष्यामीति । विप्रतिसारी कालं करोति । अकालञ्च कृत्वाऽपायेषूपपद्यते । यदुत नरकेषु, तिर्यक्प्रेतेषु [1] अयमुच्यते दुश्चरित कृत आदीनवः । ____ तस्यैवम्भवति । इत्ययमाहार[:] पर्येष (ष्य)माणो[अ]पि . सादीनवः । परिभुज्यमानो[अ]पि सादीनवः । परिभुक्तो[अ]पि परिणाम आदीनवः । ए[3]वमस्ति पुनरस्याहारस्य काचिदनुशन्स (शंस) ‘मात्रा सा पुनः कतमा। आहारस्थितिको [अ]य (यं) काय'] आहारं निश्रित्य तिष्ठति ।' ना[s]नाहार इयमस्यानुशन्स (शंस) मात्रा [1]. एवमाहारस्थितिको[अ]यं कायं (:) सुचिरमपि तिष्ठन् वर्षशतम्वा तिष्ठति । किंचिद्वा पुनर्भूयः सम्यक् परिह्रियमाणः। अस्ति चास्यागुपरतिः । तत्र यः (ये) कायस्थितिमात्रे प्रतिपन्नाः [4]न ते सुप्रतिपन्ना[:] काये कायस्थितिमात्रकेन (ण) संतुष्टा न (न)ते असंतुष्टा, न च पुनस्ते आहारकृतं परिपूर्णमनवद्यमनुशन्सं (शंस) प्रत्यनुभवन्ति । ये पुनर्नकायस्थितिमात्रकेण (न') संतुष्टा[:] कायस्थितिमात्रके प्रतिपन्ना, न ते सुप्रतिपन्ना, अपि तु तामेव कायस्थिति 1. Letters damaged by pin-hold. 2. cf. S. N., II.12, 13; D. N. III.169 : कतमो एको धम्मो ? सब्बे सत्ता आहारट्ठितिका; cf. also, p. 211; A. N., IV.139. 3. This may be deleted. Page #188 -------------------------------------------------------------------------- ________________ श्रावकभूमो नष्क्रम्यभूमिः निश्चि[त्य'] (निश्रित्य) ब्रह्मचर्य (1) समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, [5] त एव च पुनः परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । तन्मे प्रतिमं स्याद् यद (द्) वा प्रत्यवरेण आहारानुशन्स (शंस) मात्रकेण संतुष्टो विहरेयं । न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे साकारं परिपूर्णमादीनवं ज्ञात्वा · स 5B-8|| इतः प्रतिसंख्याया[ss]दीनव !![1] दर्शी, निःसर णान्वेषी चाहारनिःसरणार्थमेव पुत्रमा (मान्) सो धर्ममाहारमाहरति । तस्यैवं भवति । एवमेते दायकदानपतयः कृच्छ्ण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति । य[एते][अ] नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं [2] तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो[अ]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (1) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला[:] स्युर्महानुशंसा, महाद्युभ (त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं, ह्रीमानप्रगल्भः, अनात्मोत्कर्षी, [3]अपर1. Letters damaged by pin-hold. 2. Syllables damaged by pin-hold. Page #189 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . . 83 पन्सी', यथास्वेन लाभेन चित्त (सुचित्तः) स्यां, सुमनाः, एवं परस्यापि लाभेन चित्त (सुचित्तः) स्यां सुमना, एवं चित्तश्च पुनः कुलान्युसंक्रमेयं । तत्कुत एतल्लभ्यं प्रबजितेन परकुलेषु यद्वदत्र परे मे मान (नं) ददतु। सत्कृत्य, मा असत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूह, त्वरित[ ]मा गत्वं (बद्धम् ) । एवं चरितस्य मे कुलान्युसंक्रम[4]तः. स चेत् परे न दद्युस्तेनाहं न तेषामन्तिके आघातचित्ततया प्रतिघचित्ततया व्यवदीयेयं । न च पुनस्तन्निदानं । कायस्य भेदादपायोपपत्त्या विघातमापद्येय (यं)। यदुत तामेवाघातचित्तता (तां) [प्रतिघचित्ता]मधिपतिं कृत्वा स चेदसत्कृत्य न सत्कृत्य, स चेत्स्तोकं न प्रभूतं । स चेल्लूहं न प्रणीतं, स चेद्वद्धं न त्वरितं दधुः । [5] द(त')याहमाघातचित्ततया, प्रतिघचित्ततया च व्यवदीयेयमिति विस्तरेण पूर्ववत् । इमं चाहं कबडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येय (यं), ताञ्च मात्रां प्रतिवेध्येयं । येन मे जीवितेन्द्रियनिरोधश्च न स्यान्नच पिण्डकेन क्लाम्येयं । ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रब (म)णभावे, प्रव्रजितभावे स्थितस्यायं पिण्ड 1. Wayman emends it as marami and quotes Tib. Tr., gzan la mi smod pa', 'not reproaching others', ibid, p. 144, f.n. 43. 2. Added by a separate hand in a footnote. 3. Wayman reads तया. Page #190 -------------------------------------------------------------------------- ________________ 84 श्रावकभूमौ नष्क्रम्यभूमिः 5A-9|| ||[1] पातपरिभोगरूपश्च । परिशुद्धश्चानवद्यश्च स्यादेभि[राका']रैः स प्रतिसंख्यायाहारमाहरति । _' आहारः पुनः कतमः [1] चत्वार आहाराः' [1] कबडंकारः', स्पर्शो, मनःसंचेतना, विज्ञानं चास्मिस्त्वर्थे कबडंकार आहारोऽभिप्रेतः । स पुनः कतमस्तद्यथा मन्था वा[ऽपूपा] वा ओदनकुल्माषम्वा, सर्पिस्तैलं, फणितं, मांस, मत्स्या, [2] वल्लूरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवं रूपाण्युपकरणानि यानि कबडानि 1. Syllables damaged by pin-hold. 2. Āhāra has been regarded as the basic conception un derlying the Buddhist concept of Pațiccasamuppāda; (see, S. N. II. 289, 291-आहारसमुदया रूपसमुदयो; cf. pp. 84-5; M. N. I. 321 sq); the Four Aryan Truths (M. N. I. 64) and other important doctrines such as eschatology and the theory of instantaneous being (becoming), vide, E. B., II, s. v. Āhāra, p. 280 sq. 3. cp. S. N., II.83-84 : "चत्तारोमे, भिक्खवे, आहारा भूतानां वा सत्तानं वा ठितिया सम्भवेसीनं वा अनुग्गहाय । कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतिया, मनोसञ्चेतना ततिया, विआणं चतुत्थं । . इमे खो, भिक्खवे, चतारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय । cp. K. N., V.135 : चत्तारो लोका चत्तारो आहारा (Pati.); cp. Vm., XI.1 'तत्थ आहरतीति आहारो। सो चतुब्बिधो, कबळीकाराहारो, फस्साहारो, मनोसञ्चेतनाहारो, विज्ञाणाहारो ति। cp. Abhas., VII.21 (KAP, p. 197); see M. N. I. 4. Wayman reads कवडंकारः, ibid, p. 145. 5. Letters lost by pin-hold. Page #191 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 85 - कृत्वा[अ]भ्यवह्रियन्ते । तस्मात् कबडंकार इत्युच्यते ।' आहरतीति भुंक्ते। प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति। स्वादयति, पिबति, चूषतीति पर्यायाः [1] न द्रवार्थमिति । यश्चैते (ये चैते) कामोपभोगिन इत्यर्थः । याहरन्ति (य आहरन्ति) [3]यद्वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अतिक्रान्तायां · रजन्यां, मौलीबद्धिकाभिः सार्द्धमलाबु-रोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः (कन्दुकस्तनीभिर्नारीभिः) 1. Asanga variously spells this word. In the body of the present text we meet with expressions such as कबडंकारः and कबडीकारः, in the YBS,I, the expression कबडीकार has been used (p. 100). Buddhaghosa adds : कबळीकाराहारो ओजट्टमकं रूपं आहरति । (XI.2, ibid); असित-पीत-खयित सायितप्पभेदो कबळीकारो आहारो· · · ·(ibid, XI.4). About this kind of āhāra, Asanga remarks in the YBS, I., p. 100: कबडीकारेण पुनः कामावचराणामेव सत्त्वानां स्थितिर्भवति । यावता तत्र नरकोपपन्नानां सत्त्वानां सूक्ष्म: कबडीकाराहारगर्भो वायुति । येन तेषां स्थितिर्भवति । यावता तिरश्चां प्रेतानां मनुष्याणां चौदारिक आहारो यं ते कबडीकृत्य भक्षयन्ति । य एव पुनः सूक्ष्मकललादिगतानां सत्त्वां देवानां च कामावचराणां। तथा हि। तेषां भुक्तमात्र एव कबडीकारे आहारः काये सर्वाङ्गेष्वनुविसरञ्जरामापद्यते । न च तेषामुच्चारप्रस्रावः सन्तिष्ठते ॥; Buddhaghosa further defines Kabalikāra āhāra as : ओजालक्खरणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भपच्चुपट्टानो, कबळं कत्वा आहरितब्बवत्युपदट्ठानो याय ओजाय सत्ता यापेन्ति, तस्सा एतं अधिवचनं (Vm., XIV.70). 2. Wayman reads य आहरन्ति, ibid, loc. cit. Page #192 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः क्रीडतो(न्तो), रममाणाः, परिचारयन् (न्त), औद्धत्यं द्रवं प्राविष्करिष्याम इति[1]द्रव एष आर्ये धर्मविनये यदुतकामरागोपसं[4]हिता, मैथुनोपसंहिता[:] पापका अकुशला धर्मा, वितर्का, यैरयं खाद्यमानो, बाध्यमान, उद्धतेन्द्रियो भवत्यनुद्धतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो [अ]व्युपशान्तमानसः, ते पुनरत्यन्तमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते ।' श्रुतवांस्त्वार्यश्रावक[:] प्रतिसंख्यानबलिक आदीनवदर्शी निः[5]सरणं प्रजानं (नन् ) परिभुंक्त । न तथा यथा ते कामोपभोगिनो भुंजन्ते । - तेनाह-न द्रवार्थ न मदार्थ, न मण्डनार्थ न विभूषणार्थमिति । यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति । अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलं । स्निग्धं च, वृष्यञ्च, बृहणीयञ्च, वर्णसंपन्नं[6],गन्धसम्पन्नं, रससम्पन्नं । एन्धाभूते(ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः । प्रतिबला, व्यायामकरणो (णा), यदुत अतर्काया (आततीक्रियया') वा, निर्घातेन', व्यायामशिलया 1. Buddhaghosa while commenting on 'न दवाया न मदाया' etc., remarks : नेव दवाया ति न गामदारकादयो विय दवत्यं । कीळानिमित्तं' ति वुत्तं होति । (Vm. I 89). 2. Tib. gzu dgan ba-stretching the bow, see ASM, ___p. 145, f.n. 48. 3. Wayman, ibid, p. 145, suggests निर्घट्टेन. .. Page #193 -------------------------------------------------------------------------- ________________ Fort भूमिः वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, ( अ ' ) लंघनेन वा [ 1 ] तत्र व्यायामेन बाह (हु) ञ्च पुनर्व्यायामं निश्रित्य बलवन्तो[7]भविष्यामः । 87 (अ) व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु विरूपकरणी जरा देहमभिभविष्यन्ती त्वरितं (1) ( ती ) ति । चिरतरं च जीविष्याम इति । प्रभूतभक्षणे च प्रतिबला भविष्यामः । भुक्तं च ( भुक्तं " ) सम्यक्परिणमिष्यति । दोषाणां चापच (क्ष) यः कृतो भविष्यति । इत्यारोग्यमदार्थं, [8][यौवन']मदार्थं, जीवितमदार्थं परिभुंजते । तेषां पुनरेवं भवति । कृत व्यायामा वयं स्नात्रसंविधानं करिष्यामो यदुत - शुचिना तोयेन गात्राणि प्रक्षालिष्यामः । प्रक्षालितगात्राश्च केशानि च ( केशांश्च ) प्रसाधयिष्यामः । विविधेन चानु5B— 9 // लेपनेन // [1] कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रविविधैर्माल्यैर्विविधैरलं [ कारै: '] कायं भूषयिष्यामः । 1. May be dropped. 2. Wayman reads दीक्षम् . 3. Wayman amends this as विरूपकरणानि but I think no emendation is needed here. 4. Repetition, may be dropped. 5. Letters too dim and illegible. 6. Letters lost by pin-hold. Page #194 -------------------------------------------------------------------------- ________________ 88 श्रावकभूमौ नष्क्रम्यभूमिः तत्र यत् स्नानप्रसाधनानुलेपनमिदमुच्यते । तेषां मण्डनं । तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते । विभूषणमिति। मण्डनार्थं विभूषणार्थं परिभुंज[तो[5]त'] एवं (परि जन्तोऽत एवं)मदमत्ता मण्डनजातिविभूषितगात्राः । [2] मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन । आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो)यथोपपन्नमाहारमाहरन्ति । यावदेव पुनः पुनवार्थ, मण्डनार्थं, विभूषणार्थं च[i] श्रुतवांस्त्वार्यश्रावकः । प्रतिसंख्यानबलिक आंदीनवदर्शी निःसरणं[3]प्रजानन् परिभुंक्ते । न तु तथा यथा ते कामोपभोगिनः परिभुंजते । नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण . एव प्रहास्यामीति । यावदेवास्य कायस्य स्थितये इति भुक्त्वा ना[s]भुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते । सो[अ]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहार[4]ति । तेनाहं (ह) यावदेवास्य कायस्य स्थितये । Wayman suggests : 1. Letters lost by pin-hold, परिभुञ्जन्तस्त एवं. 2. Wayman reads तर्पण, 3. See, SS, p. 73.10. Page #195 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः 89 कथं यापनायें आहरति । द्विविधा यात्रा - अस्ति कृच्छ्र ेण, अस्त्यकृच्छ्र ेण [1] कृच्छ्र ेण यात्रा कतमा [ । ] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति । दुःखितो वा बाढग्लानः । अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण । रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्च्छितो [S]ध्यवसितो[5] [ अ ]ध्यवसायमापन्नः । गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्ध चित्तं समाधियते (धीयेत ) । कृच्छ्रेण वा आश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं वा चित्तं पर्यवहीय ( पर्यवनह्यतीय) मुच्यते कृच्छ्रेण यात्रा । ' अकृच्छ ेण यात्रा कतमा [ । ] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्बल्यं वा न भवति । 'नाभ्यधिको [6] भवति । दुःखितो वा बाढग्लानः । धर्मेण वा पिण्डपातं पर्येषते, न वा [ अ ] धर्मेण । सुरक्तो परिभुंक्ते सक्त: ' (परिभुङ्कते ऽसक्तः), अगृध्रः, अग्रथितः ', अनध्यवसितो [ अ ] नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति । कर्मण्यो भवति । प्रहाणक्षमः । येनास्य त्वरितं चित्तं समाधीयते । अल्पकृच्छ्र ेणाश्वासप्रश्वासाः प्रवर्त्तन्ते । स्त्या [7]न वा 1. See, ibid, p. 73, cp. also, p. 75. 2. Wayman suggests its deletion, p. 146, f.n. 51. 3. The correct reading seems to be : परिभुङ्क्तेऽसक्तोऽगृधोऽनध्य वसितोऽनध्यवसायमापन्नः । 4. Wayman reads ग्रथितो. Page #196 -------------------------------------------------------------------------- ________________ 90 श्रावकभूमौ नष्क्रम्यभूमिः __. मिद्धं चित्तं न पर्यवन (ह्य)तीयमुच्यते अल्पकृच्छण यात्रा। ___ तत्र या कृच्छ्ण यात्रा तया जीवितस्थितिभवति । कायस्य सावद्या ससंक्लिष्टा[1] तत्र येयमल्पकृच्छ्ण यात्रा तया जीवितस्थितिर्भवति (1) कायस्य [1] सा च पुनरनवद्या । असंक्लिष्टा [1] तत्र श्रुतवानार्यश्रावकः । सावद्यां संक्लिष्टां यात्राम्परिवर्जयति । अनवद्याम[8]संक्लिष्टां यात्रां गच्छति । प्रतिषेवते । तेनाह यापनाये। सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्वमुक्ता । तां कथं यापयति । आह । यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि 6A-1// नवाञ्च नोत्पादयिष्यामि। ||[1] यात्रा च मे भविष्यति । बलं । च, सुखं चानवद्यता च, . 1. cf. SS, p. 71 : परिभुजानो न रक्तः परिभुङक्तेऽसक्तोऽगृद्धोऽनध्यवसितः । अन्यत्र यावदेव कायस्य स्थितये, यापनाय । तथा परिभुङक्ते यथा नातिसंलिखितो भवति, नातिगुरुकायः । तत् कस्य हेतोः ? अतिसंलिखितो हि कुशलपक्षपराङ्मुखो भवति । अतिगुरुकायो मिद्धावष्टभ्यो भवति । तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम् ।; cp., ibid, p. 73 : प्रायेण हि सत्त्वा रसगृद्धा भोजनहेतोः पापानि कर्माणि कृत्वा नरकेषूपपद्यते। ये ये पुनः सन्तुष्टा अगृद्धा अलोलुपा रसप्रतिप्रस्रब्धा जिह्वन्द्रियसन्तुष्टाः कियल्लूहेनापि भोजनेन यापयन्ति, तेषां च्युतानां कालगतानां स्वर्गोपपत्तिर्भवति सुगतिगमनं भवति देवमनुष्येषु । ते देवोपपन्नाः सुधां परिभुञ्जते । एवं काश्यप पिण्डचारिकेण भिक्षुणा रसतृष्णां विनिवर्तयित्वा निध्याप्तचित्तेन सुपरिपक्वान् कुल्माषान् परिभुजता न परितप्तव्यम् । तत् कस्माद्धेतोः ? कायसन्धाराणार्थ मार्गसन्धारणार्थ मया भोजनं परिभोक्तव्यम् । ... Page #197 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः स्पर्शवि[हार']ता चेति। एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति । ____ कथं च पुनजिघत्सोपरतये आहरति[1] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां प[2] रिभुंक्ते। यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते । सायाह्नसमये वा, अभि(ति?) क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये[1] एवं जिघत्सोपरतये आहरति । कथं ब्रह्मचर्यानुग्रहायारति। तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे[3]प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रे णाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनह (ह्य)ति । येनायं भव्यो भवति । प्रतिबलश्च । क्षिप्रमेवाप्राप्तस्य प्रा[4]प्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ।। कथं पौराणां वेदनां प्रहास्यामीत्याहरति । 1. Letters damaged by pin-hold. 2. Buddhaghosa gives a brief description of these aspects of आहार-concept of the theravadins in AS, V. 136-9, pp. 318-9. Page #198 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नष्क्रम्यभूमिः तथापि तदतीतमध्वानमुपादाय। अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्य[5]था कण्डू[:], कुष्ट[:], किटिभ[:] किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीवाः, खराः, कटुका, अमनापा (अमन आपा)[:1] तस्याबाधस्योपशमाय तासां च तन्निदानानां दु:खानां वेदनानामुपशमाय हितं पश्यमनु (पथ्यमनु) कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [1] [6]सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति । स वर्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते। अपथ्य 6B-1// //[1]ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत। अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत । . तद्यथा कण्डू[:], कुष्ट[:], किटिभ[:], किलास इति विस्तरेण पूर्ववत् । यन्निदाना' उत्पद्येरन्छा (ञ्छा) रीरिका वेदना[:] पूर्ववत् । एवं च नवां वेदनां नोत्पा[2] दयिष्यामीत्याहरति । 1. A separate hand adds this. Page #199 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 93 कथं यात्रा मे भविष्यति। वर्ण च सुखं चानवघतां (ता) च । स्पर्शविहारता चेत्याहरति । यत्तावद् भुक्तो जीवतीत्येवं यात्रा भवति । यत्पुनर्जिघत्सादौर्बल्यमु (म)पनयति । एवमस्य वर्णं भवति । यत्पुनः पौराणां वेदनां प्रजहाति । नवां चो (च नो)त्पादयत्येवमस्य सुखं भवति । यत् पुन[3]धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येण्या[5] रक्तः), असक्तः इति विस्तरेण पूर्ववदेवमनवचता भवति । यत्पुनभुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति । तेनाह प्रतिसंख्यायाहारमाहरति । न द्रवार्थ, न मदार्थं, न मण्डनार्थमिति । विस्तरेण पूर्व[4]वदयं तावद् भोजने मात्रज्ञताया विस्तरविभागः। समासार्थः पुनः कतम[:] आह [1] यश्च (यञ्च) परिभुङक्ते । यथा च परिभुंक्ते । यदुत कबडंकारमाहारं, मन्था वा, [अ]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् । ___ कथं परिभुंक्ते । प्रतिसंख्याय परिभुंक्ते । न द्रवार्थ, . न मदार्थ[5] न मण्डनार्थमिति विस्तरेण पूर्ववत् । ___पुनरपरं(:) समासार्थः [1] प्रतिपक्षपरिगृहीतं च परिभुंक्ते । कामसुखल्लिकान्त (वि)वर्जितञ्च । आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय । Page #200 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नैष्क्रम्यभूमिः यदाह । प्रतिसंख्यायाहारमाहरति । कथं कामसुखल्लिकान्तविजितं । यदाह। न द्रवार्थं, न मदार्थ, न मण्डना[6] थं, न विभूषणार्थमिति । कथमात्मक्लमथान्तविजितं । यदाह [] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चेति । ___ कथं बह्मचर्यानुग्रहाय परिभुंक्ते। यदाह । ब्रह्मचर्यानुग्रहाय । अनवद्यता च । स्पर्श विहारता च मे भविष्यतीति । 6A-2|| पुनरपरः [[1]समासार्थः [1] द्वयमिदं भोजनं, चाभोजनं च। तत्राभोजनं यत् सर्वेण सर्वं सर्वथा किंचिन्न परिभुक्ते । अभुंजानश्च म्रियते । तत्र भोजनं द्विविधं । समभोजनं, विषमभोजनं च। तत्र समभोजनं । यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं । तत्र विषमभोजनं । यद्य (द)त्यल्पमतिप्रभूतं च । अपरिणते (तं) वा, अपथ्यं वा, [2] संक्लिष्टं वा परिभुंक्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (।) नोत्पादयति । उत्पन्न प्रजहाति । तत्र नातिप्रभूतभोजने (न') [सम]1. Wayman suggests (ibid, p. 148) this to be deleted, but the context does not permit. 2. This should be deleted or emended as असमेन. Page #201 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 95 विषमभोजनेन गुरुक: कायो भवत्यकर्मण्यः, अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति । नवाञ्च नोत्पादयिष्यत्ये[3]वमस्य यात्रा भवति । बलं च, सुखं च, असंक्लिष्टभोजनेन। समभोजनेन अनवद्यता च भवति । स्पर्शविहारता च । तत्रात्यल्पभोजनं येन जीवति । अतिप्रभूतभोजनं । येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति । न च कालेन भ(भु)क्तम्परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । [4]अन्यतमान्यतमो वा काये कायिक आबाधः (।) समुत्पद्यते । यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [1] तत्रायमपथ्यभोजने विशेषः [1] दोषः प्रचयं गच्छति । खरं वा[ss]बाधं स्पृशति । तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते । सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुंक्ते । [5] विषमभोजनं च परिवर्जयति । तस्माद् भोजने समकारीत्युच्यते । भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् । Page #202 -------------------------------------------------------------------------- ________________ 96 श्रावकभूमी नष्क्रम्यभूमिः तत्र यस्ता (यत्ता)वदाह । प्रतिसंख्यायाहारमाहरति । न द्रवार्थ, न मदार्थ, न मण्डनार्थ, [6]न विदू (भू)षणार्थ (।), यावदेवास्य कायस्य स्थितये, यापनाय, अनेन तावदभोजनं न(च)प्रतिक्षिपति । यत्पुनराह । जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत् स्पर्शविहारताय, अनेन विषमभोजनं प्रतिक्षिपति । कथं च पुनविषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति। यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति । यदा[7][1]पौराणां च वेदनां प्रहास्यामि (1), नवां च नोत्पादयिष्यामीत्यनेना[5] परिणत-भोजनत मे (ताम)पथ्यभोजनतां ‘च प्रतिक्षिपति । यदाह । यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र) भूतभोजनतां च दर्शयति (प्रतिक्षिपति)। यदाह । सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च' दर्शयति [1] यदाह (1) सुखं च मे भविष्यतीति पथ्यभोजनतां 6B-2|| ][[1] च दर्शयति । यदाह । अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति । योसावधर्मेण पिण्डपातं पर्येष्य रक्तः 1. Wayman adds पश्य(a mistake for पथ्य)भोजनतां before च and deletes the following sentence on the basis of the Tibetan trans., see, f.n. 53, p. 149. Page #203 -------------------------------------------------------------------------- ________________ 97 नष्क्रम्यभूमिः 97 परिभुक्ते । सक्तो विस्तरेण पूर्ववत् । स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति । तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये,[2]अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये[अ]स्य । तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्तति प्रवर्त्तयन्ति । येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति । सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् । [3]अपरेना (णा) स्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति । तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्यातां भवति । इयमुच्यते भोजने मात्रज्ञता ।। विस्तरतः संक्षेपतश्च ॥ पूर्वरात्रापररात्र जागरिकानुयुक्तता कतमा। 1. Buddhaghosa remarks that जागरिकानुयोग is one of the causal factors of the पातिमोक्खसंवर and झान : पुब्बरत्तापरत्तं जागरियानुयुत्तमनुयुत्तो ति इदमस्स कारणभावपरिदीपनं । (SVA, p. 326), पुब्बरत्तापरत्तं ति आदिना सीले पतिट्ठितस्स झानभावनाय उपकारके धम्मे (ibid, p. 327). 2. cp. 'कथं चावुसो, जागरियं अनुयुत्तो होति ? इधावुसो, भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति । रत्तिया पठमं याम चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति । रत्तिया मज्झिमं याम (contd. on p. 98) Page #204 -------------------------------------------------------------------------- ________________ 98 satarभूमौ नष्क्रम्यभूमिः तत्र कतमः पूर्व्वरात्रः (-मत् पूर्वरात्रम्) । कतमो - (मद) पररात्र: (त्रम्) । कतमो [4] जागरिकायोगः । कतमा जागरिकायोगस्यानुयुक्तता' । तत्राय (यं ) - (वेद) सायाह्णं अर्धरात्रः ( तं), सायाह्न सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्व्वभागः, सोतिरेकं प्रहारं ( साऽतिरेकः प्रहरः ) । तत्रायं जागा ( ग ) रिकायोगः । यदाह । दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्य [ 5 ]श्चित्तं परिशोधयति । परिशोध्य, बहि [ र् ] विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधाय आलोकसंज्ञी स्मृतः । संप्रजान (न्) उत्थानसंज्ञामेव मनसि कुर्व्वन्, स राख्या: पश्चिमे यामे [ 6 ] लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्य 1 ( contd. from p. 97 ) दक्खिन परसेन सीहसय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो, उट्टानस मनसि करित्वा । रत्तिया पच्छिमं यामं पच्चट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति ।, S. N., III.96; see also, M. N., II.22; A. N., I. 105; Vibhanga, pp. 299-300; Dhs., pp. 291-2. 1. cp. SVA, p. 347 : जागरिकानुयोगनिद्देसे पुब्बरत्तापरतं ति एत्थ अड्ढरत्तसङ्घाताय रत्तिया पुब्बे पुब्बरतं, इमिना पठमयामञ्चेव पच्छाभत्तञ्च गण्हाति । रत्तिया पच्छा अपररतं, इमिना पच्छिमयामञ्चैव पुरेभत्तञ्च गण्हाति । मज्झिमयामो पनस्स भिक्खुनो निद्दाकिलमथविनोदनोकासो ति न गहितो । see also, p. 348, lines 1-2. 2. .cp., ibid, loc. cit. जागरिकानुयोगं ति जागरयस्स असुपनभावस्स अनुयोगं । अनुयुक्त होती ति तं अनुयोगसङ्घातं आसेवनं भावनं अनुयुतो होति पयुत्तो । Page #205 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 99 श्चित्तं परिशोधयति ।' तत्रेयं जागरिकानुयोगस्यानुयुक्तता। यथापि तबुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता। तत्र शिक्षितुकामो भवति । यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्या[7]मीति [1] यश्छन्दो, वीयं (वीर्य), व्यायामो, निष्क्रमः । पराक्रमस्थानप्रारम्भः । उत्साह उत्सूढिरप्रतिवाणिश्चेतसः । संग्रहः सावद्य (द्यः) । __ तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति। दिवा उच्यते। सूय (य) स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया[च्], 6A-3// चंक्रम उच्यते । आयतानि (आयतनानि) ||[1] (1) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग] युक्त। “सत्कायकर्मनिषद्या उच्यते । यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति । पर्यङ्कमाभुज्य। ऋजु कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [i] आवरणान्युच्यन्ते पञ्च निवरणानि । आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवर 1. See, Sdp., p.,652; cp. Vjv., p. 203; Vibhanga, pp. 299 300; cp. also, p. 301; cp. SVA, p. 348 : चित्तस्स आवरणतो आवरणीयेहि धम्मेहि पञ्चहि पि नीवरणेहि सब्बाकुसलधम्मेहि वा चित्तं परिसोधेति । तेहि धम्मेहि विसोधेति परिमोचेति । ठानम्पनेत्थ किञ्चापि न गहितं, चङ्कमनिसज्जासन्निस्सितं पन कत्वा गहेतब्बमेव । 2. Letters damaged by pin-hold. Page #206 -------------------------------------------------------------------------- ________________ 100 श्रावकभूमौ नैष्क्रम्यभूमिः णापरकास्ते[2]पुनः कतमे। कामछन्दो (कामच्छन्दो), व्यापाद[:], स्त्यान (न), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा,[अ]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडित रसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः । त्यध्वगता चायोनिशो धर्मचिन्ता [i] ___ एभ्यः कथं चंक्रमणचित्तं परिशोधयति । कतिभ्यश्च परिशोधयति[1][3]स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात् परिशोधयति । आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति । सुमनसिकृतं, सुज (जु) ष्टं। सुप्रतिविद्धं । स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शय[4]ति । समुत्तेजयति । संप्रहर्षयति । यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (1) . काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता. धर्माः श्रुता भवन्त्यद्गृहीता, धृताः। तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धम[5]मनेकपर्यायेण विहितं, विजुगुप्सितं [1] स्त्यानमिद्धप्रहाणं पुनः (1)स्तुतं, वणितं, प्रशस्तं [1] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति । परेषाम्वा HTRATHAHAHR Page #207 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः प्रकाशयत्यर्थम्वा चिन्तयति । तुलयत्युपपरीक्षते दिशो वा व्यवलोकयति । चतुर्नक्षत्रग्रहतारासु वा दृष्टि धारयत्युदकेन मुखमाक्लेदयति । एवमस्य तत्स्त्यानमिद्धप[6]र्यवस्थानं अनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया [द् ] धर्माच्चित्तं परिशोधितं भवति । कामच्छन्दाद्, व्यापा तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्य:[चित्तं '][7] परिशोधयति । 6B—3// दादौद्धत्यकौकृत्याद्विचिकित्साया // [1]स्तदाहारकेभ्यश्च धर्मेभ्यः [।] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा विपूयकम्वा विम (भ) - · द्राम ( त्म) कम्वा, व्याध्मातकम्वा, वि [खादि 2 ] तकम्वा, विलोहितकम्वा, अस्थिं ( अस्थि ) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं [ 2 ] समाधिनिमित्तं मनसि करोति । ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति । धृता वचसा परिजिता, मनसा अन्वीक्षिता [ : ], दृष्ट्या सुप्रतिविद्धा[:], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्व्ववत् । ये अनेकपर्यायेण कामरागं, कामच्छन्दं, 1. MS. omits this. 2. Letters damaged by pin-hold. 101 ' Page #208 -------------------------------------------------------------------------- ________________ 102 श्रावकभूमौ नैष्क्रम्यभूमिः कामालयं, कामनियन्ति, कामाध्यव[3]सानं विगर्हन्ति, विवर्णयन्ति । विजुगुप्सयन्ति । कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति । वर्णयन्ति, प्रशन्स (शंस)यन्ति । तां (तान्) धर्मांस्तथा निषण्णो[अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते । उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति । तत्र व्यापादे अयम्विशेषः । तथा निषण्णो[4]मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां • दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-) सम्पद्य विहरति । तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तियक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति । शेषं पूर्ववत् । तत्रौद्धत्यकौकृत्ये विशेषः । तद्य[5]था निषण्ण[1]अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । सम्विषोदयति (संविशोधयति)। एकोतीकरोति । समाधत्ते । शेषं पूर्ववत् । तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णः । अतीतमध्वानं नायोनिशो मनसिकरोति । अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । किं न्वहमभूवमतीते[अ]ध्वनि को[6]न्वहमभूवं । आहोस्विन्नाहमतीते[अ]ध्वनि को न्वहमभूवं । कथं Page #209 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 103 . न्वहमभूवमदी (ती)ते [s]ध्वनि [1] को न्वहं भविष्यामि । अनागते[अ]ध्वनि, कथं भविष्याम्यनागते[अ]ध्वनि, के सन्तः के भविष्यामः । अयं सत्व (सत्त्वः) कुत आगतः । इतश्च्युतः कुत्र गामी भविष्यति । [7] स इत्येवं रूपमयोनिशोमन6A-4|| सिकार वर्जयित्वा //[1]योनिशो मनसि करोति । अतीतमध्वानमनाती (ग)तं प्रत्युत्पन्न']मप्यध्वानं [1] स धर्ममात्रं पश्यति । वस्तुमात्रं । सच्च सतः, असच्चासतः । हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति । न सद्वस्तु नाशयत्यपच (व) दति । भूतं भूततो जानाति । यदुतानित्यतो वा, [दुःखतो']वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स[2]एवं योनिशो मनसि कुर्वन्, बुद्धे [अ]पि निष्काङ क्षो भवति, निर्विचिकित्सः । धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतो, हेतुसमुत्पन्नेषु धर्मेषु निष्काङक्षो भवति । निर्विचिकित्स: । शेषं पूर्ववत् । तत्र व्यापादे वक्तव्यं । यो[अ]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [:] . [3] औद्धत्यकौकृत्ये वक्तव्यं । अनेनौद्धत्यकौकृत्य1. Letters damaged by pin-hold. 2. Added by a separate hand. Page #210 -------------------------------------------------------------------------- ________________ 104 श्रावभूमौ नैष्क्रम्यभूमिः मारभ्य तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववत् । विचिकित्सायाम्वक्तव्यं । ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्व्ववदित्यनेन कामछ (च्छ ) न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्य कौ कृत्य विचिकित्सानिव रणा [च्] [4] चित्तं विशोधितं भवति । तदाहारकेभ्यश्च. धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणी-' येभ्यो धर्मेभ्यश्चित्तं परिशोधयति । या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [1] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त [5] परिशोधना [ i ] आत्माधिपतेया कतमा । यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते ( ति ) । प्रजहाति, विनोदयति, व्यन्तीकरोति । तेन निवरनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण विघातपक्ष्येणै [6]वमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । कथं लोकमधिपति कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्या (स्य) निवरणे Page #211 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . . 105 समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते । एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, [7] विज्ञा अपि, सब्रह्मचारिणो[अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं । शास्ता मे अपवदेद्, देवता अपि । विज्ञा अपि, सब्रह्मचारिणो[अ]धर्मत[8]या विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चा नुवृत्तो भविष्यतीति यावद्रात्या: प्रथमे यामे चंक्रम6B–4// //[1]निषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशो धयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिविहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति । यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय[1]उपचितो[अ] यं काय: · कर्मण्यतरश्च भविष्यति । अनुकूलतरश्च सातत्येनै [क']पक्ष्ये कुशलपक्षप्रयोगे । केन[2] कारणेन पार्श्वन शय्यां कल्पयति । 1. MS. omits this, added by us. 2. Wayman adds दक्षिणेन, ibid, p. 72. 3. Buddhaghosa distinguishes between four sayyas, काम भोगीसेय्या, पेतसेय्या, सीहसेय्या and तथागतसेय्या, vide SVA, p. 348. Page #212 -------------------------------------------------------------------------- ________________ 106 श्रावकभूमौ नष्क्रम्यभूमिः सिंहस्य प्राणिनः साधर्म्यण [1] किं पुनरत्र साधर्म्य [1]सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः । भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति । विक्रान्त, उत्साही, दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेत[3] शय्या, देवशय्या, न का[म'] भोगशय्या। तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च (म)न्दबलपराक्रमाः । अपि तु धर्मतैषा यदक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो. भवति । न च शयानस्य स्मृतिसंप्रमोषो भवति । न च गाढं स्वपिति । पापकांश्च स्वप्नां (प्नान्) न पश्यति । अन्यथा तु शय्यां कल्पय[4]तो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति । __ आलोकनिमित्तमनेन सूद्गृहीतं भवति । सुमनसिकृतं । सुजुष्टं, सुप्रतिविद्धं । यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसः (1) अन्धकारायितत्वमेवमालोकसंज्ञी[5]शय्यां कल्पयति । __कथं स्मृत[:]शय्यां कल्पयति । य (ये) अनेन धर्मा[:]श्रुता भवन्ति । चिन्तिता, भाविता वा, 1. A separate hand adds this. Page #213 -------------------------------------------------------------------------- ________________ 107 नैष्क्रम्यभूमिः कुशला अर्थोपसंहितास्तदन्वया [ अ ] स्य स्मृतिर्यावत्स्वपनकालानुवतिनी भवति । यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति । इति यथास्मृत्या यथास्मृतः । [6] कुशल चित्तशय्यां कल्पयति । अव्याकृतचित्तो वा [] एवं स्मृतः शय्यां कल्पयति । कथं संप्रजानन्तो ( जानन् ) शय्यां कल्पयति । सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये [ अ ] न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति । स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति प्रतिविध्यति । [7] प्रत्युदावर्त्तयति मानसं । तेनोच्यते संप्रजानं (नन् ) शय्यां कल्पयति । कथमुत्थानसंज्ञामेव मनसिकुन् शय्यां कल्पयति । स वीर्य संप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति । सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त) - स्तद्यथा आरण्यको मृगः । नो तु सर्व्वेण सर्वं विद्धमवक्रमणनिम्नं चित्तं करोति । तत्प्रवणं । न तत्प्रभो (भा) रमपि ( 1 ) [ 8 ] चास्यैवं भवति । अहो बताहं बुद्धानुज्ञातां जागरितां (कां) सर्व्वेण सर्वं सर्व्वथा सम्पादयेयमिति । तस्याश्च सम्पादनार्थं त्व[[]शंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [1] अपि चास्यैवं भवति । यथाहमद्य Page #214 -------------------------------------------------------------------------- ________________ 108 श्रावकभूमौ नष्क्रम्यभूमिः जागरिकार्थमारब्धवीर्यो व्यहार्ष, कुशलानाञ्च धर्माणां 6A-5// भावनाये, दक्षो[अ]नलस, उत्थानसम्पन्नः, श्वः //[1] प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति । तत्रैकया उत्थानसंज्ञया गाडं स्वपिति । येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति । द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश']य्यां कल्पयत्यन्यूनामनधिकां । तृतीययोत्थानसंज्ञया छन्द[2]न स्रन्स (स्रंस) यति । सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति । एवमुत्थानसंज्ञामेव मनसि कुर्खन् शय्यां कल्पयति । स राज्या: पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति । पश्चिमो याम उच्चते। यो[अ]पररात्र: सातिरेकप्रहरं (रः)। स चायमालोकसं[3]ज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्खन्, मध्यम यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मि (स्मिन्) समये व्युत्तिष्ठते । तत्र तस्मि (स्मिन्) समये व्युत्तिष्ठते । कर्मण्यकायो भवति । उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः । येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदा[4] यितच्च (त्व) म्वा, आलस्यकौसीद्यम्वा[i] असति वा 1. Letters damaged by pin-hold. Page #215 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 109 पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकोसीये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदितव्याः (व्या) । अयं तावत्पूर्वरात्रापरंरात्र जागरिकानुयोगस्य विस्तरविभागः । समासार्थाः पु[5]न: कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति (गति)तावत्कुशलपक्षं न रिचति । सातत्येनै [क']पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति । नाकालेन । सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति । न संक्लिष्टचित्त: [1] कालेन च प्रति[6] विबुध्यते (ति) । नोत्थानकालमतिवर्तते । इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः । ___ कथं च पुनर्देशितः । यत्तावदाह [1] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं राज्या: प्रथमयाममि (इ)त्यनेन तावत् प्रथमं सम्यक्क[7] रणीयमाख्यातं । यदुत यावज्जाप्रति (गति)तावत् कुशलपक्षं न रिचति । सातत्यनै [क] पक्ष्यकुशलधर्मभावनायां । यस्मात् 1. MS. omits this. 2. Letter damaged by pin-hold. Page #216 -------------------------------------------------------------------------- ________________ 110 श्रावकभूमौ नैष्क्रम्यभूमिः पुनराह । बहिविहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वन शय्यां कल्पयति । पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं । यदुत कालेन शय्यां कल्पयति । [8] नाकालेन । यत्पुनराह । आलोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्खन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं । यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति (क्रमते)। न संक्लिष्टचित्त 6B-5// इति । यत् पुनराह। || [1] राज्या: पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थ सम्यक्करणीयमाख्यातं । यदुत कालेन प्रतिविबुध्यति । नोत्थानकालमतिवर्तते। इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि[कुर्व']न् शय्यां कल्पयतीति । अतो द्ववाभ्यां कारणाभ्यां असंक्लि[2]ष्टचित्तो मिद्धमवक्रामयति । यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुन: कारणाभ्यां कालेन प्रतिविबुध्यते । नो तु कालमतिवर्तते । यदुतालोकसंज्ञया, उत्थानसंज्ञया च । कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन, तस्मात् कुशलादा 1. Letters damaged by pin-hold. 2. Wayman (ibid, p. 73) emends it as असंक्लिष्टचित्तम् but I think, no emendation is required here. . Page #217 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 111 लम्बनाच्च्यवमानं, संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति । एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति । तत्रालोकसंज्ञया, उत्थानसंज्ञया च । न गाढं स्वपिति । नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति । इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति'] विबुध्यते (ति)। नोत्थानकालमतिवर्तते । अयं जागरिकानुयोगस्य समासार्थो (र्थः) [1]यश्च पूर्वको विस्तरविभागः, यश्चायं . स[4]मासार्थः । इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता ॥ ___संप्रजानद्विहारिता कतमा। यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति । आलोकितव्यवलोकिते, संमिजित (साम्मिञ्जित)प्रसारिते, संघाटीचीवरपात्रधारणे। अशिते, पीते, खादित, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल'] पिते, [5]तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति । 1. A separate hand adds this. 2. MS. omits this. 3. cf., Vbh., p. 301 : तत्थ कतमं सम्पजअं? या पञआ पजानना विचयो पविचयो धम्मविचो सल्लक्खणा उपलक्खणा पच्चुपलक्खणा पण्डिच्चं कोसल्लं नेपुझं वेभव्या चिन्ता उपपरिक्खा भूरी मेधा परिणायिका विपस्सना सम्पजअं पतोदो पञ्जा पअिन्द्रियं पञ्जाबलं पञ्जासत्यं . . . 'अमोहो धम्मविचयो सम्मादिट्ठि-इदं वुच्चति “सम्पजझं।" इति इमाय च सतिया इमिना च सम्पजओन उपेतो होति. • • •पे० समन्नागतो। एवं भिक्खु सतो सम्पजानो (contd. on p. 112) Page #218 -------------------------------------------------------------------------- ________________ 112 श्रावभूमौ नैष्क्रम्यभूमिः तत्र कतमो [ अ ]भिक्रमः । प्रतिक्रमः कतमः । अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [ कतमा ' ] । तत्राभिक्रमः [1] यथापी कत्यो ग्रामम्वा उपक्रामति । ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा' ], विहारान्तरम्वा [1] तत्र प्रतिक्रमः । यथापीहैकत्य: ग्रामान्तराम्वा( ग्रामाद्वा) प्रतिनिवर्त्तते । ग्रामा [ 6 ]न्तराद्वा, कुलाद्वा कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा [1] तत्र संप्रजानद्विहारिता (या : 2 ) ।। अभिक्रम [ मा]णे( णो ) अभिक्रमामीति सम्यगेव प्रजान [[ ]ति । अत्र मया अभिक्रमितव्यं । अत्र मया पुनर्नाभिक्रमितव्यमिति । सम्यगेव प्रजानति । अयम्वा मे अभिसंक्रमणकालः [7] अयं नाभिसंक्रमणकाल इति । सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [ 1 ] स चेत्तेन संप्रजन्येन (contd. from p. 111 ) भक्कम .. पटिक्कमति, • आलोकेति सतो सम्पजानो सम्मिति, • पसारेति, सतो सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे, सतो सम्पजानकारी होति, असिते पीते खायिते सायिते सतो सम्पजानकारी होति, उच्चारपस्सावकम्मे सतो सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुम्हीभावे सम्पजानकारी होति, cp. ibid, p. 300; AS, p. 45 : सम्पजानातीति सम्पजञ, for an elaborate account of according to Theravada, see, SVA, pp. 357-68; see also BCA with Pañjikā, V; Ś S, p. 68. 1. MS. omits this. 2. This may be deleted. Page #219 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 113 समन्वागतः । अभिक्रममाणः प्रजानात्यभिक्रमामीति । यत्र चानेनाभिक्रमितव्यं भवति । तत्र चाभिक्रमति । कालेन चाभिक्रमति नाकालेन । यथा चाभिक्रमितव्यं । यद्रूपया[च'] य(य)या आचारेणाक[8]ल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः)। . तत्र कतमदालोकितं, कतमद् व्यवलोकितं । कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता)। तस्यास्य पूर्वपरिकीर्तितेषु धमषु'] 6A-6|| //[1] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वक. मच्छन्दपूर्वकं । अन्तरे']ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितं । यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्वक प्रयत्नपूर्वकं, कृत्यपूर्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा (ज्ञां) राज्या (जा) मात्राणां, नगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानां[2]लयनानां, मारुतानामवरकाणां, प्र(प्रा) सादानां, हर्म्यतलानामिति । यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते । व्यवलोकितं । यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः WHHHHHH 1. Letter(s) lost by pin-hold. 2. Some portion of a line of the MS. leaf is overlapped by portions of another leaf so that it becomes illegible. Page #220 -------------------------------------------------------------------------- ________________ 114 श्रावकभूमौ नष्क्रम्यभूमिः सम्यगेव प्रजानाति । यथा आलोकि (कयि)तव्यं, यथा व्यवलोकयितव्यं तदपि[3]सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं[1] स तेन संप्रजन्येन समन्वागतः । सचेदवलोकयमानो जानात्यवलोकयामीति । यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यदा आलोकयितव्यं, व्यवलोकयितव्यं । तदा आलोकयति, व्यवलोकयति [1] यथा आलोकयितव्यं व्यवलोकयितव्यं [4] तथा आलोकयति, व्यवलोकयति । इयमस्योच्यते । संप्रजानद्विहारिता। यदुतालोकितव्यवलोकिते [1] ___ तत्र कतमत् संमिजि (सम्मिञ्जि)तं, कतमत् प्रसारितं, कतमा संमिजि (सम्मिञ्जि)तप्रसारिते संप्रजानविहारिता। स तथा आलोकयमानो, व्यवलोकयमानश्च । अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिजयति, प्रसा[5] रयति । बाहू वा संमि (मि)जयति । प्रसारयति । हस्तौ वा संमि (मि)जयति, प्रसारयति । इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति । प्रसारयतीदमुच्यते । संमि (मि) जित प्रसारितं[i]सचेत् संमि (मि) जितप्रसारितं स्वलक्षणतः प्रजानाति संमि (मि)जितव्यं । प्रसारितव्यञ्च । सम्यगेव प्रजानाति। यादि च संमि (मि)जि(जयि)तव्यं, यदा प्रसा[6]रि (रयि)तव्यं तदपि सम्यगेव प्रजानाति । यथा च संमि (मि)जि (जयि)तव्यं, यथा Page #221 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 115 प्रसारि (रयि)तव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं । ___ स तेन संप्रजन्येन समन्वागतः । स चेत् संमिज(सम्मिञ्ज)यमानः (यन्), प्रसारयमाणः (यन्) । जानाति । संमि (मि)जयामि । प्रसारयामीति । यच्च संमि (मि)जयितव्यं प्रसारयितव्यं संमि (मि)जयति, प्रसारयति । [7] यदा च . संमि (मि)जयितव्यं, प्रसारयितव्यं तदा संमि (मि)जयति, प्रसारयति । इयमस्योच्यते। संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते॥ तत्र कतमत् संघाटीधारणं । कतमच्चीवरधारणं, कतमत् पात्रधारणं, कतमा (मत्) सां (सं)घाटीचीवरपात्रधारणं (णे)। संप्रजानद्विहारिता । ... यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) 6B-6|| नव//[1]तिखन्नम्वा (खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी) [1] तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा। आधिष्ठानिकं वा । चीवरं[2]अतिरेकचीवरम्वा विकल्पनाहं विकल्पयति 1. cp., SS, p. 68. 2. Letters damaged by pin-hold. Page #222 -------------------------------------------------------------------------- ________________ 116 श्रावकभूमौ नष्क्रम्यभूमिः तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्ठानानि कमा (1)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते । पात्रं, तस्य परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । । ___ स चेत्पुनरयं तां सां (सं)घाटी, चीवरं, [3]पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च सां (सं)घाटीचीवरपात्रधारणं । कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति । यदा च सां (सं) घाटीचीवरपात्रधारणं धारयितव्यं (कर्तव्यं)। तदा सम्यगेव प्रजानाति । यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते । संप्रजन्यं । स तेन संप्रजन्येन स[4]मन्वागतः । सचेत् सां (सं) घाटी(टी), चीवरं, पात्रं धारयमाणो जानाति धारयामीति । यच्च धारयितव्यं तद्धारयति । यदा च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता। यदुत सां(सं)घाटीचीवरपात्रधारणे । तत्र कतमदशितं । कतमत्पीतं । कतमत् खादितं । कतम[5]त्स्वादितं । कतमा अशितपीतखादितास्वादिते [७]संप्रजानद्विहारिता। यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते। तस्य पुनद्विधा भेदः खादितं; स्वादितं च। तत्र खावितं । मन्था Page #223 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 117 वा, [अ]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते[6]खादितमशितमपीतं । । ___ स्वादितं कतमत् । तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो (फा)णितं, मान्सं (मांस), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष (क्ष्य) प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तं । . यत्पुनः पीयते खण्डरसं (सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा । शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [1] इदमुच्य[7]ते पीतं । स चेदशितपीतखादितास्वादितं स्वलक्षणत: सम्यगेव प्रजानाति । यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि (दयि)तव्यं तदपि सम्यगेव प्रजानाति । यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि(दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति । यथा चाशितव्यं, पातव्यं, खादितव्यं । स्वादि (दयि)तव्यं । तदपि 6A-7|| सम्यगेव//[1] प्रजानाति। इदमस्योच्यते संप्रजन्यं ।'] ___स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमान: (पिबन्), खादमान: (खादन्), स्वादयमानः (स्वादयन्) स चेन्जानाति । अश्नामि, पिबामि, खादामीति । यच्चाशितव्यं, पातव्यं, खादितव्यं, 1. Vide Ś S, p. 68. Page #224 -------------------------------------------------------------------------- ________________ 118 . श्रावकभूमौ नष्क्रम्यभूमिः तदश्नाति यावत्स्वादयति । यदा चाशितव्यं [याव']त्स्वादयितव्यं । तदा अश्नाति, स्वादयति । यथा चाशितव्यं [2]यावत्स्वादयितव्यं तथा [अ]श्नाति । यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता। यदुताशितपीतखादितास्वादिते[७] [1] तत्र कतमद्गतं, कतमत् स्थितं, कतमनिषण्णं । कतमच्छयितं । कतमज्जागृतं। कतमद्भाषितं, कतमत्तू (मस्तू)ष्णीम्भावः। कतमा निद्राक्लमप्रतिविनोदना। कतमा गते, स्थिते, निषण्णे शयिते, जागृते, [3]भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना [यां] संप्रजानविहारिता। यथापीहैकत्यश्चंक्रमे चंक्रम्यते (मते), सहधर्मिकाणां चोपसंक्रामति । अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतं । यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति । आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां [4]इदमुच्यते स्थितं । यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा। पर्यङ्कमाभुज्य, ऋजु कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते । निषण्णं । यथापी1. Letters damaged by pin-hold. 2. Omitted in the MS., supplied by us, 3. A separate hand adds this, Page #225 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः 119 त्यो बहिविहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य, दक्षि[5]णेन पार्श्वेन सिंहशय्यां कल्पयति । पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तर के (णे) वा, अरण्ये, वृक्षमूले वा शून्यागारे वा [ 1 ] इदमुच्यते शयितं । यथापी कत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे [1] इदमुच्यते जागृतं । यथा [6] पीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति । पर्यवाप्नोति । तद्यथा सूत्रं, गेयं, व्याकरणमिति । विस्तरेण पूर्व्ववत् । उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति । यदुत 6B—7 || विस्तरेण स्वाध्यायक्रियया, परेषां वा // [1] विस्तरेण संप्रकाशयति । कालेन कालमालपति । प्रतिसंमोदय [ति वि']ज्ञैः सब्रह्मचारिभिस्सार्द्धं तदन्यैर्व्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते । भाषितं । यथापी कत्यो यथाश्रुतानां यथा पर्यं [ वा2]तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [ अ ]र्थं चि [न्तय 1 ]ति, तुलयत्युपपरीक्षते । प्रतिसंलीनो वा [2] पुनः भवत्यध्यात्ममेव चित्तं स्थापयति । दमयति [ 1 ] शमयति । व्युपशमयति । एकोतीकरोति । 1. Letters damaged by pin-hold. 2. A separate hand adds this. Page #226 -------------------------------------------------------------------------- ________________ 120 श्रावकभूमौ नष्क्रम्यभूमिः समाधत्ते [1] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः। ___ यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते । श्रान्तो वा भवति । क्लान्तस्योत्पद्यते। अकाले निद्राक्ल[3]म: स्वपितुकामतः (ता)। अयमुच्यते निद्राक्लमः । ___स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं । तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लम: प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यं । यावद्यथा निद्राक्लमः । प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । [4]यथा च गन्तव्यं भवति । यत्र (यथा) च यावन्निद्राक्लमः । प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [1] ___ स तेन संप्रजन्येन समन्वागतः । गच्छन् यावन्निद्राक्लमः (म) प्रतिविनोदयन् स चेज्जानाति । (गच्छामि) गच्छामि यावत् (न्) निद्राक्लमं प्रतिविनोदयामि । यत्र च गन्तव्यं भवति । यत्र च [5]यावन्निद्राक्लम: प्रतिविनोदयितव्यो भवति । तदा गच्छति । तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति । यथा यावन्निद्राक्लमः । प्रतिविनोदयितव्यो भवति । तथा गच्छति । तथा Page #227 -------------------------------------------------------------------------- ________________ 6A–8// नैष्क्रम्य भूमिः निद्राक्लमं यावत् । च्यते (1) [][1] 121 प्रतिविनोदयतीयमस्यो संप्रजानद्विहारिताया [:] कतमा आनु [6]पूर्वी, कतमा च स्तुतिभावना । यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप [ नि' ] श्रित्य विहरति । तस्यैवं भवति । मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं']क्रमितव्यः । पिण्डाय चरित्वा पुनरेव विहारं [ प्रति' ] निष्क्रमितव्यं [1] सन्ति ( 1 ) पुन // [ 1 ] रत्र कुलानि ग्रामे वा नगरे वा, यानि मया नोपसंक्रमितव्यानि । तानि पुनः तमानि । तद्यथा । घोषं (ष), पानागार, वेश्यं, राजकुलं, चण्डालकठिनमिति । यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि [ । ] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि । क्षत्रिय हा [2] साकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि तानि नातिसायमुपसंक्रमितव्यानि । तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न तद्यथा 1. It seems that the portion within the square brackets is missing in the MS. It might be निद्राक्लमप्रतिविनोदना. 2. Letters damaged by pin-hold. 3. Omitted in the MS., supplied by us. Page #228 -------------------------------------------------------------------------- ________________ 122 श्रावकभूमौ नष्क्रम्यभूमिः क्रीडारतिमंडनयोग[3]मनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [i] तथा चोपसंक्रमितव्यानि यथोप संक्रमन्नहन्न भ्रान्तेन हस्तिना साधू समागच्छेयं, न भ्रान्तेन स्थेन, पुन: चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाट वा मर्देयं । न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं । न स्यन्दिका[4]यां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं । . ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः, अनन्योत्कर्षी, अपरपंसकः । अनुकम्पाचित्तो, द[5]याचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [1] उपसंक्रम्य च मे[मया]प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया। लपना, नैमित्तिकता, नष्पेषिकता, लाभेन लाभनिश्चिकीर्षता कर[6]णीया (:)। स च लाभ: अरक्तेन परिभोक्तव्य[:], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन[1]यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति । तान्येकत्यानि द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्त6B–8// चक्षुषा भवितव्यं । सुसंहृतेन्द्रियेण, यानि पुन//[1] Page #229 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 123 द्रष्टव्यानि तेषु सूपस्थितां स्मृतिमुपस्थाप्य [1] ___कथं रूपाणि [पुना'] रूपाणि नावलोकयितव्यानि । तद्यथा न नर्तको, न हासको, न लासक इति [1] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [1] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो रञ्जनी']य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मच[2]र्योपघातिभिः ब्रह्मचर्यान्त रायाय, पापकानां चाकुशलानाम्वितर्काणां समुदा.. चाराय सम्वर्तेरन् । तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [1] कथं रूपाणि पुना रूपाणि द्रष्टव्यानि । तद्यथा जीर्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरत: प्राभो (भा) रकायं द[3]ण्डभवष्टभ्य, प्रवेपमानकायेम आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्णं, दद्रूलम्वा, कच्छू (ण्डू)लम्वा, कुष्ठितम्वा, दुःखितहतगात्रं । पक्वगात्रमुपहतेन्द्रियं । मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा । [4]काकैः, कुररैः खाद्यमानं, गृद्धः, श्वभिः, शृगालैब्विविधा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन (र): पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, 1. Letters damaged by pin-hold, Page #230 -------------------------------------------------------------------------- ________________ 124 श्रावकभूमी नष्क्रम्यभूमिः तस्मा (स्या)वकीर्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातं । [5]परिदेवजातं । दौर्मनस्यजातं, उपायासजातं, यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि । यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय () सम्वतन्ते । न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्च[6]ग्मिकया. न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन । ना (आ) सने निषत्तव्यं । ना[अ]प्रत्यवेक्ष्यासनं, न सर्वकार्य समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ (वृ) तेन, नोच्च (द्ध? )स्तिकया, न 6A-9|| वितस्ति//[1]कया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ']ष्टं, न हम्धी (स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकं । न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि क[I]र[यितव्यं'] । ना[5]नास्तीणे पृथिवीप्रदेशे प्रपाते प्राभो (भा?)रे पात्रं स्थाप[2]यितव्यं, सावदानं (:) पिण्डपातं (त:) परिभोक्तव्यं (व्यः) । नो(न ओ)दनेन स्नापिकं प्रतिछा (च्छा)दयितव्यम् । न सूपिकेनोदेन मतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न 1. Letters damaged by pin-hold. Page #231 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 125 तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीतं परिमण्डलया[s]लोपमालोपयितव्यं (आलोप आलोपयितव्यः)। न हस्तावलेहकं (क:) न पात्रावलेहकं (क:)। न हस्तसंथूनकं (कः), न पात्रसंथूनकं (कः) । न कबडच्छेद[3] कं (क:) पिण्डपातं (त:) परिभोक्तव्यं (व्यः) । विहारगतेनापि मे (मया) तेभ्यः कुलेभ्य: प्रत्यागतेन, (प्रत्यागतेन') प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम् । न परक्ष्ये (परोक्षे)। अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्र[4]युक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे । स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपौद्गलिकायां, न परपक्ष्यायामविश्वास्या[5]यामप्रवारितायां, तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यं । पय(य) ङ्कमाभुज्य, ऋजु कायं प्रणिधाय, प्रतिमुखां (खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम् । दिवापूर्वकञ्च (श्च) यामं (मः) कुशलपक्षेणातिनामयितव्यं (व्यः) । एवं च पुनःस्वपि[6]तव्यं[] 1. A repetition, may be deleted. Page #232 -------------------------------------------------------------------------- ________________ 126 श्रावकभूमौ नैष्क्रम्यभूमिः आलोकसंज्ञिना स्मृतेन संप्रजा[ना']नेन, उत्थानसंज्ञामेव मनसि कुर्वता, राज्या[:]पश्चिमे यामे लघुलघ्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः । प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (1) चित्राक्षर[-]श्चित्रपदव्यंजना, अनर्थोपसं[7]हिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते । ये वा पुनर्धर्मा-. स्तथागतभाषिता, गंभीरा, गंभीराभासा[:], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया (यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ (द्ग्र)हीतव्याः । दृढञ्च, स्थिरञ्च, सूद्गृ हीताश्च, न नाशयितव्याः। प्रतिपत्त्या[:] सम्पादनार्थ, 6B–9|| न लाभसत्कार //[1] हेतोः[1]ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः। न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य (स्स) ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा ।। अनुपलंभ[2]चित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च ॥ परेषां धा (ध)या कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः । न चायोनिशो 1. MS. omits this, added by us. 2. Letters damaged by pin-hold. Page #233 -------------------------------------------------------------------------- ________________ नष्कम्यभूमिः . 127 धर्मचिन्तायुक्तेन ..... । एवं रूपा अनेन' बहवो धर्मा उद्गृहीता 1. The MS. breaks off here. 2. Sanskrit text of the portion on कल्याणमित्रता is retained here. The beginning of the portion is missing in Sanskrit but preserved in the Tibetan translation. The beginning of the discussion might be reconstructed after the Tibetan version preserved in the Derge Edition of the Tibetan Text, folios 52 a.b. to 53 b-6; for this information, see Wayman Analysis of the Srāvakabhūmi MS., p. 74. The Sanskrit text might have been : कल्याणमित्रता कतमा। आह । अष्टाभिर्धर्मः समन्वागतं कल्याणमित्रं वेदितव्यम् । कतमैरष्टाभिस्तद्यथा। शीलवान् भवति । बहुश्रुतो भवति । अधिगन्ता भवति । अनुकम्पको भवति । अपरिखिन्नमानसो भवति । क्षमावान् भवति । विशारदो भवति । वाक्करणेनोपेतो भवति । After this follows the explanation of कथं शीलवान् भवति and कथं बहुश्रुतो भवति. It is at the end of the explanation of the second aspect that the Sanskrit text preserved in the MS. begins, for detailed information, see Appendix I; vide also Tibetan Tripitaka, ed. by D. T. Suzuki, vol. 110 (1957, Tokyo-Kyoto), p. 61, leaf l, line 4 sq. 3. cf. A..N., III.409 : कतमा च, भिक्खवे, कल्याणामित्तता ? इध, भिक्खवे, कुलपुत्तो यस्मि गामे वा निगमे वा पटिवसति, तत्थ ये ते होन्ति गहपती वा गहपतिपुत्ता वा दहरा बुद्धा वा बुद्धसीलिनो सद्धासम्पन्ना सीलसम्पन्ना चागसम्पन्ना पासम्पन्ना, तेहि सद्धि सन्तिट्ठति सल्लपति साकच्छं समापज्जति, यथारूपानं सद्धासम्पन्नानं सद्धासम्पदं अनुसिक्खति. . . 'यथारूपानं सीलसम्पन्नानं सीलसम्पदं अनुसिक्खति. • • 'यथारूपानं चागसम्पन्नानं चागसम्पदं अनुसिक्खति· · · यथारूपानं पचासम्पन्नानं पञ्जासम्पदं अनुसिक्खति, तेहि सद्धि सन्तिट्ठति सल्लपति साकच्छं समापज्जति । अयं वुच्चति, भिक्खवे, कल्याणमित्तता।; cf. also, ibid, pp. 375-6; see also, कल्याणमित्तसुत्तं in the S. N., I. 86 f.; cf. also, Dh. S., p. 287 : तत्थ कतमा कल्याणमित्तता ? ये ते (contd. on p. 128) Page #234 -------------------------------------------------------------------------- ________________ 128 श्रावकभूमौ नष्क्रम्यभूमिः भवन्ति । धृता, वचसा परिजिता, मनसा चान्वीक्षिता[:]। दृष्ट्या सुप्र[3]तिविष्टाः (विद्धाः) । एवं बहुश्रुतो भवति । (contd. from p. 127) पुग्गला सद्धा सीलवन्तो बहुस्सुता चागवन्तो पावन्तो, या तेसं सेवना निसेवना संसेवना भजना सम्भजना भत्ति सम्पत्ति तं सम्पवङ्कता-अयं वुच्चति कल्याणमित्तता ।; cf. A. N., III, 177-8 : पियो गरु भावनीयो, वत्ता च वचनक्खमो । गम्भीरं च कथं कत्ता, नो चट्टाने नियोजको ॥ यम्हि एतानि ठानानि संविज्जन्तीध पुग्गले । सो मित्तो मित्तकामेन, अत्थकामानुकम्पतो। अपि नासियमानेन, भजितब्बो तथाविधो ॥; cp.also, A.N. IV.208 : कल्याणमित्तता सीलानं आहारो; see also, Vsm. with Dipika III.61-5; AS, p. 44 (II.54), p. 279 (V. 17) योवे कतञ्जू कतवेदिधीरो। कल्याणमित्तो दहभत्ति च होति । दुक्खितस्स सक्कच्चं करोति किच्चं । तथाविधं सप्पुरिसं वदन्ती ति ।। Asanga enumerates the light aspects of कल्याणमित्रता in the Bodhi also : तत्राष्टाभिरंगः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं वेदितव्यम् । वृत्तस्थो भवति बोधिसत्वसंवरशीलेषु व्यवस्थितोऽखण्डच्छिद्रकारी । बहुश्रुतो भवति नव्युत्पन्नबुद्धिः । अधिगमयुक्तश्च भवति लामी भावनामयस्यान्यतमान्यतमस्य कुशलस्य लाभी शमथविपश्यनायाः । अनुकम्पकश्च भवति कारुणिकः सोऽध्युपेक्ष्य स्वं दृष्टधर्मसेवाविहारं परेषामर्थाय प्रयुज्यते । विशारदो भवति न परेषामस्य धर्म देशयतः स्मृतिः प्रतिभानं वा शारद्यभयात् प्रमुष्यते । क्षमश्च भवति परतोऽवमाननावहसनावस्पन्दनदुरुक्त-दुरागतादीनामनिष्टानां वचस्पथानां विविधानाञ्च सत्त्वविप्रतिपत्तीनाम् । अपरिखिन्नमानसश्च भवति बलवान् प्रतिसंख्यानबहुलः अकिलासी चतसृणां परिषदां धर्मदेशनाय । कल्याणवाक्यश्च भवति वाक्करणेनोपेतो धर्मताप्रणष्टस्पष्टवाक् । Bodhi, pp. 163-4; see also कल्याणमित्तपरियेसना, The Path of Freedom, ch. V., pp. 4853; Bapat, Comparative Study, pp. 32-3. Page #235 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः 129 कथमधिगन्ता भवति । लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखेऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया [ । ] लाभी भवति ( 1 ) प्रथमस्य ध्यानस्य द्वितीयस्य, तृतीयस्य चतुर्थस्याकाशानन्त्या [4] यतनविज्ञानानन्त्यायतना[ऽऽ]किंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिसकृदागामिफलस्यानागामिफलस्य फलस्य, च, द्विविषयस्य, पूर्व्वेनिवासस्य, दिव्यस्य श्रोत्रस्य - च्युत्युपपादस्य चेतः पर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायि त्वस्य [ 1 ] शक्तो भवति । प्रतिब] [5] लश्च परेषां प्रातिहार्यैरववदितुं । ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण अनुशासनाप्रातिहार्येण [] एव त्रिभिः मधिगन्ता भवति । कथमनुकम्पको भवति । परेषामन्तिके कारुणिको भवति । दयापन्नः, अर्थकामो भवति । हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः [1] एवमनुकम्पको भवति ॥ क[6] थमप्रतिखिन्नमानसो भवति । व ( र ) ति - संदर्शको भवति । समादापक:, समुत्तेजकः, संप्रहर्षक:, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थान सम्पन्नः । आरब्धवीर्य, आरब्धवीर्य Page #236 -------------------------------------------------------------------------- ________________ 130 श्रावकभूमौ नैष्क्रम्यभूमिः जातीयः [1] एवमपरिखिनमानसो भवति । ___ कथं क्षमावान् भवति। आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रति[7] रोषयति । वादितो न प्रतिवादयति । मण्डितो न प्रतिमण्डयति । [अनेन दानप्रत्यर्थादान (प्रत्यादान) समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छ (च्छे) दनेषु, आत्मापराधी भवति । कर्मविपाकञ्च प्रतिसरति । न परेषामन्तिके कुप्यति । नाप्यनुशयं वहति । इति विमानितो[अ]पि, विवणितो[अ]पि, विजुगुप्सितो 7A-1// [अ]पि, न विकृ//[1]मिमापद्यते । नान्यत्रायव चेतयते क्षमश्च भवति । शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां (नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अ[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं [2]क्षमावान् भवत्य[सा]विति ॥ . कथं विशारदो भवति। असलीनचित्तः [1] पर्षदि धर्म देशयति । अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः । न चास्य शारद्यहेतोः, शारद्य 1. MS. dim and illegible. 2. Letters damaged by pin-hold. 3. A separate hand adds this, too dim and illegible. Page #237 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . . 131 निदानं भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा[1] एवं विशारदो भवति। . कथं वाक्करणेनोपेतो भवति। पौर्या (यया)वाचा[3] समन्वागतो भवति । वल्गून्यविस्प (वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ) पर्याप्तया [i] एवम्वाक्करणेनोपेतो भवति । कल्याणवादी। स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति । स्मारकः, अववादकः, अनुशासको, धर्मदेशक: [1] कथं चोदको भवति। यदुताधिशीले च शीलविप[4] त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति । भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना (न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [1] एवं चोदको भवति । कथं स्मारको भवति। आपत्तिम्वा स्मारयति । धर्म चा (वा)र्थम्वा [1] . . कथमापत्ति स्मारयति । यथापि तदापत्ति[5] मध्यापद्यमानः स्मरति । तमेनं स्मारयति । आयुष्मन्नमुष्मिन्देशे, अमुष्मिन् वस्तुनि, अमुष्मिन् 1. cf. Bodhi., pp. 164, 78, 79. Page #238 -------------------------------------------------------------------------- ________________ 132 श्रावकभूमौ नष्क्रम्यभूमिः काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्ति स्मारयति । ___ कथं धर्म स्मारयति। यथापि तच्छ तानुद्गृहीतान् धर्मानेकाकी स्मरति । स्मर्तुमिच्छति । तद्यथा सूत्र, गेयं, व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति । तमे[6]न (न)स्मारयति । उत्स्मारणिकाम्वास्यानुप्रयच्छति । आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति । कथं धर्म (अर्थ) स्मारयति । यथापि नथां (चार्थान्) विस्मारयति (विस्मरति) । तमेनं स्मारयति । पुनरपि प्रतिनवीकरोति । उत्तानी करोति । देशयति, संप्रकाशयति । यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितं । चिरक (कृ)तं, चिरभाषितमप्यनुस्मा[7] रयिता भवति । एवं स्मारको भवति ॥ कथमववादको भवति । प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार (रे), शमथविपश्यनायां कालेन काल मानुलोमिकं अववादं प्रवर्त्तयति । कालेन च कालं 7B-1// तत्प्रतिसंयु//[1]क्तां कथां करोति । तद्यथा चेतोवि निवरणसांप्रेयगामिनी शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय Page #239 -------------------------------------------------------------------------- ________________ नष्क्रम्पभूमिः 133 [ता प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति । एवमववादको भव[2]ति । ____कथमनुशासको भवति। धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति । उपाध्यायो वा, सहधार्मिको वा, गुरुर्खा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा। कालेन कालमवसादयति । दण्डकर्मम (1) नुप्रयच्छति । प्रणामयति चैनं । पुनरपि च धर्मेण समये[3]प्रतिसंस्तरसामीचीसंज्ञप्ति प्रतिगृह - णाति । संरोहकश्च भवति । करणीये चाकरणीये भाव्या'चारानध्याचारान् अध्याचीणे (चरिते) अनध्याचीणे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति । ___ कथं च धर्मदेशको भवति। कालेन कालं पूर्वकालकरणीयां कथां करोति । तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव[4]निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय ?)वा, सत्व (त्त्व)व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तः पदव्यंजनैः, सहित 1. Letters lost by pin-hold. 2. Letter indistinct. Page #240 -------------------------------------------------------------------------- ________________ 134 श्रावकभूमौ नष्क्रम्यभूमिः रानुलोमिकरानुच्छविकरौप[T]यि[5]कः, प्रतिरूपः, प्रदक्षिणेनिपकस्यांगसंभारेस्तां च पुन: कथां कालेन करोति । सत्कृत्यानुसन्धिमनुपतितं[] । हर्षयन्, रोचयन्ननु (यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णा, यथाधार्मिकी, यथापर्षन्मत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः । अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति । न परा[6]न्पंस (पंस)यत्येवं धर्मदेशको भवति । ____ यश्चैभिरष्टाभि (:') (समन्वागतो') रंगः समन्वागतो भवति । एवं च कालेन कालं चोदको भवति, स्मारकः । अववादानुशासकस्तस्मात् कल्याणमित्र[म्]इत्युच्यते । अयं तावत् कल्याणमित्रताया विस्तरविभागः [1] __समासार्थः पुन: कतमः [1] स चेदयं मित्रसुहृदनु7A-2|| कम्पक: आदित ||[1] एव हितकामो भवति । सुख कामश्च [1]तच्च पुनहितसुखं यथाभूतं प्रजानाति । अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः । यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्ध वीर्यजातीयः । यदुत तमेव हितसुखोपसंहारमारभ्य[1] 1. May be deleted. 2. See Bodhi, pp. 163-5; cf., p. 109; 5s, pp. 26, 23; GV, pp. 76, 99, 462-4; ASPP, pp. 243-4, cf., p. 197 sq. 3. On उपायकौशल्य, see, SRS, उपायकौशल्यपरिवर्त; MSA. Page #241 -------------------------------------------------------------------------- ________________ 135 नैष्क्रम्यभूमि: [2] एभिश्चतुभिः कारणैः सर्व्वाकारपरिपूर्ण: ( ) । समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्) । अयं च पुनः कल्याणमित्रतायाः समासार्थः ।। यश्च पूर्व्वे विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ।। सद्धर्मश्रवणचिन्तना कतमा । सद्धर्म उच्यते बुद्धश्च बुद्धश्रावकैश्च सद्भिः सम्य [3]ग्गतैः सत्पुरुषराख्यातः । देशित उत्तानो विवृतः । संप्रकाशित: । स पुनः कतमः । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्व्ववत् । द्वादशांगवचोगतं' सद्धर्म इत्युच्यते 21 1. MS. seems to have omitted age here. 2. In the Pali texts we come across the ninefold division of the Saddhamma, i.e., Sutta, Geyya, Veyyākaraṇa, gāthā, udāna, itivuttaka, jātaka, abbhutadharma and vedalla, see Atthaśālinī 1.66 (p. 22): कथं नवङ्गवसेन नवअङ्गानी ति सब्बमेव हि, दं 'सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवृत्तकं जातकं अब्भुतधम्मं वेदल्लं' ति मवङ्गप्पभेदं होति ।, but in Sanskrit texts twelve angas have been enumerated, cp. Sārottamā (quoted in Aaa (p. 286) ad ASPP II. 5): सूत्रं गेयं व्याकरणं गाथोदानावदानकम् । इतिवृत्तकं निदानं वैपुल्यं च सजातकम् ॥ उपदेशाद्भुतो धर्मों द्वादशाङ्गमिदं वचः ॥ This list contains three more añigas, viz., avadāna, nidana and upadeśa in addition to the nine enumerated in the older list; a similar list is found in the Asm. ( contd. on p. 136 ) Page #242 -------------------------------------------------------------------------- ________________ 136 श्रावकभूमौ नष्क्रम्यभूमिः तत्र सूत्र' कतमत् । यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्ता[4]वा कथा कृता, धातुसंगणसंयुक्ता' वा, आयतनप्रतिसंयुक्ता वा । प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति[प्रति'] संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा। स्मृत्युपस्थानसम्यक्प्रहाणधि (धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता। अशुभा, आनापानस्मृतिशिक्षा[5]वेत्यप्रसादप्र[5]तिसंयुक्ता कथा कृता[1]सा च कथा संगीतिकारः परिगृह्य शासनचिरस्थितये, यथायोगमनुपूर्वेण रचिता, अनुपूर्वेण समायुक्ता। प्रतिरूप मकायपदव्यंजनकायर्यदुत तेषां तेषामर्थानां सूच (contd. from p. 135) of Acārya Asanga, p. 78 : धर्मविनिश्चयः कतमः । आर्यशासनं द्वादशाङ्गधर्मः। कतमानि द्वादशाङ्गगानि । सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् अवदानम् इतिवृत्तकं जातकं वैपुल्यम् अद्भुतधर्मः उपदेशश्च ॥ ' 1. cp. Atthasalini, p. 22 (1.66); Asanga remarks : सूत्र कतमत् । यदभिप्रेतार्थ सूचनाकारेण गद्यभाषितम् । दशानुशंसान् संपश्यन् तथागतः सूचनाकारेण धर्म देशयति । सुखं व्यवस्थापयति सुखं देशयति । श्रोतापि श्रुतमुद्गृह्णाति धर्मगौरवतया क्षिप्रं बोधिसंभारान् परिपूरयति आशुधर्मतां प्रतिविध्यति । बुद्धेऽवेत्यप्रसादं लभते धर्मे संघे चावेत्य प्रसादं लभते । परामृष्टधर्मसुखविहारं स्पृशति । सांकथ्यविनिश्चयेन सतां चित्तमाराधयति । पण्डितः पण्डित इति संख्यां गच्छति । Asm., p. 78. 2. Wayman reads pirat; he remarks that this portion is an intrusion as Sino-Tibetan translations omit this, see AŚM, p. 75, para 3, note. 3. A separate hand adds this in a footnote. Page #243 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमि: 137 नायं कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं [1] गेयं कतमत् । [6] यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते' [गेयं'] | व्याकरणं' कतमत् । यस्मिछ्रावके (यस्मिञ्छ्रावके ) - भ्यो [ अ ] भ्यतीतकालगतो (तौ) उपपत्तौ व्याक्रियते । यच्च सूत्रं नीतार्थमिदमुच्यते । व्याकरणं [] गाथा कतमा । या न गद्येन भाषिता । अपितु पादोपनिबन्धेन द्विपदा वा, विपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा [ 7 ] इयमुच्यते गाथा || उदाना कतमा । यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्म 1. cp., ibid, loc. cit., सूत्राणां मध्ये वा अन्ते वा गाथया यद् गीयते । सूत्रेषु अनिरूपितोऽर्थो वा यद् व्याख्यायते । अतो गेयमित्युच्यते ।। cp also AS, loc. cit., सब्बं पि सगाथकं सुत्तं गेय्यं ति वेदितब्बं । 2. In the Mahāyāna Sūtras, teachings of Buddha have been classified under two heads or phenomenal 'and नीतार्थ or absolute, cp. SRS, VII. 5 : नीतार्थसूत्रान्तविशेष जानति, यथोपदिष्टा सुगतेन शून्यता । यस्मिन् पुनः पुद्गल सत्त्व पूरुषो, नेयार्थतां जानति सर्वधर्मान् ॥ 3. A separate hand adds this in a footnote. 4. cp. तत्स्थानेषु समतिक्रान्तानामतीतानामार्यश्रावकाणां प्राप्त्युत्पत्तिप्रभेदव्याकरणं । अपि च सूत्रेषु निरूपितार्थस्य स्फुटीकरणम् । विवृत्याभिसंन्धिव्याकरणात् ॥ Asm. loc. cit.; Buddhaghosa remarks: अभिधम्मपिटकं निग्गाथकसुतं यञ्च अञ्ञ अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं तं वेय्याकरणं तिवेदितब्बं (ibid, I. 66). Page #244 -------------------------------------------------------------------------- ________________ 138 श्रावकभूमौ नष्क्रम्यभूमिः स्थितये, शासन स्थितये च । इयमुच्यते उदाना' ।। निदानं कतमत् । यत्पुद्गलस्य नामगोत्रम्परि7B-2|| कीर्तयित्वा (कीर्त्य)उद्दिश्य भाषितम् । ||[1] यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदान'] [1] . अवदानं कतमत् । यत्सदृष्टान्तकमुदाहतं । येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते । अवदानं ॥ वृत्तं' कतमत् । यत्किचित्पूर्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकं ॥ जातक' [2]कतमत् । यदतीतमध्वानमुपादाय तत्र तत्र भगवत: च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या । आख्याता [1] इदमुच्यते जातकं ॥ वैपुल्यं कतमत् । यत्र बोधिसत्त्वानां मार्गो देश्यते । अनुत्तराय सम्यक् संबोधये। दशबलाना वरणज्ञानसमुदागमाय [1] इदमुच्यते वैपुल्यं । 1. cp. Asm., p. 78 : सूत्रेषु कदाचित्तथागतेन आत्तमनस्केन यदुदाहृतम् । 2. ibid, loc. cit., पृष्टेन यद् भाषितम् । सोत्पत्तिकं शिक्षाप्रज्ञप्तिकं वा। ____ अतोऽपि निदानम् । .. 3. Added by a separate hand. 4. cp. Asm., p. 78 : इतिवृत्तकं कतमत् । यदार्यश्रावकाणां पूर्वलौकिकं वृत्तं देशयति । 5. ibid, loc. cit., यद्बोधिसत्त्वचरितपिटकसंप्रयुक्तं वृत्तं देशयति । 6. Asanga remarks, ibid, p. 79 : वैपुल्यं कतमत् । बोधिसत्त्वपिटक (contd. on p. 139) Page #245 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमि : 139 सूत्रान्तनिष्कर्षः । अद्भुताधर्माः बुद्धश्रावकाणां च च, शिक्षमाणानां, साधारणा[s] साधारणाश्च तदन्यप्रतिविशिष्टाश्चा[ss]श्चर्या[5]द्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः ॥ उपदेशाः कतमे [1] कतमे । यत्र बुद्धानाञ्च, भिक्षूणाञ्च भिक्षुणीनाञ्च, श्रामणेकी (री) णामुपासिकानां, सर्व्वमातृका अभिधर्मः सूत्रान्तव्याख्यान [4] मुपदेश इत्युच्यते । तच्चैतद् द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः । तत्र यत्तावदाह । सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति । इदं तावत्सूत्रं । यत्पुनराह । निदानमित्ययमुच्यते । विनयः । यत्पुनराह । उपदेशा इति । अयमुच्यते । [5] अभिधर्म:' । तच्चैतद् द्वादशां [गंश्रु2 ] तं पिटकत्रय संगृहीतं । 'सद्भिः सम्यग्गतैर्देशितं । सद्धर्म इत्युच्यते । श्रवणं । सद्धर्मश्रवणं [1] तत्पुनः कतमत् । यथा तस्य (contd. from p. 138 ) संप्रयुक्तं भाषितम् । यदुच्यते वैपुल्यं तद् वैदल्यमप्युच्यते वैतुल्यमप्युच्यते । किमर्थं वैपुल्यमुच्यते । सर्वसत्त्वानां हितसुखाधिष्ठानतः उदारगंभीरधर्मदेशनातश्च ॥ किमर्थमुच्यते वैदल्यम् । सर्वावरणविदलनतः ॥ किमर्थमुच्यते वैतुल्यं । उपमानधर्माणां तुलनाऽभावतः ॥ 1. cp. Asm., p. 79, para 3; MSA and MSAB, XI.3 sq. 2. Added by a separate hand. Page #246 -------------------------------------------------------------------------- ________________ 140 श्रावकभूमौ नैष्क्रम्यभूमिः पीहैकत्यः सूत्रधरो वा भवति । विनयधरो वा । सूत्राभिधर्मधरो वा, मातृकाधरो वा, सूतविनयधरो वा विनय मातृकाधरो वा । इदमुच्यते सद्धर्म [ 6 ] श्रवणं । तत्पुनः । श्रवणं द्विविधं । व्यंजनश्रम (व) णमर्थश्रवणं च । चिन्तना कतमा । यथापी है कत्यस्तानेव यथा-श्रुतान्धर्मानेकाकी रहोगतः । षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा) नां कर्मविपाकचिन्तां ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः । सा[7]मान्यलक्षणतश्च चिन्तयति । सा पुनः चिन्ता द्विविधा गणनाकार [[ ] सह गणनायोगेन धर्मेण । तुलनाकारम (रा), युक्त्या गुणदोषपरीक्षणाकारा[च] [] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति । स चेदन्यतमान्यतमान्यतमां पूर्व्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति । यथा पुनः 7A - 3 // कथमि ||[1]तिरूपमुच्यते ' । दश रूपीण्यायतनानीति । यच्च धर्मायतनपर्यापत्रं रूपं स च रूपस्कन्धः, तिस्रो' 1. cf. Ada, V.2, p. 32 : सर्वं चतुर्महाभूतकृतं द्वादशायतनेषु व्यपहाय मन आयतनं सर्वाण्यन्यान्यायतनानि धर्मायतनसंगृहीतमविज्ञप्तिरूपं चेति रूपस्कन्धः, * ; cp. Abd, vs. 4 : 'रूपस्कन्धो हि नेत्राद्या दशायतनधातवः । धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः ।' 2. दुःखा- सुखा- अदुः खासुखा चेति । Page #247 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः - 141 वेदना वेदनास्कन्धः । षट् संज्ञाकायाः संज्ञास्कन्धः । षट् चेतनाकाया: चेतनास्कन्धः । षड् विज्ञानकाया विज्ञानस्कन्ध' इत्येवं गणनासंख्याकारां स्कन्ध [गणना] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना[2]कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः । कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धवेशनां चिन्तयति। चतसृभिर्युक्तिभिरुपपरीक्षते।' कतमा. भिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उप पत्तिसाधनयुक्त्या । धर्मतायुक्त्या ॥ ___अपेक्षायुक्तिः कतमा। द्विविधा अपेक्षा उत्पत्यपेक्षा[3]प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा हेतुप्रत्ययः स्कन्धानां प्रादुर्भावो भवति । तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते । यर्नामकायपदकायव्यंजनकार्यः स्कन्धानां प्रज्ञप्तिर्भवति । तस्यां स्कन्धप्रज्ञप्ती ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषुत्पत्त्यपेक्षा। प्र[4]जप्त्यपेक्षता (क्षा) च । या चोत्पत्त्यपेक्षा। या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग 1. cf. Ada, p. 53. 2. ibid, p. 54. 3. cp. तत्र धर्ममीमांसाकामेन कतिभिर्युक्तिभिर्विचार्यते। चतसृभिर्युक्तिभिः । अपेक्षायुक्तिः कार्यकारणयुक्तिः उपपत्तिसाधनयुक्ति: धर्मतायुक्तिश्च ॥, Asm., p. 81. 4. cp., ibid, loc.cit., अपेक्षायुक्तिः कतमा । या संस्काराणामुत्पत्ती प्रत्यमापेक्षा । Page #248 -------------------------------------------------------------------------- ________________ 142 . श्रावकभूमी नष्क्रम्यभूमिः उपायः। स्कन्धोत्पत्तये । स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते । - कार्यकारणयुक्तिर्या' [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा। चक्षुषा रूपाणि द्रष्टव्यानि । श्रोत्रे[5]ण शब्दा[:] श्रोतव्याः। यावन्मनसा धर्मा विज्ञेया इति । रूपेण चक्षुषो गोचरे अवस्थातव्यं । शब्देन श्रोत्रस्य, एवं याद्धमॆर्मनस इति । यद्वा पुनरन्यदप्येवंभागीयं । तत्र तत्र धर्माणामन्यो[अ]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते । कार्यक[] रणयुक्तिः । . . उपपत्तिसाधनयुक्तिः [6]कतमा [1] अनित्या[:]स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[:], शून्या, अनात्मान इति त्रिभिः प्रमाणरुपपरीक्षते यदु (त'). ताप्तागमेन, प्रत्यक्षेणानुमानेन च[1]एभिस्त्रिभिः प्रमाणरूपपत्तियुक्तः सतां हृदयग्राहकैर्व्यवस्थापना 1. cp., ibid, loc. cit., कार्यकारणयुक्तिः कतमा। पृथग्लक्षणानां धर्माणां प्रत्येक कार्यकारणानि । 2. Omitted in the MS., supplied by us.. 3. cf., ibid., p. 81 : उपपत्तिसाधनयुक्तिः कतमा । उपपत्तिसाधनार्थ साध्य__स्यार्थस्य प्रमाणाविरुद्ध उपदेशः ।। 4. This may be deleted. 5. cp. प्रत्यक्षेणानुमानेन ध्यानाभ्यासरसेन च। ‘विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ Y. B., I.5, see, MKV । (V) I.3, 1-2 p. 25; NMRP, I, pp. 42-58. . Page #249 -------------------------------------------------------------------------- ________________ Hoक्रम्य भूमि : साधना क्रियते । यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया [:], [7] शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः । धर्मतायुक्तः कतमा' | केन कारणेन तथाभूता एते स्कन्धा [ : ], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आप:, उष्णलक्षणं तेज: [:], समुदीरणलक्षणो वायु (1) अनित्याः, स्कन्धा [:], केन कारणेन शान्तं निर्व्वाणमिति । तथा 7B-3// रू // [1]पणलक्षणं रूपं । अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणा: संस्काराः, विजाननालक्षणं विज्ञानमिति । प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृश: । धर्मतैषा चैव चासौ धर्मता । सैवात्र युक्तिर्योग उपाय: [1] एवं वा एतत् स्यात् । अन्यथा वा, नैव वा स्यात् सर्व्वत्रैव च धर्मतव प्रतिप्रस [ 2 ] रणधर्मर्तव युक्तिः । चित्तनिध्य [T] वनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः । ܙ 143 एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति । यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनाया[3]इयमुच्यते । सद्धर्मश्रवणचिन्त [12] ॥ 1. cf. Asm., p. 81: धर्मतायुक्तिः कतमा । अनादिकालात् स्वलक्षणसामान्यलक्षणस्थितधर्मेषु या धर्मतापरिनिष्पत्तिः सा धर्मता । 2. MS. reads : सद्धर्मश्रवणचिन्ता. Page #250 -------------------------------------------------------------------------- ________________ 144 श्रावकभूमौ नैष्क्रम्यभूमिः अनन्तरायः कतमः [1] अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च [1] तत्राध्यात्म बहिर्धा चोपादायान्तराय (यं)वक्ष्यति । तद्विपर्ययेण[1] नन्तरायो वेदितव्यः । अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति । सौकृतत्वात् पुण्यानां[4]च लाभी भवति । कालेन कालमानुलोमिका (कानां, केषु)जीवितपरिष्काराणां (रेषु) । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु)तीव्ररागो भवत्यायत (न') रागः । तीव्रद्वेषः आयत (न')द्वेषः । तीव्रमोह आयत (न') मोहः । पूर्वं वानेना[s]बाधसंवर्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाध[5]बहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा कार्य सन्तिष्ठते । भोजनगुरुको भवति। बह वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति । कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः । आत्मसंप्रमा[6]हकश्चपलः, प्रमत्तः कुदेशवासी वा। इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः । बहिर्थोपादायान्तरायाः कतमे [1] तथापि तदसत्पुरुषापाश्रयः । यतो न लभते कालेन कालमानु 1. This may be omitted. Page #251 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः लोमिकीमववादानुशासनीं [ 1 ] कुदेशे वा वसति । यत्रास्य वास (सं) कल्पयतो दिवा वाग्रविलोको (वोग्रो खेरालोको भवति । प्रभूत:, [7] रात्री वा [1] उच्चशब्द [T], महाशब्द [] महाजन कायस्य निर्घोषः । तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया (र्धोपादाया) न्तरायो वेदितव्यः । अयं तावद्विस्तरविभागस्य (गः) ।। समासार्थः पुनः कतमः । समासतस्त्रिविधो[ अ ] न्तरायः । प्रयोगान्तराय [ : ], प्राविवेक्यान्त 7A - 4 || राय [ : ] । प्रतिसंलयना // [1] न्तरायश्च । 145 तत्र प्रयोगान्तरायो येनान्तरायेण समव [ हितेन '] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्व्वेण सर्व्वं कुशलपक्षप्रयोगे [ 1 ] स पुनः कतमः । यदा [ss ]बाधको भवति, बाढग्लान:, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा ), विषूचिका वास्य काये सन्तिष्ठते [1] अपि त्वस्य दशति वृश्चिको वा शत [2] पदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा[।]न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः 1. Letters damaged by pin-hold. प्रयोगान्तरायो वेदितव्यः । प्राविवेक्यान्तरायः कतमः [1] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरति Page #252 -------------------------------------------------------------------------- ________________ 146 श्रावकभूमौ नैष्क्रम्यभूमिः रतो भवति । तेषु तेष्वि[3]तिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबल: सन् । प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन (ण) संतुष्टो निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति । संगणिकारामो भवति साधू गृ[4]हस्थप्रवजितः । राजकथाम्वा करोति । चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [1] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभि र (म') तो भवत्यभी[5]क्ष्णेण (न) गणसन्निपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति । व्याकुलमानसः । संसर्गारामो भवति । गृहस्थप्रवजितानामसमवहितानां च वियोगं गच्छति । प्रपंचारामो भवति । प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः । इदमेवंभागीयो (इम एवं भागीया) [6]धर्माः प्रविवेकान्तरायो वेदितव्यः । यः समवहितः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुं । अरण्यानि वा वृक्ष1. This may be deleted. 2. On प्रपञ्च, cp. MKV(V), p. 150 : · · ·अनादिमत्संसाराभ्यस्ता ज्ञानज्ञेयवाच्य-वाचक-कर्तृ-कर्म-करण-क्रिया-घट-पट-मुकुट-रथ-रूप-वेदना-स्त्री-पुरुषलाभाऽलाभ-सुख-दुःख-यशोऽयशो-निन्दा-प्रशंसादिलक्षणात् विचित्रात् प्रपञ्चात् । Page #253 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 147 मूलानि वा शून्यागाराणि वा [1] प्रतिसंलयनान्तरायः कतमः[1] तद्यथा प्रतिसंलयन7B-4|| मुच्यते शमथो विपश्यना च। तत्रास्ति शम//[1] थान्तरायः । अस्ति विपश्यनान्तरायः । तत्र शमथान्तरायः प्र[भिन्नः']अदेशवासश्च । यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति। शमथमात्रम्वा आस्वादयति । लीनत्वाय वा चित्तमुपनामयति । अन्धकारायितत्वं वा चेतसो भवति । यद्रूपेण चादेशवासेन । मनुष्यकृतो वा परत: संघट्टो भवति । ये[2]नास्य चित्तम्बहिर्धा विक्षिप्यते[1] अयं शमथान्तरायः । प्रतिसंलयनान्तरायो वेदितव्यः । विपश्यनान्तरायः कतमः। यदुतात्मसंग्राहश्चापल्यञ्च । . तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुल: प्रवजितः। अलीनः । अन्ये च न तथेत्यात्मानमुत्कर्षपति । संगृह्णाति । परांश्च पन्स(पंस) यति । एवमा[3]ढ्यकुलप्रवृजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः । एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति । आत्मानमुत्कर्षयति । संप्रगृह्णाति । परांश्च पन्स (पंस)यति । स आत्मानं संप्रगृह्ण[]त्येते भवन्ति। भिक्षवः, स्थविरा, र[4]तिज्ञा, अभ्यव 1. Letters damaged by pin-hold. Page #254 -------------------------------------------------------------------------- ________________ 148 श्रावकभूमौ नष्क्रम्यभूमिः तीर्णब्रह्मचर्याः, तान्न कालेन कालं परिपृच्छति । परिप्रश्नीकरोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति । विवृतानि च स्थानानि विवृण्वन्ति । न च गम्भीरमर्थपदं । साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवम[5]स्य स आत्मसंग्रहः।। आन्तरायिको भवति । यदुत विपश्यनाया: [1] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण । दर्शनमात्रकेणात्मानमुत्कर्षयति । संप्रगृह्णाति । स आत्मानं संप्रगृह्णस्तावता संतुष्टो[6]भवति नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवति । आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [1] चपलो वा पुन: अनुपशान्तेन्द्रियो भवति। उद्धतेन्द्रियः, उन्नतेन्द्रियः। स दूषितचित्ती भवति । सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्माश्चिन्तयति । न दृढं 7A-5// चिन्तयति । येन विप//[1] श्यनां न पूरयति न विशोध यत्येवमस्य चापल्यं । अन्तरायो भवति । यदुत विपश्यनाया इति । द्वौ धौ शमथान्तरायौ। यदुत प्रमादः, आदेशवासश्च [1] द्वौ धौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते Page #255 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः __149 प्रतिसंल[2]यनान्तरायः । अयं च पुनरन्तरायस्य समासार्थ इति । यश्चायं समासार्थः । यश्च पूर्वको विस्तरविभागः । तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते । अस्य चान्तरायस्य विपर्ययेणा[न']न्तरायो वेदितव्य इति । य एषामन्तरा[या ]णामभावो विगम: असंगतिरसमवधार (चर)[ण']मयमुच्यते [अ] [न']न्तरा[3]य: ॥ .. त्यागः कतमः। यहानमनवद्यं चित्तालंकारार्थ, 1. MS. omits this. 2. A separate hand adds this. 3. Tyāga has been regarded as the main feature leading to the purification of Citta and thereby emancipation from the worldly phenomena. According to the Nikāyas, suppression of desires, attachment, envy and sloth, various dogmatic view-points and ahamkāra and mama-kāra and tyāga thereof leads to Nibbāna, see, M. N., II.179; cf. A.N., I.280; S. N., I.216; II. 251, 261; D. N., III.126 sq.; it is the highest culmination of this concept and virtue that finds expression in the term दानपारमिता; Sāntideva says : आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च ।। उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम् ॥ ( S, vs. 4); cf. SS, p. 16 : न तद्वस्तूपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्यते। न त्यागबुद्धिः क्रमेत ।..'न तत्किञ्चिद्वस्तूपादातव्यं यस्मिन् वस्तुनि बोधिसत्त्वस्यापरित्यागबुद्धिरुत्पद्यते । cp., pp. 22. 17-8; BCA, Vs. 9-10 : (contd. on p. 150) Page #256 -------------------------------------------------------------------------- ________________ 150 श्रावकभूमौ नष्क्रम्यभूमिः चित्तपरिष्कारार्थ, योगसंभारार्थ, उत्तमार्थस्य प्राप्तये ददाति। तत्र को ददाति [कस्मै ददाति कुत्र ददाति ]केन च ददाति । कथं ददाति । कस्माद्ददाति । येनास्य (contd. from p. 149) अदरिद्रं जगत् कृत्वा दानपारमिता यदि । जगद् दरिद्रमद्यापि सा कथं पूर्वतायिनां । फलेन सह सर्वस्वत्यागचित्ताज्जनेऽखिले। . . दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु ॥ cp. p. 53 : सर्वस्वं बाह्याध्यात्मिकं सर्व वस्तु दानं दानफलं च सर्वसत्त्वेभ्यः परित्यजताऽभ्यासेन प्रकर्षगमनाद् यदा अपगतमात्सर्यमलं निरासङ्गतया चित्तमुत्पद्यते तदा दानपारमिता निष्पन्नेत्युच्यते । तस्मात् सा चित्तमेव नान्या दानपारमिता ॥ See, regarding danaparamita, Hardayal, Bodhisattva Doctrine in Buddhist Sanskrit Literature, pp. 172-93; Asanga enumerates nine kinds of dana : तत्र कतमा बोधिसत्त्वस्य दानपारमिता। नवाकारं दानं बोधिसत्त्वस्य दानपारमितेत्युच्यते । स्वभावदानं सर्वदानं दुष्करदानं सर्वतोमुखं दानं सत्पुरुषदानं सर्वाकारदानं विघातार्थिदानमिहामुत्रसुखं दानं विशुद्धदानं च । Bodhi, p. 80; see, pp. 80-95; for comments, see, Hardayal, ibid, pp. 173-4; cp. MSA, p. 98 sq. 1. cf. चागसम्पदा A. N., II.70 : इद, गहपति, अरियसावको विगतमल मच्छरेन चेतसा अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो। अयं वुच्चति, गहपति, चागसम्पदा ।; cf. चागधनं, ibid p. 318; चागकथा, ibid, pp. 432-3; cp., Ada., pp. 1-2 : कतमद् दानं स्वस्वामिकानां धनवस्तूनां वितरणं दानं तत् त्रिविधहेतोर्भवति । आत्महेतोः परहेतोः परात्महेतोश्च । चैत्यमन्दिराणां बुद्धप्रत्येकबुद्धाहतां चोपस्थान मात्महेतोः । सत्त्वेभ्यो दानं परहेतोः। जनेभ्यो दानं परात्महेतोः । 2. A separate hand adds this in a footnote, photo indis tinct and illegible. Page #257 -------------------------------------------------------------------------- ________________ नैष्क्रम्यभूमिः 151 आह । दाता, दान दानम [न] वद्य भवति ॥ पतिर्ददाति । अयमुच्यते दाता । यस्य स्वकं दीयते । नादातुकामस्य, अयमुच्यते तच्च दातुकामस्य, दानपतिः । तत्र कुत्र ददाति । दुःखितायोग ( प ) कारिणे । तत्र दुःखितायेति । कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, [ 5 ] बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति । ये वा पुनरन्ये [अ]प्येवंभागीया [: । ] उपकारिणः कतमे तद्यथा मातापितरं ( रौ)आपायकपोषकं (कौ), सम्वर्ध कमि (कावि ) ति । ये वा पुन रटवीकान्ता रादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा । आबाधकाद्वा, हितोपदेशकाश्वास्य [6] भवन्ति । सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये [ अ ] प्येवंभागीया इम उपकारिणः । इष्टाः कतमे [1] ये संस्तुता [ : ] । येषामस्यान्तिके भवति । प्रेम वा, गौरवम्वा, भक्तिवा [7] दो वा, आलप्तकाः, संस्तुतकाः, सप्रियकाश्च भवन्ति । इति वा पुनरन्ये [ अ ] प्येवंभागीया इम उच्यते इष्टाः ॥ विशिष्टाः कतमे [ 1 ] ते श्रव (म ) णब्राह्मण[[:] चतुर्षु ददाति । आह । इष्टाय, विशिष्टाय च । Page #258 -------------------------------------------------------------------------- ________________ 152 श्रावकभूमौ नष्क्रम्यभूमिः साधुरूपसम्मताः। अव्याबाध्या: अव्याबाध्यरताः, विगतरागा:, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेष7B—5|| विनयाय प्रतिपन्नाः । विगत[8]मोहा, मोह//[1]विनयाय प्रतिपन्ना इति । ये वा पुनरन्ये [अ]प्येवं भागीया इम उच्यन्ते विशिष्टा: ॥ तत्र किं ददातीत्याह। समासेतः सत्त्वसंख्यातमसत्व (त्त्व) संख्यातं च । वस्तु ददाति । तत्र सत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा पुत्रदानं दासीदासकर्मकरपौ[रुषे'] यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदा[2]रिकमिति । यद्वा पुनरन्यदप्येवंभागीयं वस्तु । अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स (मांस) रुधिरवसादीन्यनुप्रयच्छति । इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्तै । अस्मित्वर्थे नेदं दानमभिप्रेतं । येषु तु सर्वेष्वस्यैश्वर्य भवति । वशिता च [3] प्रभविष्णुता च । अर्हति च तान्सत्वा (त्त्वा)न् परेषां प्रतिपादयितुं । प्रतिपादयंश्चात्मानमनवद्य करोति । न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नां सि) प्रदूषयन्ति । ये च सत्वा (त्वाः) परेषु प्रतिपादिता (:)स्तेन व्यापादिता भवन्तीदमुच्यते अनवा सत्व (त्त्व) वस्तुदानं ।।.. असत्त्व[4] संख्यातम्वस्तु कतमत् । तद्यथा धन 1. Letters lost by pin-hold, constructed by us. 2. May be deleted. Page #259 -------------------------------------------------------------------------- ________________ 'नष्क्रम्यभूमिः वस्तु, धान्यवस्तु । देश वस्तु । तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा (ला) श्मगर्त्त पुसा र गण्वज [T]तरूपरजतलोहितिदक्षिणावर्त मिति । यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, व[5]स्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं । धान्यं कतमत् । यत्किञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा कोला वा, कुलत्था वा, तिला वा, भाषा वा, इक्षुरसम्वा ( सो वा), मृद्वीकारसम्वा (सो वा ), इति यद्वा पुनरप्येवंभागीय[ 6 ]मिदमुच्यते धान्यं ॥ देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु, गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु । तत्र यच्च सत्व ( सत्त्व) संख्यातम्वस्तु इदं ददाति ॥ केन ददतीति । याच अलोभसह [ 7 ] गता चेतना, चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म । वाक्कर्म दे [श' ] वस्तुपरित्यागाय स्वसंताने वा [ । ] अनेन ददाति । 1. This is a kind of शङ्ख. 2, A separate hand adds this, 153 Page #260 -------------------------------------------------------------------------- ________________ 154 श्रावकभूमौ नष्क्रम्यभूमिः तत्र कथं ददातीति । श्रद्धया ददाति । आगम7A-6|| दृष्टिः, फलदर्शी, सत्कृत्य ददाति । //[1] प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति । अनपविद्ध[:] कालेन ददाति । यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति । धर्मेण, समयेन, असाहसेन, समुदानयित्वा(समुदानीय) शुचि ददाति । प्रणीतं कल्पिकं ददाति । येन न परे सावद्या भवन्ति । नात्मा[1]अभीक्ष्णं ददाति । विनीय सात्म[यन्मलं'] सन्निधिमलं च दानं ददाति । पूर्वमेव दानात्सुमना ददच्चि (दंश्चि)[2]त्तं प्रसादयति । दत्वा वा विप्रतिसारी भवति । एवं ददाति । कस्माद्ददाति । आह । कारुण्याद्वा ददाति । यदुत दुःखितेषु कृतज्ञताया (तया) ददाति । यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति । यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति । यदुत विशिष्टेषु [1] तस्मात् । [3] ददातीत्युच्यते । ___ एभिराकारैरतो[5]स्य गृहिणो वा, प्रवजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थं । योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति । अयमुच्यते त्यागः ।। 1. Letters lost by pin-hold. 2. A fave chat has been described in the Mahāyānasūtras as (3s, p. 144) : यदुत अहंकारविशुद्धं तद्दानं ददाति । ममकारविशुद्धं तद्दानं ददाति । हेतुविशुद्धं तद्दानं ददाति । दृष्टिविशुद्धं तद्दानं ददाति ॥ निमित्त (contd. on p. 155) Page #261 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 155 श्रमणालंकारः कतमः [1] तद्यथैकत्य: श्राद्धो भवति । अशठः। अल्पाबाधः, आरब्ध[वीर्य']ज[]तीयः प्राज्ञ[1][अ]ल्पेच्छः, संतुष्टः । [4] सुपोषः, सुक (भ) रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः । सत्पुरुषधर्मसमन्वागतः। पण्डितधर्मसमन्वागतः। पण्डितलिंगसमन्वागतः। भमः, सू(सु) रतः, पेशलश्च भवति। ___ कथं श्राद्धो भवति । प्रसादबहुलो भवति । अर्थकल्पनाबहुलः। विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु [1] स शास्तरि प्र[5]सीदति । न कांक्षति । न विचिकित्सति । शास्तारं सत्करोति । गुरुकरोति । मानयति । पूजयति । सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति । यथा शास्तर्येवं धर्मे । सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति । कथमशगे भवति। रुजको भवति [6] रुज. . . कज[]तीयः । यथाभूतमात्मानमाविष्कर्ता भवति । (contd. from p. 154) विशुद्धं तद्दानं ददाति । नानात्वविशुद्धं तद्दानं ददाति । विपाकप्रतिकाङ्क्षणाविशुद्धं तदानं ददाति । यथा गगनं समविशुद्धं तद्दानं ददाति । 'यथा निर्मितो निर्मिताय ददाति, निर्विकल्पोऽनाभोगः चित्तमनोविज्ञानविगतः सर्वधर्मनिःप्रतिकाङ्क्षी, एवं द्वयविगमतया मायालक्षणस्वभावविशुद्ध बोधिसत्त्वस्तद्दानं ददाति । यस्येदृशो दानपरित्यागः, प्रज्ञाज्ञानेन च सर्वसत्त्वाक्लेशपरित्यागः, उपायज्ञानेन च सत्त्वापरित्यागः, एवं त्यागचित्तः कुलपुत्र बोधिसत्त्वो गगनसमदानो भवति । 1. MS. omits this. Page #262 -------------------------------------------------------------------------- ________________ 156 7B-6// श्रावभूमी नैष्क्रम्यभूमि: शास्तुरन्तिके, विज्ञ [[ ] नाञ्च सब्रह्मचारिणामेवमशठो भवति । समया साधिन्या कथमल्पाबाधो भवति । अरोगज][ [T]तीयः । ग्रहण्या समन्वागतो भवति । नात्युष्णया, नातिशीतया, अव्याबाधा (ध) या, जातुसुखया ययास्याशितपीतखादितास्वादित [नि'] सम्यक्युखेन परि[7] पाकं गच्छन्त्येवमल्पाबाधो भवति । कथमारब्धवीर्यजातीयो भवति । स्थामवान्विहरति । वीर्यवानुत्साही दृढ़पराक्रमः । निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थान सम्पन्न: [1] कर्त्ता भवति । विज्ञानां सब्रह्मचारिणां कायेन वैयात्यमेवमारब्धवीर्यो भवति । // [1] कथं प्राज्ञो भवति । द्विधा स्मृतिबुद्धिसम्पन्न भवति । अधन्धे [न्द्रियः '], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणां अर्थमाज्ञातुमिति । सहजयापि बुद्ध्या समन्वागतो भवति । प्रायोगिकयापि बुद्ध्या समन्वागतो भवति । एवं प्राज्ञो भवति । कथमपेच्छो भवति । यावद्भिर्गुणैः समन्वागतो भव [2]त्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते । कश्चि (च्चि ) न्मे (न्मां ) परे न जानीयुः, अल्पेच्छ['] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति । 1. Letters damaged by pin-hold, Page #263 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः ___157 कथं संतुष्टो भवति । इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्ट: स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति । न परितस्यति । लब्ध्वा च पुनः अरक्तः [3] परिभुंक्ते । असक्त इति विस्तरेण पूर्ववत् । यथा चीवरमेवं पिण्डपातं (तः), शयनासन मेवं तुष्टो भवति । ___कथं सुपोषो भवति । आत्मा अस्यैक: पोष्यो भवति । न तु परे तद्यथा दारका वा, मनुष्या वेति । • ये वा पुनरन्ये[अ]पि केचिद्येषामर्थाय या (या य)म्पर्ये ष्टिमापद्यते । परे चैवं दायकदानपतयो दुष्पोष्य[4]मिति पश्ये (श्येयुः) (न् । र) एवं सुपोष्यो भवति । कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयत्येवं सुभरो भवति'। .. कथं धुतगुणसमन्वागतो भवति। पिण्डपातिको भवति । सावदानपिण्डपातिकः। एकासनिकः, खलु पश्चाद्भक्तिकः। वैचीवरिको, नामतिकः, पान्सु1. “Mvy. 1128-39 and Chinese Dh. S. (pp. 31, 118) give a list of twelve dhutangas only. The former as well as Pug. P. (p. 69) omits Sapadanacarikanga and pattapiņņikanga (or bhojane mattaññutā of Vsm.), while the latter omits yathāsanthatikanga and pattapiņờikanga from the list of Buddha; but both these texts give a new aiga called नामंतिक or नामतिक for पत्तपिण्डक of Buddhaghosa". . . (Bapat, Comparative Study, p. 16, f.n. 2). Page #264 -------------------------------------------------------------------------- ________________ 158 श्रावभूमी नेष्क्रम्यभूमिः ( पांसु ) कूलिकः । आरण्यको, वृक्ष मूलिक: ]5]अभ्यवकाशिकः । श्माशानिको, नैषधिकः । याथा - संस्तरिकः [1] त एते पिण्डपातचीवरशयनासनमा - रभ्य द्वादशका [ धुत ] गुणा भवन्ति । त्रयोदशा(श) वा [ 1 ] तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति । प्राप्तपिण्डपातिकश्श्र्च, सावदानपिण्डपातिक [त] या वेश्यानुवेश्यकुलानि भिक्षित्वा पर्यटित्वा (पर्यट्य ), यथालब्धं यथोप [ 6 ] सम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति । अतो [अ]हं लप्स्ये प्रणीतं खादनीयं भोजनीयं, यावदाप्तं [ 1 ] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति । प्रभेदं पुनः आरभ्य त्रयोदश ( : ) [ 1 ] कासनकत्वं कथमत् । एकस्मिन्नासने निषण्णो[7] यावत्परिभोक्तव्यं । तावत्परिभुंक्ते । व्युत्थितश्व पुनस्तस्मादासनान्न परिभुंक्ते । इदमुच्यते । एकास - निकत्वं ॥ खलु पश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्ण स्तावत् (न्) न परिभुंक्ते । यावत्सर्व्वभोजनं प्रतीच्छति । यावता जानाति शक्ष्यामि यापयितुं । 7A - 7|| यतश्च पुनर्जानीते न मे अत उत्तरि ||[1] भोजनेन कृत्यं भविष्यतीति । ततः सर्व्वं परिहृत्यारभते । 1. See p. 157, f.n. 1. Page #265 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः ___159 प[रि']भोक्तुं । एवं खलु पश्चाद्भक्तिको भवति । कथं वैचीवरिको भवति। त्रिभिश्च चींवरैर्यापयति, सं(7) घाटिना वा, उत्तरासंगेन, अंतर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं वै[चीव]रिको भवति ।। कथं नामतिको भवति ॥ यत्किचिच्ची[2]वरं धारयति । त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौणिकं धारयति । न त्वन्यं (न्यत्) [1] एवं नामतिकं धारयति ॥ कथं पान्सु (पांसु) कूलिको भवति । यच्चीवरं परैर्मुक्तं भवति । उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, शृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूय[3]रुधिरखेटाप्रक्षितं वा[i] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु (पांसु) कूलिको भवति । • कथमारण्यको भवति। अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति । यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ।। कथं वृक्षमूलिको भवति । वृक्ष[4]मूले वासं 1. Letter damaged by pin-hold. 2. Photo indistinct and illegible, letters damaged by pin-hold. Page #266 -------------------------------------------------------------------------- ________________ 160. श्रावकभूमौ नष्क्रम्यभूमिः कल्पयति । [वृक्ष']मूलं निश्रित्य [1]एवं वृक्षमूलिको भवति । कथमाभ्यवकाशिको भवति। अभ्यवकाशे वासं कल्पयति । अनवक[T]शे विवृते द (दे) शे [1] एवमाभ्यवकाशिको भवति । ___ कथं श्माशानिको भवति । श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः। अभिनिहियत एवं श्माशानिको भवति ॥ कथं नैषधिको भवति। मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं') वृक्षमूलम्वा, तृणसंस्तरम्वा, पर्णसंस्तरम्वा, निश्रित्य • पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्ये[5]वं नैषधिको भवति । ___ कथं याथासंस्तरिको भवति। यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति । तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयति । अभि संस्करोति चैवं य (या)थासंस्तरिको भवति । 7B–7|| केनैते धुतगुणा उच्यन्ते तद्यथा ऊ/[1]र्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति । त[च्च त]स्मिन् 1. Added by a separate hand in a footnote, letters dim. 2. A repetition, may be deleted. Page #267 -------------------------------------------------------------------------- ________________ 161 नष्क्रम्यभूमिः 161 समये मृदुच भवति । लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते? ) (तूलाभिनिर्हारे)वा [i] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति । संसक्तं चीवररागेण शयनासनरा[गण']शयनासने चित्तं सक्तं भवति। संसक्तं । स एभि[2]धूतगुणै विशोधयति ऋजूकरोति । मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति ॥ ___ तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति । प्रभूतभोजनरागस्य प्रहाणाय नामति[3]को भवति । प्रणीतचीवररागस्य प्रहाणाय नामति [3]को भवति। प्रणीतचीवररागस्य प्रहाणाय चीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु (पांसु) कूलिको भवति । शयनासनरागश्चतुर्विधः। तद्यथा संस्पर्शरागः। प्रतिश्रयरागः । पार्श्वसुखशयनसुखरागः। आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति । प्रतिश्रय[4] रागस्य प्रहाणाय वृक्षमूलिकः 1. Photo indistinct and illegible, letters damaged by pin-hold. 2. For an elaborate account of the dhutagunas, see Vsm. II; The Path of Freedom, ch. III (p. 27 sq.); Bapat, Comparative Study, p. 16 sq. (ch. III). 3. cf. Vsm., II.1; The Path of Freedom, p. 27 (paras 1, 2). Page #268 -------------------------------------------------------------------------- ________________ 162 श्रावकभूमौ नष्क्रम्यभूमिः अ[T]म्यवकाशिकः । श्माशानिको भवति । अपि च श्माशानिकत्वं मिद्धेन रागस्य प्रहाणाय भवति । पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषधिको भवति । आस्तरणप्रत्यास्तरणोपच्छाद[न] रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण[5]समन्वागतो भवति । कथं प्रासादिको भवति। प्रासादिकेनाति (भि) क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिजित) प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति। . कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो 7A-8|| व्यर्थं प्रचारयति । यदुत चीवर पिण्डपात//[1] शयना सनग्लानप्रत्ययभैषज्यपरिष्कारस्तत्र प्रतिग्र[हेण'] मात्रां जानाति । एवं मात्रज्ञो भवति । कथं सत्पुरुषधर्मसमन्वागतो भवति। उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार[2]सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति । परांश्च पन्स (पंस) यति । धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति । कथं पण्डितलिंगसमन्वागतो भवति। कर्मलक्षणो 1. Added by a separate hand in a footnote, letters dim. Page #269 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः . 163 बालः, कर्मलक्षणः पण्डितः। यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति। दुर्भाषितभाषी, दुष्कृतकर्मकारी, [3] पण्डितः पुनः सुचिन्तितचिन्ती भवति । सुभाषितभाषी, सुकृतकर्मकारी [i] एवं पण्डितलिंगसमन्वागतो भवति । ___ कथं क्षमो भवति। आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति । शीतस्योष्णस्य जिघत्साया[:], पिपा[4]सायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां (णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां । शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति। कथं (सू) सुरतो भवति । यथापि तन्मत्रेण काय. कर्मणा समन्वागतो भवति । मैत्रेण वाक्कमणा, [5]मत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च । भवत्यप्रतिगुप्तभोजी । लाभर्धाम्मिकैर्धर्मप्रतिलब्धः, पात्रगतः, पात्रपर्यापन्नः शीलसामान्यगतश्च भवति । दृष्टिसामान्य[6]गतश्च । स एभिः षड्भिः संरजनीयधर्में: (संरंजनीयर्धमः) समन्वागतः प्रियकरणैर्गुरुकरगर्थवादकरणः सुखसंवास्यो भवति। अविहेठनजा Page #270 -------------------------------------------------------------------------- ________________ 164 श्रावकभूमौ नष्क्रम्यभूमिः तीयः । अभिनन्दन्ति चैनं विज्ञाः । सब्रह्मचारिणः । एकव्यवसायः । एवं सू(सु)रतो भवति । कथं पेशलो भवति । विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितसाद्धंग[7]मः । पूर्वाभिभाषी। प्रियवादी। संग्रहशीलः । आत्तसन्तानः [ः । एवं' पेशलो भवति । .. स एभिधर्मः समन्वागतो धर्मकामो भवति । गुणकामः । न लाभसत्कारकीर्तिश्लोककामः । 7B–8|| न स//[1]मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति । नाप्यप[वादि]कया'[1] असन्तं धर्म न समारोपयति । सन्तं धर्म नापवदति । स यत्तद्भवति । कथितं काथेयं, चिवा (ह्रा)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तं । तन्निरर्थकमिति। विदित्वा आरात्परिवर्जयति। [न ते']न दयते, न तेन प्रीयते, तेन चात्मदं[वा] न्यी (ची)वरं धार[2]यति । गृहस्थैः साधू, संसर्ग परिवर्जयन्ति (यति)। क्लेशवर्द्धनं [1] आर्यैः सह[सं॰]सर्ग करोति । ज्ञानविशोधकं [1] न च मित्रकुलानि करोति । प्रतिगृह्णाति । स (1) मे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद् व्यापारो वा, तेषाम्बा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति। [3] उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति । प्रजह[]ति, 1. Letters damaged by pin-hold, illegible. 2. A separate hand adds this. Page #271 -------------------------------------------------------------------------- ________________ नष्क्रम्यभूमिः 165 विनोदयति, व्यन्तीकरोति । सा (तन् ) मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति । श्रद्धोदयं च न विनिपातयति । अच्युतशीलः। अभ्रष्टव्रतः, श्रद्धादेयं परिभुङक्ते । न च श्रद्धादेयं प्रतिक्षिपति'। न शिक्षा प्रत्याख्याति । आत्मदोषा[4]न्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः। परदोषान्तस्खलितेषु नाभोग: संविद्य[ते'] चापत्ति. पिद्यते । जीवितहेतोरपि। आपन्नश्च लघु लध्वेव यथाधर्मं प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परत: कायपरिचर्यां पर्येषते । बुद्धानां च [5] बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते । न प्रतिक्षिपति । तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति । दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमन्त्री[1]स एभिर्गुणैर्युक्त, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः [6]शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीय:, कामोपभोगी, स्नातानुलिप्तः । अववादवस्तुप्रावृतः । विविधैर्भूषणरलंकृत: शोभते । तद्यथा हर्षेर्वा, केयूरा , अंगुलिमुद्रिकया वा, जातरूपरजत 1. cp.3s, p. 168. 2. MS. omits this. Page #272 -------------------------------------------------------------------------- ________________ 166 श्रावकभूमौ नष्क्रम्यभूमिः मालयावा ।]एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो । भासते, [7]तपति, विरोचते । तस्माच्छमणालंकार इत्युच्यते । अयमुच्यते श्रमणालंकारः । ॥ उद्दानं ॥ स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा । भोजनं चैव जागर्या संप्रजानद्विहारिता ॥ चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना) । अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥ श्रद्धा अशठ: अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता [1] सुभरता धुतप्राणादिकमात्रता तान्ति[:] सौरम्यपेशला ॥ ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानं ॥ Page #273 -------------------------------------------------------------------------- ________________ BOOK II द्वितीयं योगस्थानम् Page #274 --------------------------------------------------------------------------  Page #275 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 7A-9|| ||[2] लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च । तयोश्चैव हि सम्भारो भूमिष्कम्यसंज्ञिता ॥ ' तत्र कति पुद्गला येस्यां नष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्तितायां निष्कामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमदालम्बनं । कतमोववाद: । कतमा शिक्षा। कतमे शिक्षानुलोमि[3]का धर्माः । कतमो योगभ्रंशः । कतमे योगाः [1] कतमो मनस्कारः। कति योगाचाराः । कतमद्योगकरणीयं । कतमा योगभावना [1] कतमद्भावनाफलं । कति पुद्गलपर्यायाः। कति माराः। कति मारकर्माणि । कथमारम्भो विफलो भवति । __तत्र पुद्गलाः अष्टाविंशतिः। कतमे अष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रिय[4]यः । उन्मदरागः । उन्मेदद्वेषः । उन्मदमोहः । उन्मदमानः । उन्मदवितर्कः। समप्राप्तो, मन्दरजस्कजातीयः । प्रतिपन्नकः[1]फलस्थः । श्रद्धानुसारी । धर्मानुसारी । Page #276 -------------------------------------------------------------------------- ________________ 170 श्रावकभूमो नष्क्रम्यभूमिः बुद्धाधिमुक्तो, दृष्टिप्राप्तः । कायसाक्षी। सकृद्भवपरमः । कुलंकुलः [1] एकवीचिकः । अन्तरा (य') परिनिर्वायी। उपपद्यपरिनिर्वायी। साभिसंस्कारपरिनिर्वायी। [5] ऊर्ध्वं (ज़)स्रोता[: ।] समयविमुक्तः । अकोप्यधर्मा (:)प्रज्ञाधिमुक्तः । उभयतोभागविमुक्तश्चेति । __ तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि । धन्धवाहीनि । मन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्र:। अपरिभाषि (वि) तेन्द्रि[6]यश्च । तीक्ष्णेन्द्रियः पुद्गलः कतमः। यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति । अमन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः। परिभावितेन्द्रियश्च ॥ रागोन्मदः पुद्गलः कतमः। येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः [7]स तेन हेतुना तेन प्रत्ययनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत (न') रागश्च । अयमुच्यते रागोन्मदः पुद्गलः। 1. May be deleted, Page #277 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 171 द्वेषोन्मदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्व्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः । तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेष [8]श्व । अयमुच्यते । द्वेषोन्मदः पुद्गलः । मोहोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्व्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः । तेन च हेतुना तेन प्रत्ययेन [ । ] एतह मोहनीये वस्तुनि 7B - 9 // तीव्रमोहश्व भवत्यायत // [1] मोहवायमुच्यते मोहोन्मदः पुद्गलः । मानोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्व्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृततेन हेतुना तेन प्रत्ययेन [ । ] एतहिं मन्यनीये ( माननीये) - वस्तुनि तीव्रमानश्च भवत्यायतमानश्च ॥ अयमुच्यते मानोन्मदः पुद्गलः 1 वितर्कोन्मदः पुद्गलः कतमः । [2] येन पुद्गलेन पूर्व्वमन्यासु जातिषु वितर्क असेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतहि वितर्कस्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्र्व [ 1 ] अयमुच्यते वितर्कोन्मदः । पुद्गलः ॥ समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्व्वमन्यासु जातिषु रागो, द्वेषी, मोही, मा[3]नो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा Page #278 -------------------------------------------------------------------------- ________________ 172 श्रावकभूमौ नष्क्रम्यभूमिः आदीनवतो दृष्टाः। विदूषिताः, सन्तीरिता: [1] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति । नाप्यायतरागः । न चास्य समुदाचरति रागो, यदुत तेन वस्तु[4]ना[1] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः । मन्दरजस्क: पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग . आसेवितो भवति, बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति । विदूषितः सन्तीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये व[5]स्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद (उल्ब) णे रज्यं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो, मोहो, मानो, वितर्का (कर्को), वेदितव्याः (व्यः) । अयमुच्यते मन्दरजस्कः पुद्गलः ॥ प्रतिपन्नकः पुद्गलः [6] कतमः [1] आह । प्रतिपन्नका: पुद्गलाश्चत्वारः । तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः । सकृदागामिफलप्रतिपन्नकः । अनागामिफलप्रतिपन्नकः । अर्हत्त्वफलप्रतिपन्नकः । अयमुच्यते 1. MS. omits this; this has been improvised by us and presumed on the basis of a uniform pattern of the preceding description, Page #279 -------------------------------------------------------------------------- ________________ 173 द्वितीयं योगस्थानम् प्रतिपन्नक: पुद्गलः ॥ फलस्थ पुद्गलः आह। स्रोत आपन्न, कतमः । सकृदागामी', 1. cf. Pu. P., p. 22 : कतमो च पुग्गलो पटिपन्नको? चत्तारो मग्गसमङ्गिनो पुग्गला पटिपन्नका, चत्तारो फलसमङ्गिनो पुग्गला फले ठिता।; cp. Asm., pp. 88-9: स्रोतापत्तिफल प्रतिपन्नकः कतमः । निर्वेधभागीयेषु पञ्चदशसु दर्शनमार्गचित्तक्षणेषु यः पुद्गल । . . 'सकृदागामिफलप्रतिपन्नकः कतमः । भावनामार्गे कामावचराणां पञ्चप्रकाराणां क्लेशानां प्रहाणमार्गे यः पुद्गलः ॥ : ' 'अनागामिफलप्रतिपन्नकः कतमः । भावनामार्गे कामावचराणां सप्तमाष्टमानां क्लेशप्रकाराणां प्रहाणमार्गे यः पुद्गलः ॥ · · 'अर्हत्त्वफलप्रतिपन्नकः कतमः । यावद्भावाग्रिकाणामष्टप्रकाराणां क्लेशानां प्रहाणमार्गे यः पुद्गलः ॥; Yasomitra defines प्रतिपन्नकमार्ग as प्रयोगानन्तर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः, AKV, p. 388; cp. Pu. P., pp. 27-8; cp. AKV., p. 568; Adv., p. 349 (अर्हत्-); vide also, MKV (V), pp. 221-2 sq. 2. cp. Pu. P., p. 27: तिण्णं संयोजनानं पहानाय पटिपन्नो पुग्गलो सोता पत्ति फलसच्छिकिरियाय पटिपन्नो। यस्स पुग्गलस्स तीणि संयोजनानि पहीनानिअयं वुच्चति पुग्गलो सोतापन्नो ।; cf. Asm., pp. 88-9: स्रोत आपन्नः कतमः । षोडशे दर्शनमार्गचित्तक्षणे यः पुद्गलः । दर्शनमार्गः सम्यक्त्वनियामावक्रान्तिः । धर्माभिसमयेपि सः । कामेष्ववीतरागः पुद्गलः सम्यक्त्वनियाममवक्रामन् ata Tont vafa; see also, Adv., p. 329 sq.; cp. MKV(V), p. 211.31. 3. cf. Pu. P., p. 25 : इधेकच्चो पुग्गलो तिण्णं संयोजनान परिक्खया राग दोसमोहानं तनुत्ता' सकदागामी होति, सकिदेव इदं लोकं आगन्त्वा दुक्खस्सन्तं करोति । अयं वुच्चति पुग्गलो 'सकदागामी'; Asm., p. 89 : यद्भूयो वीतरागः सम्यक्त्वनियाममवक्रामन् सकृदागामी भवति ।. . . 'सकृदागामी कतमः । भावनामार्गे कामांवचरस्य षष्ठस्य क्लेश प्रकारस्य प्रहाणमार्गे यः पुद्गल । . . . See AK with Vyākhyā and Bhāșya, VI; MKV(V), p. 212.10 sq. Page #280 -------------------------------------------------------------------------- ________________ 174 श्रावभूमौ नैष्क्रम्यभूमि: अनागामी', अर्हन्' । अयमुच्यते फलस्थ: पुद्गलः ॥ .3 1. cf. Pu. P., p. 26 : इधेकच्चो पुग्गलो पञ्चन्नं ओरभ्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका । अयं वच्चति पुग्गलो 'अनागामी'; Asm, p. 89: अनागामी पुद्गलः कतमः । भावनामार्गे कामावचरस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः ॥ यदा सर्व्वेषां कामावचराणां भावनाप्रहातव्यानां प्रहाणादनागामी भवति ॥ केन कारणेन पञ्चानामवरभागीयानां संयोजनानां प्रहारणादनागामीत्युच्यते । प्रधानसंग्रहमुपादाय ॥ प्राधान्यं किमुपादाय । गत्यवरकारणतां चोपादाय ।। cf. Pu. P. A., p. 36; AKB, VI.36 d: अनागामी कामधात्वनागमनात् । पञ्चानामवरभागीयानां संयोजनानां प्रहाणादित्युच्यते । प्रहाणसंकलनात् ।' अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति; cp. also, AKV, p. 564; see, AKB, VI.43 for different kinds of anāgāmins; cp. MKV (V), p. 212-4 sq. यस्स पुग्गलस्स रूपरागो मानो उद्धच्चं अविज्जा वुच्चति पुग्गलो 'अरहा' see, Vsm., VII.22 2. cp. Pu. P., p. 28: अनवसेसा पहीना - अयं sq.; VII.24-5 : यस्मा नत्थि रहो नाम पापकम्मेसु रहाभावेन तेनेस अरहं ति आरकत्ता हतत्ता च किलेसारीन संसारचक् पच्चयादीन तादिनो । विस्सुतो ॥ (24) ॥ मुनि । चारहो । वुच्चती ति ॥ (25) ॥ ; न रहो करोति पापानि, अरहं तेन cf. Asm., pp. 89-90: अर्हन् कतमः । भवाग्रिकस्य नवमस्य क्लेशप्रकारस्य प्रहाणमार्गे यः पुद्गलः । यदा धातुकानां कामावचराणां सर्वक्लेशानां प्रहाणादर्हन् भवति || केन कारणेनोवभागीयानां प्रहाणादर्हन्नित्युच्यते । प्रधानसंग्रहमुपादाय । प्रधानसंग्रहः किमुपादाय । विमोक्षोपादानकारणतामुपादाय । उर्ध्वापरित्यागकारणतां चोपादाय ॥, see also, Ada, p. 89 : पंचोर्ध्वभागीयानां संयोजनानां प्रहारणे प्राप्नोत्यर्हत्त्वम्, for different kinds of अर्हन्, see Asm., p. 91, para 1.; cp. also, MKV (V), p. 212.8 sq. 3. See, JPŚ, pp. 139-42; Ada., p. 86; Adv., p. 57sq. Page #281 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 175 श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परत अव (तोऽव) वादानुशासनीं पर्येषते । तद्बलेन च प्रतिपद्यते । यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु । पर्यवाप्तेषु चिन्तितेषु तुलितेषूपपरीक्षितेषु स्वयमेव [8] शक्तो भवति । प्रतिबलः । तान् धर्मान् भावनाकारेणानुसत्तु । नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते । तस्माच्छ्रद्धानुसारीत्युच्यते ॥ धर्मानुसारी पुद्गलः कतमः । यत्पु ( यः पु) द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु चिन्तितेषु । तुलितेषूप8A - 1 // परीक्षितेषु, स्वयमेव शक्तो भवति । प्रति // [1] - बलस्तान्धर्मान्भावनाकारेणानुसर्त्तम् ॥ नो परतो[S]ववादानुशासनीम्पर्येषते । यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः । श्रद्धाधिमुक्त : पुद्गलः कतमः । स श्रद्धानुसारी 1. cp. Pu.. P., p. 25 : यस्स पुग्गलस्स सोतापत्तिफल सच्छिकिरियाय पटिपन्नस्स सद्विन्द्रियं अधिमत्तं होति, सद्धावाहि सद्धापुब्बङ्गमं अरियमग्गं भावेति । अयं वुच्चति पुग्गलो सद्धानुसारी ; Asm, p. 88 : श्रद्धानुसारी पुद्गलः कतम्ः । संभृतसम्भारो मृद्विन्द्रियः परोपदेशमनुस्मृत्य यः सत्याभिसमयाय प्रयुज्यते ॥ 2. cp. यस्स पुग्गलस्स सोतापत्तिफलस च्छिकिरियाय पटिपन्नस्स पत्रिन्द्रियं अधिमत्तं होति पञ्ञावाहि आपुब्बङ्गमं अरियमग्गं भावेति । अयं वुच्चति पुग्गलो धम्मानुसारी | Pu. P., p. 24; Asm, p. 88 : धर्मानुसारी कतमः । संभृतसंभारस्तीक्ष्णेन्द्रियः स्वयमेव सत्याधिपतेयं धर्ममनुस्मृत्य यः सत्याभिसमयाय प्रयुज्यते ॥ 3. cp. इधेकच्चो पुग्गलो 'इदं दुक्खं' ति यथाभूतं पजानाति, 'अयं दुक्खसमुदयो' ति यथाभूतं जानाति, 'अयं दुक्खनिरोधो' ति' ' 'अयं दुक्खनिरोधगामिनी पटि ( contd. on p. 176 ) Page #282 -------------------------------------------------------------------------- ________________ 176 श्रावकभूमौ नैष्क्रम्यभूमिः पुद्गलः । यस्मिन्समये श्रामण्य [भाव']मधिगच्छति । स्पर्शयति (स्पृशति) । साक्षीकरोति । परतोववादानु[2]शासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते ।। ___ दृष्टिप्राप्तः पुद्गलः कतमः । आह [i] स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति । स्पर्शयति (स्पृशति)। साक्षीकरोति । (contd. from p. 175) पदा' ति यथाभूतं पजानाति । तथागतप्पवेदिता चस्स धम्मा पञआय वोदिट्ठा होन्ति वोचरिता। पाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति, नो च खो यथा दिटिप्पत्तस्स । अयं वुच्चति पुग्गलो ‘सद्धाविमुत्तो' । Pu. P., p. 24; cf. also, ibid, सोतापत्तिफलसच्छिकिरियाय पटिपनो पुग्गलो सद्धानुसारी फले ठितो सद्धाविमुत्तो (p.24); cp. Asm., p.88 : श्रद्धाधिमुक्तः कतमः । फलकाले श्रद्धानुसारी यः पुद्गलः ।; cp. also, Pu. P. A., p.. 32 : सद्धाविमुत्तनिद्देसे नो च यथा दिट्टिप्पत्तस्सा ति यथा दिट्टिप्पत्तस्स आसवा परिक्खीणा, न एवं सद्धाविमुत्तस्सा ति अत्थो। किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति ? अथ कस्मा सद्धाविमुक्तो दिटिप्पत्तं न पापुणाती ति ? अनागमनीयनानत्तेन । दिटिप्पत्तो · · 'अप्पदुक्खेन अप्पकसिरेन · · · ‘सद्धाविमुत्तो पन . दुक्खेन कसिरेन. . . किलेसे विक्खम्भेतुं सक्कोति । तस्मा दिटिप्पत्तं न पापुणाति । अपि च नेसं पञ्चाय पि नानतं अत्थि येव । दिट्टिप्पत्तस्स हि उपरितिण्णं मग्गानं . विपस्सनाआणं तिक्खं . . . 'सद्धाविमुत्तस्स · 'नो तिक्खं ...। 1. Letters damaged by pin-hold, restored by us. 2. Pu. P., p. 24 : कतमो च पुग्गलो दिटिप्पतो? इधेकच्चो पुग्गलो इदं दुक्खं ति... 'समुदयो ति... 'निरोधोति... पटिपदा ति यथाभूतं पजानाति, तथागतप्पवेदिता च' स्सधम्मा पाय वोदिट्ठा होन्ति वोचरिता, पआय च'स्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति · · 'अयं वुच्चति पुग्गलो दिटिप्पत्तो ।; see above, f.n. 3; Asm., p. 88 : दृष्टिप्राप्तः कतमः । फलकाले धर्मानुसारी यः पुद्गलः ।।; Adv., p. 345 : तत्र दृष्टिप्राप्तः उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम् ॥ Page #283 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 177 परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते ॥ कायसाक्षी पुद्गलः' कतमः [1]. [3]योयं पुद्गलः । अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते । व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य[बहुलं] विहरति, न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः ॥ सप्तकृद्भवपरमः' पुद्गलः कतमः। योयं . पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टः, शीलव[4]तपरामर्शस्य, विचिकित्साया: स्रोत आपन्नो भवति । अविनिपातधर्मा, नियतः संबोधिपरायणः । सप्तकृद्भवपरमः । सप्तकृत्वा देवांश्च, मनुष्यांश्च, 1. इधेकच्चो पुग्गलो अट्ठविमोक्खे कायेन फुसित्वा विहरति, पाय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो 'कायसक्खी' ।, Pu. P., p. 24; Asm., p. 88 : कायसाक्षी कतमः । शैक्षः अष्टविमोक्षध्यायी यः पुद्गल: ।। Ad., Vs. 432ab : यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ ।; Adv., p. 348 : य: खलुनिरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते; see also, p. 349; Aaa., p. 493 : कायसाक्षीति अर्हत्त्वप्रतिपन्नकोऽनागामी निरोधलामी कायसाक्षी। तद्वत् बुद्धत्वप्रतिपन्नकत्वेनार्यमैत्रेयः कायसाक्षी ।; Ada, p. 86 : अष्टभूमिषु वैराग्याल्लभते निरोधसमापत्तिमित्युच्यते .कायसाक्षी अनागामी ।; see A. N., IV.85 sq. (Kāyasakkhisutta); A. N. A., IV.206; AKV and AKB ad A. K. VI.43. 2. Added by a separate hand in a footnote. 3. cf. Asm., p. 90: सप्तकृद्भवपरमः कतमः । स्रोत आपन्न एव पुद्गलः सप्तकृत्वोऽपि मिश्रोमिश्रदेवमनुष्येषु भवात् संसृत्य यो दुःखस्यान्तमनुप्राप्नोति । Page #284 -------------------------------------------------------------------------- ________________ 178 श्रावकभूमौ नष्क्रम्यभूमिः संबाध्य, संसृत्य दुःखस्यान्तं करोति । उभावपि स्रोत आपन्नौ पुद्गलौ वेदितव्यौ । तत्रैकवीचिकः पुद्गलः कतमः। यस्य सकृदागामिनः [5]पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशा: प्रहीणा भवन्ति । मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति । सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति । स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ॥ अन्तरापरिनिर्वायो पुद्गलः कतमः । आह । 1. एकवीचिकः कतमः । सकृदागामी देवेष्वेव यो देवेष्वेव दुःखस्यान्तमनुप्राप्नोति । ibid, p. 90. 2. अन्तरापरिनिर्वायो कतमः । उपपत्तिसंयोजने प्रहीणे अभिनिवृत्तिसंयोजने अंग्रहीणे अन्तराभवमभिनिवर्तयन्नेव यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति अभिनिर्वृत्तो वा अन्तराभवे उपपत्तिभवगमनाय चेतयन्नेव यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । अभिसंचेतयित्वा उपपत्तिभवमभिप्रस्थितः भवानुपपत्तिच्छन्दं यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । Asm., p. 90; cp. Adv., p. 341; AK. VI.38, AKV, p. 561 sq.; for the three kinds of antarāparinirvāyin, a kind of the anāgāmin pudgala, see AKV, p. 563; AK. VI.40; Yasomitra remarks (AKV, III.12, p. 24) : देवानामन्तिक देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी । स पुनर्धातुगतो वा परिनिर्वाति यः क्लेशबीजावस्थायामुपपन्नमात्रः असमुदाचारक्लेश इत्यर्थः । संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति । अयमपि संज्ञागताच्चिरतरेण परिनिर्वाति । तेन त्रिविधो भवत्यन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण । प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्यर्थः । यं प्रत्येष परीत्तः शकलिकाग्निरिति दृष्टान्तः । द्वितीयो देवसमृद्धि चानुभूय (contd. on p. 179) Page #285 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् [6] अन्तरापरिनिर्व्वायिण: पुद्गलास्त्रयः । एकोन्तरापरिनिर्व्वायी पुद्गलः । च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्व्वतयत्यभि तद्यथा परीत्तः निर्वृत्ते [ : ] समकालमेव परिनिर्व्वाति । शकलिकाग्निरुत्पन्नैव (न्न द्वितीयान्तरापरिनिर्व्यायी पुद्गलः । अन्तरा भवमभि एव) परिनिर्व्वाति । 179 (contd. from p. 178) परिनिर्वातीति । यं प्रत्येषं दृष्टान्तः । तद्यथाऽयस्प्रपाटिकेति । तृतीयो धर्मसंगीतिमनुप्रविश्य धर्म सांकथ्यमनुप्रविश्य परिनिर्वाति । यं प्रत्येष दृष्टान्तः । तद्यथाऽयस्पाटिका उत्प्लुत्य पृथिव्यामपतितैव परिनिर्वायात् । तदेवं विनाप्यन्तराभवेन' अन्तरापरिनिर्वायी भवति । ; see also, pp. 22-3; p. 562 sq.; for other references, see Adv., pp. 341-2. 1. Asanga remarks : अन्तराभवः कामधातौ रूपधातौ चोपपद्यमानस्यारूप्यधातोश्च्यवमानस्य । स च मनोमयो गन्धर्व इत्यपि । परं सप्ताहं तिष्ठत्यन्तरेण च्यवते । एकदा च व्यावर्त्तते । तत्रस्थश्च कर्मोपचिनोति सुभागांश्च सत्त्वान् पश्यति । तत्र चोपपद्यते तदाकृतिरप्रतिहतगतिश्च । ऋद्धिमानिव चाशुगामी उपपत्यायतने प्रतिहन्यते । उपपत्त्यायतने तुलावनामोन्नामयोगेन च्यवते प्रतिसन्धि च बघ्नाति । अन्तरा भवस्थश्चोपपत्यायतने रागमुत्पादयति यदन्यश्च क्लेशः प्रत्ययो भवति । सह रागेणान्तराभावो निरुध्यते कललं च सविज्ञानकमुत्पद्यते ॥ स च विपाकस्तत ऊर्ध्वमिन्द्रियाभिनिवृत्तिः यथा प्रतीत्यसमुत्पादे चतसृष्वायोनिषु । अण्डजायां जरायुजानां संस्वेदजायामुपपादुकाया च ॥ Asm., pp. 42-3; see also YBŚ, (I, pp. 18-21 ) for further details; Kathāvatthu with commentary, VIII. 2; Ada, p. 42; AK, III.10 : मृत्यूपपत्तिभवयोरन्तरा भवतीह यः । गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ Milinda, p. 132; AK, II.11-5, 40; IV.53; VI.34; cp. also Bodhi, p. 269. Page #286 -------------------------------------------------------------------------- ________________ 180 श्रावकभूमौ नष्क्रम्यभूमिः [7] निवर्तयत्यभिनिर्वृत्तेः समकाला (कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति । तद्यथा अशु8B-1// भानाम्वा //[1] अयःस्थालानाम्वा, दीप्ताग्निसं प्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं)परिनिर्वाति । तृतीयोन्तरापरिनिर्वायि (यी)पुद्गलः अन्तराभवमभिनिर्वर्त्य येनोपपत्ति भवस्तेनोपनमति। उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथा। अयस्प्रपाटिका उत्पत्य पृथिव्याम् । अपतित्वम[2]भिनिर्वाति। त इमे त्रयोऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते। . उपपद्यपरिनिर्वायी पुद्गलः कतमः'। य उपपन्नमात्र एव परिनिर्वाति ॥ अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्ग संमुखीकृत्य 1. cp. उपपद्यपरिनिर्वायी कतमः । उभयसंयोजने अप्रहीणे रूपधातावुपपन्नमात्र एव यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति ।, Asm., p. 90; AKV, III, p. 24 : ..''उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां सङ्गीतिमनुप्रविश्य परिनिर्वातीति । प्रकर्षयोगादुत्पत्त्यर्थो भवतीत्यभिप्रायः ।' ' ' 'आयुषो बहु क्षयित्वा परिनिर्वातीति ।, see also, p. 23 : पञ्चानामवरभागीयानां संयोजनानां प्रहाणादुपपद्यपरिनिर्वायी भवति; there are three kinds of Upapadyaparinirvāyī-pudgala, see AKV, p. 563; AKB, VI.37 : उपपद्यपरिनिर्वायी य उपपन्नमात्रो न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् । Page #287 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 181 तत्रोपपन्नः परिनिर्वात्ययमुच्यते अनभिसंस्कारपरिनिर्वायी पुद्गलः । साभिसंस्कारपरिनिर्वायो पुद्गलः कतमः । योभिसंस्कारेण प्रयत्नेन खेदमार्ग संमुखीकृत्य तत्रोपपन्नः परिनिर्वात्ययमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥ ऊर्ध्वस्रोताः पुद्गलः कतमः'। यः पुद्गलो1. अनभिसंस्कारपरिनिर्वायी कतमः । उपपन्नः अनभिसंस्कारेण यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । Asm., p. 90; cf. AKB, VI.37 : अनभिसंस्कारपरिनिर्वायी त्वनभिसंस्कारेणाभियोगवाहिमार्गाभावात्; cf. Pu. P., p. 26 : इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। सो असङ्खारेन अरियमग्गं सजनेति उपरिट्ठिमानं संयोजनानं पहानाय । अयं वुच्चति पुग्गलो 'असङ्खारपरिनिब्बायी।'; see, Pu. P.A., p. 36. 2. Pu. P., p. 26; AKB, VI.37: साभिसंस्कारं परिनिर्वात्यभियुक्ता वाहिमागत्वात्; cp., AKV, p. 559; अभिसंस्कारपरिनिर्वायी कतमः । उपपन्नोभिसंस्कारेण यो मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । Asm., p.90. 3. ऊर्चस्रोताः कतमः । उपपन्नो रूपावचराणां भूमौ भूमौ यावदकनिष्ठगान् प्रविश्य तत्रानास्रवमार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । पुनः कश्चिद्यावद् भवाग्रान्मार्ग संमुखीकृत्य दुःखस्यान्तमनुप्राप्नोति । अपि च व्यवकीर्णभावितस्य चतुर्थस्य ध्यानस्य पञ्चप्रकाराः प्रभेदाः। मृदुपरिभावितं मध्यपरिभावितमधिमात्रपरिभावितमधिमात्राधिमात्रपरिभावितमध्याधिमात्राधिमात्रपरिभावितं च । तः व्यवकीर्णभावितस्य चतुर्थध्यानस्य पञ्चप्रभेदैः यथाक्रमं पञ्चसु शुद्धावासेषूपपत्तिः ॥ Asm., pp. 90-1; इधेकच्चो पुग्गलो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका। सो अविहा चुतो अतप्पं गच्छति, अतप्पा चुतो सुदस्सं (contd. on p. 182) Page #288 -------------------------------------------------------------------------- ________________ 182 श्रावकभूमौ नष्क्रम्यभूमिः नागा[4]मी। प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपितु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्वर्त्तयभ्य (न्या)वदकनिष्ठान्वा देवान्गच्छति। नैव संज्ञा ।(1) नासंज्ञायतनाद्वा। अयमुच्यते उर्ध्वस्रोताः पुद्गलः । ___ समयविमुक्तः' पुद्गलः कतमः। यो मृद्विन्द्वियगात्र: (गोत्रः) पुद्गलः लौकिकेभ्यो[5]दृष्टधर्मसुखविहारेभ्यः परिहीयते। चेतयति वा मरणाय। अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापनयुक्तो भवति । यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति । नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्ताना (णा) मत्ययादत्यर्थं विशेषाय परैति । [6] यावन्न तीव्रमभियोगं करोति । अयमुच्यते समयविमुक्तः पुद्गलः ॥ (contd. from p. 181) गच्छति, सुदस्सा चुतो सुदस्सि गच्छति, सुदस्सिया चुतो अकंनिटुं गच्छति, अकनिटे अरियमग्गं सजनेति । उपरिट्ठिमानं संयोजनानं पहानाय । अयं वुच्चति पुग्गलो 'उद्धं सोतो अकनिढगामी ।' Pu. P., p. 27; see, AKB, VI.37 (quoted in Adv., p. 339, f.n. 2). 1. cf., Pu. P., p. 19 : इधेकच्चो पुग्गलो कालेन कालं समयेन समयं अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञआय चस्स दिस्वा एकच्चे आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो 'समयविमुत्तो'।; cf. Adv., p. 59; according to Buddhaghosa, the srotāpanna, saksdāgāmi and the anāgāmī pudgalas are named as "Samayavimukta", Pu, P. A., p. 21. Page #289 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 183 183 अकोप्यधर्मा' पुद्गलः कतमः । एतद्विपर्ययेणा[को]प्यधर्मा पुद्गलो वेदितव्यः ॥ प्रज्ञाविमुक्तः पुद्गल कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति। नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । [7] अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः [1] [उभयतोभागविमुक्तः पुद्गलः'] कतमः । यः पुद्गल सर्वेण सर्वमास्रवक्षयमनु प्राप्नोति । अष्टौ 8A-2// विमोक्षान्कायेनोपसम्पद्य विहरति। ||[1] तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति। विमोक्षा वरणाच्च[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः ॥ 1. cf. कतमो च पुग्गलो अकुप्पधम्मो ? इधेकच्चो पुग्गलो लाभी होति रूपसहगतानं वा समापत्तीनं । सो च खो निकामलाभी होति अकिच्छलाभी अकसिरलाभी, यत्थिच्छक यदिच्छकं यावतिच्छकं समापज्जति पि वुट्ठाति पि । अट्ठानमेत अनवकासो यं तस्स पुग्गलस्स पमादमागम्म ता समापत्तियो कुप्पेय्युं । अयं वुच्चति पुग्गलो 'अकुप्पधम्मो'। सब्बेपि अरियपुग्गला अरिये विमोक्खे अकुप्पधम्मा । Pu. Pa., pp. 19-20. 2.. Added by a separate hand, illegible. 3. cf. कतमो पुग्गलो पञ्आजिमुत्तो? इधेकच्चो पुग्गलो न हेव खो अट्टविमोक्खे कायेन फुसित्वा विहरति, पाय चस्स दिस्वा आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो 'पाविमुत्तो', ibid, pp. 23, 110, 108. 4. Missing in the MS., reconstructed by us. 5. Letters damaged by pin-hold. 6. कतमो च पुग्गलो उभतोभागविमुत्तो? इधेकच्चो पुग्गलो अट्ठविमोक्खे कायेन फुसित्वा विहरति पआय चस्स दिस्वा आसवा परिक्खीणा होन्ति । अयं वुच्चति पुग्गलो उभतोभागविमुक्तो।, ibid, p. 108. Page #290 -------------------------------------------------------------------------- ________________ 184 श्रावकभूमौ नष्क्रम्यभूमिः पुद्गलव्यवस्थानं कतमत् ।' एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिस्तद्यथाइन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन । समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि[2]प्रभेदेनावरणप्रभेदेन च ॥ इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियस्ती (यती)क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं ॥ निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं । भिक्षु[]भिक्षुणी, शिक्षमाणा[श्रामणेरः] श्रामणेरी उपासक उपासिका च ॥ . तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं । योयं रागोन्मदः पुद्गलः स रागचरितः [1] यो द्वेषोन्मदः स द्वेषच[3]रितः। यो मोहोन्मदः स मोहचरितः । यो मानोन्मदः स मानचरितः ।। यो वितर्कोन्मदः स वितर्कचरितः। यः समप्राप्तः समभागचरितः । यो मन्दरजस्क: सो[मन्दचरितो'] वेदितव्यः । 1. In the Asm. (p. 86), Asafiga enumerates only seven kinds of pudgalavyavasthāna, i.e., according to रोगचरितप्रभेद, निर्याणप्रभेद, आधारप्रभेद, प्रयोगप्रभेद, फलप्रभेद, धातुप्रभेद and चर्याप्रभेद. 2. Added by a separate hand in a footnote. 3. See, Asm., pp. 86-7. Page #291 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 185 - तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि । इह रागचरितः पुद्गल: परीत्ते सर्वनिहीने रंजनीये वस्तुनि । [4]घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते [1] तच्च पुन [T] रागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति (1) तेन पर्यवस्थानेन, रंजनीयर्धर्मरभिभूयते। नो तु शक्तो[अ] तिरंजनीयान्धर्मानभिभवितुं [1] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः । कर्कशेन्द्रियः, अपरुद्धेन्द्रियः । नात्यर्थं परेषां[5] विहेठनजातीयो यदुत कायेन, वाचा दुविवेज्यश्च भवति, दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्त: । दृढव्रतः । स्थिरव्रतः । महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यंबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारि[6]तस्य पुद्गलस्य लिंगानि वेदितव्यानि । - द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि। इह द्वेषचरितः पुद्गलः । द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन धनं, प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्बादो मध्य[]धिमात्रे (ण) [1] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्र[7] तिघपर्यवस्थानेन । स द्वेषणीयैर्धमैरभिभूयते । नो तु द्वेषणीयान्धर्मान्छक्नो Page #292 -------------------------------------------------------------------------- ________________ 186 श्रावभूमौ नैष्क्रम्यभूमिः ( छक्नो ) ति अभिभवितुं । रुक्षेन्द्रियश्च भवति । खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति । यदुत कायेन वाचा । सुविवेन्य ( ज्य) श्व भवति । सुसंवेज्य: । ध्वाङ्क्षो भवति मुखरः । प्रगल्भः अनधिमुक्तिबहुलः । न दृढकर्मान्तो, न[ 8 ] स्थिर कर्मान्तः । न दृढव्रतो न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुल: । अक्षमो भवत्यमहिष्ठः । विलोमनजातीयः । अप्रदक्षिणग्राही 8B-2 || दुःप्रत्यानेय // [1] जातीय उपनाहबहुल: । क्रूराशंसश्चण्डश्च भवत्यादा [यी' ] प्रत्यक्षरवादी सोऽल्पमात्रमप्युक्तः सन्नभिषज्यते । - कुप्यति । व्यापद्यते । मद्गु [ : ] प्रतितिष्ठति । कोपं संज [न 2 ] यति । [वि] - कृतभृकुटिश्च भवतिं । अनुत्तानमुखवर्ण [ : ] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [ द्वेष' ] चरितस्य पुद्गलस्य लिङ्गानि 'वेदितव्यानि ॥ तत्र कतमानि मोह [2] चरितस्य पुद्गलस्य लिङ्गानि । इह [ मोह' ] चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । 1. Letter(s) damaged by pin-hold, restored by us. 2. MS. omits this. 3. Added by a separate hand. Page #293 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 187 स मोहनीयैर्धमरभिभूयते । नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं)। बद्ध(धन्धे? )न्द्रियश्च भवति । जडे [3]न्द्रियश्च भवति । मत्तेन्द्रियश्च, शिथिलकायकर्यान्त (न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो[s]नुत्थानसम्पन्नः । मन्दभागी, दुर्मेधो (धः) । मुषितस्मृतिः। असंप्रजानद्विहारी। वामग्राही, दुविवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः । जात एडमूको हस्तसंबाधिकः । अप्रतिबलः। सुभाषितदुर्भाषितानामर्थमा [4]ज्ञातुं प्रत्यय (प? )हायश्च भवति । परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ __ तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति । कः पुनर्बादो मध्याधिमात्रे [1] तस्य च मानपर्यवस्थानस्य [5]दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । [कतमानि मानचरितस्य पुद्गलस्य लिंगानि [1] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति कः पुनर्बादो मध्याधिमात्रे । तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमव स्थापयति । तेन चानुबद्धो भवति'] स मानस्थानी[6]1. Repetition, should be omitted, Page #294 -------------------------------------------------------------------------- ________________ 188 श्रावकभूमो नष्क्रम्यभूमिः यैर्धमरभिभूयते । नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुं । उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो [नतेन्द्रियश्च'] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ताः भवति । स्तब्धो भवति । अप्रणतकायो नाभि[7] वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षों परपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः । उत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति । दुःसंवेज्य उदाराधिमुक्तिश्च भवति । मन्दकारुण्यः [1]अधिमानं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति । उपनाही चेत्येवं [8]भागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ तत्र कतमानि वितर्कचरितस्य पुद्गलस्य 8A-3// लिंगानि। इह वितर्कचरितः पुद्गलः वितर्क // [1] स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति । तच्च पर्यवस्थानं दीर्घकालमवस्थापयति । तेन चानुबद्धो भवति । स वितर्कस्थानीयैर्धमरभिभूयते । नो तु वितर्कस्थानीयान् धर्मा (माञ ) छक्नोत्यभि भवितुं । अस्थिरेन्द्रियश्च भवति। चपलेन्द्रियः । 1. Repetition, should be omitted. 2. Added by a separate hand. Page #295 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् तं ( चं ) चलेन्द्रियः । व्याकुलेन्द्रियः । [ अस्थिर' ] काय कर्मान्तः [1] छ (दु) रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसं [2] वेज्य:, प्रपंचारामः प्रपंचरतः । कांक्षात्रहुलो, विचिकित्साबहुल: । छन्दिकश्च भवत्यस्थिरव्रतः । अनिश्चितव्रतः । अस्थिरकर्मान्तः [1] अनिश्चित - कर्मान्तः [1] शंकाबहुल: प्रमुषितस्मृति: । विवेकानभिरतो, विक्षेपबहुल: । लोकचित्रेषु छन्दरागानुसृतः [1] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगा [ 3 ] नि वेदितव्यानि ॥ इदं चरित - प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥ तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधान : [] अस्ति प्रत्येकबुद्धाने [1] अस्ति महायाने [1] तत्र योयं पुद्गलः । श्रावकयाने कृतप्रणिधान : सम्यक्छा वकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः । स्यान्महायानगोत्रः । तत्र [4] - योयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधान: सोपि - स्यात्प्रत्येक बुद्ध गोत्रः, स्याच्छावक गोत्र: स्यान्महायानगोत्र : [ 1 ] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सोपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्तः स्यान्महायानगोत्रः । तत्र योयं श्रावकगोत्र : पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृ [5]तप्रणिधानः । स श्रावकगोवत्वादवश्यमन्ते काले तत्प्रणिधानं " 1. Letters damaged by pin-hold, reconstructed by us. 189 Page #296 -------------------------------------------------------------------------- ________________ 190 श्रावकभूमो नष्क्रम्यभूमिः व्यावर्त्य श्रावकयानप्रणिधान एवावतिष्ठते। एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः । तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः। नो तु गोत्रसंभारो, गोत्रव्यतिकरः । अस्मिस्त्वर्थे श्रावकयानप्रणिधाना[:]श्रावकगोत्राश्च[7]ते पुद्गला वेदितव्याः ॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ ___ कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिनिर्याणं भवति । कतमाभिश्चतसृभिः [1] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा । [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा'] । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति [7]प्रतिपत्सुखा क्षिप्राभिज्ञा ॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दु:खा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा। तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा। तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौ[8] लध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा ।। एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं ।। तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं 1. MS. omits this. Page #297 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 191 वेदितव्यं । तद्यथा। चतुर्णा प्रतिपन्नकानां स्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य 8B-3// // [1]अनागामिफलप्रतिपन्नकस्य, अर्हत्त (अर्हत्त्व) फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः । अनागामिनोहतश्च ये प्रतिपन्नकमार्गा वर्तन्ते । ते प्रतिपन्नकास्तेषां - प्रतिपन्नकमार्गेण व्यवस्थानं । येहंत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ']लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्य. वस्थानं भवति ॥ कथं [2] प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा [1] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः । स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ।। ____ तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति। तद्यथा कायसाक्षिणः (साक्षी) अष्टौ वि[3]मोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति । शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति । आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयि1. Letters damaged by pin-hold. Page #298 -------------------------------------------------------------------------- ________________ 192 श्रावकभूमौ नैष्क्रम्यभूमिः तनि[4]रोधमनुलोमप्रतिलोमं समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । ___ कथमुपपत्तिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, अ[5]वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति। ___ कथमपरिहाणिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्याहंतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं ॥ अकोप्यधर्मकस्याहतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [1]एव[6]मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति । तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्याहंतः । तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्तु । अर्हन् क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त[7] इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् । तत्रालम्बनं कतमत्' । आह [1] चत्वार्यार्यालम्बन1. cp. Asm., p. 80 : धर्मे आलम्बनप्रभेद: कतमः । संक्षेपेण चतुर्विध आख्यातः । व्याप्यालम्बनं चरितविशोधनालम्बनं कौशल्यालम्बनं क्लेशविशोधनालम्बनं च। Page #299 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 193 वस्तूनि । कतमानि चत्वारि । व्याप्यालम्बनं, चरितविशोधमालम्बनं, कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनं । . तत्र व्याप्यालम्बनं [8] कतमत्' । आह । तदपि चतुर्विधं । तद्यथा सविकल्पं प्रतिबिम्ब, निर्विकल्पं प्रतिबिम्ब, वस्तुपरीत्तता। कार्यपरिनिष्पत्तिश्च । __ तत्र सविकल्पं प्रतिबिम्ब कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा' निश्रित्य, . दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तु8A-4|| सभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै//[1] विपश्यनाकारैविपश्यति । विचिनोति । प्रविचिनोति । . परिवितर्कयति । परिमीमान्स[1] (मांसा) मापद्यते । तत्र ज्ञेयम्वस्तु [1] तद्यथा अशुभा वा, मैत्री वा, 1. cp., ibid, loc. cit. : व्याप्यालम्बनं पुनश्चतुर्विधम् । सविकल्पप्रतिबिम्बा लम्बनं निर्विकल्पप्रतिबिम्बालम्बनं वस्तुपर्यन्तालम्बनं कार्यपरिनिष्पत्त्यालम्बनं च ।।, SBM has वस्तुपरीत्तता in place of वस्तुपर्यन्त[ता] । 2. cp., ibid, p. 80 : सविकल्पप्रतिबिम्बालम्बनं कतमत् । अधिमुक्तिमन स्कारेण यत् शमथविपश्यनाविषयालम्बनम् । 3. On avavāda, vide infra, p. 258 sq.; Bodhi, p. 78; Asanga explains anusasana in five-fold way : तत्रानुशासनं कतमत् । तत्पञ्चविधं वेदितव्यम् । सावद्यसमुदाचारप्रतिषेधः अनवद्यसमुदाचाराभ्यनुज्ञाप्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु स्खलितसमाचारसंचोदना पुनः पुनरनादरजातस्य स्खलतः अवसादनया स्मृतिकरणानुप्रदानमकलुषेणाविपरिणतेन स्निग्धेनाशयेन । सम्यक्प्रतिपन्नस्य च प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु भूतगुणप्रियाख्यानतया संप्रहर्षणा ।, ibid, p. 79, both avavāda and anuśāsana (instruction) thereof taken together are called अववादानुशासनी. Page #300 -------------------------------------------------------------------------- ________________ 194 श्रावकभूमौ नष्क्रम्यभूमिः इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्खा' । स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । अधोभूमीनामौदारिकत्वं । उप[2] रिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते । ज्ञेयम्वस्तु। तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र (श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते । तदेवं ज्ञेयम्वस्तुनि (स्त्वधि) मुच्यते। स तस्मिन् समये प्रत्यक्षानुभाविक इतिवा [धि] मोक्षः प्रवर्तते । ज्ञेयं[3]वस्तुनि (स्त्विति) च। तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति । समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः। स तादृशा (शो) मनस्कारानुभव: समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुन: अनुसदृशं तद् भवति (1) प्रतिभासं, येन तदुच्यते । ज्ञेयवस्तुभावं (-सभाग) प्रतिबिम्बिमिति । यदयं (दिम) योग[ ] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये व[4]स्तुनि परीक्ष्य गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बं [1] निर्विकल्पं (1) प्रतिबिम्ब कतमत् । इहायं योगी प्रतिबिम्बानिमित्तमुद्गृह्य न पुनः विचिनोति । प्रति1. See Bodhi., p. 78, para 1. Page #301 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 195 विचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते। अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति । अपि तु नवाकारया चित्त[5] स्थित्या अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । [व्युपशमयति'] । एकोतीकरोति । समाधत्ते [1] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति । यत्रासावेकांशेनकायां स्मृतिमवस्थापयति (1) तदालम्बनं, नो तु विचिनोति। परिवितर्कयति । परिसीमान्सा (मांसा)मापद्यते। तच्च प्रतिबिम्ब प्रतिबिम्ब [6]मित्युच्यते । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि । ___ वस्तुपपन्नता (वस्तुपर्यन्तता') कतमा। यदालम्बनस्य यद्भाविकता यथावद्भाविकता । यथावद्भाविकता च । तत्र यावद्भाविकता कतमा । यस्मात्परेण रूप 1. Letters damaged by pin-hold. 2. Asm., p. 80 : निर्विकल्पप्रतिबिम्बालम्बनं कतमत् । तत्त्वमनरकारेण यत् शमथविपश्यनाविषयालम्बनम् । 3. Asanga uses वस्तुपरीत्तता on p. 193 and वस्तुपर्यन्तता in Asm., p. 80. 4. Asm., ibid : वस्तुपर्यन्तालम्बनं कतमत् । सर्वधर्माणां क्षयभाविकता यथा वद्भाविकता च। क्षयभाविकता. . . स्कन्धधात्वायतनानि । यथावद्भाविकता. . . चत्वार्यार्यसत्यानि षोडशाकाराः तथता सर्वे अनित्याः संस्काराः सर्वे दुःखाः संस्काराः सर्वेऽनात्मानो धर्माः निर्वाणं शान्तं शून्यमप्रणिहितमनिमित्तं च ॥ Page #302 -------------------------------------------------------------------------- ________________ 196 श्रावकभूमौ नष्क्रम्यभूमिः स्कन्धो वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा'], संस्का [र']स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति । सर्वसंस्कृतवस्तुसंग्रहः पंचभि [7]धर्मः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च । आर्यसत्यैरियमुच्यते यावद्भाविकता ।। तत्र यथावद्भाविकता कतमा। या आलम्बनस्य 8B-4// भूतता । तथता च ||[1] तसृभियुक्तिभिः । युक्त्यु पेतता। यदुतापेक्षा (1) युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते । ___ तत्र कार्यपरिनिष्पत्तिः कतमा'। यदस्य[योगिन'] आसेवनान्वया[द्] भावनान्वयाद् बहुलीकारान्वयाच्छमथविपश्यनाया[:] प्रतिबिम्बालम्बनो मनस्कारः। स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः। स परिपूर्यते। तत्परिपूर्या () चाश्रयः परिवर्त्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । प्रथम1. A separate hand adds this. 2. See, Asm., p. 81. 3. ibid, loc. cit. : कार्यपरिनिष्पत्त्यालम्बनं कतमत् । आश्रयपरिवृत्तिः । इय___ माश्रयपरिवृत्तिरचिन्त्या ।; cp. MSAB, pp. 190-1. 4. Letters damaged by pin-hold. Page #303 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 197 ध्यानसमाप[3]त्तुः, प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः । चतुर्थध्यानलाभिनः । चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतन-नैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे [1] इयमुच्यते कार्यपरिनिष्पत्तिः ॥ तान्येतानि भवति । चत्वार्यालम्ब[4]नवस्तूनि । . सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नस्सम्यक्संबुद्धैर्देशितानि । तेनैतद्बाह्यालम्बनमित्युच्यते । अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद्व्यापीत्युच्यते। यत्तावदाह । सविकल्पं प्रतिबिम्बमिति । इदमत्र विपश्य [5] नापक्ष्यस्य [1] यत्पुनराह । वस्तुपर्यन्ततेति । इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च । यदाह । कार्यपरिनिष्पत्तिरिति । इदमत्र हेतुफलसम्बन्धस्य । . यथोक्तम्भगवता। आयुष्मन्तं रेवतमारभ्य [1] एवमनुश्रूयते ।। आयुष्मान् रेवतो भगवन्तं प्र[6] श्न 1. This dialogue' is not traced in the Pāli canons, the Mahāyāna Sūtras, the Prajñāpāramitās and other canons of the Buddhists extant in Sanskrit and Pāli. It seems that this forms part of the Sanskrit Tripițaka of the Mahāsāṁghikas or of any other sect of the Buddhist order, whose canonical literature is not extant, Page #304 -------------------------------------------------------------------------- ________________ 198 श्रावकभूमौ नष्क्रम्यभूमिः मप्राक्षीत् । कियता, भदन्त, भिक्षुर्योगा[(गी)योगा']चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति । कथं पुनरालम्बन (ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति । साधु, साधु, रेवत, साधु खलु त्वं रेवत । एतमर्थं पृच्छति (सि) । तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [1] इह, रेवत, 8A-5// भिक्षुर्योगी यो//[1]गाचार: चरितम्वा विशोधयितु कामः, कौशल्यम्वा कर्तुकामः । आस्रवेभ्यो वा चित्तं विमोचयितुकामः । अनुरूपे चालम्बने चित्तमुपनिबध्नाति । प्रतिरूपे च सम्यगेव चोपनिबध्नाति । तत्र चानिराकृतध्यायी भवति। ___ कथमनुरूपे आलम्बने चित्तमुपनिबध्नाति । [स चे] नेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, [2]स न शुभालम्बने चित्तमुपनिबध्नाति । एवमनुरूपे आलम्बने चित्तमुपनिबध्नाति । द्वेषचरितो वा पुनर्मंत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे । स चेद्रेवत, स भिक्षुर्योगी योगाचारे[T] वितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबध्नाति । एवं सोनुरूपे आलम्बने [3] चित्तमुपनिबध्नाति । स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबध्नाति । 1. MS. omits योगी. 2. Letters damaged by pin-hold. Page #305 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 199 हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वा [4] वैराग्यं कर्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्तुकामः । रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबध्नाति । सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये (षु')समु[5]दयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबध्नाति । एवं हि, रेवत, भिक्षुर्योगी योगाचारः । अनुरूपे आलम्बने चित्तमुपनिबघ्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तु- . कामो भवति, प्रचेत्तुकामः । परिवितर्कयितु[6] कामः । परिमीमान्स (मांस)यितुकामः। तच्च तेन पूर्वमेव दृष्टम्वा भवति । श्रुतम्वा । मतम्वा । विज्ञातम्वा[i]स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपति कृत्वा, समाहितभूमिकेन मनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्प[7]द्यते। तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचा[8] रः सम्यगेवालम्बने चित्तमुपनिबध्नाति । स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या) वद् (ज्) ज्ञेयं ज्ञातव्यं भवति । तच्च यथाभूत [मविपरीतचित्तं (त) मेवं हि, रेवत, 1. This may be deleted. Page #306 -------------------------------------------------------------------------- ________________ श्रावभूमौ नैष्क्रम्यभूमिः भिक्षुर्योगी योगाचा' ] रः । सम्यगेवालम्बने चित्तमुपनिबध्नाति । कथं च, रेवत, भिक्षुर्योगी योगाचार [ : ] अनिराकृतध्यासी (यी) भवति । स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान [ : ] सातत्यप्रयोगी 8B-5 / / च भवति । // [1] सत्कृत्यप्रयोगी च । कालेन च कालं शमथनिमित्तं भावयति । प्रग्रहनिमित्तमुपेक्षानिमित्तमासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रन्धेराश्रयपरिशुद्धिमनुप्राप्नोति । स्पर्शयति ( स्पृशति ) । साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धि, रागविरागाच्चित्त[2] परिशुद्धिमविद्या [वि] रागात् ( 1 ) ज्ञानपरिशुद्धिमधिगच्छति । स्पर्शयति ( स्पृशति ), साक्षात्करोति । एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं 200 भवति । ॥ तत्र गाथा || निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः । बिम्बध्यायी साततिक: पारिशुद्धिं विगच्छति ॥ ३ 1. Added by a separate hand in a footnote, letters dim and faint. 2. MS. omits this. 3. Original source of this gāthā is untraced. Page #307 -------------------------------------------------------------------------- ________________ 201 द्वितीयं योगस्थानम् . 201 तत्र यत्तावदाह ॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता ।। यत्पुनराह । सर्वभूतार्थवेदक इति । अनेन वस्तुपर्यन्तता आख्याता ॥ [4]यत्पुनराह । बिम्बध्यायी साततिकः । इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् । यत्पुनराह । पारिशुद्धि विगच्छतीत्यनेन कार्य[परि']निष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता ॥ चित्तनिमित्तस्य कोविदः प्रविवेकस्य (प्राविवेक्यस्य?)च विदन्ते रसं । ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं [1] [5] तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब [ ] निमित्तशब्देनाख्यातं । वस्तुपपर्यन्तता कोविदशब्देन । यत्पुनराह । प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह । ध्यायी निपक[:] प्रति[6] स्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् ।। यत्पुनराह । भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता ।। तदेवं सत्येतद् 1. A separate hand adds this. 2. Original source of this gāthā is also not traceable. Page #308 -------------------------------------------------------------------------- ________________ 202 श्रावकभूमौ नष्क्रम्यभूमिः व्याप्यालम्बनमाप्तागमविशुद्धं वेदितव्यं ।। युक्तिपतितं च ॥ इदमुच्यते व्याप्यालम्बनं ॥ - तत्र चरितविशोधनमालम्बनं कतमत् ॥ तद्यथा [7]अशुभा[1] मैत्री । इदं प्रत्ययताप्रतीत्यसमुत्पाद: । धातुप्रभेदः । आनापानस्मृतिश्च । । तत्राशुभा कतमा। आह [1] षड्विधा अशुभा'। तद्यथा प्रत्यशुभता। दुःखाशुभता । अवराशुभता । आपेक्षिकी अशुभता। क्लेशाशुभता । प्रभंगुराशुभता च । 1. Asanga uses both forms aśubhā and aśubhatā, see also, Bodhi, p. 78; aśubhatā has been used here in the sense of aśubha samjñā and aśucisamjñā, one of the ten samjñās enumerated in the Pāli canons, see A. N., III.268, IV.183; infra, under संज्ञाभावना(अशुभा); cp. Adv., pp. 371-2; cp. also infra, under शिक्षानुलोमिक धर्मs where ten samjñās have been enumerated, see also, Ada., XII.11, pp. 97-8. 2. Asanga explains the caritavisodhana-alambana in the Asm. (p. 81) in the following way : चरितविशोधनालम्बनं पञ्चविधम् । भूयोरागचरितानामशुभविषयालम्बनम् । भूयो द्वेषचरितानां करुणाभावनाविषयालम्बनम् । भूयो मोहचरितानां निकायप्रत्ययता प्रतीत्यसमुत्पादविषयालम्बनम् । मदमानचरितानां धातुप्रभेदविषयालम्बनम् ।; it seems that #ît in the text above and a funt in the Asm. represent the four apramānas (चत्वारि अप्रमाणानि) or brahmavihāras, viz., maitri, karuņā, muditā and upekṣā; these two have been used as 34tetus of the four brahma-vihāras. Page #309 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 203 8A--6|| . ||[1] तत्र प्रत्यशुभता कतमा। आह । प्रत्यशुभता अध्यात्म चोपादाय, बहिर्धा चोपादाय वेदितव्या ॥ तबाध्यात्ममुपादाय । तद्यथा- केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ मान्स (मांस)मस्थि, स्नायु[:], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोम, अन्नान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं (यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणक, वसा, लसीका, मज्जा [2] मेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंग, प्रस्रावः । ___ तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा । तद्यथा विनीलकम्वा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म (त)कम्वा, विखादित (क)म्वा । विलोहितकम्वा । विक्षिप्तकम्वा । अस्थि वा। शंकलिकां (का)वा। उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिघाणककृतम्वा, रुधिर[3] म्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा । इत्येवं भागीया बहिपादाय प्रत्यशुभता वेदितव्या' । 1. It seems to be identical with Kāyānupaśyanā and Kāyānusmộti, see SVA, pp. 225-64; Vsm., I.103 (pp. 24-5); III.105 (pp. 74-5) : दस असुभा-उद्घमातकं, विनीलकं, विपुब्बकं, विच्छिद्दकं, विक्खायितकं, विक्खित्तकं, हतविक्खित्तकं, लोहितकं, पुळुवक, अट्टिकं; see also, VI.1-10 (p. 119); VI.81, 84-94; pp. 162-4, 169-80; cp. also, p. 242 sq. (under पठवी धातु); cp. Ada., XII.11. Page #310 -------------------------------------------------------------------------- ________________ 204 श्रावभूमौ नैष्क्रम्यभूमि: या चाध्यात्ममुपादाय । या च बहिर्धोपादायाशुभता । इयमुच्यते । प्रत्यशुभता । तत्र दुःखाशुभता कतमा । यदुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते । कायिकचैतसिकमसातं वेदयितं वेदनागत[4]मियमुच्यते । दुःखाशुभता । ' nataशुभता कतमा । यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः यस्मात्पुनर्हीनतरश्चावरतरश्च प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति । इयमुच्यते अवराशुभता । , आपेक्षिकी अशुभता कतमा । तद्यथा तदेकत्यभ्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति । [5] तद्यथा । आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति । सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च ( भ इति ) संख्यां गच्छति । इयमेवं भागीयापेक्षिक अशुभता [1] वैधातुकावचराणि ( । ) सर्वाणि बन्धना [न्य ] नुशयोपक्लेशाशुभतेत्युच्यते अशुभतेत्युच्यते ) || तत्र प्रभंगुराशुभता कतमा । या पंचानामुपा [6] - दानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये । आलम्बनं तत्र रागस्तद्यथा । अध्यात्मं कामेषु 1. It is identical to दु:खा वेदना. संयोजन (1)( - शा Page #311 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् काम छन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्द: (च्छन्दः), मैथुनरागः । विषय छन्द:( च्छन्द: ) । विषयरागः । रूपछन्दो ( च्छन्दो) रूपरागः सत्कायछ (च्छ)न्द: सत्कायरागश्चे [7] ति । अयं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय । असमुदाचाराय । षड्विधा अशुभता आलम्बनं । तवाध्यात्ममुपादाय । प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम [च् ] छन्दात् कामरागाच्चित्तम्बिशोधयति । बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुविधा [ द्] [8] रागप्रतिसंयुक्ताद्वर्णरागसंस्थान रागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति । י 205 तत्र यदा विनीलकम्वा, विपूयकम्वा विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि 8B- 6 // करोति । तदा वर्णरागाच्चित्तं विशोधयति । // [1] यदा पुनर्विलोहितकं वा मनसि करोति । तदा संस्थानरागाच्चित्तं विशोधयति । यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति । तदा स्पर्शरागाच्चित्तं विशोधयति । यदा विक्षिप्तकं मनसि करोति तदा उपचाररागाच्चित्तं विशोधयति । अतएव भगवता बहिर्धो [2]पादाय प्रत्यशुभता सा चतसृषु शिव पथिका [ सु व्य' ] - 1. cp. supra, p. 202, f.n. 2. 2. Letters damaged by pin-hold. Page #312 -------------------------------------------------------------------------- ________________ 206 श्रावकभूमौ नष्क्रम्यभूमिः वस्थापिता। या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा, सप्ताहमृता वा, कार्क: कुररैः खाद्यमाना, गृधेः, श्वभिः, श्रृगालः । तत्र तत्रेममेच (व) कायमुपसंहरति । अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति । अनेन तावद्विनी[3] लकमुपादाय यावद्विखादितकमाख्यातं । यत्पुनराह । या अनेन शिवपथिका दृष्टा भवति । अपगतत्वङ मान्स (मांस) शोणितम्वा सूपनिबद्धत्यनेन विलोहितकमाख्यातं । यत्पुनराह । यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकव[T] षिकानि. द्विव [7]र्षिकानि(र्षिकाणि)। [4] यावत्सप्तव [7] षि (र्षि) कानि(णि) श्वेतानि शंखनिभानि । कपोतवर्णानि पान्सु (पांसु) वर्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातं । एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन (ण) रागाच्चित्तं विशोधयति । तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च। विषयप्रतिसंयुक्तात्कामरागा[5]च्चित्तं विशोधयति । तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति । तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च Page #313 -------------------------------------------------------------------------- ________________ . द्वितीयं योगस्थानम् 207 का[म'] भवाग्रमुपादाय सर्वस्मात्काय (म) रागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितबिशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते । सव्वं साकारमशुभतालम्बनं । [6] संगृहीतं भवत्यस्मिस्त्वर्थे प्रत्यशुभतेवाभिप्रेता। तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये । आलम्बनं ॥ तत्र' मैत्री कतमा। यो मित्रपक्षे वा, अमित्रपक्षे वा। उदासीनपक्षे वा। हिता[ध्या'] शयमुपस्थाप्य . मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः । 1. MS. omits this. 2. cp. Asm., p. 81. 3. It is one of the four apramāpas or brahma-vihāras, D. N., III.175 : चतस्सो अप्पमआ। इधावुसो, भिक्खु, मेत्तासहगतेन चेतसा एक दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं । इति उद्धमधो तिरियं सम्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन च चेतसा विपुलेन । महग्गतेन अप्पमाणेन अवेरेन अव्यापज्जेन फरित्वा विहरति । करुणासहगतेन चेतसा · · मुदितासहगतेन चेतसा · · · · उपेक्खा सहगतेन चेतसा. . . . विहरति; cp. Vbh., p. 332 sq.; Vsm., IX, (pp. 200-21); AS, III.399-416; SVA, pp. 380-3; AK. VIII.29 sq:; Adv., pp. 427-9: चतुर्णामप्रमाणानां मंत्र्यद्वेषस्तथा कृपा। मुदिता प्रीतिरेकेषामुपेक्षा लोभ इष्यते ॥ (Vs. 588, p. 427); Ada., pp. 99-100; Y. S. and Y.B., III.23; I.33; Bodhi, p. 63 : चत्वार्यप्रमाणानि ब्राह्मो विहार इत्युच्यते; p. 166 : इह बोधिसत्त्वः समासतस्त्रिविधानि चत्वार्यप्रमाणानि भावयति । सत्त्वालम्बनानि, धर्मालम्बनानि, अन्यालम्बनानि च । · · ·Asm., pp. 94-5; on apramanas, see Santi Bhiksu, Ada., p. 99, f.n. 3. Page #314 -------------------------------------------------------------------------- ________________ 208 श्रावकभूमौ नष्क्रम्यभूमिः समाहितभूमिकः । तत्र [7] योयं मित्रपक्षः । अमित्रपक्ष उदासीनपक्षश्च [1] इदमालम्बनं । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (1) यच्चालम्बनं । यश्वालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते ।' तत्र यत्तावदाह मैत्रीसहगतेन चित्तनेत्यनेन त्रिषु 8A-7// पक्षेषु मित्रपक्षे, अ//[1] मित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः । यत्पुनराह। अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं । तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता (:)। असमर्थतया अव्याबाधत [या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता। अप 1. Letters damaged by pin-hold, illegible. 2. cp. Vbh. pp. 332-3 : इध भिक्खु यस्मि समये रूपूपपत्तिया मग्गं भावेति विविच्चेव कामेहि · · · · पठमं ज्ञानं ... दुतियं... ततियं . . . 'चतुत्थं ज्ञानं उपसम्पज्ज विहरति मेत्तासहगतं, या तस्मि समये मेत्ति मेत्तायना मेत्तयितत्तं मेत्ताचेतोविमुत्ति-अयं वुच्चति मेत्ता।; अद्वेषस्वभावा मैत्री, Adv., p. 427; मंत्री कतमा । ध्यानं निश्रित्य सत्त्वाः सुखेन सम्प्रयुज्येरनिति विहारसमृद्धौ समाधिः प्रज्ञा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः। Asm., p. 94; cp. Bodhi, p. 166.3-9; Ada., p. 99 : तदिदं चित्तं त्रिविधं भवति । आद्यं स्वजनेभ्यो मध्यमं परेभ्यश्चरमं शत्रुतस्करादिभ्यः । समाहितो भावयति सर्वे त्रिधातुसत्त्वाः वयं शश्वाद्याश्च न भिन्ना इति । विजहात्यान्तरिकद्वेषमिति मैत्री नामाप्रमाणं वेदनासंज्ञासंस्कारविज्ञानसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्व संस्कारसंप्रयुक्तमिति मैत्र्यप्रमाणं ।; for details, see AKB, VIII. 29 sq.; Adv., pp. 427-8; Vsm., IX.1-90; Psm., pp. 379-91. Page #315 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् कारा [2] विषष्टनार्थेन अव्याबाध्यता ( अव्याबाधता) | यत्पुनराह । विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः । 209 कामावचरस्य प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [ 1 1 ] यत्पुनराह | 2 अधिमुच्यस्यानि a ( ) पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्ष : ' । समाहितभूमिक आ [ 3 ] ख्यातः । स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः । आधिमोक्षिकः । मनस्कारानुगतः । अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः । यस्तु दुःखितो वा, अदुःखितो वा पुनमत्रपक्षः । अमित्रपक्ष उदासीनपक्षो वा [ । ] तत्र यो दुःखितः स करुणाया ' आलम्बनं । [4] यः सुखितः स मुदिताया ' आलम्बनमियमुच्यते मैत्री [1] तत्र व्यापादचरितः पुद्गलः 1. cp. Vbh., ibid; Ada. XIII.19 (p. 110). 2. MS. dim and illegible. 3. See, Vbh., ibid; supra, p. 207, f. n. 3; Ada, XIII. 3 : समाहितो भावयति त्रिधातुसत्त्वा विविधकायचित्तदुःखभाज इति तानुद्धर्तुकाम एवं _भावयन् तेषां बाह्यक्लेशान् व्यपनेतुं प्रतिबलो भवतीति करुणा नामाप्रमाणं वेदनासंज्ञासंस्कारसंप्रयुक्तं सम्यग्वाचः सम्यक्कर्मान्तस्योत्थापकमपि न सर्वसंस्कारसंप्रयुक्तमिति करुणाप्रमाणं । ; Asm., loc. cit. : करुणाध्यानं निश्रित्य सत्त्वा दुःखेन वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा । . . . . 4. Asm., op. cit. : मुदिता ध्यानं निश्रित्य सत्त्वाः सुखेन न वियुज्येरन्निति विहारसमृद्धौ समाधिः प्रज्ञा । ; Ada, loc. cit. : अहो मुदितास्त्रिधातुसत्त्वाः इति प्राप्तसुखसौमनस्यो दु:खदौर्मनस्यापनयनप्रतिबलो भवतीति मुदिता नामाप्रमाणं · · 1; See Śs, pp. 102, 117, 138, 119. Page #316 -------------------------------------------------------------------------- ________________ 210 श्रावभूमौ नैष्क्रम्यभूमिः मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु व्यापादाच्चित्तं परिशोधयति ॥ तवेदं प्रत्ययता प्रतीत्यसमुत्पादः ' कतमः । , यत्त्रिष्वध्वसु संस्कारमात्रं धर्ममात्रं वस्तुमात्रं हेतुमात्र, फलमात्र, युक्तिपतितं यदुतामेक्षा [ 5 ] युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या च । धर्माणामेव धर्माहारकत्वं । निष्कारक वेदकत्वं च । इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनं । इदमुच्यते । यदालम्बनं मनसि कुर्व्वन् मोहाधिक: पुद्गलो मोह[ मोह 2 ] तनूकरोति । , चरितः मोहं प्रजहाति । चरिताच्चित्तं विशोधयति ।। करोति । , 1. इदंप्रत्ययता has been explained as : उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामता । पौराणनगरपवमन्महामते · · Il. p. 58; the same expression is also found in SDS, II.303, p. 41; YBŚ, I.229 (11. 7-8), āryaśālistambasūtra, MSS, I.101, with some variants; for the Pali version, see S. N. II.24 : कतमो च, भिक्खवे, पटिच्चसमुप्पादो ? जातिप्पच्चया, भिक्खवे, जरामरणं । उप्पादा वा तथागतानं अनुष्पादा वा तथागतानं ठिता व सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता । तं तथागतो अभिसम्बुज्झति अभिसमेति, अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञति पट्टति विवरति विभजति उत्तानीकरोति, पस्सथाति चाहजातिप्पचया, भिक्खवे, जरामरणं । भवप्पच्चया, भिक्खवे, जाति... पे०. अविज्जापच्चया, भिक्खवे, सङ्घारा । इति खो भिक्खवे या तत्र तथता अवितथता अनञ्ञतथता इदप्पच्चयता, अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो' ति; See also, p. 26 ; see Bhāmati ad V. S.. II. II.19. 2. Omitted in the MS., added by us. Page #317 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् तत्र धातु प्रभेदः [6] कतमः । तद्यथा षड्धातवः । पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाश धातुविज्ञानधातुश्च । 211 na पृथिवीधातुद्विविधः 12 आध्यात्मिको 1. cf. M. N., III. 323-4 : छधातुरो अयं भिक्खु, पुरिसोति - इति खो पतं वृत्तं किं चेतं पटिच्च वृत्तं ? छयिमा, भिक्खु, धातुयो — पठवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु । 'छधातुरो अयं, भिक्खु, पुरिसो ति - इति यं तं वृत्तं इदमेतं पटिच्च वृत्तं ; cp. also Vsm., XV. 22 sq.; cf. Adv., Vs. 13 : सत्त्वप्रज्ञप्त्युपादानमौलं षड्धातवो मताः । प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते ॥ ; see, s s, p. 131 : षड्धातुरयं महाराज, पुरुषः । षड्धातुरय महाराज पुरुषइति न खलु पुनरेतद्युक्तम् - किं वैतत् प्रतीत्योक्तं षडिमे महाराज धातवः । कतमे षट् ? तद्यथा पृथिवी धातुरब्धातुस्तेजो धातुर्वायुधातुराकाशधातुविज्ञानधातुश्च इमे महाराज षड्धातवः । ... • (पितृपुत्रसमागमसूत्रम्); see also, BCAP, IX.88 (pp. 237-8); cf. Ada., VII.17, p. 73.: षड्विधयोगेन पुद्गलकायावाप्तिः । षड्विधाः कतमे । चत्वारि महाभूतानि आकाशं विज्ञानं । 2. cp., M. N. II.325: कतमा च भिक्खु पठवीधातु ? सिया अज्झत्तिका सिया बाहिरा । कतमो च अज्झत्तिका पठवीधातु ? यं अज्झत्तं पच्चत्तं कक्खलं खरिगतं उपादिन्नं, सेय्यथीदं - केसा लोमा नरवा दन्ता तचो मंसं न्हारू अट्ठमि वक्कं हृदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं यं वा पन पि किंचि अज्झतं पच्चत्तं कक्खलं खरगतं उपादिन्नं —अयं वुच्चति, भिक्खु, अज्झत्तिका पठवीधातु । या चेव खो पन अज्झत्तिका पठवीधातु या च बाहिरा पठवीधातुरेवेसा । •; cp. also, Sā. Sū., MSS, I. 101; cf. p. 109 also (Madh. Śā. Sū); Śs, p. 131 : कतमश्च महाराज आध्यात्मिकः पृथिवीधातुः ? यत्किंचिद् बाह्य कक्खटत्वं खरगतमुपात्तम् । तत्पुनः कतमत् ? तद्यथा केशा रोमाणि नखा दन्ता इत्यादि । (contd. on p. 212) Page #318 -------------------------------------------------------------------------- ________________ 212 श्रावकभूमौ नष्क्रम्यभूमिः बाह्यश्च । तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्म खक्खटं खरतरमुपादत्तं । बाह्यः पुनः पृथिवीधातुर्यद्वाचं खक्खटं खरगतमनु (मु? )पगतमनु (मु? ) पादत्तं । [7] स पुनरध्यात्मिकपृथिवीधातुः कतमः। तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ मान्समस्थि', स्नायु[:], सिरा', वृक्का (क्कं), हृदयं, प्लीहक, क्लोममन्त्राण्यन्त्रगुणाः । आमाशयः । 8B-7// पक्वाशयः । य|| [1] कृत्पुरीषमयमुच्यते आध्यात्मिक: पृथिवीधातुः । स पुनर्बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते (contd. from p. 211) अयमुच्यते आध्यात्मिकः पृथिवीधातुः ।। कतमश्च महाराज बह्यः पृथिवीधातुः । यत्किञ्चिद् बाहयं कक्खटत्वं खरगतमुपात्तं अयमुच्यते बाह्यः पृथिर्वीधातुः ।। See, BCAP, p. 238; PVS, p. 2 : पृथिवीधातुः कतमः । कठिनता, for elaboration on this point, see, PVV, pp. 20-1; AK I.12: भूतानि पृथिवीधातुरप्तेजोवायुधातवः। धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणाः ॥ AKV, I.37 sq.; cf. ibid, I.13 : पृथिवीवर्णसंस्थानमुच्यते लोकसंज्ञया ।; MVBT, I, p. 7 : स्वभाव एव हि भावानां लक्षणम् । तद्यथा पृथिवीधातुः खरलक्षणो, न च खरत्वात् पृथिवीधातुः पृथगस्ति । 1. Should be मांस. 2. Should be fairy:. 3. Should be foret. Page #319 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् बाह्यः पृथिवीधातुः ।। 1. बाह्यश्च' । 213 अब्धातुः कतमः । अब्धातुर्द्विविधः । आध्यात्मिको तत्राध्यात्मिक [ 2 ] कोपधातुः (धातुः) कतमः । आपः अब्धातु तद्यथा यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतं । मुपगतमुपादातुं (अब्धातुगत मुपगतमुपादत्तं ) । अश्रु, स्वेदः । खेटः शिघाणकः । बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय ( स्रावोऽय) मुच्यते आध्यात्मिकोब्धातुः । बाह्योब्धातुः कतमः । यद्वाह्यमापः अप्गतं( अब्गतं ), स्ने [3]हः स्नेहगतमनु (तमु ) पगतमनु(तमुं) पादत्तं । तत्पुनरुत्सो वा, सरांसि वा, तडागा 1. cf. M. N., III. 325 : कतमा च, भिक्खु, आपोधातु ? आपोधातु सिया अज्झत्तिका सिया बाहिरा । कतमा च • अज्झत्तिका आपोधातु ? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं सेय्यथीदं- पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु बसा खेळो सिङ्घाणिका लसिका मुत्तं यं वा पनञ्ञपि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं — अयं वुच्चति, भिक्खु, अज्झत्तिका आपोधातु । या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु आपोधातुरेवेसा । Ś s, p. 132 : तत्र कतमोऽब्धातुः ? यदिदमस्मिन् कायेऽध्यात्मं प्रत्यात्ममापः अब्गतं । अप्त्वं स्नेहः । स्नेहगतं स्नेहत्वं द्रव्यत्वमुपगतमुपात्तम् । तत्पुनः कतमत् । तद्यथा - अश्रु स्वेदः खेटः सिङ्घाणिकं वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्यादि । अयमुच्यते आध्यात्मिकोऽब्धातुः । ; PVS, p. 2 : अब्धातुः कतमः । स्निग्धता ।; Sā. Sū., MSS, I.101; Mād. Śā. Sū., MSS, I.109; see AKB, I.12. Page #320 -------------------------------------------------------------------------- ________________ 214 श्रावभूमी नैष्क्रम्यभूमिः वा, नद्यो वा, प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्यो धातुः ।। जोधातुः कतमः । तेजोधातुद्विविधः आध्यात्मिको बाह्यश्च' ।। तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा] [4] ऊष्म (T) गतमुपगतमुपादत्तं । तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते । संतप्यते, परितप्यते । येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति ॥ बाह्यस्तेजोधातुः कतमः । यद्वाह्यं तेजस्तेतमू (म) गतमनु (मु ) [ 5 ] पगतमनु (मु) पादसं । 1. cf. M. N., III. 325 sq. : कतमा च, भिक्खु, तेजोधातु ? तेजोधातु सिया अज्झत्तिका सिया बाहिरा । कतमा च अज्झत्तिका तेजोधातु यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथीदं — येन च सन्तप्पति येन च जीयति, येन च परिजय्हति येन च असितपीतखायितसायितं सम्मा परिणाम गच्छति, यं वा पनञ्ञं पि किञ्चि अज्झत्तं पच्चत्तं, तेजोगतं उपादिन्नं —अयं वुच्चति अज्झत्तिका, तेजोधातु । या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु तेजोधातुरेवेसा । ss, P. 132 sq. : आध्यात्मिकस्तेजोधातुः कतमः ? यत्किचिदस्मिन् काये तेजस्तेजोगतमूष्मगतमुपात्तम् । तत्पुनः कतमत् ? येनायं काय आतप्यते सन्तप्यते । येन वास्य अशितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वाज्ज्वरितो ज्वरित इति संख्यां गच्छति । · · · · बाह्यस्तेजोधातुः कतमः ? यद्बाहथं तेजस्तेजोगतमूष्मगतमुपगतमुपात्तम् । तत् पुनः कतमत् ? यन्मनुष्या अरणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कार्पासपिचुना वा समन्वेषते । यदुत्पन्नं ग्राममपि दहति, ग्रामप्रदेशमपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैतीत्यादि ।; PVŚ, p. 2 : तेजोधातुः कतमः । उष्णता ।; AKB, I.12, Page #321 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 215 तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषते (न्ते) । यत्तूत्पन्नं ग्राममपि दहति । ग्रामप्रदेशमपि। नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति । इति यो वा पुनरन्योप्ये[6] वंभागीयः ॥ . तत्र वायुधातः कतमः । वायुधातुर्द्विविधः । आध्यात्मिको बाह्यश्च । 1. It seems that the concluding portion is missing in the __MS. [अयमुच्यते बाह्यस्तेजो धातुः] which is suggested by the context. 2. M. N., III.326 : कतमा च, भिक्खु, वायोधातु ? वायोधातु सिया अज्झत्तिका सिया बाहिरा। कतमा. . 'अज्झत्तिका वायोधातु ? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, सेय्यथीदं-उद्धगमा वाता अधोगमा वाता कुच्छिसया वाता, कोट्ठासया वाता अङ्गमङ्गानुसारिनो वाता अस्सासो पस्सासो इति, यं वा पनझं पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं-अयं वुच्चति–अज्झत्तिका वायोधातु । या चेव खो पन अज्झत्तिका वायोधातु या च बाहिरा वायोधातु वायोधातुरेवेसा ।; cp. SS, p. 133 : यत्किञ्चिदस्मिन् काये वायुर्वायुगतं लघुत्वं समुदीणत्वम् । तत्पुनः कतमत् ? तद्यथा ऊध्वंगमा वायवोऽधोगमाः पाश्रियाः पृष्ठाश्रयाः कुक्षिगमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वाताष्ठीला वातगुल्मा आश्वासप्रश्वासा अङ्गानुसारिणो वायव इत्यादि। सन्ति बहिर्धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः, सरजसः अरजसः, परीत्ता महद्गता वायव इति । भवति महाराज स समयो यन्महान् वायुस्कन्धः समदागतः वृक्षाग्रानपि पातयति । कुड्यानपि पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो विगच्छति । यं सत्वावरकणिकेन वा विधमनकेन बातानुवृत्तने(न्तेन) वा पर्येषन्ते । यावदयमुच्यते बाह्यो वायुधातुः ॥; PVS, p. 2 : वायुधातुः कतमः । लघुसमुदीरणता ।; cp. AKB, I.12-d; MSS, I. 101, 109. Page #322 -------------------------------------------------------------------------- ________________ 216 श्रावकभूमौ नष्क्रम्यभूमिः तत्राध्यात्मिको वायुधातुः । यदप्यध्यात्म प्रत्यात्म वायुह्ययुगतं । लघुत्वं समुदीरणत्वमुपगतमुपादत्तं । स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः । [7] कुक्षिशया वायवः । पृष्ति (ष्ठि) शया वायवः । वाय्वष्ठीला (वाताष्ठीला') वायवः । क्षुरकपिप्पलकशस्त्रका वायवः । आश्वास8A-8// प्रश्वासा वायवः । अंगप्रत्यं||[1][गानुसारिणोवायवः] बाह्यो वायुधातुः कतमः। यद्वाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं । अनु (उ) पगतमनु (मु)पादत्तं [1]सन्ति बहिर्धा पूर्वा व[]यवो, दक्षिणा व[7]यवः । उत्तरा व[]यवः पश्चिमा व[]यवः । सरजसो वायवः, अरजसो वायवः, [परीत्ता'] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायु[2]मण्डलकवायवः [1] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति । कुड्याग्रानपि पातयति। पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निग (निर्ग)च्छति। ये सत्त्वाश्चीवरकणिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा। इति वायुरन्योप्येवंभागीय[: ॥] 1. See Ss, pp. 133-9. 2. Side of the MS. leaf overlapped by another leaf, letters illegible. 3. Letters damaged by pin-hold, reconstructed by us. Page #323 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् आकाशधातुः ' कत [3] म : 2 । यच्चक्षुः सौषिर्यम्वा, 1. Ākāśa has been regarded by the Vaibhāṣikas as one of the three asamskrta dharmas, AK, I.5-bcd; Vasubandhu defines आकाश as अनावृत्ति ( तत्राकाशमनावृत्ति:, ibid); see AKV, I, p. 17; Ākāśa is regarded as fa and नित्य, Adv., p. 13; see SB, II.2.24; D. N., XVI.313 : अयं आनन्द महापठवी उदके पतिट्ठिता, उदकं वाते पतिट्ठितं वा तो आकासट्ठी होति; सेय्यधापि, राहुल आकासो न कत्थचि पतिट्ठितो, एवमेव खो त्वं राहुल आकास समं भावनं भावेहि • M. N. Sutta 62. 217 2. cf. M. N., III. 326 : कतमा च, भिक्खु, आकासधातु ? आकासधातु सिया अज्झत्तिका सिया बाहिरा । कतमा च 'अज्झतिका •? अज्झत्तं पच्चत्तं आकासं आकासगतं उपादिन्नं, सेय्यथीदं - कण्णच्छिदं नासच्छिदं मुखद्वारं येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तति, न च असितपीतखायितसायितं अधोभागं निक्खमति, यं वा पन पि किञ्चि अज्झत्तं पच्चत्तं आकासं आकासगतं अघं अघगतं विवरं विवरगतं असम्फुटं मंसलोहितेहि उपादिन्नं—अयं वुच्चति - अज्झत्तिका आकासधातु । या चेव खो पन अज्झत्तिका आकासधातु या च बाहिरा आकासधातु आकासधातुरेवेसा । · · · ·; Ś S, p. 133 : आध्यात्मिक आकाशधातुः कतमः। यत्किचिदस्मिन् कायेऽध्यात्मं प्रत्यात्ममुपगतमुपात्तमाकाशगतमिहाभ्यन्तरसंख्याभूतम्, अस्फुटमस्फरणीयं त्वङ्ग्त्त्मांसशोणितेन । तत्पुनः कतमत् । यदस्मिन् काये चक्षुः सुषिरमिति वा यावन्मुखं वा मुखद्वारं वा कण्ठं वा कण्ठनाड्यो वा । येन चाभ्यवह'रति यत्र चावतिष्ठते, येन चास्य अशितपीतखादितास्वादितमधस्तात् प्रघरति, अयमुच्यत आध्यात्मिक आकाशधातुः । एवं बाहये पि यदस्फुटमस्फरणीयं रूपगते - नापलिगुद्धं सुषिरभावश्छिद्रम् । अयमुच्यते बाह्य आकाशधातुः । ' • अक्षयो ह्याकाशधातुः स्थिरोऽचलः; cf. Adv., p. 13 differentiates between आकाश and आकाशधातु. It regards the former as धर्मायतनसंगृहीत and Eternal, while the latter is and of the nature of light and darkness...., see pp. 13-4; cf. Vsm., XIV.63, AS, IV.76; Asm, p. 13; see MSS, i, 101, 109; Ś S, p. 120, Page #324 -------------------------------------------------------------------------- ________________ 218 श्रावकभूमी नंष्क्रम्यभूमिः श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा । इति येन चाभ्यवहरति । यत्र वाभ्यवहरति । येन वाभ्यवह्रियते । यदधोभागेन प्रधरति । इति यो वा पुरनरप्योप्येवंभागीय: [ ? ] अयं उच्यते आकाशधातुः ।। विज्ञानधातुः यच्चक्षुविज्ञानं कतमः ' [1] श्रोत्र घ्रा [4] जिह्वाकायमनोविज्ञानं । तत् पुनश्चित्तं मनोविज्ञानं च । अयमुच्यते विज्ञानधातुः ॥ तत्र मानचरितः पुद्गल इमं धातु प्रभेदं मनसि . कुर्व्वन् काये पिण्डसंज्ञां विभावयति । अशुभसंज्ञां च प्रतिलभते । न च पुनस्तेनोन्नतिं गच्छति । मानं प्रतनु करोति । तस्माच्चरिताच्चित्तं विशोधयति । अयमुच्यते [ 5 ] धातुप्रभेद: ' । मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं ॥ 1. cf. यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंप्रयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते विज्ञानधातुः । MSS, I.101, 109; Ś s, p. 120; cf. AK, I.28 : विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः । ; fasi fa agfasfa af Vsm., XVII.120; see also, XVII.122-4; for elaboration on मनस् and मनोविज्ञान see Adv., pp. 7-8 and notes thereon ; see also p. 12; cf. PVS, pp. 2-3; M.N., III.327 sq.. 2. Through anitya, and anātma-bhāvanā of these dhātus, the pudgala realises their non-intrinsic and mutable character and regards them to be full of suffering and thus his attachment towards the phenomenal objects ( contd. on p. 219 ) Page #325 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 219 तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति [ : ] । ( contd. from p. 218 ) and the egoistic tendency underlying them (ātmātmiyabhāva) are removed, see Adv., p. 12: किमर्थं पुनरेत एव धातुषट्कमुपदिष्टम् ? यस्मादस्य भेदात् "अस्मिमानो निवर्तते" कथम् ? षड्धातुप्रभेदादात्मदृष्टिनिरासः । तन्निरासादस्मिमानसमुद्घातः ॥; See M.N., III.324 sq.; Ś S, p. 131sq., cp. MSA, XI.30, p. 62, XI.47, pp. 66, 158. 1. cf. आनापाने आरम्भ उप्पन्ना सति आनापानसति । अस्सासपस्सासनिमित्तारम्मणाय सतिया एवं अधिवचनं ।, Vsm.; VII.1; see BDD, pp. 80-2 sq.; cp. Psm, p. 200 : आनं ति अस्सासो नो परसासो । अपानं ति पस्सासो नो अस्सासो । अस्सासवसेन उपट्ठानं सति, पस्सासवसेन उपानं सति । यो अस्ससति तस्सुपट्टाति, यो परससति तस्सुपट्टाति ।; cp. Y. S., I.34 : प्रच्छर्दनविधारणाभ्यां वा प्राणस्य and Y. B. (ad ibid) : कौष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । and Y. B., II. 49: बाह्यस्य वायोराचमनं श्वासः । कौष्ठ्यस्य वायोनिःसारणं प्रश्वास, this view-point is followed by the sutta-aṭṭhakathas and Buddhaghosa, the Vinaya-atthakathās go against this, see BDD, p. 81, f.n. 1; it seems that Asanga also shares the same view; ānāpānasati is one of the forty Kammaṭṭhānas and Buddhaghosa regards it as the most sublime among them all (Vsm., VIII. 148 sq.), this is the base (alambana) of the four dhyānas along with the ten kasiņas, is contemplated for the extinc. tion of vitarka ( ibid, III.122) and purification of the body and the mind and is favourable to the Vitarkacarita and the Mohacarita pudgalas (Vsm., III.121) (contd. on p. 220) Page #326 -------------------------------------------------------------------------- ________________ 220 श्रावभूमौ नैष्क्रम्यभूमि: द्वौ तत्र द्वावाश्वासौ कतमौ । द्वौ आश्वासोऽन्तराश्वासश्व । द्वौ प्रश्वासौ प्रश्वासोन्तरप्रश्वासश्च । तत्र श्वासः यः प्र[6]श्वाससमनन्तरं अन्तर्मुखो वायुः प्रवर्त्तते । यावन्नाभीप्रदेशात् । तत्रान्तराश्वासो य तमौ । उपरतेस्मिन्नाश्वासे न. 1 तावत्प्रश्वास उत्पद्यते । यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते । अयमुच्यतेन्तराश्वासः । यथाश्वासोऽन्तराश्वासश्चैवं प्रश्वासोन्तर ( न्तः ) - [ 7 ] श्वासश्व वेदितव्यः । तत्रायं विशेष: । बहिर्मुखो प्रवर्तते बहि[:] नाभीदेशमुपादाय । यावन्मुखाग्रान्नासिकाग्रा [त् ] ततो वा पुनर्बहिः । वायुः द्वावाश्वासप्रश्वासनिदानौ [ 1 ] कतमौ द्वौ । तदाक्षे 8B–8// /[[1] पकं च कर्म, नाभीप्रदेशसौषियं च । ततो वा (contd. from p. 219) and is comprehended through sparśa (ibid, III.119); cp. also (Psm., pp. 199-200) : निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स । जानतो च तयो धम्मे, भावना उपलब्भति ॥ आनापानस्सति यस्स, परिपुणा सुभाविता । अनुपुब्बं परिचिता, यथा बुद्धेन देसिता ॥ सो इदं लोकं पभासेति, अब्भा मुत्तो वा चन्दिमा || 1. Letters damaged by pin-hold. Page #327 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् पुन [ रुत्पन्नं' ] यत्कायसौषियं [1] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ । द्वौ कायश्चित्तं च । तत्कस्य तो : [1] कायसंन्नि (सन्नि) श्रिताश्चित्तसंन्नि ( सन्नि ) - श्रिताश्वाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं स चेत्कायसंन्निश्रिता [ एव' ] प्रवर्तेरन् । असंज्ञिसमापन्नानां, निरोधसमापन्नानां असंज्ञि [2] सत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । . स चेच्चित्तसन्नि - श्रिता एव प्रवर्त्तेरन् । तेनारूप्यस मापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन् । ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाश्वार्बुदगतानां, पेशीगतानां सत्त्वानां [3] प्रवर्तेरन् । न च प्रवर्त्तते ( तन्ते ) । तस्मादाश्वासप्रश्वासा'त्काय सन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि) त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगं । द्वे आश्वासप्रश्वासयोर्गती [1] कतमे द्वे । आश्वासयोरधोगतिः । प्रश्वासयोरूर्ध्वगतिः । च ( 1 ) सौषिर्यं । द्वे आश्वासप्रश्वासयोर्भूमी । कतमे द्वे । औदारिकं सौषिर्यं, सूक्ष्मं तत्रैौदारिकं सौषि [ 4 ] यं यावन्मुखनासिकाद्वारं । नाभीप्रदेशमुपादाय । मुखनासिकाद्वारमुपादाय च 221 1. Letters damaged by pin-hold. 2. Wayman reads तस्मादाश्वासप्रश्वासाः. Page #328 -------------------------------------------------------------------------- ________________ 222 श्रावकभूमौ नष्क्रम्यभूमिः यावन्नाभीप्रदेशसौषिर्य । सूक्ष्मसौषिर्य कतमत् । सवंकायगतानि रोमकूपानि (पाः) ॥ चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [1] कतमानि चत्वारि । वायव[:], आनापानाः, आश्वासप्रश्वासाः। कायसंस्काराश्चेति । तत्रान्यर्वायुभिः साधारणं [5] पर्यायनामैकं । यदुत वायुरिति । असाधारणानि तदन्यानि त्रीणि। . . द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [1] कतमौ द्वौ। अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच । तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते। तथाभ्यवष्टब्धप्रयुक्तस्य कायवै [6]षम्यं चोत्पद्यते। चित्तवैषम्यम्वा। कथं कायवैषम्यमुत्पद्यते। बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति । ये स्फारकाय (स्फुरका) इत्युच्यन्ते । ते 8A-9|| पुनः स्फुरका वायवो विवर्द्धमाना रु//[1]जका भवन्ति । येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति । इदमुच्यते कायवैषम्यं ॥ कथं चित्तवैषम्यमुत्पद्यते । चित्तम्वास्य विक्षिप्यते । प्राग [ सौ'] न वा दौर्मनस्यो. पायासेनाभिभूयते । एवं चित्तवैषम्यमुत्पद्यते ॥ 1. Added by a separate hand, illegible. Page #329 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . . 223 -- अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो'] वेदितव्यः। तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः। [2] प्रतीत्यसमुत्पादावतारपरिचयः । सत्यावतारपरिचयः । षोडशाकारपरिचयश्च । तत्र गणनापरिचयः कतमः । समासतश्चतुर्विधो गणनापरिचयः। तद्यथा एकैकगणना [i]यकगणना [1] अनुलोमगणना। प्रतिलोमगणना च ॥ ___ तत्रैकैकगणना कतमा। यदा आश्वासः प्रविष्टो . भवति । तदा आश्वास[3] प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति । यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति । तदा द्वितीयं गणयत्येवं यावद्दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना ।। द्वयकगणना कतमा। यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च । प्रश्वास उत्प[4] नो भवति । निर्गतश्च तदा एकमिति गणयति । अनेन गणनायोगेन यावद्दश गणयति । इयमुच्यते । द्वयकगणना । आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यकमिति गणयति तेनोच्यते द्वयैकगणना । अनुलोमगणना कतमा। अनयैवैकैकगणनया, द्वयकगणनया वा, अनुलोमं यावद्दश ग[5] णयति । 1. Letters damaged by pin-hold. 2. This has been enumerated in Mvy., LIII.2. Page #330 -------------------------------------------------------------------------- ________________ 224 श्रावकभूमौ नैष्क्रम्यभूमिः इयमुच्यते अनुलोमगणना || प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति । इयमुच्यते प्रतिलोमगणना | यदा स एकैकगणनां निश्रित्य द्वयैकगणनाम्वा, अनुलोमगणनायां प्रतिलोमगणनायां च कृतपरिचयो भवति । न चास्यान्तराच्चित्तं विक्षिप्यते [ 1 ] [6] अविक्षिप्तचित्तश्च गणयति । तदास्योत्तरगणना विशेषो व्यपदिश्यते । कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति । एकै गणना पुनराश्वासप्रश्वासश्चैकं भवत्येवं एवमुत्तरोत्तर [7] वृद्ध्या यावद्दश गणयति । यावच्छ्तमप्येकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति एवमस्य गणनाप्रयुक्तस्य यावद्दशैकं कृत्वा गणयति । यावच्च दश परिपूरयति । तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति । तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं वि [ 8 ] क्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते । अनुलोमम्वा, प्रतिलोमम्वा [1] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग (स्वरसवाहि Page #331 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 225 मार्गेणैव) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं प्रवर्त्तमासे आश्वास (से) प्रवृत्ति - ग्र[T]हकं निरुद्धे आश्वासे प्रश्वासशून्यावस्था ग्राहकं, 8B— 9 // प्रवृत्ते प्रश्वासे प्रवृ// [1] तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते । इयता गणनाभूमिसमतिक्रमो भवति । नान्यत्राश्वास पुनस्तदा गणयितव्यं भवति । प्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याचा [भिलक्ष' ]यितव्याव सान्तराश्वास प्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्था: [ 2 ] अयमुच्यते गणनापरिचयः | स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद् व्याक्षेपस्थानं भवति । चित्तस्थित चित्तनिरतये [1] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति । ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पु[ 3 ] नर्गणनाप्रयोगेण प्रिया रोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति । न च तेनाभिरमन्ते [1]ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते । यथा च प्रवर्त्तन्ते, 1. Letters damaged by pin-hold. Page #332 -------------------------------------------------------------------------- ________________ 226 श्रावकभूमौ नष्क्रम्यभूमिः यदा च प्रवर्त्तन्ते । तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [1] अयमेवं रूपस्तेषां प्र[4]योगः । तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति । य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं म[5]नसि कुर्खन् रूपस्कन्धमवतरति। या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना[स']संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च (1) तत्र प्रज्ञा। अयं संस्कार इत्युवतरति । यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति । या तद्बहुलवि[6]हारिता । एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः। यदा चानेन स्कन्धमानं दृष्टं भवति । परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति । कथं च पुनरवतरति । स एवं रूपमन्वेषते, पर्येषते, 1. Added by a separate hand. 2. It seems that after संस्कार, three syllables [स्कन्ध] have been omitted in the MS. by scribal mistake. Page #333 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 227 इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति। [7] कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि) ताश्रिताश्चित्तप्रत्ययाश्च । कायः पुनश्चित्तं च किं प्रत्ययं च [1] स कायं (यः)चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति । पूर्वकः संस्कारः [1] स पूर्वकं संस्कारमविद्याप्रत्ययमि (इ)त्यवतरति । इति हि[8] अविद्याप्रत्यय (:) पूर्वकः संस्कारः सर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात् संस्कारनिरोधः। संस्कार निरोधाज्जीवितेन्द्रियनिरोधः। जीवितेन्द्रियनिरो धात्कायचित्तनिरोधः [1] कायचित्तनिरोधादाश्वास9A-1|| प्रश्वासनिरोधः। एवमसौ प्रती//[1] त्यसमुत्पाद मतवरति । स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका'] रे कृतपरिचय इत्युच्यते । अयमुच्यते प्रतीत्यसमुत्पादा वतारपरिचयः [1] 1. Letters damaged by pin-hold, restored by us. 2. From here begins the सत्यावतारपरिचय which is intimately related to the षोडशाकारपरिचय of आनापानस्मृति. The षोडशाकाराः comprising the four-fold enumeration and classification of the 3rf CTs have been enumerated in Mvy., LIV.5-21 : समुदयः । प्रभवः । हेतुः । प्रत्ययः । निरोधः । प्रणीतः । निस्सरणं । मार्गः । न्यायः । प्रतिपत्तिः । नैर्याणिकः । आनन्तर्यमार्गः । विमुक्तिमार्गः । अभिसमयान्तिकं कुशलमूलं । क्षयज्ञानलाभिकं कुशलमूलं ।. Page #334 -------------------------------------------------------------------------- ________________ 228 श्रावकभूमौ नष्क्रम्यभूमिः स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः। अनित्या एत इत्यवतरति । अनित्यत्वादभूत्वा[च' प्रति]विगच्छन्ति । पुनरेते अभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । ते जाति [2] धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः। ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [1] एवं सोनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । या काचिदेषा[]संस्काराणामभिनिर्वृत्तिः । दुःखभूता, रोगभूता, गण्डभूता, · सर्वासौ तृष्णाप्रत्यया (:)। य[3]त्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति । एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमुच्यते सत्यावतारपरिचयः [1] ___ तस्यैवं सत्येषु कृतपरिचयस्य । [4]दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति । येषां प्रहाणाय षोडशाकारपरिचयं करोति । 1. Letters damaged by pin-hold, restored by us. 2. See also infra, Yogasthāna, III; DBS, pp. 32-4; S. N., ___II.24; MKV(V), pp. 104-5; 240-1; LV, XIII. 100 sq.; SRS, IX, pp. 45-53, pp. 190-2. Page #335 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 229 कतमे पुनः षोडशाकाराः । स्मृत आश्वासः (त 1. cp. S. N., IV.275 sq. : कथं भावितो च, आनन्द, आनापानस्स ति समाधि · · · 'महप्फलो होति महानिसंसो? इधानन्द भिक्खु अरञ्जगतो वा रुक्खमूलगतो वा सुआगारगतो वा निसीदति पल्लङ्क आभुजित्वा उजु कायं पणिधाय पटिमुखं सति उपट्टपेत्वा। सो सतो च अस्ससति, सतो च पस्ससति . . . . 'पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति सिक्खति, 'पटिनिस्सग्गानुपस्सी पस्ससिस्सामी' ति । एवं भावितो खो, आनन्द, आनापानस्सतिसमाधिः . . . महप्फलो होति महानिसंसो। . यस्मि समये, आनन्द, भिक्खु दीर्घ वा अस्ससन्तो 'दीर्घ अस्ससामी' ति पजानाति, दीर्घ वा पस्ससन्तो 'दीर्घ पस्ससामी' ति पजानाति, रस्सं वा. . . . सब्बकायपटिसंवेदी अस्ससिस्सामी' ति सिक्खति, 'सब्बकायप्पटिसंवेदी पस्ससिस्सामी' ति सिक्खति, 'पस्सम्भयं कायसङ्खारं अस्ससिस्सामी' ति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामी' ति सिक्खति-काये कायानुपस्सी, आनन्द, भिक्खु तस्मि समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं । . . 'यस्मि समये, आनन्द, भिक्खु 'पीतिप्पटिसंवेदी अस्ससिस्सामी' ति सिक्खति, 'पीतिप्पटिसंवेदी पस्ससिस्सामी' ति सिक्खति, 'सुखप्पटिसंवेदी अस्ससिस्सामी' ति सिक्खति, पस्ससिस्सामी' ति सिक्खति, चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी' ति:::.' पस्ससिस्सामी' ति सिक्खति, 'पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामीति सिक्खति-वेदनासु वेदनानुपस्सी, आनन्द, भिक्खु तस्मि समये विहरति . . . . । यस्मि समये आनन्द, भिक्खु 'चित्तप्पटिसंवेदी अस्ससिस्सामी' ति . . . . 'पस्सिस्सामी' ति सिक्खति, अभिप्पमोदयं चित्तं . . . 'समादहं चित्तं . • • 'विमोचयं चित्तं अस्सिस्सामी' ति. . . पस्ससिस्सामी' ति सिक्खति-चित्ते चित्तानुपस्सी. . . "भिक्खु तस्मि समये विहरति । . . . 'यस्मि समये . . 'भिक्खु 'अनिच्चानुपस्सी अस्सासिस्सामी' ति सिक्खति · · · विरागानुपस्सी. निरोधानुपस्सी. • • 'पटिनिस्सग्गानुपरसी अस्ससिस्सामी' ति... 'पस्ससिस्सामी' ति सिक्खति-धम्मसु धम्मानुपस्सी. . . भिक्खु तस्मि समये विहरति । · · ·; vide also Arthaviniscayasutra, MSS, I.323-4 (षोडशाकारा आनापानस्मृतिः); for further details, see, Vsm., VIII.145 sq.; BDD, pp. 54-6, 80-5 sq.,87, 91, 94 etc.; this षोडशाकारपरिचय of आनापानस्मृति also finds mention in Mvy., (contd. on p. 230) Page #336 -------------------------------------------------------------------------- ________________ 230 श्रावकभूमौ नष्क्रम्यभूमिः आश्वसन्) स्मृत आश्वसिमीति शिक्षते । स्मृतः प्रश्वसन प्रश्वसिमीति शिक्षते । दीर्घ ह्रस्वं सर्वकायप्रतिसम्वेदी। आश्वसन् सर्वकायप्रतिसंवेदी। आश्वसिमीति शिक्ष[5]ते। सर्वकायप्रतिसंवेदी प्रश्वसन् । सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते। प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते। चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चि[6]त्तसंस्कारानाश्वसन, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते। प्रश्रभ्य चित्त (contd. from p. 229) LIII.8-23 : ह्रस्वमाश्वसन ह्रस्वमाश्वसिमीति यथाभूतं प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसामीति यथाभूतं प्रजानाति । दीर्घमाश्वसन् दीर्घमाश्वसामीति यथाभूतं प्रजानाति । सर्वकायप्रतिसंवेद्याश्वसन् सर्वकायप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । सर्वकायप्रतिसंवेदी प्रश्वसन् सर्वकायप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति । प्रस्रभ्य कायसंस्कारानाश्वसन् प्रसभ्य कायसंस्कारानाश्वसामीति यथाभूतं प्रजानाति । प्रस्रभ्य कायसंस्कारां प्रश्वसन् प्रश्रभ्य कायसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति । प्रीतिप्रतिसंवेद्याश्वसन्प्रीतिप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । प्रीतिप्रतिसंवेदी प्रश्वसन् प्रीतिप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति । · चित्तसंस्कारप्रतिसंवेद्याश्वसन् चित्तसंस्कारप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । चित्तसंस्कारप्रतिसंवेदी प्रश्वसन् चित्तसंस्कारप्रतिसंवेदी प्रश्नसामीति यथाभूतं प्रजानाति । प्रश्रभ्य चित्तप्रतिसंस्कारानाश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसामीति यथाभूतं प्रजानाति । प्रश्रभ्य चित्तसंस्कारां प्रश्वसन् प्रश्रभ्य चित्तसंस्कारां प्रश्वसामीति यथाभूतं प्रजानाति । चित्तप्रतिसंवेद्याश्वसन् चित्तप्रतिसंवेद्याश्वसामीति यथाभूतं प्रजानाति । चित्तप्रतिसंवेदी प्रश्वसन् चित्तप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति । Page #337 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 231 संस्कारान् प्रश्वसन, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते। चित्तप्रतिसंवेदी। अभिप्रमोदयंश्चित्तं', समादधच्चित्तं, विमोचच्चित्तं आश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते । विमोचयश्चित्तं प्रश्वसन् विमो[7] चयश्चित्तं प्रश्वसिमीति शिक्षते। अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते। निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते। कः पुनरेषां विभागः (।) आकाराणां [1] स शैक्षो दृष्ट (प्र)पवादो लाभीभवति । चतुर्णा स्मृत्युपस्थानानां आश्वा[8] सप्रश्वासालम्बनं च (।) मनस्कारमारभते। अवशिष्टानां 1. The MS. here is incomplete. The correct reading would be [अभिप्रमोदयश्चित्तं समादधश्चित्तं विमोचयश्चित्तमाश्वसन्नभिप्रमोदयश्चित्तं] समादधंश्चितं विमोचयश्चित्तमाश्वसिमीति शिक्षते । । 2. The correct reading seems to be [अभिप्रमोदयश्चित्तं समादधश्चित्तं] विमोचयश्चित्तं प्रश्वसन[भिप्रमोदयश्चित्तं समादधश्चित्तं] विमोचयश्चित्तं प्रश्वसि मीति शिक्षते । 3. The correct reading seems to be a farcurgarff remungguff विरागानुदर्शी निरोधानुदर्शी आश्वसन्न नित्यानुदर्शी प्रहाणानुदर्शी विरागानुदर्शी] निरोधानुदर्शी आश्वसिमीति शिक्षते । 4. The correct reading is [अनित्यानुदर्शी प्रहाणानुदर्शी विरागानुदर्शी] निरोधानुदर्शी प्रश्वसन्निनित्यानुदर्शी प्रहाणानुदर्शी विरागानुदर्शी] निरोधानुदर्शी प्रश्वसिमीति शिक्षते । The portion in the square brackets is lacking in the MS. and has been restored and supplied by us. Page #338 -------------------------------------------------------------------------- ________________ 232 श्रावकभूमौ नष्क्रम्यभूमिः संयोजनानां प्रहाणाय [1] तेनाह स्मृतः। आश्वसन् स्मृत आश्वसिमीति शिक्षते। यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घम् आश्वसिमि 9B-1// प्रश्वसिमीति शिक्षते। यदा अन्तराश्वास!/[1] मन्तरा (न्तः) प्रश्वासं वा[s] लम्बनीकरोति । तदा ह्रस्वमाश्वसिमि'] प्रश्वसिमीति शिक्षते। तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते । अन्तराश्वासा अन्तर (न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते । तथैवोपलक्षयति। जानाति । यदा. सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा[२] विक्षेपानुप्रविष्टान्काये अधिमुच्यते। [2]आलम्बनीकरोति । निरुद्धे च प्रश्वासेऽन्तर (न्तः) प्रश्वासे च । अनुत्पन्ने आश्वासेन्तराश्वासे च । प्रश्वासाश्वासशून्यां, तद्व्युपेतां, तद्व्यवहितां सितामवस्था[3]मालम्बनी करोति ।। तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते ।. प्रश्रभ्य कायसंस्कारान् प्रश्वसन, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । अपि तु खलु तस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकरान्वयात् । ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्वमकृतप[4]रिचयस्य प्रवृत्ता 1. Last three syllables damaged by pin-hold. 2. Letters damaged by pin-hold, illegible, might be विधा, Page #339 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम 233 भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते । तेनाह । प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते । स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति । प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (1) आश्वसि[5]मीति शिक्षते । स चेत्पुनर्लाभी भवति । निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [1] स तस्मिन् समये सुखप्रतिसंवेदी भवति । ___ तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं। तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [1] स चेत्कदाचित्कर्ह (हि) चित्स्मृतिसंप्रमो[6]षादुत्पद्यते । अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि । संज्ञी, असंज्ञी। नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता (तम ) भिसंस्कृतं तृष्णागतमुत्पद्यते । य[त्तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति । नाधिवासय [7]ति । प्रजहाति । विनोदयति । व्यन्ती करोति । एवं चित्तसंस्कारप्रतिसंवेदी' प्रश्रभ्य चित्त1. MS. is incorrect here. The correct form seems to be प्रश्रभ्य चित्तसंस्कारानाश्वसन्प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते, the portion in the square brackets hereafter has been added by a separate hạnd in a very dim and illegible footnote, Page #340 -------------------------------------------------------------------------- ________________ श्रावभूमी नष्क्रम्यभूमि ः ' संस्कारानाश्वसिमीति [ आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति ] शिक्षते । स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यान सामन्तकस्य लाभी भवति । स तं नि (तन्नि) श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा, विगत [ 8 ] रागम्वा । सद्वेषम्वा, विगतद्वेषम्वा, संमोहं (समोहं) विगतमोहूं, संक्षिप्तं, लीनं प्रगृहीतमुद्धतमनुद्धतं व्युपशान्तमव्युपशान्तं समाहितम समाहितं सुभावितमसुभावितं, 9A - 2 // विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजा // [1] - नाति । प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी | स यदा स्त्यान [ मिद्ध' ] निवरणे चित्तं निश्रितं ( | ) भवति । अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रस [T] दनीयेनालम्बनेन संदर्शयति । जयति । संप्रदीपयति । तेनाह [ 1 ] अभिप्रमोदयंश्चित्तं [1] समादापयति । यदा . [ पुन' ]रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति । अभिसंप्रगृह्णत [2] स्तदा अन्यतममान्यतमेनं स [T] दनीयेनालम्बनेन संदर्शयत्यध्यात्ममस्थापयति । शमयति, समाधत्ते । तेनाह समदधच्चितं (समादधंश्चित्तं ) [ 1 ] यदा च तच्चित्तमासेवनान्वयाद् भावनान्वयाद् 234 1. Syllables damaged by pin-hold, Page #341 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 235 बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति । निवरणेभ्यो विशोधितं' (विमोचितं) [1] तेनाह [1] विमोचयच्चि (यंश्चि)त्तमाश्वसन् । विमोचयश्चित्तमाश्वसिमीति शिक्षते । तस्य निवर[3] गेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया[अ]वशिष्टा भवन्ति । प्रहातव्याः [1] स तेषां प्रहाणाय मार्ग संमुखीकरोति यदुत संस्कार[7] नित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते । तेनाह । अनित्यानुदर्शी। तेन च पूर्व प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः[1] ऋजु [4] एतर्हि अनित्यानुशि (र्शी) विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते । यदुतानुशयेभ्यः । कतमे धातवः' [1] यश्च प्रहाणधातुर्यश्च 1. Vide, supra, folio 9-A-1, lines 6-8. 2. MS. omits this. 3. cp. A. N., IV.183-5; त्रयः साकल्येन धातवः । प्रहाणधातुः वैराग्यधातुः निरोधधातुः । जहाति रागसंयोजनं सर्वानन्यक्लेशानिति प्रहाणधातुः । रागसंयोजनप्रहाणमुच्यते वैराग्यधातुः । सर्वान्यधर्मप्रहाणं नाम निरोधधातुः। Ada., p. 129; cp. AK with AKB, VI.78, 80; BDD, p. 296%; Adv., p. 370 : विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः । आख्याता धातवः सूत्रे द्विधा भेदो ह्यपेक्षया ।। (Vs. 470) (contd. on p. 236) Page #342 -------------------------------------------------------------------------- ________________ 236 श्रावकभूमौ नष्क्रम्यभूमिः विरागधातुः, यश्चनिरोधधातुः। तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः। सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विरा [5]ग धातुः । सर्वोपधिनिरोधान्निरोधधातुः। स एवं त्रीन्धातून् शान्ततो मनसि कुर्खन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति। येनास्यासेवनान्वयाद्भावान्वयाद् बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते । तेनाह । प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुद[6]ी आश्वसिमीति शिक्षते । एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु । प्रहीणेवर्हन्भवति । क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति । कृतस्य वा परिचयः । · अयमस्योच्यते षोडशाकारः परिचयः । यश्चायं पंचविध: परिचय इयमस्योच्यते । आनापानस्मृतिः । यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो [7] हतया प्रयुज्यते । सव्यापार चैतदालम्बनं। सव्योक्षेपमध्यात्म प्रत्यात्म (contd. from p. 235) विरागो रागनिर्मोक्षः प्रहाणाख्योऽन्यसंक्षयः । निरोधधातुरन्यस्य सोपादानस्य वस्तुनः ॥ (Vs. 471) रागप्रहाणं खलु विरागधातुरित्युच्यते । तदन्येषां क्लेशोपक्लेशानां प्रहाणधातुः । सर्वान्यधर्मप्रहाणं नाम निरोधधातुः । 1. forstaarg has been identified with the nibbānadhātu also, AK, loc. cit., for references, see BDD, pp. 294-5 sq. and elsewhere. Page #343 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते । अभिरमते । संजायते । इदं पञ्च [विधं ' ] ( सं2 ) वितर्कचरितस्य पुद्गलस्य चरितविशोधन मालम्बनं ॥ ३ 237 तत्र' कौशलालम्बनं ( कौशल्यालम्बनं ) च [क' ] तम [ 8 ]त् तद्यथा । स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । तत्र कतमे स्कन्धाः, कतमः ( मत्) स्कन्धकौशल्यं ।। आह । पंच स्कन्धा : ' । रूपस्कन्धो वेदनास्कन्धः । संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥ 6 1. MS. omits this. 2. May be deleted. 3. cp. Asm., p. 81 : चरितविशोधनमालम्बनं ' प्रतिवाणि स्मृतिविषायलम्बनम् । 4. cp. Asm., pp. 81-6 : कौशल्यालम्बनं पञ्चविधम् । स्कन्धकौशल्यं धातुकौशल्यम् आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं स्थानास्थानकौशल्यं च; .cp. also, ibid, p. 1; Vsm. XIV-32 : [ पञ्ञा] कथं भवेतब्बा ति थप यस्मा मा पञ्ञाय खन्धायतन-धातु - इन्द्रिय-सच्च-पटिच्च समुप्पादादिभेदा धम्मा भूमि, सीलविसुद्धि चेव चित्तविशुद्धि चा ति इमा द्वे विसुद्धियो मूलं दिट्टिवसुद्धि-कङ्खावितरणविसुद्धि-मग्गामग्गञाणदस्सनविसुद्धि-पटिपदाञागदरसनविसुद्धि ञाणदस्सनविसुद्धी ति इमा पञ्च विसुद्धियो सरीरं तस्मा तेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन आणपरिचयं कत्वा मूलभूता द्वे विसुद्धियो सम्पादेत्वा सरीरभूता पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बा । • वितर्कचरिता नामवतारा 5. MS. omits this. 6. Asanga remarks : किमुपादाय स्कन्धाः पञ्चैव । पञ्चाकारात्म (contd. on p. 238) Page #344 -------------------------------------------------------------------------- ________________ 238 श्रावकभूमौ नष्क्रम्यभूमिः तत्र रूपस्कन्धो' यत्किचिद्रूपं सर्वं तच्चत्वारि 98–2|| महाभूतानि । चत्वारि महाभूतान्युपादाय । ||[1] (contd. from p. 237) वस्तूद्भावनतामुपादाय। सपरिग्रहदेहात्मवस्तु उपयोगात्मवस्तु अभिलाषात्मवस्तु सर्वधर्माभिसंस्कारात्मवस्तु चोपादाय (Asm., pp. 1-2), and कस्मात्स्कन्धा उपादानमित्युच्यन्ते । उपादानेन सहितत्वात् स्कन्धा उपादानमित्युच्यन्ते । उपादानं कतमत् । स्कन्धेषुच्छन्दो रागश्च । कस्माच्छन्दो रागश्चोपादानमित्युच्यते । अनागतवर्त्तमानस्कन्धानामभिनिवर्तनतोऽपरिहारतश्च । अनागतेऽभिलाषाद् वर्तमानेऽध्यवसानाच्च च्छन्दो रागश्चोपादानमित्युच्यते । (ibid, p. 2); see Vsm., XIV.33; BDD, p. 315. 1. cp. Asm., p. 2 : किं लक्षणं रूपम् । रूपणलक्षणं रूपं । तद्विविधम् । स्पर्शेन रूपणं प्रदेशेन रूपणं च । स्पर्शेन रूपणं कतमत् । करचरणपाषाणशलदण्डशीतोष्णक्षुत्पिपासा मशकदंश सर्पवृश्चिकादीनां स्पर्शेन व्याबाधनम् । प्रदेशेन रूपणं कतमत् । देशेन रूपणमिदं चेदं च रूपमेवं चैवं च रूपमिति प्रणिहिताप्रणिहितचेतोवितर्केण प्रतिबिम्बचित्रीकारता ॥; cp. S. N., II, p. 312; SPVS, p. 1 : रूपधर्मः कतमः । तानि सर्वाणि चतुर्महाभूतजानि चत्वारिमहाभूतान्युपादाय समुत्पन्नानि रूपाणि; AK, I.19-ab रूपं पञ्चेन्द्रियाण्याः पञ्चाविज्ञप्तिरेव च ।; Abd., I.1.4; Aaa (pp. 296.4) distinguishes between the three main kinds of rūpa, viz. कल्पितं रूपं, विकल्पितं रूपं and धर्मतारूपं, तत्र रूपणालक्षणं रूपम् । . . 'तत्पुनस्त्रिविधं रूपम् । कल्पितं रूपं ग्राह्यग्राहकाकारेण कल्पितत्वात् । विकल्पितं रूपमसद्भूतपरिकल्पेन ज्ञानमेव तथा प्रतिभासते इति विकल्पितत्वात् । धर्मतारूपं तत्त्वतो रूपमेव शून्यतारूपेण परिनिष्पन्नत्वात् ।; Buddhaghosa classifies rāpa into भूतरूप (4) and उपादाय रूप (24) (Vm., XIV.34-6, see also paras 37-80 XI.93); Upatissa in his Vimuttimagga enumerates thirty kinds of rūpa, see, VVM, pp. 95-7, but see, PF, pp. 237-8 where only twentyeight kinds of rūpa have been enumerated; cp. also, PVV, p. 16. 10 : केनार्थेन तत् रूपमित्युच्यते। अनुक्रमश उपचीयते अनुक्रमशो विपरिणम्यत इति । . . . 'तथागत आह विपरिणामित्वात् रूपमिति । विपरिणामश्च रूपणार्थकः । Page #345 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् तत्पुनरतीतानागत प्रत्युत्पन्नमाध्यात्मिकं वा बाह्यम्वा, [ औदारि' ] कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्बा, दूरे वा, अन्ति वा ॥ aa वेदनास्कन्धः कतमः [1] सुखवेदनीयम्वा 239 1. Letters damaged by pin-hold. 2. Buddhaghosa remarks : तत्थ चक्खादि पञ्चविधं अत्तभावं अधिकिच्च पवत्तता अज्झत्तिकं, सेसं ततो बाहिरता बाहिरं । चक्खादीनि नव, आपोधातुर्वाज्जता तिस्सो धातुयो चा' ति द्वादसविधं घटनवसेन गहेतब्बतो ओळरिकं, सेसं ततो विपरीतत्ता सुखमं । यं सुखमं तदेव दुप्पटिविज्झसभावत्ता दूरे, इतरं सुपटिविज्झसभावत्ता सन्तिके । चतस्सो धातुयो चक्खादीनि तेरस कबळीकाराहारो चा ति अट्ठारसविधं रूपं परिच्छेदविकार लक्खणभावं अतिक्कमित्वा सभावेनेव परिग्गहेतब्बो निप्फन्नं सेसं तब्बिपरीतताय अनिप्फन्नं । Vm., XIV. 73; it is conspicuous that Asanga does not mention the निष्पन्न and अनिष्पन्न, प्रसादरूप and अप्रसादरूप, इन्द्रिय and अनिन्द्रिय and उपादत्त and अनुपादत्त kinds of रूप which Bud dhaghosa enumerates and explains hereafter. 3. cp. Asm., pp. 4-5 : वेदनास्कन्धव्यवस्थानं कतमत । षड्वेदनाकायाः । सुखा वा दुःखा वा अदुक्खासुखा वा । पुनः सुखा कायिकी वेदना दुःखा अदुःखासुखा कायिकी वेदना सुखा दुःखा अदुःखासुखा चैतसिकी ग्रेधाश्रितवेदना वेदना सामिषवेदना' ... 'निरामिषवेदना Poयाश्रितवेदना च । कायिकी वेदना कतमा । पंचविज्ञानसंप्रयुक्ता वेदना । चैतसिकी वेदना कतमा । मनोविज्ञानसंप्रयुक्ता वेदना । सामिषवेदना कतमा । आत्मभावतृष्णासम्प्रयुक्ता वेदना । निरामिषवेदना कतमा । तत्तृष्णाविप्रयुक्ता वेदना | ग्रेधाश्रितवेदना कतमा । पंचकामगुणतृष्णासंप्रयुक्ता वेदना । नैष्क्रम्याश्रितवेदना कतमा । तत्तृष्णाविप्रयुक्ता वेदना ।; for detailed account of Vedanā and definitions thereof, see infra, under बोधिपक्ष्यभावना (वेदना); cp. also Ada, pp. 52-3 : कतमो वेदनास्कन्धः । वेदनानुभवः षड्विधस्पर्शजः । ; cp. Śss, MSS, I. 103-4; AVS, ibid, p. 313 : षड् वेदना: । कतमाः षट् । चक्षुः संस्पर्शजा वेदना श्रोत्र ० ' (contd. on p. 240) Page #346 -------------------------------------------------------------------------- ________________ 240 श्रावभूमी नैष्क्रम्यभूमि: स्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्बा [1] षडवेदनाकायाः । चक्षुः संस्पर्शजा वेदना [ श्रो' ] घ्राणजिह्वाकायमन: संस्पर्शजा वेदना || तत्र संज्ञास्कन्धः [ 2 ] कतमः [1] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा । महद्गतसंज्ञा । अप्रमाणसंज्ञा । नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा । षट्संज्ञाकायाः ॥ चक्षुः संस्पर्श [जा 2 ] संज्ञा ॥ श्रोत्रघ्राणजिह्वाकायमनः संस्पर्शजा संज्ञा ' ॥ संस्कार (contd. from p. 239 ) घ्राण० • जिह्वा० काय० मन संस्पर्शजा वेदना सुखा दु:खा अदुःखासुखा च ।; Ghosaka enumerates the different modes of classification of Vedanā, Ada., pp. 52-3; Vbh., p. 5 : या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखमा वा हीना वा पणीता वा या दूरे सन्तिके वा, तदेकज्भं अभिसहित्वा अभिसङ्खपित्वा - अयं वुच्चति वेदनाक्खन्धो ; See also pp. 6-8; SVA, pp. 14-9; S. N., II.312; Vsm., XIV. 81 : यं किञ्चि वेदयितलक्खणं सब्बं तं एकतो कत्वा वेदनाक्खन्धो, see also, XIV. 125-8; Buddhaghosa also mentions the fivefold division of Vedanā viz., सुखं दुक्खं सोमनस्सं दोमनस्सं and उपेक्खा ; see also, VM, p. 98; PF, p. 246; BDD, p. 318; Aaa., p. 294, Adv., pp. 69, 139. 1. Letter damaged by pin-hold. 2. Missing in the MS., added by us. 3. cp. Vbh., p. 8 : या काचि सञ्ञा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा हद्धा वा ओळारिका वा सुखमा वा हीना वा पणीता वा या दूरे सन्तिके वा तदेकज्भं अभिसहित्वा अभिसङ्खिपित्वा अयं वुच्चति सक्खन्धो ।, see, pp. 8-11; SVA, pp. 19-21; S. N., II.312; Asm., p. 5: (contd. on p. 241 ) Page #347 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 241 . [स्कन्धः'] कतमः । षट्चेतना कायाः चक्षुः संस्पर्शजा (contd. from p. 240) षट् संज्ञाकायाः। चक्षुः संस्पर्शजा संज्ञा । श्रोत्रघ्राणजिह्वकायमनःसंस्पर्शजा संज्ञा। यथा सनिमित्तमपि संजानाति । अनिमित्तमपि · · परीत्तमपि . . . . महद्गतमप्यप्रमाणमपि नास्ति किञ्चिदित्याकिञ्चन्यायतनमपि संजानाति । सनिमित्तसंज्ञा कतमा। अव्यवहारकुशलस्यानिमित्तधातुसमापन्नस्य भवाग्रसमापन्नस्य च संज्ञां स्थापयित्वा यावदन्या संज्ञा ॥ अनिमित्तसंज्ञा · · · ·या स्थापिता संज्ञा परीत्ता संज्ञा . . . . . 'यया कामधातुं संजानाति । महद्गता संज्ञा . . . . . . यया आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं । ' अकिञ्चनसंज्ञा . . . 'यया आकिञ्चन्यायतनं संजानाति ।; cp. A. K. with Vyakhya, II.47; Abd., Vs. 142, pp. 108-9; BDD, pp. 318, 320; Aaa., p. 296 : निमित्तोद्ग्रहणात्मिका संज्ञा; see also M. N., I.361; Vm., XIV.81 : यं किञ्चि सजाननलक्खणं सबं तं एकतो कत्वा 95914Fatt; Buddhaghosa mentions threefold classification of Saññā-Kusala, akusala and abyākata, ibid, XIV.129; see also para, 130 sq., VM, p. 98; PF, pp. 246-7; Ada., p. 53 : चित्तं विविधं प्रतीत्य सर्वधर्माः संज्ञा। सा त्रिविधा । परित्ता । महती । तदितरा च । असंख्येयभेदभिन्नबाह्यायतनसंग्रह प्रत्ययेन संज्ञायते इति संज्ञास्कन्धः । 1. Missing in the MS., added by us. 2. cp. Vbh. p. 11: ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्ता वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता ये दूरे सन्तिके वा तदेकज्झ अभिसहित्वा अभिसङ्खिपित्वा—अयं वुच्चति सङ्खास्क्खन्धो ।; see pp. 11-4; SVA, p. 21; S. N., II.312; Asm., p. 5 : संस्कारस्कन्धव्यवस्थानं कतमत् । षट्चेतनाकायाः। चक्षुःसंस्पर्शजा चेतना श्रोत्रघ्राणजिह्वकायमनःसंस्पर्शजाचेतना यया कुशलत्वाय चेतयते संक्लेशाय' . . . अवस्थाभेदाय चेतयते इतीयं चेतना वेदनां संज्ञा च स्थापयित्वा तदन्ये चैतासिका धर्माश्चित्तविप्रयुक्ताश्च संस्काराः संस्कारस्कन्ध इत्युच्यते ।; cp. Aaa., p. 296; Vsm., XIV.81 : यं किञ्चि अभिसङ्खरणलक्खणं सब्बं तं एकतो कत्वा सङ्खारक्खन्धो । · · 'अभिसङ्खरणलक्खणं नाम रासिकरणलक्खणं । (contd. on p. 242) Page #348 -------------------------------------------------------------------------- ________________ 242 श्रावकभूमौ नैष्क्रम्यभूमिः चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना[1] चेतनां च संज्ञा च स्थापयित्वा ॥ ये तदन्ये चैतसिका धर्माः ॥ __तत्र विज्ञानस्कन्धः कतमः'। यच्चित्तं मनोविज्ञानं [1] ते पुनः षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्र घ्राणजिह्व कायमनोविज्ञानं । सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानं । अतीतानागतप्रत्युत्पन्न (contd. from p. 241) किं पन तं ति? सङ्खारा येव · · · ते अभिसङ्खरणलक्खणा, आयूहनरसा विप्फारपच्चुपट्टाना सेसक्खन्धत्तयपदट्ठाना । ...; cp. XIV.131-2; see PF, 257; Buddhaghosa enumerates thirtysix kinds of Saṁskāras, ibid; Asanga enumerates fiftytwo dharmas, ibid pp. 5-6 under Samskāraskandha : ते पुनः कतमे। स्पर्शश्छन्दोऽधिमोक्षः स्मृतिः समाधिः प्रज्ञा श्रद्धा हीरपत्राप्यमतोलोभोऽद्वेषोऽमोहो वीर्य प्रश्रब्धिरप्रमाद उपेक्षा अविहिंसा रागः प्रतिधो मानोऽविद्या विचिकित्सा सत्कायदृष्टिरन्तग्राहदृष्टिं दृष्टिपरामर्शः मिथ्यादृष्टि: क्रोध उपनाहो म्रक्षः प्रदाश ईर्ष्या मात्सर्य माया शाठ्यं मदो आह्रीक्यमनपत्राप्यं स्त्यानमौद्वत्यं आश्रद्ध्यं कौसीद्यं मुषितस्मृतिताऽसंप्रजन्यं विक्षेपो मिद्धं कौकृत्यं वितर्को विचारश्च ।; for details and discussions on this point, see Adv., Vs. 112-5, pp. 68-76, pp. 84-5 sq., AK, II.24-32, 35-6; PVS, pp. 11-2; Asm., pp. 11-2; cp. Ada., ibid: संस्कृतधर्मेषु संस्काराः संस्कुर्वन्ति विविधान् धर्मानिति संस्कारस्कन्धः । स द्विविधः । चित्तसंप्रयुक्तः चित्तविप्रयुक्तश्च ॥ 1. cp. Vbh., p. 14 : यं किञ्चि विआणं अतीतानागतपच्चुप्पन्नं अज्झतं वा बहिद्धा वा · · · दूरे सन्तिके वा तदेकज्झ · · ·अभिसङ्खिपित्वा अयं वुच्चति विणक्खन्धो ।; see, pp. 14-7; S. N., III.312; M. N., I. 361; SVA, p. 21; cp. Asm., pp. 11-2 : विज्ञानस्कन्धव्यवस्थानं कतमत् । यच्चित्तं मनो विज्ञानमपि । तत्र चित्तं कतमत् । स्कन्धधात्वा (contd. on p. 243) Page #349 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 243 माध्यात्मिकं वा बाह्यम्वा इति विस्तरेण पूर्व्ववत् ' ॥ इम उच्यन्ते स्कन्धा : 2 ॥ [4] स्कन्धकौशल्यं कतमत् । य एतान्यथोद्दिष्टाधर्मान्नानात्मकतया च जानाति । बह्वात्मकतया च, न ततः परमुपलभते । विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् ।। तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूप (contd. from p. 242 ) यतनवासनापरिभावितं सर्वबीजकमालयविज्ञानं विपाकविज्ञानमादानविज्ञानमपि तत् । तद्वासनाचित्ततामुपादाय ॥ मनः कतमत् । यन्नित्यकालम्मन्यनात्मकमादानविज्ञानमपि चतुभिः क्लेशैः सम्प्रयुक्तमात्मदृष्ट्यात्मस्नेहेनास्मिनानेनाविद्यया च । तच्च सर्व्वत्रगं कुशलेऽप्यकुशलेऽप्यव्याकृतेऽपि स्थापयित्वा मार्गसम्मुखीभावं निरोधसमापत्तिमशैक्षभूमि च यच्च षष्णां विज्ञानानां समनन्तरनिरुद्धं विज्ञानं ॥ विज्ञानं कतमत् । षड् विज्ञानकायाः । ; cp. YBŚ, I.4-10; Vsm., XIV. 81: यं किंचि विजाननलक्खणं सब्बं तं एकतो कत्वा विञ्ञाणक्खन्धो, see also para 82 sq.; cp. also, Ada., p. 54 : कतमो विज्ञानस्कन्धः । नीलपीतलोहितादीन् धर्मान् विविनक्ति विज्ञानं । विज्ञानं हि षड्विधं ।' for an elaborate account of Vijñāna, see, A. K. Chatterjee, The Yogācāra Idealism, pp. 114-207; Vimsika and Trimsika with commentaries. 1. Vide supra, p. 242 and Vbh. quoted therein. 2. cp. Asm., p. 15 : स्कन्धार्थः कतमः । यत्किञ्चिद्रूपम् । अतीतमनागतं । प्रत्युत्पन्नमध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वान्तिके तत्सर्वमभिसंक्षिप्योच्यते रूपस्कन्धः राश्यर्थमुपादाय । यथा वित्तराशिः । एवं यावद्विज्ञानस्कन्धम् ।। अपि च दुःखवैपुल्यलक्षणतामुपादाय स्कन्ध उच्यते । यथा महावृक्षस्कन्धः । यदुक्तं सूत्रे । यथा ऐकान्तिकदुःखसमुदयतः । अपि च संक्लेशतो भारवहनतामुपादाय स्कन्ध उच्यते । यथा स्कन्धेन भारमुद्वहति । Page #350 -------------------------------------------------------------------------- ________________ 244 श्रावकभूमौ नैष्क्रम्यभूमिः स्कन्धोऽन्यो वेदनास्कन्ध एवं । अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता ॥ __तत्र कतमा बह्वात्मकता। [5] यो रूपस्कन्धोनेकविधो नानाप्रकारः। भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च । प्रकारभेदेन' [1] इयमुच्यते अनेकात्मकता। रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् । किं च न तस्मात्परं उपलभते, विकल्पयति । स्कन्धमात्रमुपलभते । वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा (त्मा)नमुपलभते। [6]नित्यध्रुवमविपरिणामधर्मक, नाप्यात्मीयं किंचिदिदं नोपलभते । नो विकल्पयति तस्मात्परेण ॥ तत्र कतमे धातवः । कतमद्धातुकौशल्यं । आह । 1. cp. Adv., p. 272 : ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति, cp. also A. K., III.18: . . नात्मास्ति स्कन्धमात्रन्तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् ।। see Vasubandhu's Paicaskandhaprakarana, ABORI; MAS; PO; Asm., p. 12; T. S., 171 sq., 323-4, 338-49; TSP, I.164-5; MKV,XVIII; NMRP, II; MKA,XVIII. 2. cp. Vbh., p. 108 : अट्ठारसधातुयो–चक्खुधातु, रूपधातु, चक्खुविआण धातु, सोतधातु, सद्दधातु, सोतविआणधातु, घाणधातु, गन्धधातु, घाणविणधातु, जिह्वाधातु, रसधातु, जिह्वाविज्ञआणधातु, कायधातु, फोटब्बधातु, कायविआणधातु, मनोधातु, धम्मधातु, मनोविज्ञआणधातु ।; for a description of the eighteen dhātus, see Asm., pp. 12-3; Ada., (contd. on p. 243) Page #351 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 245 अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः । श्रोत्रधातुः। शब्दधातुः । श्रोत्रविज्ञानधातुः । घ्राणधातुः । गन्धधातुः । ब्राणविज्ञानधातुः । जिह्वधातू र[7]सधातु: । जिह्वविज्ञानधातु: । कायधातुः, स्प्रष्टव्यधातुः कायविज्ञानधातु'धर्मधातुर्मनो विज्ञानधातुरिम उच्यन्ते धातवः । यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीज[]त् । स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति । जानाति रोचयत्युपनिध्याति । इदमुच्यते धातुकौशल्यं ।। यदष्टादशानां धर्मा[8]णां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति । तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यं ।। तत्र कतमान्यायतनानि। कतमदायतनकौशल्य माह। द्वादशयतनानि । चक्षुरायतनं, रूपायतनं, (contd. from p. 244) pp. 54-9; Vsm., XV.17-43; Adv., p. 5 : धातुर्गोत्रं निरुच्यते । (Vs. 5-d); Adv., pp. 5-6 : धात्वर्थस्तु गोत्रार्थः । तदुक्तं भवति । एकस्मिञ्छरीरपर्वतेऽष्टादशधर्मगोत्राणि इति । ध्र वद्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते । आकाशं च सर्वभूतभौतिकरूपाधारमिति तदप्यत्रास्तीति। स्वलक्षण धारणाद्वा धातुत्वम् । cp. Vsm., XV.21; see AKB, I.20, cp. also, Bodhi, p. 2 : गोत्रमाधार उच्यते । . . . 'तत्पुनर्गोत्रं बीजमित्यप्युच्यते । धातुः प्रकृतिरित्यपि। cp. Asm., p. 15 : धात्वर्थ कतमः । सर्वधर्मबीजार्थः । स्वलक्षणधारणार्थः । कार्यकारणभावधारणार्थः । सर्व प्रकारधर्मसंग्रहधारणार्थश्च । 1. MS. omits here मनोधातुः. 2. Vbh., p. 83 : द्वादसायतनानि–चक्खायतनं, सोतायतनं, घाणायतनं, जिह्वायतनं, कायायतनं, मनायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, (contd. on p. 246) Page #352 -------------------------------------------------------------------------- ________________ 246 श्रावकभूमौ नैष्क्रम्यभूमिः श्रोत्रायतनं । शब्दायतनं । घ्राणायतनं । गन्धायतनं । जिह्वायतनं। रसायतनं। कायायतनं । स्प्रष्टव्याय 9A-3|| || [1] तन, मन आयतनं, धर्मायतनं च । इमान् युच्यन्ते आयतनानि ॥ कतमदायतनकौशल्यं । तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [1] समनन्तरनिरुद्धं च मनः समनन्तर (contd. from p. 245) फोटब्बायतनं, धम्मायतनं । see also, pp. 83-101, SVA, p. 46 sq.; Asm., ibid; Ada., p. 54 sq.; Vsm., XV.1-16; āyatana has been defined as आयद्वार, see Adv., Vs.5-c; and vrtti, तदुक्तं भवति-चित्तचतसिकारव्यमायमेतानि तन्वन्तीत्यायतनानि । यस्मात् सप्तचित्तधातवश्चत्वारश्चारूपिणः स्कन्धा एभ्यश्चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्ति वा प्रतायन्ते तस्मादायतनानि । cp. AKV, I.20a-b; Asanga explains how these āyatanas become the four pratyayas, viz. ālambana, samanantara, adhipati (Asanga omits hetu) in the following paragraph while explaining āyatanakausalya; on the four pratyayas, MK, I.4 : चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् । । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ।। MKV(V), p. 26; dvādaśamukhaśāstra, III.2; see also, Ads., VIII; N. Tatia, Pațiccasamuppāda, NMRP, I, p. 194 sq.; AKV, II.61-4, p. 164 sq.; cp. Bodhi, p. 70 : चत्वारः प्रत्ययाः । हेतुप्रत्ययः समनन्तरप्रत्ययः आलम्बनप्रत्ययः अधिपितप्रत्ययश्च । तत्र यो जनको हेतुः स हेतुप्रत्ययः । यः पुनरुपायहेतुः सोऽधिपतिप्रत्ययो वेदितव्यः । समनन्तरप्रत्ययश्चालम्बनप्रत्ययश्च चित्तचैतसिकानामेव धर्माणाम् । तथा हि चित्तचैतसिका धर्माः प्रागुत्पन्नावकाशदानपरिगृहीता आलम्बनपरिगृहीताश्च प्रादुर्भवन्ति प्रवर्तन्ते च । तस्मात् समनन्तरप्रत्यय आलम्बनप्रत्ययश्च परिग्रहहेतुना संगृहीतौ वेदितव्यौ ॥ for details see Asm., pp. 28-9. Page #353 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 247 प्रत्ययः। तत्र श्रोत्रमधिपतिः। शब्द आलम्बनं । समन[न्तर'] निरुद्धं च मनः समनन्तरप्रत्ययः । श्रोत्रविज्ञानस्य स संप्रयोग[2]स्योत्पत्तये [1] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं(धर्म आलम्बन)मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति। त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च । षण्णां विज्ञानकायानां प्रवृत्तिर्भवति । ससंप्रयोगाना (णा)मिति । यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्यय[3]कौशल्यमिदमुच्यते आयतनकौशल्यम् ।। तत्र कतमः प्रतीत्यसमुत्पादः कतमः 1. Letters lost by pin-hold. 2. cf. कतमो च, भिक्खवे, पटिच्चसमुप्पादो? अविज्जापच्चया, भिक्खवे, सङ्खारा, सङ्खारप्पच्चया, विआणं, विआणप्पच्चया नामरूपं, नामरूपप्पच्चया सळायतनं, सळायतनप्पच्चया फस्सो, फस्सप्पच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानप्पच्चया भवो, भवप्पच्चया जाति, जातिप्पच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति । एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति । अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो। S. N., II.1; cp. also, S. N., II.61-2; 5-10, 12-3, 24, 49-51, 70-2; cf. p. 386 sq.; D. N., II.44-51; on Pratityasamutpada, see YBS, I, pp. 198-232; MKV ad M. K., I.1; Bhamati ad V. S., II.1.18 sq.; SDS, II; Salistambasutra, Madhyamakaśālistam basūtra and Pratītyasamutpādādivibhanganirdeśasūtram, Āryapratītyasamutpādasūtram, MSS, 1.100-119; Vsm., Ch. XVII; AS, VIII.3 sq.; LV, XIII.99 sq. (p. 125 sq.); Dutta, Aspects, pp. 50-1, 208-11; N, Tatia, Paticcasamu (contd. on p. 248) Page #354 -------------------------------------------------------------------------- ________________ 248 श्रावकभूमौ नष्क्रम्यभूमिः (मत्) प्रतीत्यसमुत्पादकौशल्यं [1] आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञान, विज्ञानप्रत्ययं नामरूपं । विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः । यत्पुर[4]र्धर्मा एव धर्मानभिष्पन्दयति (न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासध[5]र्माणः । ते जरा धमित्वाद्यावदुपायासमित्वात् । दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति ।' यदेभिराकारैः (contd. from p. 247) ppāda, NMRP, I.179-239; Poussin, Theorie des douze couses; Keith, Buddhist Philosophy, p. 99 sq.; Oldenberg, The Buddha (Hoeys trans., 1882), p. 223 sq.; Gokhale, Pratityasamutpādaśāśtra des ullangha (1930). 1. cf. कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्च सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्म निरोधधम्म । जाति, भिक्खवे, अनिच्चा सङ्घता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। भवो. . . . उपादानं . . . 'तण्हा. . . 'वेदना' . ' 'फस्सो· · · 'सकायतनं . . . 'नामरूपं. ... . विआणं' · · सङ्खारा' · · 'अविज्जा... ' । इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा। S. N., II.24; cp. also, pp. 202-9; p. 277, etc.; (contd. on p. 249) Page #355 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 249 प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानं । इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम् ।। ___ स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद[6]एव वेदितव्यं ।। तत्रायं विशेषः [1] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । अकुशलानामनिष्ट इति ।। 9B-3// यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यं ।' /[1] तच्चतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं . . भवति । सामान्यलक्षणकौशल्यं च। तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातं । अवशिष्टः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनं ।। _ . तत्र क्लेशविशोधनमालम्बनं कतमत् । आह । (contd. from p. 248) p. 334, p. 414 sq.; D. N., II.120-1; cf. LV, XIII, 77 sq. (p. 123 sq.); Dh. P., XX.5-7; cp. Asm., p. 40: अपि खलु उत्पादव्ययधर्मद्वयानुगतेषु संस्कारेषु जात्यादयोऽष्टौ दुःखानि प्रज्ञायन्ते इत्यभिसन्धाय बुद्धेन भाषितं यदनित्यं तद् दुःखमिति । अपि च अनित्येषु संस्कारेषु. जात्यादिकं दुःखं प्रज्ञायते इत्यनित्यतो दुःखं न सर्वे संस्कारा इत्यत्राभिसन्धिर्वेदितव्यः । 1. cp. ibid, p. 81 : स्थानास्थानकौशल्येन कमर्थं पश्यति । ज्ञेये प्रतीत्यसमुत्पाद कौशल्यं पश्यति ॥ स्थानास्थानकौशल्यप्रतीत्यसमुत्पादयोः कः प्रभेदः । यद् धर्मा धर्मानभिष्यन्दयन्ति नयेषां निर्हेतुको नापि विषमहेतुक उत्पाद इतीदं प्रतीत्यसमुत्पादकौशल्यम् । हेतुफलानुरूप्ये वेदयितोत्पाद इतीदं स्थानास्थान कौशल्यम् ॥ 2. cp. Asm., p. 81 : क्लेशविशोधनमालम्बनं कतमत् । यदधोभूमोना मौदारिकता ऊर्ध्वभूमिकानां शान्तता तथता चत्वार्यसत्यानि च। एतानि क्लेशविशोधनालम्बनानि नाम । Page #356 -------------------------------------------------------------------------- ________________ 250 श्रावकभूमौ नष्क्रम्यभूमिः अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथम [2]ध्यानस्य एवं यावन्नव संज्ञानासंज्ञायतनस्य । तत्र कतमा औदारिकता। औदारिकता द्विविधा। स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च । तत्र स्वभावौदारिकता कामधातावपि पञ्चस्कन्धा: संविद्यन्ते । प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहार त[र'][श् च । अल्पकावस्थायितराश्च । हीनतरा: प्रतिक्रुष्टतराश्च [1] [3] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [1]. तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते । तत्र संख्यौदारिकता कतमा। कामावचरो रूपस्कन्धः प्रभूततर: परिज्ञेयः । प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता ॥ एवमुपरिमाभूमिषु स्वभावो (वौ)दारिकता संख्यौदारिकता च । यथायोगं वेदितव्या:(:) । [4] इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[र']ाश्च वेदितव्याः सर्वा अधरिमा भूमय: । . दुःखविहारत[र']श्च अल्पायुष्कतराश्च, नवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् । यत्र समासत आदीनवार्थः । औदा रिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमा1. MS. omits र, Page #357 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् (आ) दीनवं ( वो) भवति । [5] आदीवत: । औदारिकेत्युच्यते । यस्यां लौकिकानां भूमावल्पतर मा (आ) दीनवं ( वो) भवति । सा आदीनवतः शान्तेत्युच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्तत: [ 1 ] ये अधोभूमिका: [6] क्लेशा यावदाकिंचन्यायतन भूमिका:, कामधातुमुपादाय ते प्रहीयन्ते । न त्वत्यन्ततः प्रहीयन्ते । ते पुनरेव ते प्रतिसन्धिका भवन्ति । 9A-4// 251 लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं तद्यथा । दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यस्व || // [1] तत्र दुःखसत्यं कतमत् । तद्यथा जातिदु:खं जरापि [ दुःखं' ] व्याधिर्म रणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च । संक्षेपतः पञ्चोपादानस्कन्धा 1 दुःखं [12] 1. Letters damaged by pin-hold. 2. cp. S. N., IV.361 : इदं खो पन, भिक्खवे, दुक्खं अरिय सच्च जाति पि दुक्खा, ब्याधि पि दुक्खो, मरणं पि दुक्खं, अप्पियेहि सम्पयोगो दुक्खो पहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तं पि दुक्खं --- सङ्खित्तेन पञ्चुपादानक्खन्धा दुक्खं 1, Mahāvagga (Vinaya), p. 13; cp. M. N., I.235; Psm., pp. 42-3 sq.; the last two texts add दुक्खदोमनस्सुपायास also; see, LV, XXVI, p. 303; for more references to ( contd. on p. 252 ) Page #358 -------------------------------------------------------------------------- ________________ 252 श्रावकभूमौ नष्क्रम्यभूमिः तत्र समुदय आर्यसत्यं' तृष्णा पौन विकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी ।। तत्र निरो[ध आ]र्य सत्यं यदस्या एव तृष्णाया अशेषप्रहाणं । (contd. from p. 251) Pāli texts, and further elaboration, see Vsm., XVI.4460, pp. 350-4; SVA, pp. 94-112; cp. Ada., p. 118 : दुःखसत्यं कतमत् । एकविधं क्लेशलक्षणं दुःखं । द्विविधं कायदुःखं चित्तदुःखं । त्रिविधं दुःख-दुःखं विपरिणामदुःखं संस्कारानित्यतादुःखं । कायिकमध्यात्मदुःखं बहिर्धादुःखं मानसिकमध्यात्म . . बहिर्धादुःखं । पञ्चविधं पञ्चोपादानस्कन्धा दुःखं । षड्विधं त्रिधातु · · · त्रिविष · · · 'दुःखं । सप्तविधं सप्तविज्ञानस्थिति दुःखं । अष्टविधं दुःखं तद्यथा जातिः जराव्याधिः मरणं अप्रियसंयोगः प्रियविप्रयोगः यत्पर्येषमाणो न लभते तत्सर्वं विविधं दुःखं । इति दुःखसत्यं (XV.1); cp. Adv., pp. 1.6-10, pp. 2.1-2. 1. cf. S. N., IV.361 : इदं खो पन, भिक्खवे, दुक्खसमुदयं अरियसच्च यायं तण्हा पोनोब्भविका नन्दिरागसहगता तत्र तत्राभिनन्दिनी, सेय्यथीदंकामतण्हा, भवतण्हा, विभवतण्हा; Mahāvagga, ibid; cp. Psm., pp. 44-5; LV, ibid, loc. cit.; Vsm., XVI, 61, p. 354; SVA, pp. 112-3; cp. Ada., loc. cit.; समुदयसत्यं कतमत् । विविधदुःखहेतवः पञ्चोपादानस्कन्धाः। इति समुदयसत्यं ॥; cf. Adv., p. 2 : समुदयसत्यमेकविधं तृष्णानिर्देशात् । द्विविधं कर्मक्लेशात्मकत्वात् । पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसङ्ग्रहात्, हेतुभूता वा पञ्चोपादानFfrent: 1 The five angas comprise the avidyā, saṁskāra, tịşņā, upādāna and bhava (Adv., f.n. 1). 2. Letters damaged by pin-hold. 3. S. N., IV.363 : इदं खो पन, भिक्खवे, दुक्खनिरोधं अरियसच्चं-यो तस्सा येव असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो।; Mahavagga, p. 13; Psm., p. 45; LV, p. 303; Vsm., XVI.6283 (pp. 354-7); SVA, pp. 113-5; Ada., loc. cit. : निरोधसत्यं कतमत् । दुःखसमुदयानामशेषतो निरोधे निरोधालम्बना प्रज्ञोच्यते निरोधसत्यं ॥; Adv., loc. cit. : निरोधसत्यमेकप्रकारमभिसन्धिजन्मनिरोधात् । सत्यद्वयप्रहाणभेदाद् द्विविधं, सोपधिनिरुपधिशेषधातुभेदाद्वा । त्रिप्रकारं वा प्रहाणविरागनिरोधधातुभेदात् । चतुष्प्रकारं वा चतुष्फलभेदात् । Page #359 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 253 मार्गसत्यं आर्याष्टां[2]गो मार्गः [1] तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानं ।। तत्र दुःखसत्यं फलं । समुदयसत्यं हेतुः । निरोधसत्यं फलं । मार्गसत्यं हेतुः प्राप्तये, स्पर्शनाय । तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयं । समुदयसत्यं व्याधिनिदानस्थानीयं । तच्चान्तरम्परिवर्जयितव्यं । निरोधसत्यमा[3] रोग्यस्थानीयं । तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यं । मार्गसत्यं भैषज्यस्थानीयं । तच्चासेवितव्यं, भावयितव्यं । बहुलीकर्तव्यं । भूतं चैतत्तथा अवितथा (-थम) विप 1. इदं खो पन, भिक्खवे, दुक्खनिरोधगामिनी पटिपदा अरियसच्चं-अयमेव अरियो अट्टङ्गिको मग्गो, सेय्यथीदं सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्मा आजीवो, सम्मावायामो, सम्मा सति, सम्मा समाधि । S. N., IV.361; Mahāvagga, p. 13; Psm., pp. 45-7; LV, p. 303; Vsm., XVI.75-83, pp. 356-7; SVA, pp. 115-25; Ada., XV.1.11-2; Adv., p. 2 : मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात् । द्विप्रकारं वा सास्रवानास्रवभेदाद्, दर्शनभावनाभेदाद्वा। त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात्, चतुष्प्रकारं वा प्रयोगमार्गादिभेदात् । प्रतिपद्मेदाद्वा । अष्टप्रकारं सम्यग्दृष्ट्याद्यङ्गभावात् । 2. For different modes of application and elaborate explanation of the satyas, see Vsm., 84-104; Asm., pp. 66-7; PVS, p. 10; Ada., p. 119 sq.; cp. also, Psm., p. 351 sq.; Dutta, EMB, I.61-4. 3. cp. Mahāvagga, p. 14 : तं खो पनिदं दुक्खं अरियसच्चं परिञ्ञ्जय्यं । । दुःखसमुदयं अरियसय्यं पहातब्बं . . . 'दुःखनिरोधं अरियसच्चं सच्छिकातब्ब.... दुक्खनिरोधगामिनीपटिपदा अरियसच्चं भावेतब्ब' ति...'; cf. LV, p. 303; (contd. on p. 254) Page #360 -------------------------------------------------------------------------- ________________ 254 श्रावकभूमौ नष्क्रम्यभूमिः रीतमविपर्यस्तं दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थन तस्मात्सत्यमित्युच्यते । स्वलक्षणं च [न'] विसम्वदति । तदर्शनाच्चाविपरीता बुद्धयः प्रवर्तन्ते । तेन सत्यमित्युच्यते [1] [4]कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति । आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (1) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति । यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते ।' बालानामेतद्धर्मतया सत्यं नावबोधेत (बुध्यते) । आर्याणां तूभयथा तत्र जानाति (ज्ञायते)। . दु:खमिति जायमानस्य दुःखा वेदनोत्पद्येत (।) कायिक[5] चैतसिकी, न तु ज[1]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति ।। (contd. from p. 253) Adv., pp. 2.13-4; MK, XXIV.2 and MKV thereon, p. 477; cp. Vsm., XVI.87 : रोगो विय दुक्खसच्चं, रोगनिदानमिव समुदयसच्चं, रोगवूपसमो विय निरोधसच्चं, भेसज्जमिव मग्गसच्चं । . . . ; cp. Y. B., II.15, pp. 69-70 : यथा चिकित्साशास्त्रं चतुर्व्यहम्-रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवमिदमपि शास्त्रं चतुर्दूहमेव । तद्यथासंसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । cp. also SPB, (भूमिका) p. 7; cp. LV, I.5, XXVI.73 where Buddha has been said to be a great doctor (Mahāvaidya). 1. MS. omits this. 2. cp. Vsm., XVI.20-1 : यस्मा पनेतानि बुद्धादयो अरिया पठिविज्झन्ति, तस्मा अरियसच्चानी ति वुच्चन्ति । . . . 'अरियस्स सच्चानीति, . . . 'अरियानि सच्चानीति अरियसच्चानि see S. N., IV.371-4. Page #361 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 255 । इच्छाविघातनिदानं दुःखमुत्पद्येत । कायिकचैतसिकं, न विच्छाविधात एव ( 1 ) दुःखं, दुःखनिदानं पुनः स इति पेयालम् । संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिज [f]त्यादिभिः पर्यायै [ : ] । दुःखदुःखतैव परिदीपिता' । तत्र विप [ 6 ] णामदुःखता संस्कारदुःखता चावशिष्टा । सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति । तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता [ : ] या च नोक्ता विपरिणामदुःखता । संस्कारदुःखता च । साप्येष्वेव द्रष्टव्या । केन पुनः परि [7] कीर्त्तिता । स्वशब्देन दुःखदुःखतैव विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण [ 1 ] तथा हि दुःखदुःखताया कारणेन भगवता 1. cp. Vsm., XIV. 224 : वेदना तीहि दुक्खताहि अविनिमुत्तत्ता दुक्खा fa. I 2. cp. S.N., III.231 : तिस्सो इमा आवुसो दुक्खता - दुक्खदुक्खता, सङ्खारदुक्खता, विपरिणामदुक्खता ति cp. also, Vsm., XVI.35. कायिकचेतसिका दुक्खा वेदना सभावतो च नामतो च दुक्खत्ता दुक्खदुक्खं ति वच्चति । सुखा वेदना विपरिणामे दुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं । ( तस्सभावो -- दुक्खता); उपेक्खा-वेदना चेव अवसेसा च तेभूमका सङ्घारा उदयब्बय परिपीळितत्ता सङ्खारदुक्खं ( तस्स भावो - दुक्खता) ।; cp. Dh. P., 278 : सब्बे सङ्घारा दुक्खा ति यदा पञ्ञाय पस्सति । अथ निब्बिन्दति दुक्खे, एस मग्गो बिसुद्धिया |; see also Bodhi., p. 190; Y. S. mentions three-fold दुःखता, viz. परिणाम०, ताप०, संस्कार, Y. S. III. 18 परिणामताप-संस्कार - दुःखर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । Page #362 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नैष्क्रम्यभूमिः मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते । संवेजिकात्यर्थं दुःखदुःखता पूर्व्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति ।। सत्येषु विनेयानां [1] तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत्ता[8]वदुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दु:खा वेदना आख्याता । सा च दुःखदुःखता [।] इदं दुःखदुःखताया व्यवस्थानं । ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगो [5] प्रियसंप्रयोगस्य । अप्रियविनाभावः प्रियविनाभावस्य, इच्छा [9] सम्पत्तिरिच्छाविघातस्य ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निजं [[]]तायां च वेदनायां ये प्रवृत्ताः क्लेशा 9B - 4 / / इयमुच्यते विपरिणाम // [1] दुःखता ।। तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि']णमन्ती । अत्यर्थीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्व्वत्र प्रवृत्ताः पर्यवस्थानष (श) एव दुःखा भवन्ति । विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते ॥ यथोक्तं भगवता - अवतीर्णविपरिणतेन [ 2 ] चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः ॥ यथा चोक्तं - काम [ च् ] छन्दपर्यवस्थितः । काम [ च् ] छन्दपर्यवस्थानप्रत्ययं तज्जं 256 1. Letter damaged by pin-hold. Page #363 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 257 चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते। एवं व्यापादस्त्यानमिद्धामौद्ध (मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः। तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते । विपरिणामार्थो (?) [3]पि । तेनोच्यते क्लेशविपरिणाम[दुःखते ति[1]इदं विपरिणाम']दुःखताया व्यवस्थानं । संस्कारदुःखता पुनः । सर्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, • ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः (दुःख) सहगतास्तन्निज[f]तास्तदुत्पत्तिप्रत्यया [4]स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता ॥ ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता[:]। दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः । दुःखदुःखताया विपरिणामदुःखत[T]या अस्ववशवर्तिनश्च [1] इयमुच्यते संस्कारदुःखतया दुःखता [1] इदं संस्कारदुःख[5]ताया व्यवस्थानं ॥ ___ तभ (त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्याया: [1]सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता (स्)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । 1. Added by a separate hand in a footnote, dim and illegible. 2. स् may be deleted. Page #364 -------------------------------------------------------------------------- ________________ 258 श्रावकभूमौ नष्क्रम्यभूमिः तत्र या पुनर्भवप्रार्थना मा पौनविकी तृष्णा । विषयप्रार्थना पुन[6]द्विविधा [1] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [i] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते । निरोधोपि[7] द्विविधः । क्लेशनिरोधः, उपक्लेशनिरोधश्च । मार्गोपि द्विविधः। शैक्षश्चाशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं । तेनाह चतुविधमालम्बनं । व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ।। तनाववादः' कतमः । चतुर्विधो [अ]ववादः । 1. Asanga enumerates avavāda as the sixth kind of vāda -वादः षड्विधः वादः प्रवादः विवाद: अपवादः अनुवादः अववादश्च, (Asm., p. 104 : श्रुतमयीभूमि, S. Bh. MS. (folio 2B-6, line 4) and defines अववाद as अववादः सत्त्वानां असमाहितचित्तानां चित्तसमाधानाय समाहितचित्तानां विमोक्षलाभाय देशनावादः । (Asm., p. 104) अववादः · · · 'अधिचित्ते अधिप्रज्ञे प्रयोक्तुकामस्य पुद्गलस्यासमाहितस्य वा चित्तस्य समाधानाय समाहितस्य वा चित्तस्य विमोक्षाय यो वादः तत्त्वज्ञानावबोधाय तत्त्वज्ञानावगमाय वादः [1] तस्मादववाद इत्युच्यते। (श्रुतमयी भूमि, ibid, folio 2A, leaf 7, lines 3-4); in the. Bodhisattvabhūmi, eight kinds of 37997 have been mentioned : अववादः कतमः । समासतोऽष्टविधो वेदितव्यः । यथापि तद् बोधिसत्त्वः (conid. on p. 259) Page #365 -------------------------------------------------------------------------- ________________ 259 द्वितीयं योगस्थानम् 259 अवि[8]परीताववादः । अनुपूर्वाववादः। आगमाववादः। अधिगमाववादश्च ॥ __ तताविपरीताववादः कतमः। यदविपरीतं धर्मसत्त्वं च देशयति । ग्राहयति । भूतं यदस्य निर्याति । सम्यग्दुःखक्षयाय । दुःखस्यान्तक्रियायै ।। अयमुच्यतेऽविपरीताववादः ।। ___ अनुपूर्वाववादः कतमः। यत्कालेन धर्म 9A-5// देशय//[1]ति । उत्तानोत्तानानि[स्थानानि'] तत्प्रथमतो • ग्राहयति । वाचय[ति] । ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतोववदते । (contd. from p. 258) समाधिसन्निश्रयेण वा संवासान्वयाद्वा येषामववदितुकामो भवति यो वा पुनरन्यो बोधिसत्त्वोऽस्मै अववदति तथागतो वा स आदित एव चित्तं पर्येषते जानाति । चित्तं पर्येष्य इन्द्रियं पर्येषते जानाति । इन्द्रियं पर्येष्य आश्रयं पर्येषते जानाति । आशयं(श्रयं) पर्येष्यानुशयं पर्येषते जानाति । अनुशयं पर्येष्य यथायोगं यथार्हमेव विचित्रेष्वतारमुखेषवतारयति । यदि वा शुभया यदि वा मैत्र्या यद्वा इदं प्रत्ययताप्रतीत्यसमुत्पादेन यदि वा धातुयोगेन यदि वा आनापानस्मृत्या यथायोगं यथार्हमवतारमुखेष्ववतार्य शाश्वतान्तग्राहप्रतिपक्षेण · · · ·उच्छेदान्तग्राहप्रतिपक्षण मध्यमां प्रतिपदं देशयति । अकृते च कृताभिमानं त्याजयति । अप्राप्ते अस्पशिते असाक्षात्कृते साक्षात्कृताभिमानं त्याजयति । p. 78; he further subdivides the eight kinds of avavāda into three subgroups (sthānam): अस्थितस्य चित्तस्यादितोऽवस्थितये सम्यगालम्बनोपनिबन्धः, स्थितचित्तस्य स्वार्थप्राप्तये सम्यगुपायमार्गदेशना and अनिष्ठित कार्यस्य · · · 'अन्तराधिष्ठानपरित्यागः; ibid, loc. cit., para 2. 1. Added by a separate hand in a footnote. 2. MS. illegible. 3. Syllable damaged by pin-hold. Page #366 -------------------------------------------------------------------------- ________________ 260 श्रावकभूमौ नष्क्रम्यभूमिः ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनाम[2]यमेवंभागीयोनुपूर्वाववादो वेदितव्यः। तत्रागमाववादो यथा तेन गुरूणामंन्तिकादागमितं' भवति । गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा[1] तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यते आगमाववाद: । तत्राधिगमाववादः [1] यथानेन ते[3]धर्मा अधिगता भवन्ति । स्पशिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा। तञ्चैव परेषां प्राप्तये । स्पर्शनार्य साक्षात्क्रियायै। अववदते [1] अयमुच्यते अधिगमाववादः । अस्ति पुनः साकारपरिपूर्णोववादः । स पुनः कतमः [1] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारयैववदति। ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण । [4]अनुशास्तिप्रातिहार्येण। ऋद्धिप्रातिहार्येण, 1. The correct form might be anai? 2. The correct form seems to be atsateret i 3. cp. D. N., III.173 : तीणि पाटिहारियानि--इद्धिपाटिहारियं आदेसनापाटिहारियं, अनुसासनीपाटिहारियं, I.184-6; AK, VII.47; Vasubandhu remarks : विनेयमनसामादितो अत्यर्थ हरणात् प्राति (cantd. on p. 261) Page #367 -------------------------------------------------------------------------- ________________ 261 द्वितीयं योगस्थानम् 261 अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति । परेषां यथा तेन बहुमानजाताः । श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति । तत्र[]देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारं[5]धर्मदेशनां देशयति । प्रतिपक्षे समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्णाववादो भवति ।। तत्र शिक्षा कतमा। आह । तिस्रः शिक्षाः [1] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा ।' तत्राधिशीलं शिक्षा कतमा । यथापि तच्छीलं (contd. from p. 260) हार्याणि प्रतिशब्दयोरादिकर्मभृशार्थत्वात् । प्रतिहतमध्यस्थानं मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा। AKB, VII.47; cp. Adv., Vs. 523, p. 398 : ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमशास्तरि संनियोजयतः । अनुशासनाप्रातिहार्य. मारेभ्योऽपहृत्य सर्वज्ञे मार्गदेशिके प्रवरे प्रतिष्ठापयति ।; for details, see infra, under rddhipada; Vsm., XII.84. sq.; Y. B., III.45; Adv., pp. 398-400 sq., Bodhi., p. 40 sq.; GVS, p. 3 sq. 1. cp. K. N., IV, part I, p. 33 sq. : तिस्सो सिक्खा-अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपआ सिक्खा; D. N., III.172; A. N., I.212-22; M. N., pp. 132, 362-3; Psm., pp. 51, 53, 213, 216, 229; Vsm., I.10; AS, I.55; Dh. Sam., 140 (MSS. I.339): 2. cp. इध भिक्खु सीलवा होति, पातिमोक्खसंवुतो विहरति, आचारगोचरसम्पन्नो, अणुमत्तेसु भयेसु दस्सावी, समादाय सिक्खति सिक्खापदेसु । खुद्दको सीलक्खन्धो महन्तो सीलक्खन्धो सीलं पतिट्ठा आदिचरणं संयमो संवरो माक्खं पामोक्खं कुसलानं समापत्तिया-अयं अधिसोलसिक्खा। K. N., ibid, loc. cit.; cp. Psm., p. 229 : यो तत्थ संवरट्ठो अयं अधिसील सिक्खा . . . ., Page #368 -------------------------------------------------------------------------- ________________ 262 श्रावकभूमो नष्क्रम्यभूमिः वा (तच्छीलवान् ) विहरतीति विस्तरेण पूर्ववत् ।। तत्राधिशीलं (चित्तं) शिक्षा विवि[6]क्तं कामविविक्तं पापकैरकुशलर्धमः सवितर्क, सविचार, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[ञ ]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति । इयमधिचित्तं, शिक्षा ।' अपि खलु सर्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः । अधिचित्तं शिक्षेत्युच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः स[7]त्याभिसमयोमा:वक्रान्तिर्भवति । न तु सर्वेण सवं विना ध्यानः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि । तत्राधिप्रशं शिक्षा' या चतुर्यिसत्येषु यथाभूतं ज्ञानं [1] 1. कतमा अधिचित्तसिक्खा ? इध भिक्खु विनिच्चेव कामेहि विविच्च अकुसलेहि. धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं ज्ञानं उपसम्पज्ज विहरति । .... 'दुतियं . . . 'ततियं . ' 'चतुत्थं ज्ञानं उपसम्पज्ज विहरति । अयं अधिचित्तसिक्खा। K. N., vol. IV, pt. I, pp. 33-4; 226; Psm., p. 22 : यो तत्थ अविक्खेपट्ठो अयं अधिचित्तसिक्खा। 2. MS. illegible, might be यस्याव-. 3. कतमा अधिपआ सिक्खा? इध भिक्खु पञ्ञवा होति उदयत्थगामिनिया पआय समन्नागतो अरियाय निब्बेधिकाय सम्मादुक्खक्खयगामिनिया। सो 'इदं दुक्खं' ति यथाभूतं पजानाति, 'अयं दुक्खसमुदयो' ति· · · · 'अयं दुक्खनिरोधो' ति,... ''अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । 'इमे आसवा' ति... ''अयं आसवसमुदयो' ति, 'अयं आसवनिरोधो' ति...', 'अयं आसवनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति अयं अधिपसिक्खा ।, K. N., IV, pt. I, p. 34, 226; cp. Psm., p. 229 ; योतत्थ दस्सनट्ठो अयं अधिपा सिक्खा । Page #369 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 263 केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वं । आह । समाधिप्रतिष्ठार्थेन । ज्ञानसंनिश्रयार्थेन । कृत्यकरणार्थेन च [1] तत्र समा[8]धिप्रतिष्ठार्थेनाधिशीलं । शिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (।). चित्तसमाधि [1] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा । तथा हि समाहितचित्तस्यैकाग्रता । स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्तते । तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा। तथा हि सुविशुद्धेन 9B–5// ज्ञानदर्श/[1]नेन क्लेशप्रहाणं साक्षात्करोति । एष हि स्वार्थ ए[तत्'] परमं कृत्यं यदुत क्लेशप्रहाणं [1]तत उत्तरिकरणीयं पुनर्नास्ति । तेन एतास्तिस्र एव शिक्षाः। ____ क(r): पुनरासां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसार: [2] [1] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [1] समाहितचित्तो यथाभू[2]तं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन्पश्यनिर्विद्यते । निविण्णो 1. Syllables damaged by pin-hold. 2. cp. Vsm., I.10 : एत्थ हि सीलेन अधिसीलसिक्खा पकासिता होति, समाधिना अधिचित्तसिक्खा, अधिपआसिक्खा। सीलेन च सासनस्स आदिकल्याणता पकासिता होति ।' · · 'तञ्च कल्याणं अविप्पटिसारादिगुणावहत्ता। समाधिना मज्झेकल्याणता पकासिता होति । · · ·सो च कल्याणो इधिविद्धादिगुणावहत्ता । पञ्आय परियोसानकल्याणता पकासिता होति । · · 'पञ्जत्तरतो च पा सासनस्स परियोसानं, सा च कल्याणा इट्ठानि8सु तादिभाववाहनतो । 3. This may be deleted. Page #370 -------------------------------------------------------------------------- ________________ 264 श्रावकभूमौ नष्क्रम्यभूमिः विरज्यते । विरक्तो विमुच्यते । विमुक्तो[अ]नुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति । यदुतानुपादाय. परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी'। तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमि[3]त्युच्यते । एवमधिचित्तमधिप्रज्ञमधिकारार्थेन (राधिकारार्थेन') च । ___ तत्र कथमधिकारार्थेना (ना अ)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा। अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः । सा अधिचित्तं शिक्षा। . क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं । सा अधिप्रशं शिक्षा। या चाधिचित्तं । या चाधिप्रज्ञं शिक्षा। एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यरेवमधिकार्थेन [1] ____ अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका। तद्यथा। आर्यश्रावकः । अला[5]भी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[:]स्मृति संबोध्यंगं भावयति । इयमधिप्रज्ञं शिक्षा (।) अधिचित्तं 1. cp. SVA, p. 123, para 1. 2. A repetition, should be deleted. Page #371 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 265 शिक्षाया आवाहिका। अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्व मेवोक्ता ॥ तत्र अस्त्यधिशीलं शिक्षा। नाधिचि[6]त्तं, नाधिप्रशं। अस्त्यधिशीलमधिचित्तं, नाधिप्रशं । न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च। अतो यत्राधिप्रज्ञं । शिक्षा। तत्र तिस्र: शिक्षा वेदितव्या[:] ।। इदं तावच्छिक्षाव्यवस्थानं । तत्र योगिना योगप्रयुक्तेन शिक्षितव्यं । तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छ[7]न्ति । कतमे त्रयस्तद्यथा ।' अवीतरागः यद्भूयो वीतरागः, वीतरागश्च । तत्र सर्येणसर्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्रोत) आपन्नो भवति । यद्भूयो वीतरागः पुनः सकृदागामी भवति । वीतरागः सह सत्याभिसमयाद् (येना) नागामी' भवति । 1: cp. AKB and AKV, II.16 sq.; Adv., pp. 57-8, 381. 2. cp. AKV, II, p. 27 : यो लौकिकेन मार्येण पृथग्जनावस्थायां षट्प्रका रोपलिखितोऽभूत् । स भूयोवीतराग इत्युच्यते भूयसा प्रकारेण वीतराग इति कृत्वा । स यदि सकृदागामिफलं प्राप्नोति कथं स प्राप्नोति इति । अभिसमयक्रमेण पूर्वोक्तेन मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्नोति ।... 'अयं हि स्रोत आपत्ति फलमप्राप्यव षोडशे क्षणे सकृदागामी भवति ।.. ; cp. pp. 57-8, Adv. 3. cp. ibid, loc. cit. : कामधातुमात्रवीतरागो लौकिकेनमार्गेण नवमे प्रकारे प्रहीणे प्रथमादपिवा ध्यानाद् यावदाकिञ्चन्यादपि वा वीतरागो योऽनागामिफलं प्राप्नोति । . . . .cp. Adv., pp. 57-8; for लौकिकमार्ग and लोकोत्तर, मार्ग vide, AKV, II, p. 26; AKB, II.16, Page #372 -------------------------------------------------------------------------- ________________ 266 श्रावकभूमौः नष्क्रम्यभूमिः वीणोन्द्रि[8]याणि'। अनाज्ञातमाज्ञास्यामीन्द्रियं । आजेन्द्रिय माज्ञातवत इन्द्रियं । एषामिन्द्रियाणां कथं व्यवस्थानं भवति । अन 1. Vbh., p. 156 enumerates twenty-two indriyas: arat सतिन्द्रियानि। चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिह्विन्द्रियं, कायिन्द्रियं, मनिन्द्रियं, इत्थिन्द्रियं, पुरिसिन्द्रियं, सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं, सद्धिन्द्रियं, विरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पअिन्द्रियं, अनञआतअस्सामीतिन्द्रियं, अअिन्द्रियं, अञ्ञाताविन्द्रियं । see, Vsm., XVI.1-12; Vbh., pp. 156-72; Ada., VIII, pp. 74-6; SVA, pp. 127-30; Asm., pp. 74-5; AKB, II.4; AKV, II, p. 5 sq. 2. cp. Vbh., p. 159 : तत्र कतमं अनातञस्सामीतिन्द्रियं ? - या तेसं धम्मानं अनञ्तानं अदिट्ठानं अप्पत्तानं अविदितानं असच्छिकतानं सच्छिकिरियाय पञ्ञा पजानना-अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्ग मग्गपरियापन्नं–इदमुच्चति 'अनञ्आतमस्सामीतिन्द्रियं' | cp. Ada., p.74 : दृढश्रद्धादृढधर्ममार्ग संग्राहकारिण अनास्रवाणि नवेन्द्रियाणीत्याज्ञास्यामीन्द्रियं । 3. Vbh., p. 159 : तत्य कतमं अअिन्द्रियं ? या तेसं धम्मानं तानं आतानं . . . 'विदितानं सच्छिकतानं सच्छिकिरियाय पञ्जा पजानना' · · 'अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्ग मग्गपरियापन्नं-इदं वुच्चति अझिन्द्रियं । Ada., p. 75 : श्रद्धाविमोक्षदर्शनमार्गसंग्राहकाणि अनास्रवाणि नवेन्द्रियाणीत्याज्ञेन्द्रियं । 4. कत्थ कतमं अज्ञाताविन्द्रियं ? या तेसं धम्मानं अनआतावीनं दिट्ठानं पत्तानं विदितानं सच्छिकतानं सच्छिकिरियाय पा पजानना · · 'अमोहो धम्मविचयो सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो मग्गङ्ग परियापन्नं-इदं वुच्चति 'अआताविन्द्रियं'। Vbh., p. 1593; cp. Ada., p. 75 : अशैक्षमार्ग संग्राहकाणि अनास्रवनवेन्द्रियाणि आज्ञातावीन्द्रियं । 5. cp. Vsm., XVI.10 (last four lines); SVA, pp. 129-30; Psm,, p. 267, Page #373 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 267 भिसमितानां सत्यानां अभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानं । अभिसमितवत: शैक्ष9A - 6 // स्याज्ञे / / [ 1 ]न्द्रियव्यवस्थानं । कृतकृत्यस्याशैक्षस्यार्हतः । आज्ञा [तावीन्द्रिय ' ] व्यवस्थानं' । त्रीणि विमोक्षमुखानि । तद्यथा शून्यता [ अ ] प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह [ ] द्वयमिदं संस्कृतमसंस्कृतञ्च । तत्र संस्कृतं तधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [ अ ] संस्कृतं पुनः निर्वाणं । इदमुभयं यच्च संस्कृत, यच्चा [2] संस्कृतमित्युच्यते । 1. Letters lost by pin-hold. 2. cp. ibid, p. 130: संवेगबहुलो इन्द्रियसंवरे । भिक्खु, ठितो इन्द्रियानि परिय, दुक्खस्सन्तं निगच्छतीति ॥ 3. cp. AK, VIII.25; AKV, p. 682; Adv., p. 424; Psm., p. 273 sq. : तयो मे भिक्खवे, विमोक्खा । ... सुतो विमोक्खो, अनिमित्तविमोक्खो, अप्परिणहितो विमोक्खो see pp. 274; 301 : अनिच्चतो मनसिकरोन्तो अधिमोक्खबहुलो अनिमित्तं पटिलभति । दुक्खतो मनसिकरोन्तो सद्धिबहुलो अप्पणिहितं विमोक्खं पटिलभति । अनन्ततो मनसिकरोन्तो वेदबहुलो सुतं विमोक्खं पटिलभति । see, pp. 302-13; see Vsm., XXI.70-3; As., III. 483-92 ( pp. 180-4); cp. Ada., XIII.2 (p. 99 ) : समाधिस्त्रिविधः । शून्यातासमाधिः अप्रणिहित समाधिः, अनिमित्तसमाधिः । चित्तस्यानास्रवालम्बनप्रतिसंयुक्तत्वादुच्यते समाधिः । समाहितः पश्यति पञ्चोपादानस्कन्धाः शून्या अनात्मानः अनात्मीया इति । इत्युच्यते शून्यतासमाधिः । समाधिमवतीर्णो न प्रणिदधाति रागद्वेषमोहान् पुनरुत्पत्तिमत इत्यप्रणिहितसमाधिः यः समाधिः वीतदशनिमित्तधर्मालम्बनः सोऽनिमित्तसमाधिः 1; cp. MSA, XVIII. 77-80, pp. 148-9, Page #374 -------------------------------------------------------------------------- ________________ 268 श्रावकभूमौ नष्क्रम्यभूमिः यत्पुनरिदमुच्यते । आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनः तत्र प्रणिधानबतः प्रणिधानं भवति । शान्तदर्शनं । प्रणीतदर्शनं । निःसरणदर्शनं च। निः[3]सरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते। तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति । तद्यथैवासत्तथैवासदिति । जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्षमुखानां व्यवस्थानं भवति ॥ तत्र कतमे शिक्षानुलोमिका धर्माः। आह दश शिक्षाविलोमा धर्माः। तेषां[4]प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा'] वेदितव्याः। ___ तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा। मातृग्रामः । शिशुरुदारवर्णो रंजनीयः । शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकर: परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं । सत्कायदृष्टे: कबडंकाराहा[5]रमुपादाय रसरागः । लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः । स पुनः कतमस्तद्यथा 1. auf: seems to have been omitted in the MS, Page #375 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 269 र[से']षु वा, सत्येषु वा, स्कन्धेषु वा[1]कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्य[6] शैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः। स्त्यानमिद्धेन वा चित्ताभिभवः। चित्ताभिसंक्षेपः। अन्वारब्धवीर्यस्य वा कायिकक्लमः। चैतसिक उपायासः। अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानं । लोभेन वा, यश[7]स[]वा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः । 9B-6|| औद्विग्न्य//[1] मुत्प्लावितत्वं । सत्कायनिरोधे निर्वाणे उत्त्रासश्ठ (: स्त) म्भितत्वं । अमात्रया[.....] प्रयोगः । अत्यभिजल्पः। धामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः। पूर्वदृष्टश्रुतानुभूतेषु विषयेध्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः पित्ता क्षेपः। अनित्येषु च संस्का[रेषु'] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारा[2] पक्षाला वेदितव्याः । ___ ध्यान [समापत्ति'] सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता। स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[:] । जीविताशा तदाशानुगतस्य 1. Letter lost by pin-hold. 2. Syllables lost by pin-hold, illegible. 3. Damaged by pin-hold. 4. Added by a separate hand in a footnote. Page #376 -------------------------------------------------------------------------- ________________ 270 श्रावकभूमौ नष्क्रम्यभूमिः शोचना, क्लाम्यना, परिदेवना इति । इमे दश शिक्षाविलोमा धर्माः [] कतमे दश शिक्षापदानां[3] विलोमानां धर्माणां प्रतिपक्षण शिक्षानुलोमिका भवन्ति । तद्यथा-अशुभसंज्ञा, अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वालोके अनभिरतिसंज्ञा। आलोकसंज्ञा। विरागसंज्ञा। निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा[:] । आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थक[4]स्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते ।' . तत्र धर्मालोकः । अर्थालोकः । शमथालोको, विपश्यनालोकश्च । एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्नर्थे अभिप्रेता। धर्मचिन्तायोगभनसिकारः । परिपन्थस्य प्रहाणाय ।। तत्रापरे दश शिक्षानु[5] लोमिका · धर्मा वेदितव्याः। कतमे दश[1]तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः। योनिशः प्रयोगः। सातत्यसत्कृत्यकारिता तीव[८] छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध (ब्धि) रभीषणप्रत्यवेक्ष[ग]ता । अपरितमना, निरभिमानता च । तत्र पूर्वको हेतुः कतमः । [6]य: पूर्वमिन्द्रिय1. See Ada., XII.11, pp. 97-8; A. N., IV.183; infra, under संज्ञाभावना. Page #377 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 271 परिपाकः । इन्द्रियसमुदागमश्च । [तत्रानुलोमिक उपदेश: कतम:'] य उपदेशो[s]विपरीतश्चान (नु)पूविकस्य (श्च) । __तत्र योनिशः प्रयोगः। यथैवा[व]वदितः (वोदितः)। तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति ॥ ____तत्र सातत्यसत्कृ[7]त्यकारिता[1]षडूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति । कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति । ___ तत्र तीव[] छन्दता [1] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति । कदा स्विदहं तदायतनमुपस[8]म्पद्य . विहरिष्यामि । यदार्या आयतनमुपसंपद्य विहरन्तीति । ___ तत्र योगबलाधानता [1] द्वाभ्यां कारणाभ्यां योग9A-7// बलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रि//[1] यतया, दीर्घकालाभ्यासपरिचयेन च । तत्र कायचित्तदौष्ठ ल्यं, प्रीतिः'] प्रश्रब्धियथापि तच्छान्तकायस्य क्लान्तकायस्योत्पद्यते । कायदौष्ठुल्यं, चित्तदौष्ठुल्यं । तदीर्यापथान्तरकल्पनया प्रतिप्रसम्भयति । अतिवितकितेनातिविचारितेनोत्पद्यते । कायचित्तदौष्ठुल्यं तदा [चात्म'] [2]चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति । 1. MS. omits this. 2. MS. dim and illegible. 3. Letters lost by pin-hold. Page #378 -------------------------------------------------------------------------- ________________ 272 श्रावकभूमौ नष्क्रम्यभूमिः चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं । चोत्पद्यते। कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति । प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपलं कायचित्तदौष्ठुल्यं अविगतं भवति । सदानुषक्तं तत्सम्यङ मार्गभावन[3]या प्रतिप्रश्रम्भयति । ___ तत्राभीक्ष्णप्रत्यवेक्षा। अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते । सुकृतञ्च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद् व्यावर्त्तते । सुकृताच्च कृतान्न प्रत्युदावर्त्तते । तथा क्लेशानां प्रहीणांप्रहीणानां मीमान्सा (मांसा) मनस्कारम[4]धिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेवं मार्ग भावयति । । तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं । द्रष्टव्यं, प्राप्तव्यं । तदजानतो [अ]पश्यतो, नाधिगच्छतः । परितमना उत्पद्यते, चैतसिकः क्लमः । चैतसिकोविघात: । तामुत्पन्नान्नाधिवासयति । प्रजहाति । ___ निरभिमानता । अधिगमे प्राप्तौ । [5] स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्त प्राप्तसंजी, अधिगते अधिगतसंज्ञी[1]इतीमे दश धर्माः शिक्षाकामस्य योगिनः ॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ॥ Page #379 -------------------------------------------------------------------------- ________________ 4 द्वितीयं योगस्थानम् तत्र कतमो योग्रभंशः । आह । चत्वारो योग [6] भ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति [1] रिहाणिकः । अस्ति मिथ्या प्रतिपत्तिकृतः । तत्रात्यन्तिको योगभ्रंशः । 273 अयोगस्थानां पुद्गलानां वेदितव्यः । तस्यापरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति । . तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परि निर्वाण [7] धर्मकाणां प्रत्ययविकलानां ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति । योगं , च संमुखीकृत्य भावयित्वा परिनिव्र्वास्यन्ति । तेनैव तेषां तावत्कालिक एव भ्रंशो भवति । तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्तादधिगता[ज्]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते । तत्र मिथ्या [ 8 ] प्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्येः । अयोनिशः प्रयुज्यमानो नाराधको भवति ( 1 ) योगस्य, नाराधयति ( 1 ) ध्याय्यं धर्मं कुशलं [1] यथापीहैकत्य: बहुक्लेशो भवति । प्रभूतरजस्कजातीयः । महाविज्ञानश्च भवति । महाबुद्धिः । स श्रुत महताया (महत्या) बुद्धया समन्वागतः । मुद्गृह्णाति । श्रुतं पर्यवाप्नोति । अल्पम्वा, प्रभूतं वा [9], अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां रुजकानां, रुजकजातीयानां धर्मदेशनया Page #380 -------------------------------------------------------------------------- ________________ 274 श्रावकभूमौ नष्क्रम्यभूमिः चित्तमाराधयति । कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्यये नोत्पद्यते । लाभसत्कारश्लोकः, स ज्ञातो भवति । 9B-7// //[1] महासुखो लाभी भवति । चीवरपिण्डपात शयनासन[ग्लानप्रत्य']यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत (द): । तस्यान्ता वर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः । अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा[...]यतस्यैवं भवति । सन्ति ये श्रावका, गृहिप्रव्रजिता, ये [2]मयि संभावनाजाता येषां महत्संस (म)तः ते चेद्या (न्मा) मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[] प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना . सा च हीयेन्न (हीयेत, न)च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं ।। स एतमेवार्थमधिपति कृ[3]त्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योग व्यवस्थापयति । स चास्य योगो न सूत्रे भवति । न विनये संदृश्यते । धर्मतां च विलोमयति । मयेते (य एते) भिक्षवः । सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं 1. Letters lost by pin-hold. Page #381 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 275 विनिगृहति । न प्रकाशयति । येप्यस्य श्राव[4]का भवन्ति । गृहिणः, प्रवजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति । तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः । तच्च नावतारये (तरे)द्विनये, संदर्शयेयुः । तच्च न संदृश्यते । धर्मतया उपपरीक्ष्येत । तच्च धर्मतां विरोधयेत् । ते च ततो निदानम्[5]प्रतीता भवेयुरप्रतीतवचनैश्च सं (1) चोदयेयुः । अधिकरणानि चोत्पादयेयुः । एवमहं पुनरपि न सत्कृतः (1) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपात• शयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति । स तामेव लाभसत्कारकामता[6]मधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपिणी]मधर्म धर्मतो दीपयति । संप्रकाशयति । तत्र येस्य दृष्ट्यनुमतमापद्यन्ते । तेप्यधर्मे । धर्मसंज्ञिनो भवन्ति । मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो[7]योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [i] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्या: ॥ तत्र योगः कतमः। आह [1] चतुम्विधो Page #382 -------------------------------------------------------------------------- ________________ 276 श्रावकभूमौ नष्क्रम्यभूमिः योगः। तद्यथा श्रद्धा, छन्दो, वीर्य, उपायश्च ॥ तत्र श्रद्धा द्विविधाधिष्ठाना - अभिसंप्रत्ययाकारा प्रसादाकारा च ॥ धर्म[8]युक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥ छन्दोपि चतुर्विधः । तद्यथा प्राप्तये [1] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति । विस्तरेण पूर्ववत् । परिपृच्छाये। यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छाये। आराम गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञाना[9]मन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय[i]. संभारसमुदागमाच्छन्दः। यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्र ज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारिताया9A-8// मुत्तरोत्तरां स्पृहामुत्पादयति । //[1]अनुयोगाच्छन्दः । या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः। (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये। परिपृच्छनाय । - संभारसमुदागमाय । अनुयोगाय च ॥ . तत्र वीर्यमपि चतुर्विध[] तद्यथा श्र[वणा']य, चिन्तनाय, भावनाये। आवरणपरिशुद्धये च । 1. Letters lost by pin-hold. 2. A repetition, should be deleted. Page #383 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 277 -- तत्र श्र[2]वणाय वीर्य । यदश्रुतं शृण्वतः । पर्यवदापयतः। चेतसो [अ]भ्युत्साहः। अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं । चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[] [3] निवरणेभ्यश्चित्तं विशोधयतः । यश्चेतसोभ्युत्साहः । अविन्यस्तयागता (प्रयोगता) [i] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यायं चिन्तयत आलयदीर्घता तत्र । ___ उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता। तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा। [4] कुशलानां धर्माणां निषेवणा। तथा वा[5]प्रमत्तस्याध्यात्म चेतःशमथयोगः । अधिप्रज्ञञ्च धर्मविपश्यना [1] स चायं योगश्चतुर्विधः । षोडशाकारो भवति । तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति । प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति । कुशलेषु धर्मेषु [1] स एवं कर्तुकामः । अहोरात्रानु[5]युक्तो विहरति । उत्साही । दृढपराक्रमः । तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । सम्वर्त्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते ॥ Page #384 -------------------------------------------------------------------------- ________________ 278 श्रावकभूमौ नष्क्रम्यभूमिः तत्र मनसिकारः कतमः । चत्वारो मनस्काराः कतमे चत्वारः । (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्व[6]तः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते । बलवाहन इति । सछिद्रवाहनो मनस्कारः कतमः) तद्यथाबलवाहनः, स[३] छिद्रवाहनः', अनाभोगवाहनश्च । तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आंदिकर्मिकस्याध्यात्ममे [7]व चित्तं स्थापयतः । संस्था 1. cf. S. N., IV.93-7; Vsm., XIV.152 (=AS, III.254) : किरिया कारो मनम्हि कारो मनसिकारो। पुरिममनतो विसदिसं मनं करोतीति मनसिकारो। स्वायं आरम्मणप्पटिपादको, वीथि पटिपादको, जवनपटिपादको fa fa-yaret l; Buddhaghosa also differentiates the concepts of योनिसो० and अयोनिसो० which cause respectively the origination (uppāda) as well as the cessation and extinction of कामच्छन्द and other अकुशलधर्मs, SVA, pp. 58, 272-6; Asanga defines मनस्कार as चेतस आभोगः। आलम्बन- . चित्तधारणकर्मकः । Asm., p. 6; cp. Ada., p. 66 : चित्ताविस्मरणं मनस्कारः । -कतमो मिथ्यामनस्कारः । मार्गस्यास्मरणम् ।. Adv., p. 70 : चित्तस्याभोगो मनस्कारः पूर्वभूतादिसमन्वाहारस्वरूपः; A. K. B., II. 24 : मनस्कारश्चेतस आभोग इति । आलम्बने चेतस आवर्जनम् अवधारणमित्यर्थः । मनसः कारो मनस्कारः । मनो वा करोति । आवर्जयतीति मनस्कारः । मनस्कारश्चेतस आभोगः। आधुंजनमाभोग आलम्बने येन चित्तमभिमुखीक्रियते । स पुनरालम्बने चित्तधारणकर्मा । चित्तधारणं पुनस्तत्रवालम्बने पुनः पुनश्चित्त स्यावर्जनम् ।... 2. A repetition, may be deleted. This portion follows just hereafter (line 7). 3. MS. omits निश्छिद्रवाहनो, scribe's mistake. . Page #385 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् पयतश्च । धर्मान् प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति । सचि]छिद्रवाहनो मनस्कारः कतमः। यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रति[8] संवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवथी (स्थी)यते । नैकान्तेन भावनाकारेण प्रवर्तते । तत्र नि[श्] छिद्रवाहनो मनस्कारः। लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् । प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः। यः प्रयोगनिष्ठाफलो मनस्कारः ।। अपरे चत्वारो मनस्कारा: तद्यथा आनुलोमिकः, 9B_8|| ||[1]प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [1] तत्रानुलो [मिको'] मनस्कारः। येनालम्बनं . विदूषयति । सम्यक्प्रयोगं चारभते । नो तु क्लेशं प्रजहाति ॥ तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति । तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैनिमित्तर भिप्रमोच(द)यति । सं[प्रहर्ष]यति । प्रगृह्णाति । 1. Letters damaged by pin-hold. 2. Letters lost by pin-hold. Page #386 -------------------------------------------------------------------------- ________________ 280 श्रावभूमी नैष्क्रम्यभूमिः तद्यथा मीमा तत्र प्रत्यवेक्षणीयो मनस्का [2] रः । न्सा (मांसा) मनस्कारः । यमधिपतिं कृत्वा प्रहीणा - प्रहीणतां क्लेशानां प्रत्यवेक्षते । तत्रालम्बनं मनसि कुर्व्वता मनसि कर्त्तव्यानि भवन्ति । तद्यथा । आलम्बननिमित्तं' | परिवर्त (जं) नीयं निमित्तं [1] निषेवणीयं च निमित्तं । तत्रालम्बन ज्ञेयवस्तु सभागं प्रतिबिम्बं । निमित्तं यत् । [3] प्रतिभासं (सः) ।। कति निमित्तानि चत्वारि । तत्र निदाननिमित्तं तद्यथा समाधिसंभा रोपचयः । अनुलोमिक उपदेशः । - भावनासहगतः । तीव्र [च] छन्दः, संवेजनीयेषु धर्मेषु संवेगः । विक्षेपाविक्षेपपरिज्ञा । अवधानं परतश्च । संघहा मनुस्य - (ष्य) कृतो वा, को ( अ ) मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा । तथा विपश्यनापूर्व्वगमः । [4] अध्यात्मं चित्ताभिसंक्षेपः । उत्तप्ततराया विपश्यनायाः उत्तरत निदाननिमित्तं तथा शमथपूर्व्वगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तं । आह । 1. MS. omits here निदाननिमित्तं. , तत्र परिवर्जनीयनिमित्तं चतुव्विधं । तद्यथा । लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च । तत्र लयनिमित्तं येनालम्बननिमि [5]त्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति । Page #387 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 281 तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते । तत्र संगनिमित्तं येनालम्बननिमित्तेन, निदाननिमित्तेन चित्तमालम्बने रज्यते ॥ संरज्यते । संक्लिश्यते। तत्र विक्षेपनिमित्तं । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा[6] विक्षिप्यते। तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते। कत्यधिमोक्षा भवन्ति ।' आह [1] नवाधिमोक्षास्तद्यथा। प्रभास्वररचाप्रभास्वरश्च । जड़ः, पटुः, परीत्तो, महद्गतः। अप्रमाणः। परिशुद्धः। अपरिशुद्धश्चेति ॥ 1. cp. Vbh., pp. 212-36 : चित्तस्स भधिमोक्खो भधिमुच्चनता तदधि मुत्तता... - M. N., III.89-90; for references, see Trenchner, CPD, s.v. adhimokkha, pp. 135-6; cp. Vsm., XIV.151 : अधिमुच्चनं अधिमोक्खो। सो सन्निट्ठालक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्टानो, सन्निट्टेय्यधम्मपदट्ठानो, भारम्मणे निच्चलभावेन इन्दखीलो विय दट्टब्बो।; cp. also, XX.118; cp. AS, III.254; SVA, p. 213 sq.; Poussin, AK, II, p. 154; Asm., p. 6 : अधिमोक्षः कतमः । निश्चिते वस्तुनि यथानिश्चयं धारणा । भसंहार्यताकर्मकः ।; Adv., p. 70 : चित्तस्य विषयेऽधिमुक्तिरधिमोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः ।; cp. AKB, II.24 : अधिमुक्तिस्तदालम्बनस्यावधारणम्; see, AKV, II.24, p. 42; Sthira mati remarks : अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् । निश्चितग्रहणमनिश्चितप्रतिषेधार्थम् । युक्तित आप्तोपदेशतो वा यद्वस्तु असन्दिग्धं तनिश्चितं येन वाकारेण तनिश्चितमनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश्चेतस्यभिनिवेशमेतन्नान्यथेत्यवधारणमित्यधिमोक्षः । अधिमुक्तिप्रधानो हि स्वसिद्धान्तात् परप्रवादिभिरपहर्तुं न शक्यते । TVbh., 10, p. 31; cp. A. A. A., p. 448 : अधिमुक्तिनिश्चयावधारणम् । Page #388 -------------------------------------------------------------------------- ________________ 282 9A–9// aranभूमौ नैष्क्रम्यभूमिः तत्र प्रभास्वरोधिमोक्षो सूद्ग [7]हीते आलोकसहगतः [1] तत्र [[]] प्रभास्वरोधिमोक्षः । निमित्ते सूद्गृहीते अन्धकारसहगतः । तत्र जडो [ 5 ] धिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः । य आलोकनिमित्ते तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः । तत्र परीत्तोधिमोक्षः । यः परीत्तश्रद्धाछ(च्छ ) न्दसमाधिः परीत्तालम्बनश्च । इति म [8] - नस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः ॥ " तद्यथा आलोक तत्र महद्गतोधिमोक्षः । तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते । योधिमोक्ष इति । मनस्कारमहद्गत[त] या चालम्बनमहद्गततया महद्गतोधिमोक्षः । तत्राप्रमाणोधिमोक्षः । अप्रमा//[1]ण[:] श्रद्धाछ (च्छ ) न्दसहगतः । अनन्तम्वा अपर्यन्त [ मालम्ब' ] नमधिमुच्यते । योधिमोक्ष इति । मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः । पर्यवसानगतः । तत्र परिशुद्धोऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः 1. Letters lost by pin-hold. अपरिशुद्धो वा पुनर्यो न सुभावितो, न Page #389 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 283 द्वितीयं योगस्थानम् .. 283 परिनिष्पन्नो न पर्यवसानगतः ।। तत्र[2] कति योगस्य योगकरणीयानि। आह । चत्वारि । कतमानि चत्वारि । तद्यथा। आश्रयनिरोधः। आश्रयपरिवर्तः। आलम्बनपरिज्ञानं । आलम्बनाभिरतिश्च । तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः। सोनुपूर्वेण निरुध्यते। प्रस्रब्धिसहगतश्चाश्रयः परिवर्त[3]ते । अयमाश्रयनिरोधोयमाश्रय परिवर्तः। योगकरणीयं । तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः। आश्रयनिरोधपरिवर्तपूवंगमं । यदा चालम्बनपरिज्ञानमालम्बना भिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते । परिवर्त्तते ...च। अस्त्यालम्बनपरि[4]ज्ञानमालम्बनाभिरतिः । आश्रयविशुद्धिपूर्वंगमः । आश्रयविशुद्धिमधिपति 1. cp. Bodhi, p. 66 : अधिमुक्त्यधिष्ठानम्-अष्टविधम् । 2. cp. MSA, XIX.54 : अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षोऽसौ कामचारतः ।। असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यातता आश्रयपरावृत्तिवेदितव्या। तया हि तदख्यानं ख्यानं च । सैव च मोक्षो वेदितव्यः । किं कारणं । कामचारतः। तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्य व निमित्तासमुदाचारात् ।।; cp. XX-XXI.47, p. 185; cp. p. 186 : आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया ।; on आश्रय vide, SinoIndian Studies, I; EB, s.v. āśraya. Page #390 -------------------------------------------------------------------------- ________________ 284 श्रावकभूमौ नैष्क्रम्यभूमिः कृत्वा सुविशुद्धमालम्बनज्ञानं । कार्यपरिनिष्पत्तिकाले प्रवर्तते । अभिरतिश्च [1] तेनोच्यते चत्वारि योगस्य करणीयानीति ॥ तत्र कति योगाचाराः। आह त्रयस्तद्यथा । आदिकमिकः, कृतपरिचयः। अतिक्रान्त[5]मनस्कारश्च ॥ ___तत्रादिकमिको योगाचारः। मनस्कारादिकमिकः । क्लेशविशुद्ध्यादिकर्मिकश्च ॥ तत्र मनस्कारादिमिकः। तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति । चित्तैकाग्रतां न स्पृशति । ___ तत्र क्लेशविशुद्ध्यादिकर्मिकः। अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्ल[6]क्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः । तत्र कृतपरिचयः कतमः। लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति । ___ तत्रातिक्रान्तमनस्काराः(रः)प्रयोगनिष्ठाफलमन[7]स्कारे वेदितव्यः । अतिक्रान्तोऽसौ भवति । प्रमो(यो) गभावनामनस्कारं । स्थितो भवति । भावनाफले[1]तस्मादतिक्रान्तमनस्कार इत्युच्यते । अपि च कुशलं धर्म[८] छन्दमुपादाय । प्रयुज्य Page #391 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . . 285 मानो यावनिर्वेधभागीयानि कुशलमूलानि नोत्पादयति । तावदादिकमिको भवति । यदा पुननिर्वेधभागी[8]यान्युत्पादयति । तद्यथा ऊष्मगतानि । मूर्धान: (मूर्ध्नः), सत्यानुलोमाः । क्षान्तयो (न्तीः) लौकिकानग्रधर्मान् । तदा कृतपरिचयो भवति । यदा पुनः सम्यक्त्वं न्याममवतरति । सत्यान्यभिसमागच्छति । अपरप्रत्ययो भवत्यनन्यनेयः । शास्तु: शासने तदाति9B_9|| क्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कार![1]. . मतिक्रम्यापरप्रत्यये स्थितः । तस्मादतिक्रान्तमनस्कार इत्युच्यते ॥ तत्र योगभावना कतमा। आह । द्विविधा । . . संज्ञाभावना बोधिपक्ष्या भावना च ।। तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्ग1. Asanga mentions four yogas, viz. kāma, bhava, drsti and avidya yoga, see Asm., p. 47 : योगश्चतुर्विधः । कामयोगः भवयोगः दृष्टियोगः अविद्यायोगश्च । विसंयोगपरिपन्थकरो योगार्थः । विशुद्धि विपर्ययतः । ते पुनर्यथायोगमेषणात्रयभावना ।, the three esanas are काम० भव० and ब्रह्मचर्य० (ibid, loc. cit.); this classification of yoga is found nowhere else in Buddhist literature. 2. Asanga defines भावना as शमथ प्रग्रहोपेक्षानिमित्तेषु सम्यगुपलक्षणा पूर्विका शमविपश्यनोपेक्षाभ्यासरतिः, (Bodhi, p. 59); भावना. . . . समासतश्चतुर्विधा घेदितव्या। शमथो विपश्यना शमथविपश्यनाभ्यासः शमथविपश्यनाभिरतिश्च (ibid, p. 77); cp. भावना चित्तवासनात्, A. K., IV. 123; see also, AKV; Vsm., as quoted in BDD, p. 69, n. 1; Asm., p. 75. 3. In the Pali canons, seven samjhās, viz. असुभ०, मरण, ____ आहारे पटिक्कूल०, सब्बलोके अनभिरति, अनिच्च०, दुक्ख०, अनन्त० have (contd. on p. 286) Page #392 -------------------------------------------------------------------------- ________________ 286 श्रावभूमी नैष्क्रम्यभूमि: प्रयुक्तः । सर्व्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[]भावयति । 2 [ प्रहार ] णाय वा पुनः प्रयुक्तः । प्राणघात, विरागधातौ [2] निरोधधातौ शान्तदर्शी प्राणसंज्ञां विरागसंज्ञां निरोधसंज्ञाञ्च भावयति 14 शमथाय' वा पुनः प्रयुक्तः । ऊर्ध्वमधः संज्ञां शमथ (contd. from p. 285) been enumerated, see, A. N., III.268; at some places, this numbering goes to ten, adding पहान०, विराग० and निरोध० to this list, ibid, IV. 183 ( पठमसञ्ज्ञासुत्त); Asanga mentions above ( pp. 182-3) these samjñās आदीनव०, प्रहाण०, विराग०, निरोध०, शमथ०, विपश्यना ०, अशुचि (भ), and आलोकसंज्ञा । 1. On लौकिकमार्ग, see, supra, pp. 35-6 and notes added thereto; AKV, VI.45-d, 46. 2. On आदीनव, see, Vsm., XXI. 35-42, XXII.120; but Asanga here does not intend to say what is meant by आदीनवत्राण (Vsm, loc. cit.), but he simply points out towards the bhāvanā of आदीनवसंज्ञा (i.e.) दोषसंज्ञा, vide, śabdakalpadruma, I, s. v. आदीनव; PTSD, s.v. ibid, 3. Letters lost by pin-hold. 4. See, supra, p. 235 sq. ; Adv, p. 371 : ए एते त्रयो धातव एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञा:; see also, pp. 371-2. 5. cf. समथो चित्तेकग्गता (ANA, Bālavagga, Sutta 3); पञ्चनीवरणानं समनट्ठेन समयं ( ibid; see BDD, p. 41 ); cp. Adv., p. 404 : शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते; Bodhi, p. 77 : तत्र शमथः कतमः । यथापि तद्बोधिसत्त्वः अष्टाकारायाश्चिन्तायाः सुसमाप्तत्वान्निरभिलाप्ये वस्तुमात्रेऽर्थमात्रे आलम्बने चित्तमुपनिबध्य सर्वप्रपञ्चापगतेन सर्वचित्तपरिप्लवापगतेन संज्ञामनसिकारेण सर्वा(contd. on p. 287) Page #393 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 287 पक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केश[3]मस्तकात्पूर्णं नानाविधस्याशुचे: प्रत्यवेक्षते । सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुनः । संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव । साधु च, सुष्ठु च, सूद्गृहीतं भवति । सुमनसीकृतं, सूत्कृष्टं। सुप्रतिविद्धं । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते । निषण्णो वा निपन्नं । पुरतो वा गच्छन्तं, पृष्ठ[4]तो गच्छन्प्रत्य वेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां __. प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा परिदीपिता ॥ तत्र यत्तावदाह-स्थितो निषण्णं (contd. from p. 286) लम्बनान्यधिमुच्यमानः अध्यात्मसमाधिनिमित्तेषु चित्तं संस्थापयति अवस्थापयति विस्तरेण यावदेकोतीकरोति समाधत्ते । अयमुच्यते शमथः ।; for the four kinds of शमथ see, ibid, p. 177; see also, Asm., p. 75; Vsm., p. 499. 1. विपस्सना ति सङ्घारपरिग्गाहकाणं ANA, loc. cit.; सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, BDD, p. 39, f.n.; see, Vsm., p. 499; Asm., p. 75; Bodhi, p. 77 : विपश्यना कतमा। तेनैव पुनः शमथपरिभावितेन मनस्कारेण यथाचिन्तितानां धर्माणां निमित्तमनसिक्रिया विचयः प्रविचयो धर्मप्रविचयः विस्तरेण यावत्पाण्डित्यं प्रज्ञाचारः । इयमुच्यते विपश्यना, see also p. 177. 2. cp. Vsm., p. 163 sq.; cp. अशुभसंज्ञा Adv., 371-2; Vsm., III.105, VI.1; p. 120 sq. Page #394 -------------------------------------------------------------------------- ________________ 288 श्रावकभूमौ नष्क्रम्यभूमिः प्रत्यवेक्षते । अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते। वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते । अनागता पुनः ज्ञेयावस्था। [5]अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते । यत्पुनराह । निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता। प्रत्युत्पन्ना हि मनस्कारावस्था। निरोधाभिमुखा निषण्णेत्युच्यते । अतीता पुनः निरुद्धत्वाज्ञयावस्था निपन्नेत्युच्यते । [6]यत्पुनराह। पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण । अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता। तत्र य उत्पन्नोत्पन्नो मनसिकारो[अ]नन्तरनिरुद्धः स पुरतो यायी [1] तत्र अनन्तरोत्पन्नः। अनन्तरोत्पन्नो मनस्कारः । नवनवो[5]नन्तरनिरुद्धस्यान[7]न्तरनिरुद्धस्य ग्राहकः । स पृष्ठतो यायी। तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति । · इयं संज्ञाभावना। तत्र बोधिपक्ष्यभावना कतमा।' यः षट (सप्त) 1. The thirty-seven bodhipaksika-dharmas find mention in Milinda, p. 232 : देसेन्ता च भन्ते नागसेन सब्बेपि तथागता सत्ततिसबोधिपक्खियधम्मे देसेन्ति..'; A. N., III.249 : भावनं अनुयुत्तस्स . . . 'नेव चित्तं विमुच्चति । तं किस्स हेतु ? अभावितत्ता तिस्स (contd. on p. 289) Page #395 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 289 त्रिंशतां बोधिपक्ष्याणां धर्माणामभ्यासः। परिचयः । आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना। तद्यथा चतुर्णा [8] स्मृत्युपस्थानानां, चतुर्णा (contd. from p. 288) वचनीयं । किस्स अभावितत्ता ? चतुन्न सतिपट्टानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स । . . . A. N., I.39 sq.; Milinda, p. 23; Vsm., XXII.33; SDP, p. 258; MSA, pp. 159-77; ASPP, p. 97; LV, p. 303; Mtu., II.290; KP., p. 127 (BD, p. 80); DBS., pp. 19 sq., 27 sq., 34; Da., 217; Avs.; 32, 35, 39; Bodhi, p. 1, 29, 176 sq., 232 sq:; . Dh. Sam., 43, MSS, I, pp. 331-2 (also see 44-50); cp. AVS, XIII-XIX, MSS, I.321-3; Asm., pp. 71-4; AK, VI.67; Adv., pp. 356-65; Ada., pp. 113-7; Vbh., p. 300; D.N., III.76 mentions only the seven bodyaigas as Bodhipakkhiya dhammas, for which see SVA, p. 349; cp. S., N., IV.197; NP; Ads., VII.25-35; Asanga further explains the bodhipaksiya-dharmas as बोध्यनुकूलाः, Bodhi, p. 29.1; cp. Adv., p. 358; see also, Hardayal, BDBSL, p. 81; thus Bodhipaksiya dharmas are the principles conducive to enlightenment' (ibid, loc. cit.); Bodhi is the knowledge of the extinction and further non-origination of the phenomenal afflictions and impurities, cp. Aa., V.18; Aaa., p. 521 : क्षयानुत्पादयोर्शाने मलानां बोधिरुच्यते ।; also, Adv., p. 357, Vs. 441 : क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि । दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः ।। see also, AK., VI.67 sq.; AKB, VII.7; Adv., p. 357, f.n. 3. Page #396 -------------------------------------------------------------------------- ________________ 290 श्रावभूमी नैष्क्रम्यभूमिः सम्यक्प्रहाणानां', चतुर्णां ऋद्धिपादानां । पश्चानामिन्द्रियाणां पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य [1] कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्था10A–1// नस्य । अनुत्पन्नानां // [1] धर्माणां पापकानामकुशलानां व्यायच्छते, धर्माणामनुत्पादाय [च]छन्दं जनयति । वीर्यमारभते । चित्तं प्रगृह्णाति । प्रदधाति । सम्यक्प्रहाणस्य (ण्णाय ) । उत्पन्नानां पापकानामकुशलानां धर्माणां प्राणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये [ 2 ] ( य यो ) भाववृद्धिविपुलता छन्दं व्यायच्छते । वीर्यमारभते । चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य ( 1 ) ऋद्धिपादस्य, श्रद्धावीर्यं चित्तमीमान्सा ( मांसा ) समाधिप्रहाण संस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा (मांसा)समाधिप्रहाणसंस्कारसमन्वाग [3] तस्य ऋद्धिपादस्य, 1. Hardayal aptly remarks : “It is clear that prahāna is a wrongly samskritized form. The usual Pali word is padhāna and the correct sanskrit rendering would be pradhāna derived from the root 'dha" " ibid, p. 102; see also p. 103; Saund, Ka., XVII.24, Mtu., III.120. 2. This may be deleted. ..... Page #397 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 291 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [1] सम्यग्दृष्टेः । सम्यक्संकल्पस्य, सम्यग्वाक्कन्तिाजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च ॥ तत्र' कतमः कायः । कतमा काये कायानुपश्यना [1] कतमा (1) स्मृतिः [1] कतमा नि] (1) स्मृतेरुपस्थाना[4]नि [i] आह। कायः पञ्चत्रिंशद्विधः। तद्यथा आध्यात्मिको, बाह्यश्च । इन्द्रियसंगृहीतः । 1. See D. N., III.173 : इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्यलोके अभिज्झादोमनस्सं । वेदनासु वेदनानुपस्सी · · · चित्ते चित्तानुपस्सी · · · 'धम्मे धम्मानुपस्सी विहरति . . . '; see also, pp. 109, 213; Vbh., pp. 238-54; SVA, p. 217 sq.; AK, and AKV, VI.14 sq.; Asm., p. 71; BDBSL, p. 83 sq.; Abdv., p. .315 sq. : चतुष्टवमपि चतुर्विपर्यासप्रतिपक्षत्वात् । अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा । दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा । अनित्ये नित्यसंज्ञाविपर्यासश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात् । अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा । धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते ।; cp. Ada., p. 113 : यस्माच्चतुरो विपर्यासान् भिन्दन्ति तस्माचत्वार्येवोच्यन्ते स्मृत्युपस्थानानि । न न्यूनाधिकानि ।; see also, SVA, p. 218; AK, VI.15-6 and AKV, p. 529 sq.; Adv., pp. 317-8 (extract from AKB); see M. N., satipatthănasutta. 2. See Vsm., XIV.41. 3. अध्यात्म कायः कतमः। यान्यस्मिन् काये आध्यात्मिकानि रूपीण्यायतनानि । बहिर्धा कायः कतमः । बहिर्धा रूपीण्यायतानि । अध्यात्मबहिर्धा कायः कतमः । आध्यात्मिकायतनसंबद्धानि बाह्यान्यायतनानि । इन्द्रियाधिष्ठानानि पारसान्तानिकानि चाध्यात्मिकानि रूपीण्यायतनानि । Asm., pp. 71-2; see also, SVA, pp. 224-6 sq. Page #398 -------------------------------------------------------------------------- ________________ 202 श्रावकभूमौ नष्क्रम्यभूमिः अनिन्द्रियसंगृहीतश्च । सत्त्वसंख्याता (तो) [5]सत्त्वसंख्याता (त)श्च । दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च । भूतकायः, भौतिककायश्च । नामकायो, रूपकायश्च । नारकस्तैर्यग्योनिकः । पैतृविषयिकः । मानुष्यो, दिव्यश्च । सविज्ञा[5]नकः । अविज्ञानकं (को) वा । अन्तःकायो, बहिःकायश्च [1] विपरिणतो[अ]विपरिणतश्च ॥ स्त्रीकायः, पुरुषकायः, षण्ड (ढ) ककायश्च । मित्रकायः, अमिनकायः । उदासीनकायश्च । हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून (युव) कायो, वृद्धकायश्च । अयं तावत्कायश्च प्रभेदः । . '. तत्रानुपश्यना त्रिविधा। या का[6]यमधिपति कृत्वा-श्रुतमयी वा प्रज्ञाभावनामयी वा' [1] . यया प्रज्ञया सर्वंकायं साकारं सम्यगेवोपपरीक्षते । संतीरयत्यनुप्रविशति । अनुवुप्यते । । तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (1) ये धर्मा . उद्गृहीतास्तेषामेव च धर्माणां योर्थः (i) चिन्तितो, ये 1. cp. AK. and AKB, VI.16, Adv., pp. 317-8, f.n. 3; Ada., p. 113 (XIV.2) : नित्यं स्मृतिरक्षिणी प्रज्ञोच्यते स्मृत्युपस्थानं । त्रिधा कायस्मृतौ भाविता प्रज्ञोच्यते कायस्मृत्युपस्थानं । काये कायानुपश्यना' . . 'या विकल्पप्रतिबिम्बकायेन प्रकृतिबिम्बकायस्यस मतानुपश्यना ।, Asm., p. 72; see also SVA, p. 224 sq.; see also Ada., XIV.4, p. 113, also f.n. to p. 113; Vsmt., XXII.39; Vsm., p. 483, cp. also, pp. 169-75; XXII.34; on smrti, see supra, pp. 36-7. Page #399 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 293 च भावनया साक्षात्कृता[:]। तत्र व्यंजने, चार्थे च, सा[7]क्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति ।। सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति । सुसंस्पर्शिता[:] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता' भवतीदं स्मृतेरुपस्थानं । अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च । तत्र. स्मृत्या रक्षा यथोक्तं पूर्व[8]मेवारक्षितस्मृतिभवति । निपकस्मृतिरिति । तत्र विषयासंक्लेशाय । यथोक्तं स्मृत्या रक्षितमानसः। समावस्थाचारको, न निमित्तग्राही। नानुव्यंजनग्राही। यावद्विस्तरेण 10B-1|| रक्षति । मन इन्द्रियं||[1]मन इन्द्रियेण सम्वरमा पद्यते। तत्रालम्बनोपनिबन्धाय। यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः । तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानं ॥ तत्र वेदना' कतमा [1] तद्यथा सुखा, दुःखा, 1. fafar seems to have been omitted in the MS. 2. See Yogasthāna I, pp. 37 sq., 63 sq.; SS., pp. 67-8. 3. See supra, p. 193 sq.; Asm., pp. 80-1. 4. cp. Vsm., XVII.48 : वेदयतीति वेदना, M. N., I.361 : वेदेति वेदेतीति खो, आवुसो, तस्मा वेदना, ति वुच्चति । कि च वेदेति ? सुखं पि वेदेति, (contd. on p. 294) Page #400 -------------------------------------------------------------------------- ________________ 294 श्रावभूमी नैष्क्रम्यभूमिः अदुःखासुखा [2] च वेदना । तत्र सुखापि कायिकी । दुःखाप्यदुःखासुखापि [1] यथा कायिकी । एवं चैतसिकी । सुखापि सामिषा, दुःखाप्यदुः खासुखापि । एवं निरामिषापि, एवं गर्ध (वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुः खासुखापि । सैषा एकविंशतिविधा वेदना भवति । नवविधा वा ॥ तत्र चित्तं कतमत् । [ 3 ] तद्यथा - सरागं चित्तं, सद्वेषं विगतद्वेषं समोहं, विगतमोहं संक्षिप्तं, 1 , विक्षिप्तं, लीनं, प्रगृहीतं । उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं । समाहितमसमाहितं, सुधावितमसुभावितं । सुविमुक्तं चित्तमसुविमुक्तं चित्तं । तदेतदभिसमस्य विंशतिविधं चित्तं भवति । तत्र धर्माः कतमे [1] रागो, राग [4] विनयश्च । (contd. from p. 293) दुक्खं पि वेदेति, अदुक्खमसुखे पि वेदेति, वेदेति वेदेती ति खो, आवुसो, तस्मा aaar fa goat fa cp. Vsm., XIV.125-8; Buddhaghosa enumerates eighty-nine kinds of vedanā, ibid, pp. 399-400; cp. SVA, pp. 181-2; for the description of वेदना and the kinds thereof mentioned above, see SVA, pp. 266-70; Asanga defines the three kinds (अध्यात्मं, बहिर्धा and अध्यात्मबहिर्धा) of वेदना as 'अध्यात्मं वेदना कतमा । अध्यात्मं कायमुपादायोत्पन्ना वेदना । बहिर्धा वेदना बहिर्धा कायमुपादायोत्पन्ना वेदना । अध्यात्मबहिर्धावेदना अध्यात्मबहिर्धाकायमुपादायोत्पन्ना वेदना ।', Asm., p. 72. 1. See SVA, p. 271; Ads., I; Vsm., pp. 284-5, XX.31 (89 kinds of citta). Page #401 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 295 द्वेषो, द्वेषविनयश्च । मोहो मोहविनयश्च । संक्षेपो, . विक्षेपः । लयः, प्रग्रह, औद्धत्यमनौद्धत्यं । व्युपशमः । अव्युपशमस्सुसमाहि[त']ता, न सुसमाहितता । सुभावितमार्गता, न सुभावितमार्गता। सुभावितमुक्तता, न सुभावितमुक्तता च । इतीमे कृष्णशुक्ल[पक्ष व्यवस्थिता विंशतिधर्मा वेदितव्याः । [5]संक्लेशव्यवदानपक्ष्ये (क्ष्याः)। . .. तत्र सुखावेदना' यत्सुखवेदनीयं स्पर्श प्रतीत्योत्पद्यते [1] सातं', वेदितं, वेदनागतं । सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता । सा कायिकी। या मनोविज्ञान संप्रयुक्ता सा चैतसिकी। यथा सुखवेदनीयमेवं 1. MS omits this, added by us. 2. cp. SVA, p. 272 sq. 3. cp. SAS, MSS, I.103 : स्पर्शानुभवो वेदना, तिस्रो वेदनाः । सुखा दुःखा अदुःखासुखा च । प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम् ibid, p. 118; Ms, ibid, p. 112; यज्जातीयः स्पर्शो भवति तज्जतीया वेदना प्रवर्तते ।; cp. also p. 104; cp. Tvbh., p. 24 : वेदना अनुभवस्वभावा । सा पुनर्विषयस्याह्लादक-परितापक-तदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात् त्रिधा भवति । सुखा दुःखा अदुःखासुखा च ।; cp. AK with vyakhya, II.7-8, p. 9 sq.; see also, III.32. 4. cp. K. N., IV, part I, p. 26; 'असाता' वेदना has been ex plained as उपघातिका, AKV, II, p. 10; cp. RAK, II.7-8 : सातं मनोऽनुकूलम्, असातं मनः प्रतिकूलम् (p. 23). 5. cp. AK., III.32 : तज्जाः षड्वेदनाः पञ्च कायिकी चैतसी परा। पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ see, AKV, III, p. 63 sq., cp. also, pp. 62.20. Page #402 -------------------------------------------------------------------------- ________________ 296 श्रावकभूमौ नैष्क्रम्यभूमिः दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्श प्रतीत्योत्पद्यते असातं, नैव[6]सातं नासातं वेदितं [विगतरागं'] । वेदनागतमिदमुच्यते दु:खा अदुःखासुखा वेदना। सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता। सा कायिकी। या मनोविज्ञानसंप्रयुक्ता। सा चैतसिको। या निर्वाणानुकूला[सा]नैāधिकी। अत्यन्तनिष्ठतायै अत्यन्तविमलतायै । अत्यन्तब्रह्मचर्यपर्यवसानाय (य?) । सम्वर्त्तते। सा निरा[7]मिषा ॥ या पुनर्धातुपतिता, भवपतिता सा सामिषा' [1] या पुन (ना) रूपारूप्य' प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा. नैष्क्रम्याश्रिता । या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता ॥ तत्र सरागं चित्तं। यद्रंजनीये वस्तुनि रागपर्यवस्थितं [1] 1. A separate hand adds this. 2. MS. omits this. 3. May also be पुनररूंपारूप्य० ? 4. The three निरामिसा वेदनाs have been defined by Buddhaghosa as : निरामिसा सुखा नाम छ नेक्खम्मनिस्सितसोमनस्स वेदना,. . . 'दुक्खा नाम छ नेक्खम्मनिस्सितदोमनस्सवेदना, . . . 'अदुक्खमसुखा नाम छ नेक्खम्मनिस्सितउपेक्खा वेदना। SVA, p. 270; Buddhaghosa defines the three सामिसावेदनाs as 'सामिसा सुखा नाम पञ्चकामगुणामिसनिस्सिता छ गेहसितसोमनस्सवेदना, · · · 'दुक्खा नाम छ गेहसितदोमनस्सवेदना,. . . . 'अदुक्खमसुखा नाम छ गेहसितउपेक्खावेदना । ibid, loc. cit.; see, M. N., II.196. Page #403 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 297 द्वितीयं योगस्थानम् . 297 विगतरांग [8] यद्रागपर्यवस्थानापगतं [1] सद्वेषे (पं) य[द्द्वेषणीये वस्तुनि द्वेषपर्यवस्थितं । विगतद्वेषं यद्वेषपर्यवस्थानापगतं । तत्र सम्मो (मो)हं। यन्मोहनीये वस्तुनि [...] तान्येतानि चित्तानि चारसहगतानि वेदितव्या10A-2|| //[1]नि । तत्र त्रीणि. संक्लेशपक्ष्याणि। त्रीणि संक्लेशप्रातिपक्षिकाणि । . तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनो· पनिबद्धं । विक्षिप्तं। यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतं । तत्र लीनं चित्तं । यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत् प्रसदनीयेनालम्बनेन संप्रतिष्ठितं [1] उद्धतं चित्तं यदति संप्रग्रहा[2]दौद्धत्यपर्यवस्थित.. मनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षाप्राप्तं [1] तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं 'पुनर्यदविमुक्तं । तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्ठं, न सुसमाहितं यदप्रविष्टं [1] तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घ[3]कालपरिचयान्निकामलाभी भवत्यकृच्छ्लाभी। आशुसमापत्ता । 1. मोहपर्यवस्थितं seems to have been omitted in the MS. . Page #404 -------------------------------------------------------------------------- ________________ 298 aranभूमी नैष्क्रम्यभूमिः तत्र न सुभावितं चित्तमेतद्विपर्ययेण वेदितव्यम् । तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [1] न सुविमुक्तं । चित्तं यन्न सर्व्वतो ना (ना) - प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (1) विहारगतानि वेदितव्यानि । तत्र [4] निवरणभूविशुद्धा (द्धि) भूमिमारभ्य विहारतान्यष्टौ चित्तानि वेदितव्यानि । विक्षिप्तं संक्षिप्तं ' 1 यावद् व्युपशान्तमव्युपशान्तमिति । क्लेशविशुद्धि पुनरारभ्य विहारगतानि षट् चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति' [i] यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति । असति निवरणे नास्ति में निवरणमिति जानाति । यथा चा [ 5 ] नुत्पन्नस्य विवरणस्योत्पादो भवति । तदपि यथा योत्पन्नस्य विगमो भवति । तदपि प्रजानाति । यत्र सति चक्षुः संयोजने यावत्पुनः (न्मन) 1. cp. विक्खित्तं ति उद्धच्चसहगतं । एतहि विसटचित्तं नाम ।, SVA, p. 271. 2. cp. सङ्खित्तं ति थोनमिद्धानुपतितं । एतहि संकुचितचित्तं नाम, ibid, loc. cit. 3. Regarding citta, see SVA, p. 271 sq.; Bhikkhu J. Kashyapa, Abhidhamma Philosophy, part I, pp. 1-43; Vsm., XIII.11-2, p. 435; Adv., pp. 78-9, 168-70, 293, 363.3-7, 369; A. K., II.66-73, cp. II.29; cp. Śs, pp. 126-7. 4. On निवरण and निवरणविशुद्धिं see, Yogasthāna I p. 13. Page #405 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 299 संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति । असति यावत्पुनः (न्मनः ) संयोजने नास्ति मे मन: संयोजनमिति प्रजानाति । यथा चानुत्पन्नस्य यावन्मनः संयोज[6]नस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य निरोधो भवति । तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [ स्मृति ! ] संबोध्यं गमिति प्रजानाति । असति नास्ति मे प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य स्थितिर्भवति । असंमोषो भावना ( 1 ) [ 7 ] परिपूरिभूयो भाववृद्धिर्विपुलता तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्य प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति मदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्म्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्षए) वं [8] वेदना यां] यच्चित्ते ( यावच्चिते) धर्मेषु यथायोगं वेदितव्यम् । तत्र कथमध्यात्मं काये कायानुदर्शी विहरति । कथं बहिर्धा कथमध्यात्मबहिर्धा [ 1 ] यदा अध्यात्मं प्रत्यात्मं सत्व (त्त्व ) संख्याते काये कायानुपश्यी ( दर्शी) विहरति । एवमध्यात्मं काये कायानुदर्शी विहरति । 1. A separate hand adds this, dim and illegible. 2. Syllables blurred and illegible. Page #406 -------------------------------------------------------------------------- ________________ 300 श्रावकभूमौ नष्क्रम्यभूमिः कथं. बहिर्धा कथमध्यात्मबहिर्धा [i] यदा अध्यात्म 10B-2|| प्रत्यात्म, यदा बहिर्धा ||[1] असत्त्वसंख्यातं रूपमा लम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति । यदा बहिर्धा (ो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति । तत्राध्यात्म रूपमुपादाय । सूक्ष्मं सत्त्वसंख्यातं । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् [1] अध्यात्म वेदना[यां], चित्ते, धर्मेषु धर्मानुदर्शी वि[2]हरति । बाह्यमसत्त्वसंख्यातं रूपमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् । बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बहिर्धा बाह्यं रूपसत्त्वमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्खन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥ ___ अपरः पर्यायः । इन्द्रिय सं[3]गृहीतं रूपमालम्बनीकुर्खन्, अध्यात्म काये कायानुपश्यी (दर्शी) विहरति । अनिन्द्रियसंगृहीतं । रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतमेव । रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति । ['अनिन्द्रियसंगृहीतं रूपगतमनुपा दत्तमालम्बनीकुर्खन् बहिर्धा काये कायानुदर्शी 1. Added by a separate hand in a footnote. Page #407 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 301 विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्खन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति'] [] एवं पूर्व [] त्रिविधं रूपमुपादाय । [4] यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यं । अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्म काये कायानुदर्शी विहरति । यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति । एवं बहिर्धा काये काया[5]नुपश्यी (दर्शी) विहरति । परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन् अध्यात्मबहिर्धा काये। कायानुदर्शी विहरति । एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः । अपरः पर्यायः। अध्यात्म भूतरूपमालम्बनीकुर्वन्नध्यात्म काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्ब[6]नी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय । यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय । रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि -यथायोगं वेदितव्याः। अपरः पर्यायः । यदा सविज्ञानक कायमध्यात्ममालम्बन[7]नीकरोति । एवमध्यात्म 1. Added by a separate hand in a footnote. Page #408 -------------------------------------------------------------------------- ________________ 302 भावभूमी बैष्कम्यभूमिः काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातं । विनीलकादिष्ववस्थास्वालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी विहरति । अ(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [1] अविज्ञान[क'] स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्मातां आलम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानु[8]दर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्या: । अपरः पर्यायः [1] आत्मनः अन्त[:]कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । परेषामन्तः कायं केशरोमनखादिभिरा कारैरालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी 10A-3|| विहरत्यध्या//[1]त्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः। बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च । विनीलकादिभिराकारस्तुल्यधर्मतया आलम्बनीकुर्वन् बहिर्धा काये कायानु दर्शी विहरति । तदुपादाय या उत्पन्ना वेदना, चित्तं, 1. A separate hand adds this. 2. cp. Ada., p. 113- (XIV.4) : कायस्मृत्युपस्थानं कतमत् । यस्मात् शुचिसंज्ञाविपर्यासं व्यन्तीकरोति तस्मात् कायसत्यलक्षणं प्रत्यवेक्षते यदिदं षट्त्रिंशदशुचयः । तथा हि मृते कृमिजन्म पूतिगन्धः अस्थिकानां स्थितिरित्यादि । एवं पश्यन् कायं शुचिसंज्ञाविपर्या संक्षपयति ।; see also, Asm., pp. 71-2; Ss, pp. 115, 124.1-125.21; SVA, pp. 221-3, 225 sq. वेदनास्मृत्युपस्थानं कृतमत् । पश्यति सर्वासां वेदनानां उत्पादं स्थिति निरोध दुःखतां। (contd. on p. 303) Page #409 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 303 धर्मास्तेपि यथायोगं वेदितव्याः । इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेन[2]बहवः पर्याया वेदितव्याः । इमे तु कतिपयाः (ये) पर्यायाः। संप्रकाशिताः [1] तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षण कायस्मृत्युपस्थानं . व्यवस्थापितं । तथा हि भगवता कायस्मृत्युपस्थानभावनायां । अशुभाप्रतिसंयुक्ताश्च[3]तस्रः शिवपथिका देशिताः । या अस्य बहुलं कुर्खन् मनसिकुव॑तः । अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र सुखे सुखमिति । विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं । वेदनानुदर्शी विहरन् । यत्किचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुख[4]मिति । विपर्यासः। स प्रहायते (contd. from p. 302) सुखायां वेदनायां रागसंयोजनं दुःखायां वेदनायां द्वेषसंयोजनं अदुःखासुखायां वेदनायामविद्यासंयोजनं । पश्यति सर्वमिदं अनित्यं दुःखं शून्यं अनात्मकं । Ada., p. 114; cp. SVA, p. 266 sq.; Asm., p. 72; Ss, pp. 125-6 : चित्तस्मृत्युपस्थानं कतमत् । पश्यति क्लिष्टं चित्तं अक्लिष्टं चित्तं समाहितं चित्तं असमाहितं चित्तं । पश्यत्यनित्यादिकं । -Ada., p. 115; SVA, p. 271; Asm., loc. cit.; Ss, pp. 126-7: धर्मस्मृत्युपस्थानं कतमत् । पश्यत्यध्यात्मधर्मान् । पश्यति बहिर्धा धर्मान् । पश्यत्यध्यात्मबहिर्धाधर्मान् । पश्यति योऽतीतो धर्मो यश्चागतः । पश्यति संयोजनानि कति हीनानि कत्यहीनानि । पश्यति दुःखं यदनित्यं । पश्यति समुदयहेतून् । पश्यति निरोध । . . . •Ada., p. 115 (XIV.7); Asm., p. 72; Ss, p. 127; SVA, p. 272 sq. Page #410 -------------------------------------------------------------------------- ________________ 304 श्रावकभूमो नष्क्रम्यभूमिः (प्रहीयते) । अनित्ये नित्यमिति विपर्यासः । प्रतिपक्षण स्मृत्युपस्थानं व्यवस्थापितं । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्ताना(णा) मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते । यत्रा[ना']त्मन्यात्मेति विप[5]र्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं । तस्य येषां आत्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति । नान्यस्य, स्वलक्षणतः । सामान्यलक्षणतश्च धर्माधर्मानु'दर्शिनो यथाभूतं पश्यतः । योनात्मन्यात्मेति विपर्यासः । [6]स प्रहीयते । 1. MS. omits this. 2. MS. photo blurred and illegible. 3. See supra, p. 185, f.n. 1 (Adv, p. 315 sq.); AK, VI.14-6 : निष्पन्नशमथस्यैव स्मृत्युपस्थानभावना । कायविच्चित्तधर्माणां द्विलक्षण-परीक्षणात् ॥ प्रज्ञा श्रुतादिमयी अन्ये संसर्गलम्बनात् क्रमः । यथापपत्ति चत्वारि विपर्यासविपक्षतः ॥ स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः । तानेव पश्यत्यनित्य-दुःख-शून्य निरात्मतः ।।, see also AKV and AKB; cp. Buddhaghosa, SVA, p. 218.11 : सुभ-सुख-निच्च-अत्त-भावविपल्लासपहानत्थं वा कायो हि असुभो। तत्थ सुभविपल्लासविपल्लट्ठा सत्ता। तेसं तत्थ असुभभावदस्सनेन (contd. on p. 305) Page #411 -------------------------------------------------------------------------- ________________ 10B-3 // द्वितीयं योगस्थानम् 305 अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं धर्म्ममात्रं यथाभूतमप्रजानन् यथा काये आश्रितः । यदाश्रितश्च सुखदुःख ज ' धर्माधर्माभ्यां संक्लिश्यते व्यवदा ( दी ) यते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं । कायस्मृत्युपस्थानं व्यव - स्थापितं । तस्यैवात्मनः अनुभ [7] वनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितं । यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् । , अपरः पर्यायः । यत्र //[1] च कर्म करोति । यदर्थं च करोति । यश्च कर्म करोति । ( यदर्थं च करोति । यश्च [ कर्म 2 ] करोति ।) ( ) 3 येन च ( contd. from p. 304 ) तस्स विपल्लासस्स पहानत्थं पठमं सतिपट्ठानं वृत्तं । सुखं निच्वं अत्ता' ति गहितेपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्वं, धम्मा अनिच्चा । एतेसु च सुख-निच्च-अत्तभावविपल्लासविपल्लट्ठा सत्ता । तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्लासानं पहानत्थं सेसानि तीणि वृत्तानी ति । एवं सभ सुखनिच्चअन्तभावविपल्लासप्पहानत्थं वा चत्तारो व वृत्ता अनूना अनधिका ति वेदितब्बा । न केवलञ्च विपल्लासप्पहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादानअगतिप्पहानत्थम्पि चतुब्बिधाहारपरिञ्ञत्थञ्च चत्तारो व वृत्ता ति पि वेदितब्बा | cp. also Y. S., II.5 : अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या, MSA, pp. 140-1; Saund. Ka, XVII.25; Śs, pp. 109-10; ŚSPP, p. 478 (the four viparyāsas); see BDBSL, pp. 85-91; Bodhi, p. 177. 1. MS. photo blurred and illegible, letters indistinct. 2. A separate hand adds this. 3. This is a repetition and may be deleted. Page #412 -------------------------------------------------------------------------- ________________ 306 श्रावभूमी ष्क्रम्यभूमिः करोति । तत्सर्व्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये करोति । वेदनार्थं । चित्तेन कुशलाकुशलैर्धर्मैः । अपरः पर्यायः । यत्र च संक्लिश्यते । विशुध्यते । यतश्च यश्च येन क्लिश्यते । विशुध्यते यतश्च [2]श्च येन संक्लिश्यते विशुध्यते च । तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र का संक्लिश्यते, विशुध्यते च । वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते । विशुध्यते च ॥ तत्र स्मृत्युपस्थानमिति [ को' ]र्थ आह । यत्र च स्मृतिमुपस्थापयति । येन च स्मृतिमुपस्थापयति । तदुच्यते स्मृत्युपस्थानं 12 यत्र स्मृ [ 3 ] तिमुपस्थापयति । तदालम्बनस्मृत्युपस्थानं । येन स्मृतिमुपस्थापयति । तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युप- - स्थानं । तदन्ये तत्संप्रयुक्ताश्चित्तचेतसिका धर्माः । संसर्गस्मृत्युपस्थानं । अपि [च] कायवेदनाधिपतेयो 1. Letters damaged by pin-hold, reconstructed by us. 2. See, Psm., p. 497; SVA, p. 217 : पतिट्ठाति अस्मि ति पट्ठानं । का पतिट्ठाति ? सति । सतिया पट्टानं सतिपट्ठानं, पधानं ठानं ति वा पट्ठानं, सतिया पट्ठानं सतिपट्ठानं हत्थिद्वान - अस्सट्ठानादीनि विय।पतिद्वातीति पानं उपट्टाति ओक्कन्दित्वा पक्खन्दित्वा पवत्ततीति अत्थो, सति येव पट्ठानट्टेन सतिपट्ठानं, अथवा सररणत्थेन सति, उपट्ठानट्टेन पट्ठानं । इति सति च सा पट्ठानं चाति पि सति पट्टानं ; cp. M. N., III. 144; 29-a—स्मृतेरुपस्थानकथां कथित्वा '; VI.21-a: गोचरः ।; see, BDBSL, pp. 83-6. also, SRS, IX. स्मृतेरुपस्थान इह येव 3. Letter damaged by pin-hold. Page #413 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 307 मार्गः समुत्पन्नः कुशल: सास्रवः । अनास्रवश्च [1] तत्स्मृत्युपस्थानं । स पुनः [4] श्रुतमयश्चिन्तामयो भावनामयश्च । तत्र श्रुतचिन्तामयः । सास्रव एव [1] भावनामयः स्यात्सास्रवः स्यादनास्रवः ।। स' एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको (कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः । तदनन्तरमनुत्पन्नानां फापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां प्रहा[5]णाय । 'अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां स्थितय इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति । प्रदधाति ।। तत्र कतमे पापका अकुशला धर्मा[:] [1] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ् मनोदुश्चरितसंगृहीतं । येन तत्समुत्थापका: क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, 1. From here begins the account of the सम्यक्प्रहाण (Pali सम्मप्पधानानि); cp. Vbh., p. 255 : चत्तारो सम्मप्पधाना-इध अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति विरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं, पापकानं अकुसलानं धम्मानं पहानाय . . .:, अनुप्पैनानं कुसलानं धम्मानं उप्पादाय'. . . , उपनानं कुसलानं धम्मानं ठितिया.. - SVA, pp. 291-303; Adv., Vs. 444 : दोषप्रहाणमनुत्पादं गुणोत्पादं विवर्धनम् । सकृत् करोति यत्तद्धि स प्रहाणचतुष्टयम् ॥ see Vrtti, p. 358, lines 15-7; Ada., p. 115, XIV.8; Asm., pp. 72-3; for details see Hardayal, ibid, pp. 101-3; MSA, p. 141; Saun. Ka., XVII.24; Ss, p. 190. Page #414 -------------------------------------------------------------------------- ________________ sarasभूमौ नैष्क्रम्यभूमि: [6] ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [1] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजन प्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः । उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानाम10A - 4 / / कुशलानां धर्माणामनुत्पादाय स्पृहामुत्पा // [1] दयति । प्रणिधत्ते, सर्वेण सर्वं सर्व्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति । उत्पन्नान्वा पुनः समवहितान्सर्व्वेणसर्व्वं नाधिवासयिष्यामि प्रहास्यामि । प्रतिविनोदयिष्यामि य [द' ]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व्व मेवोत्पाद (1) स्पृहामुत्पादयति । प्रणिधत्ते [1] नाधिवासय ( यि ) तुकामो भवति । अयमुत्पन्नानां 308 प्रहाणाय [च्] छन्दः [1] [2] ते पुन: पापका अकुशला धर्मा अतीतवस्त्वा - लम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते भवन्ति । येनोक्तविषयालम्बना[:], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना [ : ] तंत्र परोक्षालम्बनानां पाप [3] कानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते [।] प्रत्यक्षविषयालम्बननानां पुनः । 1. A separate hand adds this. Page #415 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 309 अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः । प्रहाणं वा भवति । अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां प्र[4]हाणाय व्यायच्छते । अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय वीर्यमारभते । स चेदतीते आलम्बने चरति । तथा चरति । यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति । प्रजहाति । व्यन्तीकरोति । यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् । एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते । स चेदयम्वर्तमाने आलम्बने चरति, तथा तथा चरति । यथा तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते। उत्पन्नं नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । [6] एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते । सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते । न विषयबलेन । सन्ति ये संकल्पबलेन च। विषयबलेन च ।' तत्र संकल्पबलेनोत्पद्यन्ते । तद्यथा विहरतः । अतीतानागतालम्बना ये उत्पद्यन्ते । 1. उत्पद्यन्ते seems to have been omitted in the MS. Page #416 -------------------------------------------------------------------------- ________________ 310 श्रावभूमौ नैष्क्रम्यभूमिः [7] तत्र क्लेशवशे (ले) न च विषयबलेन चोत्पद्यते (न्ते) । तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते । अवश्यं तत्रायोनिश: संकल्पो भवति । तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते । तव ये विषयब[लेन'] संकल्पब [ लेन'] चोत्पद्यन्ते । तेषा - मनुत्पन्नानामनुत्पादाय । [ 8 ] उत्पन्नानाञ्च प्रहाणाय व्यायच्छ (ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते । तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते । तत्रानुत्पन्नानां कुशलानां धर्माणामनु (मु ) त्पादाय छन्दं जनयतीति । ये कुशलाधर्मा अप्रतिलब्धा [ अ ] संमुखीभूतस्य ( ता :) 10B-4 / / तेषां प्रतिलम्भाय संमुखीभावाय च स्मृ// [1]ति मुत्पादयति [1] चित्तं प्रणिधत्ते [] तीव्रा प्रतिलब्धुकामता । संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये । कृ (य) त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति । उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभावि [2] गमं प्रतिलब्धां पारिहाणिमधिकृत्याह । स्थितय इति संमुखी भावादधन्धायितत्वमधिकृत्याहासंमोषायेति । तेषामेव च कुशलानां 1. Letters illegible. Page #417 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 311 धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्ति निष्ठागमनमधिकृत्याह । भावनापरिपूरये इति । तत्र च स्पृहामुत्पादयति । चित्तं प्रणिधत्ते । तीव्रा चास्य स्थि[3]तिकामता असम्मोषकामता । भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यते । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये[च्छन्दः । तत्र व्यायच्छत इति । प्रतिलब्धानां संमुखीभावाय वीर्यमारभते । अप्रतिलब्धानां प्रतिलम्भाय [1] तत्र व्यायच्छते । उत्पन्नानां स्थितये, असंमोषा[4]य, वीर्यमारभते । भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये । . असंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनाया[5]मेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय । उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्ना1. cf. Bodhi, pp. 59.1, 77. Page #418 -------------------------------------------------------------------------- ________________ 312 श्रावकभूमौ नष्क्रम्यभूमिः [6]नां पापकानां अकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये । तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति । लीनत्वाभिशंकि चैवं पश्यति। तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति । संहर्षयत्ये[7] वं चित्तं प्रगृह्णाति । कथं प्रदधाति । पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति । तदा पुनरप्यध्यात्ममभिसंक्षिपति । शमथाय प्रणिदधाति । तान्येतानि भवन्ति । चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय [च्छन्दो व्यायामो वीर्यारम्भः । चित्त[8]प्रग्रहः । प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [i] विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानाम कुशलानां धर्माणां प्रहाणाय [च्] छन्दं जनयतीति 10A-5// विस्तरेण । द्वितीयं प्रहाणप्रहाणं यद//[1]नुत्पन्नाना मनुत्पादाय [च्] छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यं । पापकं च वस्तु । अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा । प्रहीणस्य प्रहाणं प्रहाणप्रहाण[] । Page #419 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 313 ... तत्र भावनाप्रहाणमेकं यदाह। अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरे[2]ण यावच्चित्तं प्रगृह्णाति, प्रदधातीति । तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते । प्रतिलब्धाश्च सम्मुखीक्रियन्ते । __ तत्रानुरक्षणाप्रहाणमेकं। यदाह । उत्पन्नानां कुशलानां धर्माणां स्थितये । विस्तरेण यावच्चित्तं प्रगृह्णाति । प्रदधाति । तथा हि प्रतिलब्धेषु संमुखी[3] कृतेषु च। कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च । सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये। एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः। ___ समासत (सार्थ): पुनः कतमः। आह । कृष्णशुक्लप[T]क्षिक[4]स्य त्यागात्पुनर्वस्तुन: । प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं । पर्यवस्थानप्रहाणाय च । अस्त्याशयसम्पत्प्रयोगसम्पच्च। परिदीपिता भवति । तत्रास्या (स्त्या) शयसम्पत् । छन्दजननतया, प्रयोगसम्पत्पुन: व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः । एतावच्च योगिना करणीयं । [5] यत्प्रहातव्यस्य वुस्तन: प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानि Page #420 -------------------------------------------------------------------------- ________________ 314 श्रावकभूमौ नैष्क्रम्यभूमिः मित्तानि भावयितव्यानि । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः [6]कुशलास्ते समुदानयितव्याः । तच्चतत्सव्वं चतुभिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः ।। तत्र चत्वारः समाधयः', तद्यथा छन्दसमाधिः । वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च ।। 1. These samadhis are also called xddhipadas, for this viewpoint, cp., Asm., p. 73; Ada., p. 115(XIV.9), AK, VI.69 : ऋतिपादाः समाधयाः ।; समाधिः कस्मात् ऋद्धिपाद उक्तः ? तत्प्रतिष्ठितत्वात् सर्वगुणसम्पत्तेः। येत्वाहुः समाधिरेवद्धिः पादास्तु च्छन्दादयः' इति। तेषां द्रव्यतस्त्रय एव बोधिपक्ष्याः प्राप्नुवन्ति । सूत्रं च विरुध्यते । . . . (AKB); see also AKV, p. 602; on different kinds of xddhis, see RAK, VII.42, pp. 212-3; VII.48; Adv., pp. 398-9, Vs. 524 : समाधी ऋद्धिरित्युक्ता फलमैश्वर्यमष्टधा । ..", ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरित्युक्तं सूत्रे । अङ्गपरिगृहीते समाधी सति सर्वमेतत् प्रातिहार्यमृद्ध्यति । तस्मात् समाधिरेव ऋद्धिः । तस्याः फलमष्टविधमैश्वर्यमणिमादि । see, pp. 400-1; Y. B., III.45; Vsm., VII.61 with Tika; Vm. with dipika : अणिमा महिमा लघिमा पत्ति पाकम्ममेव च । ईसित्तं च वसित्तञ्च यत्थकामावसायितं ति ॥ (quoted from Ganthi); see also Asm., p. 73 (last three lines). . 2. चत्तारो इद्धिपादा-इध भिक्खु छन्दसमाधिपधानसंखारसमन्नागतं इद्धिपादं भावेति, विरिय' • • •चित्त. . वीमंसा. . . 'इद्धिपादं भावेति, Vbh., p. 264; see SVA, p. 305 sq. for various interpretations of șddhipādas in Pāli literature; AKV, VI.69-d; Adv., ___Vs. 445: (contd. on p. 315) Page #421 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् । 315 .. तत्र छन्द (समाधि') मधिपति[7] कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः । वीर्य, चित्तं, मीमांसामधिपतिं कृत्वा प्रतिलभ्यते (प्रतिलभ्यते') समाधिरयं[......2] मीमान्सा (मांसा) समाधिः। यदा (contd. from p. 314) . .. छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः । ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः ।।, छन्दमधिपतिं कृत्वा यो निष्पद्यते समाधिः स छन्दसमाधिः । कुशलमूलच्छन्दमूलकत्वात् समाध्यिादिगुणनिष्पत्तः, तस्मादसौ छन्दसमाधिरित्युच्यते। तत्प्रभवाः सर्वा गुणार्द्धयः । एवं वीयं चित्तं मीमांसामधिपतिं कृत्वा निप्पन्नस्समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः । ibid, p. 359, lines 3-6; cp. Ada., p. 115 : चत्वार ऋद्धिपादाः कतमे। छन्दसमाधिः वीर्य · · · चित्त . . . 'मीमांसा समाधिः । एतेभ्यः सर्वपुण्यगुणप्राप्तिरित्युच्यते ऋद्धिपादाः । छन्दसमाधिप्रहाणसंस्कार समन्वागतः प्रथम ऋद्धिपादः । इच्छाकरणादुच्यते च्छन्दः । चित्तं न विक्षिप्तं भवतीत्युच्यते समाधिः । छन्दः वीर्य स्मृतिः प्रज्ञा प्रीतिः प्रसन्धिः-इत्येते सर्वसंस्काराः छन्दसमाधिसहगताः । एवं वीर्य चित्तमीमांसाच्छन्दाधिमात्रच्छन्दतः । समाधिलाभ इत्युच्यते च्छन्दसमाधिः । एवं वीर्यचित्तमीमांसासमाधयः । इति चत्वार ऋद्धिपादाः ।; see also, Adv., p. 359, lines 7-17; Asm., p. 73 : चतुऋद्धिपादानामालम्बनं कतमत् । निष्पन्नेन समाधिना यत्करणीयं कृत्यम् । स्वभावः कतमः । समाधिः । सहायः कतमः । छन्दो वीयं चित्तं मीमांसा तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः ।। छन्दसमाधिः कतमः । यत्सत्कृत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् । वीर्यसमाधिः · · · सातत्यप्रयोगमागम्य स्पृशति चित्तस्यैकाग्रताम् । चित्तसमाधिः . . . . पूर्वसमाधिभावनामागम्य स्वरसेन स्पृशति चित्तस्यैकाग्रताम् । मीमांसासमाधिः . . . 'देशनाधर्मश्रवणमागम्य प्रत्यात्मं प्रति संख्याय स्पृशति चित्तस्यैकाग्रताम् ।। . . . 'भावना कतमा। अष्टानां प्रहाणसंस्काराणामभ्यासः । कतमे अष्टौ । छन्दः व्यायामः श्रद्धा प्रश्रब्धिः स्मृति सम्प्रजन्यं चेतना उपेक्षा च ।. . . . 1. This may be deleted. 2. MS seems to have omitted here वीर्य-चित्त, Page #422 -------------------------------------------------------------------------- ________________ 316 श्रावकभूमो नष्क्रम्यभूमिः 10B-5// तावदयं छन्दमेव केवलं ज'//[1]नयति। छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च । सम्यगेवोपनिदध्याति । एकाग्रां स्मृति प्रवर्तयति । एवं कुशला[न्]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च । अकुशलतो ति:सरणतः सम्यगेवोपनिदध्या (धा)ति । एकाग्रां स्मृतिमवस्थापयति । तबहुलाकारामेका[2]ग्रतां स्पृशति । समवस्थानसमुदाचारदूरीकरणयोगेन । न त्वस्याप्यनुशयमुत्पादयंति । पापकानामकुशलानां धर्माणामयमप्युच्यते । छन्दाधिपतयः । स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्प[3]न्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः । तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च । सम्यगुपनिध्यायतः । एकाग्रां स्मृतिमुपस्थापयतो यत्तबहुलविहारिणश्चित्तैकाग्रता उत्पद्यते । समवस्थानदूरीकरणयोगे[4]न त्वस्याप्यनुशयमुद्घातयति । पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः । समाधि[ः ।]लीनम्वा पुनश्चित्तं प्रगृह्णतः । प्रगृहीतं चित्तं समादधतः । कालेन च कालमध्युपेक्षितः । यत्पापकानामकुशला 1. MS. blurred and illegible; the first line is very dim and its ink is washed out. Page #423 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् नान्धर्माणां पापकाकुशला (ल)धर्मस्थानीयान्वयात् कुशल [त ]: । कुशलान्धर्मान् [5] कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः सम्यगुपनि ( द ) - ध्यायतः । एकाग्रतां स्मृतिमुपस्थापयतः । तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रता: विस्तरेण यावदयं । चित्ताधिपतेयः समाधिः । 317 च । तत्र ये पापकाकु [ 6 ] शला (ल) धर्मस्थानीया धर्मा भवन्ति । अयोनिशो मनसिकुर्व्वतः । त एव कुशलधर्मस्थानीया भवन्ति योनिशो मनसिकुर्व्वतः । तस्यैवं समवस्थानेषु दूरीकृतेषु । समवस्थानप्रतिपक्षे समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मु[7] दा हरन्ति । तस्यैवं भवति । किं सतः सम्बिद्यमानान्पापकान कुशलान्धर्मान् न प्रतिसंवेदयाम्याहोस्विदसतः । असंविद्यमानान्यन्व (न्त्व) हं परिमीमान्से (मांसये) यं । स मीमान्सा (मांसा ) मनस्कारमधि [ 8 ] पति कृत्वा प्रहीणाप्रहीणतां मीमान्स (मांस) - ते । सम्यगेवोपनिध्यापयति । तद्बहुलविहारी च 10A – 6 // [स्पृशति 2 ] || [1] चित्तस्यैकाग्रतां येन च निरभिमानो भवति । पर्यवस्थानमात्रकाच्य (च्च) चित्तं विमुक्तं, 1. MS. dim, ink washed out, letters illegible. 2. Letters illegible, ink completely washed out. 3. MS. photo blurred and indistinct, often illegible. Page #424 -------------------------------------------------------------------------- ________________ 318 श्रावकभूमौ नष्क्रम्यभूमिः न तु सर्वेण सर्वमनुशयेभ्यः । तत्प्रतिपक्षाश्च मे समाधिप्रमुखा: कुशला धर्मा[२] च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति । अयमस्योच्यते मीमान्सा (मांसा)समाधिः । । स तं चतुविधं समाधि[2]मधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु । सर्वेण सर्वमनुशयसमुद्घ (1) ताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (1) धर्माणां समुदागमाय[च्]छन्दं जनयति । व्यायच्छत इति विस्तरेण चतुभिः सम्यक्प्रहाणैः प्रयुज्यते । तथा प्रयुज्यमानस्य तथभूतस्या[3]ष्टौ प्रहाणसंस्कारा भवन्ति'। ये[अ] स्यानुशयसमुद्घाताय च प्रवर्तन्ते । समाधिपरिपूरये च तद्यथा-छन्दः 1. The eight prahana-samskāras are : छन्दः, व्यायाम, श्रद्धा, · प्रस्रन्धि, स्मृति, सम्प्रजन्य, चेतना and उपेक्षा, Asm., p. 73; cp. Ads., VII.34; Adv., p. 359.7 sq. : प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रश्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यमीमांसापरिग्रहसामर्थ्यात्; Asanga further divides these eight dharmas into four sub-groups : व्यावसायिक, अनु ग्राहक, औपनिबन्धिक and प्रातिपक्षिक, ibid, loc. cit. 2. cp. (i) छन्दोऽभिप्रेते वस्तुन्यभिलाषः । अभिप्रेते वस्तुन्यभिलाष इति प्रतिनि यतविषयत्वं ज्ञापितं भवति, अनभिप्रेते छन्दाभावात् । दर्शनश्रवणादिक्रियाविषयत्वेन यदभिमतं वस्तु तदभिप्रेतम् । तत्र दर्शनश्रवणादि प्रार्थना छन्दः । स च वीर्यारम्भसंनिश्रयदानकर्मकः । Tvbh., 10, pp. 30-1; छन्द · · · ·ईप्सिते तत्तदुपसंहता कर्तृ कामता । वीर्यादान सन्निश्रयदानकर्मकः । Asm., p. 6; (ii) व्यायाम is another term for वीर्य, i.e. उत्साह, vide BHSD s.v. Vyāyāma; (contd. on p. 319) Page #425 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम 319 कदाचित्समाधि परिपूरयिष्यामि । अनुशयांश्च प्रहास्यामि । पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायाम(contd. from p. 318) (ii) श्रद्धा कर्मफलसत्यरत्नेष्वभिसंप्रत्ययः प्रसादश्चेतसोऽभिलाषः । श्रद्धा हि विधा प्रवर्तते । सति वस्तुनि गुणवत्यगुणवति वा संप्रत्ययाकारा । सति गुणवति च प्रसादाकारा। सति गुणवति च प्राप्तुमुत्पादयितुं वा शक्येऽभिलाषाकारा। चेतसः प्रसाद इति श्रद्धा हि चित्तकालुष्यवरोधिकीत्यतस्तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्यविगमाच्चित्तं श्रद्धामागम्य प्रसीदतीति चेतसः प्रसाद उच्यते, Tvbh., p. 32; श्रद्धा' ... अस्तित्व-गुणवावशक्तत्वेष्वभिसंप्रत्ययः प्रसादोऽभिलाषः। छन्दसग्नि श्रयदानकमिका, Asm., p. 6; (iv) प्रश्रब्धिः दौष्ठुल्यप्रतिपक्ष: कायचित्तकर्मण्यता। दौष्ठुल्यं कायचित्तयोर कर्मण्यता सांक्लेशिकधर्मबीजानि च। तदपगमे प्रश्रन्धिसद्भावात् । • • • •Tvbh., p. 33; प्रश्रब्धिः . • • कायचित्तदौष्ठुल्यानां प्रतिप्रश्रब्धेः कायचित्तकर्मण्यता सर्वावरणनिष्कर्षणकर्मिका। Asm., p. 6; स्मृतिः संस्तुते वस्तुन्यसंप्रमोषश्चेतसोऽभिलपनता। संस्तुतं वस्तु पूर्वानुभूतम् । आलम्बनग्रहणाविप्रणाशकारणत्वादसंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनरालम्बनाकारस्मरणमभिलपनता। सा पुनरविक्षेपकमिका। आलम्बनाभिलपने सति चित्तस्यालम्बनान्तरे आकारान्तरे वा विक्षेपाभावादविक्षेपकमिका, Tvbh., p. 31; स्मृतिः' . ' 'संस्मृते वस्तुनि चेतसः असंप्रमोषोऽविक्षेपकमिका।, Asm., p. 6; see, Yogasthāna, I; (vi) on सम्प्रजन्य see Yogasthāna, I; (vii) चेतना · · · 'चित्ताभिसंस्कारो मनस्कर्म । कुशलाकुशलाव्याकृतेषु चित्त प्रेरणमिका । ibid, pp. 5-6; cp. Tvbh., p. 24; (viii) cp. Asm., p. 6 : उपेक्षा · · ·सवीर्यकानलोभद्वेषामोहान्निश्रित्य या संक्लिष्ट विहारवरोधिकी चित्तसमता चित्तप्रशठता चित्तस्यानाभोगावस्थितता। संक्लेशानवकाशसन्निश्रयदानकर्मिका।, for details and elaboration, see, Vsm., pp. 322-5 sq., cp. pp. 266-7; see also Vbh. p. 259 sq., 255.56; Psm., pp. 466-76. Page #426 -------------------------------------------------------------------------- ________________ 320 श्रावकभूमी नष्क्रम्यभूमिः विन्यस्त[4]योगस्य विहरतः । उत्तरे[अ]धिगमे । श्रद्धानता। अभिसंप्रत्ययः । तत्र प्रश्रब्धिः। यच्छ्रद्धाप्रमादपूवंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशल (1)धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः । । तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका। ... छंदसं[5]प्रजन्ये। या विपश्यनापक्ष्या प्रज्ञा । तत्र चेतनायाश्चित्ताभिसंस्कारः। प्रहीणाप्रहीणतो मीमान्स (मांस)मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति । ___ तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशल () धर्म (1) स्थानीयेषु चरतः चित्ताभिसंक्लेशश्चि[6]तंगमता। आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा (चो) पेक्षया । इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति । ते चैतेष्टौ (स चैषोऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्द (च्छन्द)श्च, एत (ष) एव यो व्यायामः, इदं वीर्य, या[7] श्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं । या च चेतना, या चोपेक्षा । अय (इदं ? ) मुपादाय । तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः । ये च इमे प्रहाणसंस्काराः प्रहीणे Page #427 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 321 ध्वनुशयेषु, परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाण संस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते (ते)। वीर्य10B-6|| चित्तमीमा//[1]न्सा (मांसा) समाधिप्रहाणसंस्कार समन्वागत ऋद्धिपाद इत्युच्यते'। केन कारणेन ऋद्धिपाद इत्युच्ते। आह । तद्यथा। यस्य पाद: सम्विद्यते सों[अ]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति । एवमेव यस्यैते धर्माः संविद्यन्ते । एष च समाधिः संविद्ययते । परिपूर्णः. [1]स एवं परिशुद्धे चित्ते, पर्यवदाते, अनं[2]गणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति । लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै । एषा हि परा ऋद्धिः, परा समृद्धिः । यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते? )ऋद्धिपाद इति ॥ स एवं समाधिप्रतिष्ठितः। समाधिं निश्रित्य । 1. cp. S. N., IV.228-31, 238, 241; Vbh., pp. 264-75; Psm., - ibid; Vsm., ibid. 2. From here begins the account of the five indriyas; the five इन्द्रियs are श्रद्धेन्द्रियं, वीर्येन्द्रियं, स्मृतीन्द्रियं, समाधीन्द्रियं and प्रज्ञेन्द्रियं, see, S. N., IV.169-75; SVA (pp. 127-31) ad gfraufation of Vbh.; cp. Adv., p. 45, Vs. 76 : ऐश्वर्यार्थो विपश्चिभिरिन्द्रियार्थों विकल्प्यते ।; cp. Asm., p. 30 : विषयग्रहणाधिपतितोपि कुशलप्रबन्धाधिपतितोपि निकायसभागस्थानाधिपतितोऽपि शुभाशुभकर्मफलभागाधिपतितोऽपि, लौकिकवैराग्याभिपतितोऽभिलोकात्तरवैराग्याधिपतितोऽपि इन्द्रियं द्रष्टव्यम् ।। (contd. on p. 322) Page #428 -------------------------------------------------------------------------- ________________ 322 श्रावकभूमौ नैष्क्रम्यभूमिः [अधि] चित्तं शिक्षा[या]मधिप्रशं[3]शिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः । परेषां चाधिगमे शास्तु: श्रावकाणां च यो[अ]भिसंप्रत्ययः। प्रसादः, श्रद्धानता। समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते। कुत्र पुनरस्याधिपत्यं । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यं । ये [अ]पि ते वीर्यादयः[4]तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यं । यावत् प्रतिपत्तये आधिपत्यं । यावत् प्रज्ञया लोकोत्तरधर्मोत्पत्तये । आधिपत्यं । तेनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति ।। या पुनः पूर्वणापरं विशेषाधिगमं सजानत:(संजानतः)। तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, [5]प्रसादः, श्रद्दधानता। सा अनवमृद्यनार्थेन भवाबलमित्युच्यते। केन पुनर्न. (contd. from p. 321) Ada., p. 75 : इन्द्रियार्थः कतमः । बलक्त्वं पटुत्वञ्चेति . . . .; for different interpretations of the word indriya, see AKV, II.1, p. 1 sq.; these five इन्द्रियs are also called the five balas, S. N., IV.214 sq. (balasamyutta); Psm., pp. 425-6; see also Vsm., p. 160. 1. cp. Ada., p. 115 : श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा चेत्युच्यन्ते पंचेन्द्रियाणि । चतुर्वक्षोभ्यश्रद्धेषु या श्रद्धा सोच्यते श्रद्धेन्द्रियं । चतुर्षु सम्यक्प्रहाणेषु वीर्यमुच्यते वीर्येन्द्रियं । चतुर्ष समृत्युपस्थानेषु स्मृत्यसंप्रमोष उच्यते स्मृतीन्द्रियम् । चतुः सत्येषु प्रज्ञोच्यते: प्रज्ञेन्द्रियं इन्द्रियं (इन्दतेः) दक्षत्वात् क्षिप्रत्वात् अग्रियत्वात् । इतीन्द्रियार्थः ।; cp. also, Adv., p. 48. 2. cp. ibid, loc. cit. : श्रद्धादीनि पञ्चबलानि । पापकाकुशलधर्मेंरपरिक्षेयमिति (contd. on p. 323) Page #429 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 323 शक्यते । अवमृदितुं । असंहाया (या) सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा। केनचिद्वा पुनर्लोके, सह धर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूवंगमा ये वीर्यादयस्तेपि[6]बलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते । आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते । __ तत्र यश्च (यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्खेतदवेत्य प्रसादेषु द्रष्टव्यं । तत्कस्य हेतोः । योऽसो सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः । स तद्धेतुकस्तत्प्रत्यस्तन्निदानः । [7] तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा। तत्र द्रष्टव्यमित्युक्तं भगवता। न तु तच्छरीरतां तल्लक्षणतां [I] तत्र वीर्येन्द्रियं चतुर्यु सम्यक्प्रहाणेषु द्रष्टव्यं । (तत्कस्य हेतोः') यानि (तानि) कतमानि । सम्यक्प्रहाणानि 10A-7// यानि दर्शनप्रहातव्यक्लेशप्रहाणाय//[1]प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्तताय पापकानामकुशलानां धर्माणां प्रहाणाय सम्वतन्ते ।। तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्य(contd. from p. 322) बलं । परित्तानि भवन्तीन्द्रियाणि महान्ति भवन्ति बलानि; Asm., p. 74 : यथा पञ्चेन्द्रियाणि तथा पञ्च बलानि । एषां विशेषः तैः विपक्षान्तरायनिर्लेखोऽनवमृद्यतेति बलानीत्युच्यन्ते। cp. Adv., p. 361.3-4. 1. This may be deleted. Page #430 -------------------------------------------------------------------------- ________________ 324 श्रावभूमौ नैष्क्रम्यभूमिः चत्वारि स्मृत्युपस्थानान्यविशेषविशेष मितीमानि विपर्यासप्रहाणाय सम्वर्त्तन्ते । तत्र समाधीन्द्रियं चतुर्षु (स्था) 'ध्यानेषु [2] द्रष्टव्यं । यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) द्रष्टव्यमिति । । तत्र प्रज्ञेन्द्रियं चतुवर्य सत्येषु यत्सत्यज्ञानं चतुर्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते(ते) । श्रामण्यफलप्राप्तते, प (य) पेन्द्रियाणि ' । एवं बलानि वेदितव्यानि । स एषामिन्द्रियाणामेतेषां च बलानामासेवनान्वयाद्भावनान्वयादबहु [3]लीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पा दयति । 3 मृदुमध्याधिमात्राणि । तद्यथा ऊष्मगतानि । मूर्धं गतानि । मूर्धानः सत्यानुलोमाः क्षान्तय: लौकिकान ( द ) ग्रधर्मात्तद्यथा । कश्चिदेव पुरुष: अग्निना अग्निकायं कर्तुकामः । अग्निनार्थी अधरारण्यामुत्तराणि प्रतिष्ठा प्यास [ - ]न्नुत्स [4] 'हते, घटते, व्यायच्छते । तथोत्सहतो, घटतो, व्यायच्छतश्च । तत्प्रथमतो[S]धरारण्यामूष्मा जायते । सैव 1 1. This may be deleted. 2. MS. blurred, letters illegible. 3. Asanga remarks : श्रद्धेन्द्रियेण सत्येषु अभिसंप्रत्ययसमुत्थानं प्रयोगभावना । वीर्येन्द्रियेण सत्येषूत्पन्नस्याभिसंप्रत्ययस्याभिसंबोध्यर्थं व्यायामसमुत्थानप्रयोगभावना । स्मृतीन्द्रियेण सत्येष्वारब्धवीर्यस्य स्मृतिसंप्रयोगार्थमसंमोषसमुत्थानप्रयोगभावना | समाधीन्द्रियेण सत्येषु संप्रयुक्तस्मृते: चित्तैकाग्रतासमुत्थानप्रयोगभावना । प्रज्ञेन्द्रियेण सत्येषु समाहितचित्तस्य प्रविचयसमुत्थानप्रयोगभावना । भावना फलं. • · सत्याभिसमयसमुत्थानतः . ऊष्मगतमूर्धपरिकर्मतश्च क्षान्तिलौकिकाग्र धर्मनिर्हारः ॥ Asm, p. 74; see Adv., pp. 359-61. Page #431 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 325 द्वितीयं योगस्थानम् . 325 चोष्मा। अभिवर्धमाना ऊर्ध्वमागच्छति । भूयस्या मात्रया अभिवर्द्धमाना [1] निरच्चिषमग्नि पातयत्यग्निपतनसमनन्तरमेव चार्जाियते । यथा अच्चिषा उत्पनया (नेन) जातया (तेन) संजातया (तेन) अग्निका[5]यं करोति । यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या। यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति । एवमूष्मगतानि द्रष्टव्यानि । पूर्वंगमानि । निमित्तभूतानि । अग्निस्थानीयानामनासवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये। यथा तस्यैवोष्मण ऊर्ध्व [मा']गमनमेवं मूर्धानो[6] द्रष्टव्याः । यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः । यथाग्ने: पतनं निच्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः। ___ यथा तदनन्तरमच्चिषः (1) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (1) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते। ते पुनः कतमे[7]आह । सप्तबोध्यंगानि'। योऽसौ यथाभूतावबोधः। सम्यक्त्वन्या 1. Added by a separate hand. 2. cp. S. N., IV.61 sq. (bojjhangasamyutta): "सन्तिमे, आवुसो, बोज्झङ्गा। कतमे सत्त? सति सम्बोज्झङ्गो, विरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो.. (p. 67); for an elaborate account of the (contd. on p. 326) Page #432 -------------------------------------------------------------------------- ________________ 326 10B-7 // श्रावभूमौ नैष्क्रम्यभूमि: मावक्रान्तस्य पुद्गलस्यैतान्यंगानि [] स हि यथाभूतावबोधः । सप्तांगपरिगृहीतः । त्रिभि: शमथपक्ष्यः त्रिभिविपश्यनापक्ष्यैरे केनोभयपक्ष्येण [ ] तस्माद्बोध्यंगानीत्युच्यन्ते । तत्र यश्च धर्मविनयः । // [1] यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रश्रब्धिर्यश्च समाधिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [1] स्मृतिरभयपक्ष्या (स् ) सर्व्वत्रगे - त्युच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छैक्षो भवति । प्रातिपदः [1] दर्शनप्रहातव्याचास्य क्लेशाः प्रहीणा भवन्ति । भावनाप्रहातव्या (contd. from p. 325 ) bodhyangas in the theravada Pāli literature, see, Psm., pp. 363-78; Vbh,, pp. 276-84; SVA, pp. 311-20; AS, AKB and AKV, VI.71; Adv., p. 361; cp. AKB; VI. 70 : तत्र धर्मविचयसम्बोध्यङ्ग बोधिः, बोध्यङ्गञ्च सम्यग्दृष्टिमार्गे मार्गांगञ्चेति वैभाषिकाः । Ada, pp. 115-6 (XIV. 12 ) : स्मृतिः धर्मविचयः वीर्यं प्रीतिः प्रश्रब्धिः समाधिः उपेक्षा चेति सप्त बोध्यङ्गानि ।' Asm., p. 74 : सप्तबोध्यङ्गानामालम्बनं कतमत् । चतुर्णामायं सत्यानां यथाभूतता । स्वभावः कतमः । स्मृतिः उपेक्षा च । स्मृतिः संनिश्रयाङ्गम् । धर्मविचयः स्वभावाङ्गम् । वीर्यं निर्याणाङ्गम् । प्रीतिरनुशंसाङ्गम् । प्रश्रब्धिः समाधिरुपेक्षा चासंक्लेशाङ्गम् । असंक्लेशत: असंक्लेशाश्रयतः असंक्लेशस्वभावतश्च । सहायः —— तत्सम्प्रयुक्ताश्चित्तचैतसिका धर्माः । भावना विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं स्मृतिसंबोध्यङ्गम् । ... उपेक्षा संबोध्यङ्गम् । एभिश्चतुभिः पदार्थः चतुःसत्यालम्बना बोध्यङ्गभावना परिदीपिता ॥ यावत् 1. cp. Ada, p. 116 : विविधप्रज्ञाभिः ध्यानसमापत्तिबलप्राप्तिः । सर्व क्लेशहानिः । फलं । cp. also Asm, ibid, भावनाफलं दर्शनहेयानां प्रहारणम् । Page #433 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 327 [2]श्चावशिष्टाः [i]स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंग मार्ग भावयति । तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः । अयं प्रज्ञास्कन्धः । तत्र ये सम्यक्कर्मान्ताजीवाः। अयं शीलस्कन्धः । तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः। ___ केन कारणेनार्याष्टांगो मार्ग इत्युच्य[3]ते । आह। आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगः संगृहीता (:) ॥ अपरिशेषः । सर्व्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः। तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (1) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति । यथा[4]विगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते। तां सम्यग्दृष्टिमधिपतिं कृत्वा। यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा (हिंसा ) संकल्पमय मुच्यते सम्यक्संकल्पः। स चेतावद्वितर्केषु चित्तं 1. see, S. N., IV.361; Vbh., pp. 133-5, 285-90; Psm., pp. 327-31, 334-5; SVA, p. 321 sq. 2. cp. Adv., p. 373, 72, 2. cp. RAK, V.59. 3. Vide, S. N., IV.361; for references, vide PTSD s.v, magga; Psm., 330.12 sq. Page #434 -------------------------------------------------------------------------- ________________ 328 श्रावभूमौ नैष्क्रम्यभूमिः क्रामति । स एवं रूपाद्वितर्काद्वितर्कयति [1] स चेत्पुनः कथायां चित्तं [ 5 ] क्रामति । सम्यग्दृष्टिमधिपति कृत्वा तेने (न) कुशलात्संकल्पां (लसंकल्पां) धर्म्यं कथां कथयति । सास्य भवति सम्यग्वाक् । स चेच्चीवर पिण्डपात शयनासनग्लानप्रत्यय भैषज्य - परिष्कारैरतीथी (र्थी) भवति । तत्पर्येषणाम्वापद्यते । सोभिक्रमः । प्रतिक्रमे संप्रजानमिव (द्वि ) हारी भवत्यालोकितव्यवलोकिते [1] तस्मिजित (संमिजित ) [6] प्रसारिते । सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते निषण्णे । यावन्निद्राक्लम [ प्रति' ] विनोदने संप्रजानद्विहारी भवति । अयमस्योच्यते सम्यक्कर्मान्तः । स तच्चीवरं यावद्भूषज्यपरिष्कारं धर्मेण पर्येषते । यावन्मिथ्या [7][.......]. सम्यगाजीवः । धर्मविवर्जितः सोस्य भवति । ये पुर्नावर तिसंगृहीताः । सम्यक्कर्मान्ताजीवाः । ते अनेन पूर्व्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति । योप्य ( 1 ) पकान्तानि शीलान्युच्यन्ते । केन 10A - 8 // कारणेन दीर्घ // [1] कालं ह्येतदार्याणां सतां सम्यतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वादुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणं । 1. A separate hand adds this. 2. MS, leaf obstructed by another leaf, syllables illegible. Page #435 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 329 सम्वरं प्रतिलभेयं । यदस्य दीर्घ रात्रमिष्टं । कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति । तस्मादापकान्तमित्युच्यते । तथा हि स लब्धेष्वापकान्ते[2]षु शीलेषु, न संप्रजा [ना]नो मृषां वाचं भाषते । न संविध्य प्राणिनं (1) जीविताद् व्यपरोनादत्तमादत्ते [ 1 ] ( 1 ) कामेषु मिथ्या चरति । न चाधर्मेण चीवरादीनि पर्योषते । इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते । यच्च कायकर्म यश्चाजीव: तेपि सम्यग्वाक्कर्मान्ता[3] जीवा इत्युच्यन्ते । पयति । तस्य सम्यगदृष्टिसम्यक्संकल्प ( 12 ) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य । यच्छन्दो ( यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभ: । चेतसः संप्रग्रहः । सातत्यमयमुच्यते । सम्यग्व्यायामशमथः । यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः [4] नवाकारा नवाकारचित्त स्थितिसंग्राहिका [1] इयमुच्यते सम्यक्स्मृतिः । सम्यक्समाधिश्च । 1. cp. Asm., pp. 74-5: सम्यग्दृष्टिः परिच्छेदाङ्गम् । सम्यक्सङ्कल्पः परसंप्रापणाङ्गम् `सम्यग्वाक्कर्मान्ताजीवाः परसंप्रत्ययाङ्गम् । दर्शनशीलाजीवविशुद्धतामुपादाय । सम्यग् व्यायामः क्लेशावरणविशोधनाङ्गम् ।; for a detailed account of the eight mārgāngas, see, AVS, 7, MSS, I.315-6; Vsm., XVI.76-83, see supra, pp. 326-7 sq. 2. May be deleted, Page #436 -------------------------------------------------------------------------- ________________ 330 श्रावकभूमो नष्क्रम्यभूमिः तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः । तत्र सम्यग्वाक्कन्तिाजीवा: चारकरणीये [1] विहारकरणीयं पुनर्द्विविधं । शमथो विपश्यना च [1] तत्र या [5] सम्यग्दृष्टि: । • यश्च सम्यक्संकल्पः। यश्च सम्यग्व्यायाम इयं विपश्यना । तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः। एवं परिशुद्धान् सम्यग्वाक्कन्तिाजीवान्निश्रित्य शमथविपश्यनां भावयति । कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमहत्त्वं, प्राप्नोति ।[6] प्राकर्षिकश्च (कञ्च) भावनामार्गः(ग) [i] कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा . भावनामार्गे व्यवस्थापिताः । इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः,[7] परिचयः । इयमुच्यते बोधिपक्ष्या भावना । 1. cp. Asm., p. 77, para 1; p. 75.4-6. 2. cp. Ada., p. 116 : श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा प्रीतिः प्रश्रब्धिः उपेक्षा संकल्पः शीलं । . . .; for details, see ibid, pp. 116-7 (XIV.14-5); there are seven kramas in the contemplation of the thirty-seven bodhyangas : (contd. on p. 331) Page #437 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 331 तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । त्रोत आपत्तिफलं, सकृदागामिफलं । 10B-8 // अनागामिफलमग्रफ// [1] लमर्हत्त्वं । आह । तंत्र कतमच्छ्रामण्यं " । कतमत्फलं । अपि च पूर्वोत्पन्नस्य फलं मध्यो, विशिष्टो मार्गः, क्लेशप्रहाणं फलं । मार्गस्य पश्चादुत्पन्नो मार्गः । (contd. from p. 330) (i) आदिकर्मक practices the स्मृत्युपस्थान, (ii) ऊष्मगत practices the four सम्यक्प्रहा (धा) us, (iii) मूर्धन् practices the four ऋद्धिपादs, (iv) the pudgals called faf, practice the five indriyas, (v) the तीक्ष्णेन्द्रिय pudgalas develop the five balas; (vi) the pudgalas following the bhāvanāmārga, contemplate upon the seven bodhyangas, and (vii) the pudgalas following the darśanamārga practice the eight mārgāngas, see Ada., p. 117, f.n.; cp. also, AK, VI.70 : आदिकर्मक-निर्बंधभागीयेषु प्रभाविता । भावनायां च दृशि च सप्तवर्गा यथाक्रमम् ।।; RAK, p. 188 : आदिकर्मके स्मृत्युपस्थानानि, ऊष्मगते सम्यक् प्रधानम्, मूर्द्धिन ऋद्धिपादाः क्षान्तौ श्रद्धावीर्यादीन्द्रियाणि, अग्रधर्मेषु बलानि भावनामार्गे ' बोध्यङ्गानि, दर्शनमार्गे मार्गाङ्गानि ।; for details, vide, Adv., p. 362, Vs. 450; AKB, VI; AKV, p. 603 sq. 2. cp, A. K., VI. 51 : श्रामण्यममलो मार्गः, cp. AKV, p. 655 : संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावम् ।; cp. Adv., p. 395: T खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्रोत आपत्तिफलमन्त्यमर्हत्त्वं मध्ये सकृदागाम्यनागामिफले । ; cp. also Ada, p. 126 : चत्वारि श्रामण्यफलानि षड्धर्माः पंचस्कन्धाः प्रतिसंख्यानिरोधः । इति चतुः फलविभागः, see also, p. 127 sq.; on श्रामण्य, cp. AK, VI.54; Ada., pp. 126-7, f.n. Page #438 -------------------------------------------------------------------------- ________________ 332 श्रावभूमौ नैष्क्रम्यभूमिः वा, पुनः [ 1 ] तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया । तद्यथा निर्व्वस्तुकानां क्लेशानाम [ 2 ] पायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं । त्रयाणां तु संयोजनानां प्रहाणाद्व्यस्थापितं । भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्म्मविन [3]य पक्षे च त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः । यया यमादित एव न प्रयुत्यत इत्यादित उ[त् ] तासिका सत्कायदृष्टिः । दुराख्यातेधर्मविनये शीलव्रतपरामर्शः ः । उच्चलितस्यापि मिथ्याप्रतिपादयति । येनार्य मार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकि [4] त्सातश्चोच्च लितश्च भवति । न च मिथ्याप्रतिपन्नः । अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति । ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति । मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं || 2 t 1. श्रामण्यफलानि seems to have been omitted in the MS. 2. cp. Adv., p. 144 : स्रोत आपन्नस्यापि निर्मलज्ञानलाभात् । vide also, p. 302 sq.; MKV(V), p. 211; AKV, p. 492; AKB, V.43; Pu. P., p. 215.27 : तिष्णं यंजोजनानं पहानाय पटिपन्नो पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो । यस्स पुग्गलस्स तीणिसंयोजनानि पहीनानि - अयं वुच्चति पुग्गलो 'सोतापन्नो. Page #439 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 333 ... तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्य[5]जन्म प्रबन्धः । यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति । देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [1] येषां प्रहाणात्परमेक देवभवमभिनिवर्तयत्येकं मनुष्यभवं [1] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते ।। . यदा तु देवभवमेव केवलमभिनिर्वर्त्तयति । इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं[6] व्यवस्थाप्यते ॥ सर्वभवोपपत्तिसंवर्तनीयक्लेश प्रहाणादग्रफलमहत्त्वफलं व्यवस्थाप्यते ।। 1. cp. AK, VI.40; Adv., p. 343 sq.; MKV(V), p. 212; Pu. P., p. 27 : कामरागव्यापादानं तुनुभावाय पटिपन्नो पुग्गलो अना• गामिफलसच्छिकिरियाय पटिपन्नो। यस्स पुग्गलस्स कामरागव्यापादा तनुभूता अयं वुच्चति पुग्गलो ‘सकदागामी' । 2. cp. AK, VI.40; Adv., p. 343 sq.; MKV(V), p. 212; Pu. P., ibid. : कामरागव्यापादानं अनवसेसप्पहानाय पटिपन्नो पुग्गलो अनागामिफलसच्छिकिरियाय पटिपन्नो। यस्स पुग्गलस्स कामरागव्यापादा अनवसेसा पहीना-अयं वुच्चति पुग्गलो 'अनागामी'। 3. cp. समितत्ता हि पापानं समणो ति, Dh. P., p.265; Pu. P., p. 28 : - रूपरागअरूपरागमान उद्धच्च अविज्जाय अनवसेसप्पहानाय पटिपन्नो पुग्गलो ___ अरहत्तफलसच्छिकिरियाय पटिपन्नो। यस्स पुग्गलस्स रूपरागो अरूपरागो मानोउद्धच्चं अविज्जा अनवसेसा पहीना-अयं वुच्चति पुग्गलो 'अरहा'; cp., AK, VI.45 अशैक्षोर्हन्नसौ तदा; Adv., p. 350 (Vs. 434) : तदवाप्तेरशैक्षोऽसावहस्त्रलोक्यसत्कृतः । सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः ॥; cp. Vsm., VII.25 : आरकत्ता हतत्ता च किलेसारीन सो मुनि । हतसंसारचक्कारो पच्चयादीन चारहो । न रहो करोति पापानि अरहं तेन वुच्चती ति ॥; cp. MKV. (V), p. 212; vide अर्हन्तवग्ग of Dh. P., pp. 25-6; vide, PD., pp. 421-2. Page #440 -------------------------------------------------------------------------- ________________ 334 श्रावकभूमौ नैष्क्रम्यभूमिः तत्पुन: सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च । तनुत्वाद् भगवता व्यवस्थापितं । पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलं। पर्यादाय सर्वक्लेशप्रहाणादहत्त्वफल [7]मिदमुच्यते भावनाफलं ।' तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु (लाः) पूर्व[तः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यं । ततः पश्चाच्चित्तस्थितिमधि गच्छन्ति । तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्ते10A-9|| नालम्बनेन प्रयोक्तव्यं । समभा//[1]गचरितस्य तु यत्र प्रियारोहिता । तन्त्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये। न तु चरितविशुद्धये। यथा समभागचरित एवं मन्दरजस्को वेदितव्यः । अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति । सम- . भागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरितत्वरितं चित्तस्थितमधिगच्छति । [2] तत्रोक्तानि पूर्व रागचरितानां पुद्गलानां लिंगानि । समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि। आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिंगानि संविद्यन्ते । यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि । तथा रागादिचरितानां 1. cp. Pu. P., pp. 25-8. Page #441 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् . 335 समप्राप्तानि भवन्ति[3] प्रत्ययेषु सत्सु न प्रज्ञायन्ते । तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः। प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति । तत्र त्रीण्यावरणानि ।' कर्मावरणं। क्लेशावरणं। विपाकावरणं। तत्र कर्मावरणं। पञ्चानन्तर्याणि कर्माणि ।' यच्चान्यदपि किंचित्कर्माणि (कर्म)। [4] सं(r)चेतनीयं । गुरुकर्म, विपक्वविपाकं । मार्गोत्पत्तये । निबद्धकारकं । तत्र क्लेशावरणं। तीव्रक्लेशता । आयतक्लेशता च। या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं । तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद . उपपत्त्यायतने[1] तत्र वा विपाक[5]मभिनिवर्तयति । यत्र वा आर्यमार्गस्य प्रवृत्तिः। तत्रोपपन्नो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति । . सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं । तत्रादि1. cp. Ada., p. 124 (XV.20) : क्लेशः अकुशलकर्म अकुशलकर्मविपाकः । इति त्रीण्यावरणानि । पंच आनन्तर्याणि कर्माणि अत्यन्तगुरुक्लेशेभ्यस्त्रिदुर्गतिविपाकेभ्यो भवन्ति । त्रिषु वस्तुषु चेदेकमपि वस्तु न भवत्यार्यधर्मलाभः । इत्युच्यते आवरणम् ।; cp. AKB, IV.96; SVA, p. 466. 2. cp. AKV, IV.103; see, Vsmt., XIII.90; V.41 : (मातुघातो, पितुघातो, अरहन्तघातो, दुद्वेन चित्तेन तथागतस्स लोहितुपादनं, सङ्घभेदो ति इमानि पञ्च आनन्तरिय कम्मानि)...'; see Patthāna, quoted therein. Page #442 -------------------------------------------------------------------------- ________________ श्रावकभूमौ नैष्क्रम्यभूमिः शुद्धि:, शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [1] तत्र शीलं सुविशुद्धं । दशभिः कारणैर्वेदितव्यम् । तत्र दृष्टि तृप्तिता जाता' [6] श्रदधां ( द्वा) संप्रयोगात् । अधिमुक्तिसंप्रयोगाद्धि तमार्या [ अ ] शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्स (1) प्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता । अस्माद्धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्धानां बुद्धश्रावकाणां च । अनित्यमनुभव [न] मनित्यानि चोपपत्त्यायतना [7] नि । गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते । नो [त्] वसति, न संत्रासमा पद्यते । विगतमायाशाठ्या च या दृष्टि: यया ऋजुको भवति । ऋजुकजातीयः । यथानुशिष्टश्च प्रतिपद्यते । यथाभूतं चात्मानमाविष्करोति । धर्माणां वाऽनित्यतामारभ्य दुःखतां शून्यतामनात्मतामर्थः सुविचिन्तितो [8] भवति । सुतुलितः सूपपरीक्षितः । यद्धेतोरयं निः काङक्षो भवति । निर्विचिकित्सः । द्वेधा पथा गतो विशेषाय परैति । इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा । दृष्टिऋजुतेत्युच्यते । तत्र संभारसंभृतताविस्तरेण संभारः । पूर्व्वमेव निर्दिष्टः समासतः । पुनश्चविधो भवति । 10B9 // पुण्यसंभारो, ज्ञानसंभा // [1] रः, पूर्व्वको, दुष्टधार्मिकश्च । 1. Letters illegible. 336 , N Page #443 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् तत्र पुण्यसभारो येनाप्येतहि आनुलोमिकाः प्रदक्षिणाः । कल्याण परिष्काराः प्रादुराभवन्ति मित्राणि च प्रतिलभते । अनन्तरायश्च प्रयुक्तस्य भवति । तत्र ज्ञानसंभारः । येन मेधावी भवति, प्रतिबलः । सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [ ।]लाभी भवति । आ [ 2 ] नुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः । तत्र पूर्व्वको येनतहि (हि) प [रि' ] पक्वानीन्द्रि याणि लभते । पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा । कुशलो धर्मछ (च्छ ) न्दः । तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति 337 विस्तरेण पूर्व्ववत् । तत्र प्रसादबहु [ 3 ] लता [] न शास्तरि कांक्षति । न विचिकित्सति । प्रसीदत्यधिमुच्यते । यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्व्ववत् । तत्र मेधा यया आशु धर्ममुद्गृह्णाति । चिरेण धर्ममर्थं च न विस्तारयति । आशु धर्ममर्थं च प्रतिविध्यति । 1. पुण्यसंभार is the term denoting the five Pāramitās except the Prajñāpāramitā, vide MSA, XVIII.38-9. 2. This is the Prajñāpāramitā, vide, MSAB, VI.6, XVI. 19-20; XVIII.38-9. 3. Syllable damaged by pin-hold. Page #444 -------------------------------------------------------------------------- ________________ 338 श्रावभूमी नैष्क्रम्यभूमिः तत्र कृतपुण्यता । यया अभिरूपो भवति । दर्शनीयः । प्रासादिको [4]दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति । महापुण्यो, लाभी चीवरादीनां । स सत्कृतो, गुरुकृतश्च । राजादीनां । तत्र गुणान्वित इति । गुण अल्पच्छतादयो वेदितव्याः । यथोक्तं श्रमणालंकारे। तैरयं प्रकृत्यैब समन्वागतो भवति । इतीमान्येवं भागीयानि मन्दरजस्कस्य [5]पुद्गलस्य लिंगानि वेदितव्यानि ।। तत्र षट् पुद्गलपर्यायाः । तद्यथा श्रमणो, ब्राह्मणो ब्रह्मचारी, भिक्षुयंति [:], प्रव्रजितश्चेति । तत्र चत्वारः श्रमणाः । मार्गजिनः । मार्गदेशिकः । मार्गजीवी । मार्गदूषी च । तत्र यः सुगतः स मार्गजिनः । यो धर्मवादी स मार्गदेशि [6]कः । तत्र यः प्रतिपन्नः । स. मार्गजीवी । यो मिथ्याप्रतिपन्नः स मार्गदृषी । सुगतश्चोच्यते । योशेषं रागद्वेषमोहक्षयमनुप्राप्तः । 2. धर्मवादी । यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय 1. supra (Ys., I), p. 155 sq. 2. cp. Vsm., VII. 33 : सोभरणगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा च तत्ता सुगतो । गमनम्पि गतं ति वुच्चति तञ्च भागवतो सोभणं परिसुद्धमनवज्जं । किं पन तं ति ? अरियमग्गो । तेन हेस गमनेन खेमं दिसं असज्जमानो गतो ति सोभणगमनत्ता सुगतो । सुन्दरञ्चेस ठानं गतो अमतं निब्बानं' ति सुन्दरं ठानं तत्ताधिगतो । see also VII.34-5. Page #445 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् प्रतिपन्नः । दुःशील [ : ], पापधर्मा, मिथ्या प्र[7]तिपन्नः । अपि च । शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते । दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्न (T) : । श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च । ये सांकेतिकं धर्मविनयं धारयन्ति । धर्मनेत्री प्रवर्त्तयन्ति । इम उच्यन्ते मार्ग [8]देशिकाः । तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः ( मार्गदेशिका : ) । कृतिका: शिक्षाकामाः । अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै [ । ] इम उच्यन्ते 11A - 1 // मार्ग जीविनः । // [1] अप्येषामूष्मा येने [य]मस्य' आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते । तेनोच्यन्ते मार्गजीविन इति । तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रह्मचारी [ ब्रह्मचारी 2 ] (रि) प्रतिज्ञः । अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः । येनायमभव्यो भवत्य प्रतिबलः । अभाजनभूतो मार्ग |[2] स्योत्पत्तये । सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमाने 1. A mistake for येने [द] मस्य. 2. Added by a separate hand in a footnote. 339 Page #446 -------------------------------------------------------------------------- ________________ 340 श्रावभूमौ नैष्क्रम्यभूमिः धिगमे [] तस्मान्मार्गदूषीत्युच्यते । इदं च सन्धायोक्तं भगवता । इह कतमः श्रमणः । इह यावच्चतुर्थः । शून्याः परप्रवादाः । श्रमणैब्रह्मणैश्च । यत्रार्याष्टांगो मार्गः प्रज्ञायते । तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ॥ [ 3 ] a(य) त्रयो ब्राह्मणाः । तद्यथा जातिप्रतिपत्तिब्राह्मणश्च । जातिब्राह्मणः तत्र ब्राह्मणः । संज्ञाब्राह्मणः । जातिब्राह्मणः । योयं कुलजातो, योनिजो, मातृसम्भूतः । उत्पन्नो मातृतः, पितृतः । तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, सम [[]]ज्ञा, प्रज्ञप्तिर्व्यवहारः । प्रतिपत्ति कृतार्थः । ब्राह्मणः । योत्यन्तनि (न्तं ) भवति [4] वाहिता भवन्त्यनेन पापका अकुशला' धर्माः । 1. cp. A. N., II.253 : इधेव, भिक्खवे, पठमो समरणो, इध दुतियो समणो, sa ततिय समरणो, इध चतुत्थो समरणो, सुना परप्पवादा समणेहि अञ्ञेही ति - एवमेतं, भिक्खवे, सम्मा सीहनादं नदथ |; cp., D. N., II. 116-7 : यस्मि खो, सुभद्द, धम्मविनये अरियो अट्टङ्गिको मग्गो न उपलब्भति समगोपि तत्थ न उपलब्भति । दुतियोपि तत्थ समणो न उपलब्भति । ततियोपि ••• चतुथो पि न उपलब्भति । यस्मिच खो, सुभद्द, धम्मविनये अरियो अङ्गको मग्गो उपलब्भति, समणोपि तत्थ उपलब्भति । दुतियोपि ततियोपि • चतुत्थोपि तत्थ समरणो उपलब्भति । इमस्मि खो, सुभद्द, धम्मविनये अरियो अट्टङ्गको मग्गो उपलब्भति । इधेव सुभद्द, समणो, इध दुतियो समणो, इह ततियो समरणो इह चतुत्थो समणो । सुञ्ञा परप्पवादा समभि अञ्ञेहि । इमे च सुभद्द, भिक्खू, सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा' ति । 2. वाहित पापोति ब्राह्मणो Dh., p. 388; cp. ibid, 267 : पापं वाहित्वा चरति स वे भिक्खुति; वन्तमलो थेरो, ibid, Vs. 269; cp. also, Vs.263; see, Brāhmanavagga of Dh. P . ; Ada., p. 126, f.n.; for reference, vide, PTSD, s. v. brāhmana. Page #447 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 341 यथोक्तं न कार्य ब्राह्मणस्यास्ति । कृतार्थो ब्राह्मणः स्मृत इति। ___ तत्र त्रयो ब्रह्मचारिणः। तद्यथा विरतिसमादायो। तदन्तरप्रहायी, तदत्यन्तप्रहायी च । तत्र विरतिसमादायी। यो ब्रह्मचर्या [त्]पुनर्धर्मात्प्रतिविरतो भवति । समादत्तशिक्षः। तत्र तदन्तरप्रहायो यो लौ[5]किकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायो। तद्यथानागामी। अर्हत्वात्पुनः (अर्हन्वा पुनः) । तत्र पञ्च भिक्षवः। भिक्षतीति भिक्षुः। प्रतिमाभिक्षुः। संज्ञाभिक्षुः। भिन्नक्लेशत्वाद्भिक्षुः । ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः ॥ - तत्र त्रयो यतयः। दौःशील्यसंयमाद् यतिः । योकुशलाद् वाक्कायकर्मणः [6] प्रतिविरतः । विषयसंयमाद्यतिः। य इन्द्रिये गुप्तद्वारः। आरक्षितस्मृतिः। निपकस्मृति [:1] विस्तरेण पूर्ववत् । क्लेशसंयमाद्यतिः। यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च । वितर्क व्यापादविहि[तं] वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि [7]नरयिकानि (णि) । दुर्गतिगामी नि] (1) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति। प्रजहाति। विशोधयति । व्यन्तीकरोति । सोयं द्विविधः क्लेशसंयमो भवति । Page #448 -------------------------------------------------------------------------- ________________ 342 श्रावकभूमौ नष्क्रम्यभूमिः [1....... पर्यवस्थानसंयम, उभयसंयमश्च ॥ तत्र द्वौ प्रवजितौ। स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च । तत्र स्वाख्यातधर्मविनयः । भिक्षुभिक्षुणी, [8]शिक्षमाणा, श्रामणेर[:], श्रामणेरी। अपि च प्रवाजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रवजित इत्युच्यते। परमार्थतः । तत्र दुराख्यातधर्मविनयः । तद्यथा तीथिक[:], परिवाजो (वाड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति । यो वा पुनरप्येवंभागीयः। तेनाहं (ह) 11B-1// श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव/[1] ...............................................1] र–च। कालप्रभेदः दीर्घकालभावितमार्गों, न दीर्घकालभावितमार्गश्च । इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति । यद्वा संप्र[2] [1.......... ..........'] ज्ञ उपायज्ञ[:]कुशल इत्यर्थः । सातत्यपक्षे प्रयोगो(गः) साततिको निपक्व इत्युच्यते । दीर्घकालभावितभावित' [3] ............1] त्रयेण भेदेन । योगप्रयोगकालभेदेनाप्तानां . पुद्गलानां व्यवस्थानं यस्तावपुद्गलः अपरिपक्वेन्द्रियः। स तावदुपाय ज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति । 1. MS. damaged, torn on sides. 2. Syllables illegible. May also be महासंप्र. 3. Syllables illegible. Page #449 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् ध्याय्यस्य धर्मस्य कुशलस्य । तत्र परिपक्वेन्द्रियश्च [4] [.......] ज्ञो भवति परिपक्वेन्द्रियो भवति । उपायज्ञो न क्षिप्राभिज्ञो भवति । तत्र परिपक्वेन्द्रियो भवत्युपायज्ञो, न साततिको, न कृतपरिचयः । . भवति । 343 न तावत्कृतस्वार्थो पायज्ञः । कृतकृत्यः । यश्च परिपक्वेन्द्रियो भवत्युसाततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति । [ 5 ] क्षिप्राभिज्ञश्च । कृतस्व कार्यश्च भवति कृत्यकृत्यः ॥ तत्र चत्वारो मारा : 2 संबहुलानि मारकर्माणि । 1. MS. damaged. Letters missing. May be restored as : अपरिपक्वेन्द्रियश्च पुद्गलः । अपरिपक्वेन्द्रियः क्षिप्राभि. 2. Māra represents the evil spirit of hindrance in the acquisition of kuśala dharmas and specially Nirvāṇa. In the Pali canons and the Buddhist Sanskrit literature, Māra has been described as the 'lord of the evil forces, as the tempter' and as the "ruler of the highest of the Kamadevaloka, (the paranim mitavasavattidevaloka)' dividing 'with Sakka (Indra) the sovereignity of the Kāmāvacaradevaloka. Like Sakka and Mahābrahman he is possessed of vast powers and reigns with great magnificence in his devaloka." (Childers, PED, p. 241 ); on māra, see, Hardayal, Boddhisattva Doctrine in Buddhist Sanskrit Literature, pp. 64, 74, 306-16; A. E. Windisch, “The Mara” (quoted by Hardayal, ibid, loc. cit.); B. C. Law : ( contd. on p. 344 ) Page #450 -------------------------------------------------------------------------- ________________ 344 श्रावभूमी नैष्क्रम्यभूमिः : वेदितव्यानि योगिना । यो ते च परिज्ञाय परिवर्जयितव्याः । तत्र चत्वारो माराः । तद्यथा-स्कन्धमारः, क्लेशमारः, मरणमारः । देवपुत्रमारश्च । पंचोपादानस्कन्धाः स्कन्धमारः । धातुकावचराः क्लेशाः । तेषां तेषां सत्त्वानां । तस्मात्तस्मात्सत्त्वनिकाया: य (याद्य) न्मरणं कालक्रिया (contd. from p. 343) Conception of Māra in Buddhist literature; the four māras have been enumerated in the Pali literature (see, Childers, PED, p. 241 ); Buddhaghosa mentions five māras, Vsm., VII.59 : सङ्ख्पतो वा पञ्च किलेस - खन्धअभिसङ्खार- देवपुत्त- मच्चुमारे अभञ्जि, तस्मा भग्गत्ता एतेसं 'भगवा' वुच्चति ।; the Mahāyāna and the Buddhist Sanskrit Texts omit afar from this list; see, Dh. Sam., 80, MSS, I.335 : चत्वारो माराः । तद्यथा—स्कन्धमारः, क्लेशमारः, देवपुत्रमार, मृत्युमारश्चेति, SS, p. 109.28; see also, AKV, II, p. 16 (II.10); AKB, II.10-a; on मारकर्म, see, Śs, pp. 31-3 : संक्षेपाद्धर्मभाणकधर्मश्रवणिकयोर्या काचिद्विधुरता, सर्व्वं तन्मारकर्म । ( PP); यावदकुशलधर्मानुवर्त्तनता, कुशलधर्मोत्सर्गश्च सर्वं तन्मारकर्मेति । ( आर्य गगनगंजसूत्रम्, p. 31); the eleven माराङ्कुशs have also been mentioned (ibid, p. 32 ) ; cp. also, ibid, loc cit. : गगनगञ्जसूत्रे ऽभिहितम् — अकालप्रतिकाङ्क्षणता मारकेर्मेति; cp. also, ibid, p. 33 : कथं • बोधिसत्त्वो मारकर्मपरिहारोपायकुशलो भवति ? इह बोधिसत्त्वो कल्याणमित्रं सर्व्वेण सर्व्वं परिवर्जयति । • अप्रतिरूपदेशवासं लोकायतमन्त्रसेवनभावनां लाभसत्कारपूजोपस्थानबहुमानं 'परिवर्जयति । ये चान्ये उपक्लेशा बोधिपक्ष्यमार्गान्तरायिकास्तान्परिवर्जयति । तेषां च प्रतिपक्षं भजते ।; see, ASPP, XI ( मारकर्मपरिवर्त) pp. 115-24; AAA, pp. 430-4; cf. LV, XXI ( मारधर्षणपरिवर्तः) pp. 218-49; BÇAP, IX.36, p. 199 ; चतुर्मारजयाज्जिनो भगवान् । अतश्च Page #451 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 345 मरणमारः। योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः। निश्चयप्राप्तः अन्तरायमुपसंहरति । व्याक्षेपकरणे। अयमुच्यते देवपुत्रमारः। तत्र यत्र च म्रियते । [7] यश्चासौ मृत्युर्येन च मृत्युं नमयति, कामयत्यन्तरायिकेन वस्तुना [1] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः। ... तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते। क्लेशां (शान्) जनयत्यायत्यां जातश्च म्रियते। च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः। कालक्रिया स्वभाव एव मृत्युः । देवपुत्रमारश्च मरण [8] समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति । येन नैव वा शक्नोति मरणधर्मातां समतिक्रमितुम् ॥ कालान्तरेण वा समतिकामति । तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः ॥ इहस्थस्तत्रोपपन्नो वा, [अ]वशगतः । पुनर्यः अवीतरागः । तत्र यो वीतरागः (1) एव हस्तगतो यथाकामं करणी[9]यः। वीतरागो वा पुनर्बद्धो मारबन्धनैः । अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती (न्ता) इमां (म) धातुम् (धातुम्) । तत्र मारकर्माणि। यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नष्क्रम्योपसंहितः। कामग्रे Page #452 -------------------------------------------------------------------------- ________________ 346 श्रावकभूमौः नष्क्रम्यभूमिः 11A-2|| धमधिपतिं कृत्वा प्रवर्तन्ते । वेदितव्यं मारकम//[1] तदिति । इन्द्रियैर्गुप्तद्वारस्य विहरतः। यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मतदिति । एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति । भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो [2]गमननुयुक्तस्य विहरतः । निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । तथा संप्रजानविहारिणो विहरतः । अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति। लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति। बह्वर्थतां (तायां), बहु[3]कृत्यतायां, चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रवजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति। वेदितव्यं मारकमैतदिति ।। तथा बुद्धे, धर्मे, संधे, दुःखे, समुदये, निरोधे, मार्गे । इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते । वेदितव्यं मारकमैतदिति । अर[4]ण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो. वा, महान्तम्भयभैरवं पश्यत्युत्]ित्रासकरं रोमहर्षणं । ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्या Page #453 -------------------------------------------------------------------------- ________________ द्वितीयं योगस्थानम् 347 योनिश: (1) शुक्लपक्षाद्विच्छिन्दयति । कृष्णपक्षे च समादापयति । वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तं प्र[5]स्कन्दति । मात्सर्ये महेच्छतायां। असन्तुष्टौ, क्रोधोपनाह (1) कुहनालपनादिषु । - श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगं ॥ ___तत्र चतुभिःकारणः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति। [6]तद्यथा इन्द्रियसमुदागमेन । अनुलोमाववादेन । समाधिदुर्बलतया च । इन्द्रियाणि चेन्न समुदागतानि । आनुलोमिकश्चाववादो भवति । समाधिश्च केवलवान् । एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति । अववादश्च नानुलोमिको भवति । समाधिश्च बलवान् भवति । एवमारम्भो वि[7]फलः । इन्द्रियाणि चेत्समुदागतानि । स अववादश्चानुलोमिको भवति । समाधिश्च दुर्बलो भवत्येवारंभा (वमारम्भो) विफलः। इन्द्रियाणि चेत्समुदागतानि भवन्ति । अ[T]नुलोमिकश्चाववादो भवति । समाधिश्च दुर्बलो भवत्येव[म]रम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादः। समाधिश्च बलवानेवम Page #454 -------------------------------------------------------------------------- ________________ 348 श्रावकभूमौ नष्क्रम्यभूमिः [8] स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैविफलो भवति। विभिरेव कारणः सफलः ॥ उद्दानं ॥ पुद्गलास्तद्व्यवस्थानं अथो आलम्बनेन च । अववादश्च शिक्षा च तथा शिक्षानुलोमिका[:] [1] योगभ्रंशश्च योगश्च मनस्कारश्च ' योनिशः । करणीयं भावना च फलं पुद्गलपर्यायः ।। 118-2|| मारश्च मारक//[1]र्माणि आरम्भो विफलो भवेत् ॥ . ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ।। Page #455 -------------------------------------------------------------------------- ________________ BOOK III तृतीयं योगस्थानम् Page #456 --------------------------------------------------------------------------  Page #457 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मकेन (ण) । तत्प्रथमकर्मिकेन (ण) योगज्ञ, आचार्यो वा उपाध्यायो वा, पुरुषो, गुरुस्थानी [2] यो वा, वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः । अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भकिंकुश लगवेषिणा । नात्मोद्भावनार्थं । आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति । न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृ [3]त्वा, दक्षिण जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः । अहमस्मि (स्मि ) योगेनार्थी, योगं आदिवानुकम्पामुपादाय । तया । इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तु Page #458 -------------------------------------------------------------------------- ________________ 352 atrasant क्रम्यभूमिः कामः । श्लक्ष्णश्लक्ष्णै[4]र्व्वचनपथै' रुद्वेजयितव्यः' । संप्रहर्षयितव्यः । प्रहाणे चानुशंसो वर्णयितव्यः । साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं ) प्रमादापगतायां प्रजायां, विषयनिम्नायां विषयाध्यवसितायां अप्रमा प्रयोक्तुकामः । अपायधारकुप्रविष्टायामपाय धारकान्निर्गन्तुकामः । रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तु [ 5 ] कामः । संसारमहादावीदुगमार्गप्रविष्टानां (यां) निस्तर्तुकामः । क्लेशकुशलमूलमहादुभिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः । क्लेशतस्करमहाभयानुगतायां । निर्व्वाणं क्षेममनुप्राप्तुकामः । क्लेश महाव्याधिग्रस्तायां परममानो निर्वाणमनुप्राप्तुकामः । चतुरोत्मा (घा) नुस्रोतोपहतायामो[6]घानुतर्त्तुकामः । महाविद्यानुकारप्र विष्टायां महाज्ञान [T] लोकमनुप्राप्तुकामः । (त्र ) त्वमायुष्मन्नेवं प्रयुज्यमानः । समोहं च राष्ट्रपिंडं परिभोक्ष्यते । शास्तुर्वचनकरो भविष्यसि । अनिराकृतध्यायी, विपश्यनया समन्वागतः । बृहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः । अविगर्हितो वि [7] ज्ञः । सब्रह्मचारिभिस्तुल्यहिताय प्रतिपत्रः । परहिताय, बहुजनहिताय, लोकानुकम्पायै, अन्य- . 1. Wayman reads पथैः. 2. Wayman reads उद्धेजयितव्यः and emends it as उत्तेजयितव्यः. 3. Wayman reads चानुशंसं. Page #459 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 353 अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः । संहर्षयित्वा (संहj) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः। कश्चि (च्चि)दायुष्मानेकान्तेन बुद्ध[8]शरणं गतो, धर्म, संघ, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्याना मुद्देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च । 11A-3|| अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा//[1]धिमुक्तं चित्तं । निर्वाणाभिप्रायश्च प्रबजितः । सचेत्कृष्ट ओमिति' प्रजानाति । तत' उत्तरि चतुर्षु स्थानेषु चतुभिः कारणैः समन्वेषितव्यः । प्रणिधानतः समन्वेषितव्यः। गोत्रत, इन्द्रियतः। चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः। ____ तत्र कथं पृच्छया प्रणिधान[2]तः समन्वेषितव्यः । एवं परिप्रष्टव्यः । कुत्रायुष्मान् कृतप्रणिधान 1. Wayman adds here उत्तेजयित्वा (उत्तेज्य) on the basis of the Tib. trans. (Yan dag par gzen bstod parbya). 2. Wayman reads ऋजी and emends it as चर्जी. 3. Wayman reads yoorafafar and emends it as you gafafati 4. Wayman reads तत्र. Page #460 -------------------------------------------------------------------------- ________________ श्रावभूमी नैष्क्रम्यभूमिः इति । श्रावकयाने, प्रत्येकबुद्धयाने, 'महायाने [1] 1. cp. SPS, p. 55 : तत्र केचित्सत्त्वा परघोषश्रवानुगमनमाकाङ्क्षमाणा आत्मपरिनिर्वाण हेतोश्चतुरार्य सत्यानुबोधाय तथागतशासनेऽभियुज्यन्ते । ते उच्यन्ते श्रावकयानमाकाङ्क्षमाणाः । अन्ये सत्त्वा अनाचार्यकं ज्ञानं दमशमथमाकाक्षमाणा आत्मपरिनिर्वाणहेतोर्हेतुप्रत्ययानुबोधाय तथागतशासनेऽभियुज्यन्ते, ते उच्यन्ते प्रत्येकबुद्ध्यानमाकाङ्क्षमाणाः ।' • अपरे पुनः सत्वाः सर्वज्ञज्ञानं बुद्धज्ञानं स्वयंभू ज्ञानमनाचार्यकं ज्ञानमाकाङ्क्षमाणा बहुजनहिताय बहुजनसुखाय ‘सर्वसत्त्वपरिनिर्वाणहेतोस्तथागतज्ञानबलवंशारद्यानुबोधाय शासनेऽभियुज्यन्ते । ते उच्यन्ते महायानमाकांक्षमाणा: 1; cp. also, p. 204 .: अत्र प्रज्ञापारमितायां सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि । तानि पुनरनिमित्तयोगेन अनुपलम्भयोगेन अनुत्पादयोगेन यावत्पुनः लोकव्यवहारेण अपरमार्थ योगेन । इति विस्तरः ।, (quoted from प्रज्ञापारमिता ); also, उक्तं च तथागत 354 बुर्द्ध: प्रत्येकबुद्धैश्च श्रावकैश्च निषेविता । मार्गस्त्वमेका मोक्षस्य नास्त्यन्य इति निश्चयः ॥ ; see on श्रावकयानिक, प्रत्येकबुद्धयानिक and माहायानिक पुद्गल Asm., p. 87; cp. also pp. 93-4 (अभिसमय); on the relation and development of the three yānas, see, R. Kimura, A Historical Study of the Terms Mahāyāna and Hinayana and the origin of Mahayana Buddhism, JDL, XII(1925); Dutt, AMB, p. 80 sq. ; Śānti Bhikşu, Mahāyāna, Chapter I; Mm. Dr G. N. Kaviraja, BDD, Introd., pp. 14-6; Maitreyanātha and Asanga give the following distinctions of Mahāyāna from Hinayana (or śrāvakayāna) : आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यद्धीनं हीनमेव तत् । MSA, I. 10; श्रावकयाने हि आत्मपरिनिर्वाणायै वाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसम्भारसंगृहीत उपस्तम्भः कालेन चाल्पेन तदर्थप्राप्तिर्यावत्रिभिरपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । MSAB, p. 4; cp. also, प्रतिपत्तेर्द्वयोस्तथा । आलम्बनमहत्वञ्च ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ (contd. on p. 355) Page #461 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम 355 - स यत्र यत्र कृतप्रणिधानो भविष्यति । त चै(ब) वात्मानं व्याकरिष्यति । एवं पृच्छया प्रणिधानतः समन्वेषितव्यः । कथं पृच्छया गोत्रमिन्द्रियं चरितं च [1] समन्वेषितव्यं । स एवं परिप्रष्टव्यः । [3]आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा[1]किं गोत्रोहं । कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः । अथ द्वेषचरितः। एवं तावद् • वितर्कविचारित (विचारचरित) इति । स चेत्स प्राज्ञो भवति । पू(पौ)पिर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति । निमित्तीकृतं [1] तञ्चै(च्चैव)व व्याकरोति। [4]स चेत्पुनर्युक्तो भवति । न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति । . ततश्चरितं चोपलक्षितं भवति । स पृष्टो न व्याकरोति । तस्य तत उत्तरकालं कथया तावत्रीणि समन्वेषितव्यानि । तस्य पुरस्ताच्छावकयानप्रति(contd. from p. 354) उदागममहत्वञ्च महत्त्वं बुद्धकर्मणः । एतन्महत्त्वयोगाद्धि महायानं निरुच्यते ॥ ibid, XIX.59-65, see p. 171; also, Vs.61-2; MVS, V.1-31; cp. also, Bodhi, pp. 201-2, p. 199, para 2; cp. also, Dvādaśamukhaśāstra, Introductory remarks of Ch. I. (प्रतीत्यसमुत्पादपरीक्षामुखम्). 1. MS. seems to have omitted here charfe. 2. यानानि may be added here. Page #462 -------------------------------------------------------------------------- ________________ 356 'श्रावकभूमो नष्क्रम्यभूमिः । संयुक्ता कथा करणीया। 'चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां [5]कथ्यमानायां स चेच्छावकगोत्रो भवत्यत्यर्थ तया कथया प्रीयते । हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति । (न) प्रसीदति नाधि (अधि)मुच्यते। महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्र: सोत्यर्थं प्रीयते । हृष्यते। यावत्प्रसीदत्यधिमुच्यते। श्रावकप्रत्येकबुद्धस्तु न तथा। स चे[6]त्पुन: मृद्विन्द्रियो भवति। सोत्यर्थञ्च प्रीयते। धर्मस्य चार्थस्य चोपलक्षणाय । उद्ग्रह्णाय, प्रतिवेधाय च । मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु। आशु धर्म चोपलक्षयत्युद्गृह्णाति । प्रतिविध्यति। गम्भीरायामपि कथायां कथ्यमानायां । स चेत्पुन[] रागचरितो 11B-3|| भवति । स प्रसदनीयायां कथायां कथ्यमानाया//[1] . मत्यर्थं प्रसीदति रमते। का (या)व त (द्) ध्यानं प्रविशति । चाप्ता च मग्रु (अश्रु? ) प्रपातं च स्निग्धसन्तानतां, मृदुचित्तता, द्रवचित्ततां चोपदर्शयति । सचेद् द्वेषचरितो भवति । निर्वेधिकायां कथायां कथ्यमानायां निर्वाणप्रतिसंयुक्तायां निरामिषमुत्]ित्रस्य संत्रासमापद्यते। यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम् । स चे [2]त्स धर्मानुचरितो भवति। जानात्यर्थं शुश्रूषते । न श्रोत्रमवदधाति । न तथा प्रज्ञाचित्तमुपस्थापयति । Page #463 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् स आवजितोऽपि न तथा सानुकारमनुप्रयच्छति । चेत्पुनर्विचरितो ( विचारानुचरितो ) भवति । तस्य स्ववहितस्यापि चित्तं विक्षिप्यते । दुर्गृहीतग्राही भवति । न दृढं गृह्णाति । न स्थिरं, उद्गृहीतञ्च नाशयति । न पु[ 3 ]न [ : ] कय (थ) या परिपृच्छन कश्च भवति । एवं कथया । गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । कथं चेष्टया [1] यानि पूर्वोक्तानि लिंगानि । श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते । तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । 357 तत्र कथं चेतः पर्यायज्ञानेन' गोत्रेन्द्रि [4] यचरितानि समन्वेषितव्यानि । यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [ 1 ] स तेन परचित्तज्ञानेन - गोत्रमिन्द्रियं चरितं च यथाभूतं प्रजानाति । 1. चेतः पर्यायज्ञान is the knowledge of the minds (cittāni) of all the beings and is derived by the Buddha or bodhisattva, see, Bodhi, p. 49 : तत्र चेतः पर्यायज्ञानं बुद्धबोधिसत्त्वानां कतमत् । इह बोधिसत्त्वो वा तथागतो वा परेषां ... • सत्त्वानां चित्तं जानाति । विगतक्लेशपर्यवस्थानमपि क्लेशसानुबन्धं सानुशयमपि क्लेशनिरनुबन्धं निरनुशयमपि मिथ्याप्रणिहितमपि क्लिष्टमपि “सम्यक् प्रणिहितमपि हीनमपि, कामधातूपपन्नानां सर्वसत्त्वानामन्ततो मृगपक्षिणामपि मध्यमचित्तं प्रणीतं सुखं दुःखं ''अदुःखासुखवेदनासम्प्रयुक्तमपि चित्तं जानाति । 'सा पुनरियमभिज्ञा बुद्धस्य बोधिसत्त्वानामिन्द्रियपरापरज्ञानाय सत्त्वानां नानाधिमुक्तिज्ञानाय नानाधातुचरितज्ञानाय यथायोगञ्च प्रतिपत्सु चित्रासु निर्वाणपुरः सरीषु सम्यक् सन्नियोगाय । इयमस्याः कर्म वेदितव्यम् ।। .... Page #464 -------------------------------------------------------------------------- ________________ 358 श्रावकभूमौ नष्क्रम्यभूमिः एतानि चत्वारि स्थानान्येभिश्चतुभिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते । तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः (यां'), [5] आवरणविशुद्धौ, मनस्कारभावनायां च। तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति । तत्र चाप्रमादविहारी भवत्यपपरिणाय' बुद्धानुशिष्टस्य च बुद्धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्षापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रस)यति । एवमयमविगताच्छीलप्रतिसम्वराच्छि' [ 6 ]क्षामार्गान्न परिहीयते। अनधिगतं च शिक्षामार्गमधिगच्छति । यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, 11A-4// पूर्वरात्रापररात्र जागरिकानुयोगः, संप्रजानद्विहा//[1] रिता, एवं यावच्छ्मणालंकार इति ।' यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति । सतं वा रक्षत्युत्तरि (रं) च प्रविभागस्य प() रिपूरये। यथोक्ताद्भूराधिककसमुदाचाराय' [च्]छन्दजातो विहेरयु(रेत् ) मु (मू) कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः। स एवं हानभागीयांश्च धर्मान् [2]विरज्यति, शेषभागीयांश्च धर्मान् प्रति षेवमाणः प्रविविक्तविहारी भवति । 1. Wayman reads चित्तकाग्रतायां. 2. This seems to be a corrupt form of परिणीय(?). 3. Too dim and indistinct, text not readable in a correct 4. See, Yogasthāna, I, p. 9, 36sq. form. Page #465 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 359 - प्राविवेक्यं कतमत् ।' या स्थानसम्पदीर्यापथसम्पत् । तत्र स्थानसम्पत्तद्यथा। अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते । तत्र वनप्रस्थं वृक्षमूलमित्यु[3]च्यते । तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते । तदिदमभिसमस्य स्थानं वेदितव्यं । यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि। स्थानसम्पत्पुनः पञ्चविधा। इह स्थानमादित एवाभिरूपं भवति । दर्शनीयं [4] प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूल, न स्थाणुकण्टकधानं । न बहुपाषाणशर्करकपाल। यत्रास्य दृष्टवा चित्तमभिप्रसीदति । वासाय, प्रहाणाय, प्रयोगाय । हृष्टचित्तः । प्रमुदितचित्तः। प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् । पुनरयं (रिद)[5]न दिवा अल्पविलोकं भवति । रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् । यत्पुनरपरं सिंहव्याघ्र-द्वीपि-तस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति । यत्र विश्वस्तो निःशंकितमानसः । सुखं स्पर्श विहरति । इतीयं तृतीया स्था[6]नसम्पत् । 1. See, ibid, p. 12, Page #466 -------------------------------------------------------------------------- ________________ 360 श्रावभूमौ नैष्क्रम्यभूमि: पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्चीवरादयः । ते [अ]त्राल्पकृच्छ्रेण सम्पद्यन्ते । येनायं पिण्डकेन न क्लाम्यति । यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् । पुनरपत्रं (रं) कल्याणमित्रपरिगृहीतं भवति । तद्रूपा अत्र विज्ञा: सब्रह्मचारिणः प्रतिवसन्ति । येस्याकृतानि नोत्तानीकुर्व्वन्ति । गंभी[7]रं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति । ज्ञानदर्शनस्य विशुद्धये । इयं पश्वमी स्थानसम्पत् । तत्र कतमा ईर्यापथसम्पत् । दिवा चंक्रमेण वातिनामयति । निषद्य यावता एवं रात्याः प्रथमं यामं, मध्यमेन (च) यामे दक्षिणेन पार्श्वेन (ण) 3 शय्यां कल्पयति । पश्चिमे च यामे लघुलघ्वे [8] वोत्तिष्ठते । चक्रमनिषद्यया वातिनामयति । तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति पर्यङ्कमाभुज्य तु । केन कारणेन पञ्च कारणानि समनुपश्यन् पण्डितेन कायेन प्रश्रधिरुत्पद्यते । प्रश्रब्ध्युत्पत्तये अनुकूलोय 1. cp. Bodhi, p. 133 : चत्वार ईर्यापथाः । चंक्रमः स्थानं निषद्या शय्या च । तत्र बोधिसत्त्वः चंक्रमनिषद्याभ्यां दिवा रात्रौ वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयंस्तन्निदानं परिश्रमजं दुःखमधिवासयति । न त्वकाले पार्श्वमनुप्रयच्छति मंचे वा पीठे वा तृणसंस्तरे वा पर्णसंस्तरे वा । 2. Wayman reads च ता एवं. 3. Wayman reads पाक्षेण. Page #467 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 361 118-4// मीर्या ||[1]पथ इति । तथा चारिका[का]लं' निषद्यया शक्तो व्यतिनामयितुं । ना चास्यानेनेर्यापथेन कायक्लेशो भवति । तथा असाधारणोयमीर्यापथोन्यतीथिकैः । परप्रवादिभिः । तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [1] इमा[2]नि पंचकारणानि । संपश्यति निषीदति । पर्यङ्कमाभुज्य ऋजु कायं प्रणिधाय । तत्र कतमा कायसंज्ञता। कायस्य स्पष्टोच्छितप्रणिहितता। चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन । तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति । निष्कुहकेन चित्ते बहिर्धा विक्षे[3]पो न पर्यादाय तिष्ठति । प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य । ___ तत्र कतमा प्रतिमुखा (खी) स्मृतिः। यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्रति]मुखे (खी)त्युच्यते। सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया । अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृति: प्रतिमुखे (खी) त्यु[4]च्यते । सर्वसमाहितभूमिकालम्बनप्रमुखतया[7] इयमुच्यते ईर्यापथसम्पत् । 1. MS. blurred, letters indistinct. 2. MS. dim, letters illegible. Page #468 -------------------------------------------------------------------------- ________________ 362 श्रावभूमी नैष्क्रम्यभूमिः व्यपकर्षः कतमः । आह । द्विविध: कायव्यपकर्षः । चित्तव्यपकर्षश्च । तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता ॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा । [ 5 ] समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति । कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः । तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत् । यश्चायं कायव्यकर्षः । यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस') तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते । कता कता । [6] आह । पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता । चित्तसन्ततिर्या सा समाधिरित्युच्यते । कुशलचित्तैकाग्रतापि [1] किं पुनः पुनरनुस्मरति । आह । ये धर्मा उद्गृहीता [ : ] श्रुता, या चाववादानुशासनी' प्रतिलब्धा भवति । गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्ब[7]नां प्रवाहयुक्तां स्मृति । 1. Repetition, may be deleted. 2. cp. AK, VIII. 1; portion on एकाग्रता and notes; on समाधि see supra, pp. 267-8; Bodhi, pp. 77, 177; the four dhyānas, see Ada., pp. 94-7. 3. On avavāda and anuśāsana, see supra, pp. 258-61; Asanga discusses this point at length in MSAB and names one of the Chapters अववादानुशासन्यधिकार (XIV, p. 90 sq). Page #469 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 363 मनुवर्त्तयति । उपनिबध्नाति । तत्र कतमत्सभागालम्बनं । यत्किचित्समाहितभूमिकमालम्बनमनेकविधं । बहुनानाप्रकारं । येनालम्बने चित्तं परं समाहितमिदमुच्यते । सभागमालम्बनं [1] कस्यैतत् । सभागं [1] आह । क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमि[8]त्युच्यते। या पुनरभिक्षयाकारा निछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते । तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता। यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता। वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता । तेनाह पुन: पुनरपरानुस्मृतिसभागालम्बनप्रव[]हान11A-5|| वद्यरतियुक्ता चि//[1]त्त सन्ततिः । समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च । तत्र या. नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या। . तत्र नवाकारा चित्तस्थितिः कतमा । इह भिक्षुरध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापय[2]ति । दमयति । शमयति । 1. सभाग has been defined as : 'इन्द्रियविषयविज्ञानानामन्योन्यभजनं भागः । स एषामस्तीति सभागः । स्पर्शसमानकायत्वाद्वा ।' 'यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्नं भवत्युत्पत्तिमि वा एवं स विषयः सभाग इत्युच्यते।' AKB, I.39; cp. यः स्वक्रियां भजते स सभाग इति । • • • •Adv., p. 29. Page #470 -------------------------------------------------------------------------- ________________ 364 श्रावभूमौ नंष्क्रम्यभूमिः व्युपशमयति । एकोतीकरोति । समाधत्ते [1] कथं स्थापयति । सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबध्नाति । यत्तत्प्रथमोपनिबद्ध विक्षेपाय इयं स्थापना । कथं संस्थापयति । तत्प्रथमोपनिबद्धं यदेव चित्तं तद्व[ल'] मौदारिकमसंस्थित [3] मपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्व्वन् अभिसंक्षिपन् संस्थापयति । कथमवस्थापयति । स चेच्चित्तमेव स्थापयतः । स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते । प्रतिसंहरन्ति ( ति ) । एवमे (म ) व स्थापयति । स पुनरपि तथैव कथं दमयति । यै [4] निमित्तैरस्य तच्चित्तं विक्षिते । तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तं रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [।] तत्त्रानेन पूर्व्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपति कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति । एवं दमयति ॥ कथं शमयति । यैवित: कामवितर्कादिभिः । यैश्चोपक्ले[5]शैः । काम [च]छन्दनिवरणादिभिः । तस्य चेतसः संक्षोभो भवति । तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तस्य चेतसः । तेषु वितर्कोपक्लेशेषु । प्रसरं न ददात्येवं शमयति । 1. A separate hand adds this. Page #471 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 365 कथं व्युपशमयति। स्मृतिसम्प्रमोषात्तदुभयसमुदाचार (रे) सत्युत्पन्नोत्पन्नान् वितर्को [6]पक्लेशान् नाधिवासयति । प्रजहाति । एवं व्युपशमयति ।। ___ कथमेकोतीकरोति'। साभिसंस्कारं निच्छि(श्छि) द्रं निरन्तरं समाधिप्रव[T]हमा (म)वस्थापयत्येव मेकोतीकरोति । कथं समाधत्ते। आसेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयादनाभोगवाहनं । स्वरसवाहनं । 11B–5// मार्ग लभते । येनान//[1] भिसंस्कार (रे) वा (णा) नाभोगेनास्य : चित्तसमाधिप्रवाहः। अविक्षेपे प्रवर्त्तते । एवं समाधत्ते। तत्र षड्विधबलैनवाकारा चित्तस्थितिः सम्पद्यते। तद्यथा श्रुतचिन्ताबलेन । स्मृतिबलेन'। वीर्य1. cp. Vsm., IV.143 : एको उदेती ति एकोदि। क्तिक्कविचारेहि अनज्झारूळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो। सेट्ठोपि हि लोके एकोति वुच्चति । वितक्कविचारविरहितो वा एको असहायो हुत्वा इति पि वत्तुं वट्टति । अथ वा, सम्पयुत्त धम्मे उदायतीति उदि । उट्टापेतीति अत्थो। सेटुट्ठन एको च सो उदि चा ति एकोदि। समाधिस्सेदं अधिवचनं। इति इमं एकोदि भावेति वड्ढेती ति इदं दुतियज्झानं एकोदिभावं । सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स न जीवस्स, तस्मा एवं चेतसो एकोदि भावं ति वुत्तं ।; for a discussion on this point, see AS, III.342-5; the second dhyāna and the other two dhyānas wherein facts and विचार do not arise, are called एकोदि [Sanskrit एकोदि (ति, ती)], see also Bodhi, p. 77.9; Vbh., p. 286; Vsmt., IV.143. 2. Wayman reads तत्र षड्भिर्बलेन[न]वाकार. 3. Wayman adds [बलेन] after श्रुत. 4. Wayman adds here सम्प्रजन्यबलेन. Page #472 -------------------------------------------------------------------------- ________________ 366 श्रावकभूमी नैष्क्रम्यभूमिः बलेन। परिचयबलेन च। ___ तत्र श्रुतचिन्ताबलेन तावत् । यच्छ्रतं, या चिन्ता[ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति । [2] तत्रैव च। प्रबन्ध'योगेन संस्थापयति । तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति। उपस्थापयति । ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति । शमयति। वीर्यबलेन । तदुभयसमुदाचारं च नाधिवासयति । एकोतीकरोति। परिचय[3]बलेन समाधत्ते [1] . तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः। बलवाहनः स[३]छिद्रवाहनो निछि(श्छि) द्रवाहनः। अनाभोगवाहनश्च । तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः। अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः; व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः। एकोती[4]. कुर्वतो निछि (श्छि) द्रवाहनो मनस्कारः। समादधतः । अनाभोगवाहनो मनस्कारो भवति । एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति । यः पुनरेवमध्यात्म चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते । तस्यत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ॥ . 1. Syllable illegible. Page #473 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 367 चतुविधा विपश्यना। कतमा। [5] भिक्षुधर्मान् विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । यदुताध्यात्म चेतःशमथं निश्रित्य [1] कथं च विचिनोति। चरितविशोधनं वा आलम्बनं । कौशल्यालम्बनं वा, क्लेशविशोधनं वा। यावद्भाविकतया विचिनोति । यथावद्भाविकतया। प्रविचिनोति । सविकल्पेन [6]मनस्कारेण प्रज्ञासहगतेन । निमित्तीकुर्वन्नेव परिवितर्कयति । सन्तीरयत्यधिमीमांसामापद्यते । ___सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या (:)। कतमानि त्रीणि (1) मुखानि [1] विपश्यना यनिमित्तमात्रानुचरिता। 11A-6|| विपश्यना पर्येषणानुचरिता, पर्येषि||[1] ता च । प्रत्यवेक्षणानुचरिता। तत्र निमित्तमात्रानुचरिता [i] येन (यया) 1. On विपश्यना, see, Yogasthāna, II, p. 287; Bodhi, p. 77; | PTSD, s.v. Vipassana. 2. cp. supra, p. 196 sq.; Asm., pp. 80-1; cp. Bodhi, p. 24 : (तत्त्वार्थपटलम्) : तत्त्वार्थः कतमः । समासतो द्विविधः । यावद्भाविकताञ्च धर्माणामारभ्य या धर्माणां भूतता यावद्भाविकताञ्चारभ्य या धर्माणां सर्वता। इति भूतता सर्वता च धर्माणां समासतस्तत्त्वार्थो वेदितव्यः। स पुनरेष तत्त्वार्थः प्रकारभेदतश्चतुर्विधः। लोकप्रसिद्धो युक्तिप्रसिद्धः क्लेशावरणविशुद्धिज्ञानगोचरो ज्ञेयावरणविशुद्धिज्ञानगोचरश्च । see, pp. 24-7. Page #474 -------------------------------------------------------------------------- ________________ 368 श्रावकभूमौ नैष्क्रम्यभूमिः श्रुतमुद्गृहीतं । धर्म अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति । न चिन्तयति । न तुलयति। नोपपरीक्षते। इयन्निमित्तमात्रानुचरिता भवति । ___ यदा पुनश्चिन्तयति। तीरयति तुलयत्युपपरीक्षते। तदा पर्येषणानु[2] चरिता भवति। यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते । तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना। कतमानि षड्वस्तुप्रभेदालम्बनानि । - स पर्येषमाण: । षड्वस्तूनि पर्येषते। अर्थ, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते । [3] कथमर्थं पर्येषते। अस्य भाषितस्यायमर्थो [अ] स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते । . . ___ कथं वस्तु पर्येषते । द्विविधं वस्तु [1] आध्यात्मिकं बाह्यञ्च [1] एवं वस्तु पर्येषते । । कथं लक्षणं पर्येषते। द्विविधं । स्वलक्षणं सामान्यलक्षणं च । एवं लक्षणं पर्येषते । 1. cf. स्वभाव एवैषां स्वलक्षणम् · · · 'सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शून्यतानात्मते सर्वधर्माणाम् । AKB, VI.14; see also AKV, p. 529; later on in the Buddhist Nyāya works the conception of svalakșana was related to that of क्षणभङ्ग and अपोह, see JMN, p. 1, 217 sq.; 543 sq. Page #475 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 369 कथं पक्षं पर्येषते । द्विविधः पक्षः [4] कृष्णपक्षः शुक्लपक्षः [1] कृष्णपक्षं दोषतः । आदीनवतः । शुक्लपक्षं पुनर्गुणतोऽनुशंसतश्चैवं [पक्षं] पर्येषते । कथं कालं पर्येषते । त्रयः कालाः [1] अतीतो[s]नागतो वर्तमानश्च । एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति । अनागतध्वनि । एवमेतदेतहि । प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते ।। ___ कथं [5] युक्तिम्पर्येषते। चतस्रो युक्तयः । [1] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिधर्मतायुक्तिश्च ॥ तत्रो (ना)पेक्षायुक्त्या संवृति च संवृतितः । परमार्थं च परमार्थतः । निदानं च निदानतः। पर्येषते । काय (य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते । अयन्धर्मः, इदं कारित्रं, अयमिदं - [6] कारित्र इति [1] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते । आप्तागममनुमानं प्रत्यक्षं च[1] किमस्ति (1) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति । तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्त[7] यति । न विकल्पयत्येवं युक्तिम्पर्येषते ।।' 1. On काल, vide MKV, XIX; CS, XI. 2. Wayman adds hereafter पर्येषणया. 3. On the four Yuktis, see Asm., p. 81; supra, p. 196. Page #476 -------------------------------------------------------------------------- ________________ 370 श्रावकभूमौ नष्क्रम्यभूमिः इयं षड्वस्तुप्रभेदालम्बना (नि) त्रिमुखा (खी)विपश्यना समासत: । अनया सर्वविपश्यनासंग्रहः । केन पुन: कारणेन षट्प्रभेदा व्यवस्थापिता[1] आह। त्रिविधमवबोधमधिकृत्य भाषितार्था (न) वबोधम्वस्तुपर्येषन्ततावबोधं । यथाभूतावबोधं च । 118–6|| तत्रा//[1] थपर्येषणया भाषितार्थावबोधः । वस्तु पर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः । तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया' यथाभूतावबोधः । एतावच्च योगिना ज्ञेयं । यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता। यथावद्भाविकता च। तत्राशु[2]भो (भे) प्रयुक्तो योगी षड्वस्तूनि पर्येषते । . आह [i] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति । अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक (घ) मेतद् दुर्गन्ध1. cp. the four पर्येषणावस्तूनि, Bodhi, p. 199 : नामपर्येषणा । वस्तु पर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तिपर्येषणा ।; cp. p. 36 : तत्र नामपर्येषणा यद् बोधिसत्त्वो नाम्नि नाममात्रं पश्यति । एवं वस्तुनि वस्तुमात्रदर्शनं वस्तुपर्येषणा स्वभावप्रज्ञप्तौ। स्वभावप्रज्ञप्तिमात्रदर्शनं स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तौ विशेषप्रज्ञप्तिमात्रदर्शनं विशेषप्रज्ञप्तिपर्येषणा । see also, p. 37; in the present text Asanga does not enumerate these four पर्येषणाs, but seems to have kept in his mind this grouping of arquits also while discussing the three अवबोधs, cp. the four kinds of यथाभूतपरिज्ञान according to the four पर्येषणाs, ibid, loc. cit. Page #477 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 371 मामगन्धमिति । एभिराकारैरेवंभागीयस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु[3] तस्यार्थप्रतिसंवेदना[1] एवमशुमतयार्थं पर्येषते । ___ कथं वस्तु पर्येषते [1] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च । कथं स्वलक्षणं पर्येषते। अध्यात्म तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते ॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्त[4]कं मस्तकलुंगं प्रश्राव (प्रस्राव) इति । तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते। पृथिवीधातुना, अब्धातुना च [i] तत्र केशरोमाण्युपादाय । यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते । अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते । बहिर्धा वा पुनर्बाह्यगतामशुभ[5]तां विनीलकादिभिरा-' कारैरधिमुच्यते । तत्र विनीलकमधिमुच्यते । यदनेन मृतकुणपं स्वयं वा दृष्टं भवति । पुरतो वा श्रुतं परिकल्पितं वा, पुन[:]स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य[6]वा । हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [] तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते । द्वयहमृतं Page #478 -------------------------------------------------------------------------- ________________ 372 श्रावभूमौ नैष्क्रम्यभूमिः प्राप्तपूयभावं असंजातकृमिविपूयकमित्यधिमुच्यते । सप्ताहमृतं संजातकृमि आध्मानं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते [7] काकै: कुरलै ( रै) : खाद्यमानं गृद्धः श्वभिः शृगालविखादिकमित्यधिमुच्यते । विरवादितम्वा पुनरपगतत्वङ मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते । दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से ( मांसे ) षु निर्मासे (मासे) षु किंचिच्छिष्टमान्से ( मांसे ) षु विक्षिप्तकमित्यधिमुच्यते । अन्यतो वा हस्तास्थी [ 8 ] न्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्व्वस्थीनि बाह्वस्थीनि, प्रबाह्नस्थीनि । पृष्ठा (ष्ठी) वंशः । हनुनक्रं दन्तमाला मध्यतः । शिरस्कपालं दृष्ट्वान्य [[]स्थीन्यधिमुच्यते । यदा पुनः सम्बद्धमरिक्षक रंकमविशीर्णं मनसि करोति । केवलं निमित्तग्राही भवति । न 11A–7|| तु तस्यांग ||[1] प्रत्यंगेषु व्यंजनग्राही । एवं शंकलिकामधिमुच्यते । यदा [त्वनु' ] व्यंजनग्राही भवति । तदास्थिशंकलिकामधिमुच्यते । अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च । तत्र देह शंकलिका श्रोणीकटाहमुपादाय । पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितं । प्रत्यंगशंकलिका 1 सम्बद्धानि बाह्वस्थीनि च स [2] म्बद्धानि । तत्र या देहशंकलिका च । तत्र देहशंकलिका श्रोणीकटाह 1. Letters damaged by pin-hold. Page #479 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 373 मुपादाय । पृष्ठीवंशो यावत् यत्र शिरस्कपालं, प्रतिष्ठितं । प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि । ऊरुजंघास्थीनि च। तत्र या देहशंकलिका। सा शंकलिकवोच्यते । या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते । __ अपि च द्वौ शंकलिकाया[3] निमित्तग्राही चित्रकृतायाः पाषाण काष्ठशादकृताया वा। भूतशंकलिकाया वा। अभूतशंकलिकाया वा । निमित्तं मनसिकरोति । तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां। यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामेवाधिमुच्यते । नास्थिशंकलिकां । (यदा पुनर्भूतशंकलिकाया निमित्तं [4] मनसि करोति । तदास्थिशंकलिकामधिमुच्यते')। स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (1) विपरिणामः। स्वरसविपरिणामः । परकृतस्तदुभयपक्ष्यश्च । तत्र विनीलकमुपादाय । यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः । तत्र विखादितकमपादाय यावद्विक्षिप्तकात्परकृतो वि[5]पर (रि)णामः । तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति । य एवं यथाभूतं प्रजानाति । 1. This is a repetition, which is obviously the scribe's mistake and may be deleted. Page #480 -------------------------------------------------------------------------- ________________ 374 श्रावकभूमौ नष्क्रम्यभूमिः बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते। कथमशुभताया[:] (1) सामान्यलक्षणं पर्येषते । यथा चाध्यात्म बहिः कायस्याशुभावणनिभया अपरिणता यावद्वहिर्धा बहिः[6]कायस्याशुभा वर्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते । इयमपि मे शुभा वर्णनिभा एवं धर्मिणीति । येऽपि केचित्सत्त्वा अनया शुभया वर्णनिभया समन्वागतास्तेषामपि साशुभायां एवं धर्मिणी तद्यथेयम्बाह्या ॥ एवं सामान्यलक्षणं पर्येषते ।[7] कथं पक्षं पर्येषते। तस्यवं भवति । यदाह । मस्या (अनया) [ऽशुभया]' वर्णनिभया एतामशुभमता (तां)यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्णनिभायां संरागमुत्पादयामि विपर्यास ‘एव कृष्णपक्षसंगृहीतः । निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः । अतोनिदाना उत्पद्यन्ते । आय[8]त्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः। या पुनरस्यां शुभायाम्वर्णनिभायां। अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या[1]एष धर्मः अदुःखः । अविघातः । यावदतो निदाना उपायासा निरुध्यन्ते । तत्र योयं 1. MS. omits this, Page #481 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 11B-7 || कृष्णपक्षसमयो नाधि // [1] वासयितव्यः । प्रहातव्यो विशोधयितव्यः । शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयि - तव्यः । उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता ) करणीया । एवं पक्षं पर्येषते । येय कथं कालं पर्येषते । तस्यैवं भवति । मध्यात्मं [ अ ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (तार) मेवाध्वान [ 2 ] मुपादाय | अतीतं पुनरध्वानमुपादाय । शुभा बभूव । सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतहि । वर्तमानमध्वानमुपादाय । एव मानुपूर्व्या एतहि वर्तमानमुपादाय अशुभा संवृत्ता सा मे इयं [अ] शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती । अनागते [ अ ] ध्वन्यशुभा न भविष्यतीति । नेदं स्था[3]नं विद्यते । तद्यथैषा बाह्या एव []वर्तमानमध्वानमुपादाय । इति ह्यतीतानागतप्रत्युत्पन्नवध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते । 375 कथं युक्ति समन्वेषते । तस्यैवं भवति । नास्तीति स कश्चिदात्मा वा सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य [मानः ] 2 यः शुभो वा स्यादशुभो वा [ 1 ] 1. MS. omits this. 2. Should be deleted. Page #482 -------------------------------------------------------------------------- ________________ 376 श्रावभूमी नष्क्रम्यभूमिः [4] अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यतेयं संज्ञा सम [T]ज्ञा प्रज्ञप्तिर्व्यवहारः । शुभमिति वा अशुभमिति वा । अपि च आयुष्माथ विज्ञानं (1) यदा कार्यं जहत्यमी [1] अपविद्धस्तदा शेते यथा काष्ठमचेतनं ॥ तस्यास्य मृतस्य कालगतस्यानुपूर्वेण विपरिणता इमा अवस्था: प्रज्ञायन्ते । यदुत विनीलकमिति [ 5 ] वा यावदस्थिशंकलिकाया वा अयमपि मे कायः । पूर्व्व - कर्मक्लेशविद्धः । मातापित्यशुचिसंभूत ओदनक (कु) ल्माषोपचितः । येन हेतुना, येन निदानेन इयं तात्कालिकी शुभा वर्ण निभा । प्रज्ञायते । अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थ निदानतः । अपेक्षायुक्ति पर्येष[6] ते । तस्यैवं भवतीयमशुभता । एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते । कामरागश्च प्रहातव्यः । एवं कार्यकारणयुक्त्या समन्वेषते । तस्यैवं भवत्युक्तं हि भगवता । अशुभा सेविता भाविता प्रहाणाय सम्वर्त्तत इत्ययं तावन्मे प्रत्यात्ममपि मे ज्ञानद [ 7 ]र्शनं प्रवर्त्तते । अहमस्मि यथा यथा अशुभतां भावयामि मनसि करोमि । तथा कामरागपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते । उत्पन्नं च प्रतिविगच्छति । आनुलोमिकोप्येष विधि - कामराग आप्तागमः । , Page #483 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् _377 रस्ति । कथमिदानीम्विपक्षं धर्म मनसिकुव॑तः । तद्विपक्षालम्बनेन क्लेश उत्पद्यते । एवमुपपत्तिसाधनयुक्त्या पर्येषते । तस्यैवं भ[8]वति । प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता। यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति । सा च चिन्तयितव्या। न विकल्पयितव्या। अधिमोक्तव्या । एवं धर्मतायुक्त्या अशुभताम्पर्येषते। इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना। 11A-8|| कथं मै||[1]त्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते। मैत्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते । स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः। सर्व एते पक्षाः परसन्तानपति[2]तत्वाद्वाह्यं वस्त्वित्यधिमुच्यते । मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्री समन्वेषते। स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखासुख (त)ः। सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रं । अपकारलक्षणममित्रं । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) । ये पुनरेते[3]अदुःखासुखिताः पक्षाः सुखकामास्तेषां Page #484 -------------------------------------------------------------------------- ________________ 378 श्रावकभूमौ नैष्क्रम्यभूमिः त्रिविधा सुखकामता प्रज्ञायते। एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा (णं)तेन कामसुखिनो भवन्त्वनवद्येन [1]एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । [4] एवं स्वलक्षणतो मैत्री समन्वेषते । ___स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता। तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष']स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः। (तत्रायममि[5]त्रपक्षः ।) तत्रातिदुष्करः। तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनदिः । मित्रपक्षे वोदासीनपक्षे वा। तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा। रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा। ताडयति वा, ताड्यते वा। अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[] माषमात्रमेतदपि च [6]तथा. संभूतोयं कायो रूपी औदारिकश्च[]तुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः कामन्ति । यदुत शब्दसंस्पर्शा वा । 1. MS. omits this. 2. This may be deleted. Page #485 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् पाणिलोष्ठदण्ड शस्त्रसंस्पर्शा वा अय [ ] मे कायः । अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः । अपि च । सर्व्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता [7] स्तन् मे प्रतिरूपं स्यात् । यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्व्वन्ति । 379 अपि चोक्तं भगवता । नाहं ส सुलभरूपं समनुपश्यामि । योनेन दीर्घस्याध्वनोत्ययान्माता वा भू [त्] - पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, [8] उपाध्यायां वा, गुरुर्व्वा, गुरुस्थानीयो वेति । तदनेनापि पर्यायेणामित्रपक्ष एब [] मे [ अ ] मित्रपक्षः । न चान कस्यचित् परिनिष्पत्तिः, मित्राभित्र भावो, मित्रोप (मपि ) च कालान्तरेणामित्रो (त्रं) भवति । अमित्र (म) पि मित्रीभवति । तस्मान्न सर्व्वसत्त्वेषु समचित्तता । समता दृष्टिः करणीया । तुल्यश्च हिताशय:, सुखाध्याशयः, सुखोप [ 9 ]संहारः । सुखोप11B-8 // // [1] संहाराधिमोक्ष इति । एवं सामान्यलक्षणेन मैत्री समन्वेषते । स पुनः प्रविचिनोति । यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्व्ववत् । यो वा पुनरयमेतर्ह्य व्यापाद: अ (म.) रण एष धर्म इति विस्तरेण पूर्व्ववत् । यो वा पुनरयमेतर्ह्य Page #486 -------------------------------------------------------------------------- ________________ 380 श्रावकभूमौ नष्क्रम्यभूमिः व्यापादः एवं मैन्या (:) कृष्णशुक्लशुक्लपक्षं पर्येषते । स पुनः प्रवि[2]चिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्तमानाः सत्त्वास्ते वर्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या (:) कालं पर्येषते । स पुनः प्रविचिनोति। नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो [3]वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः। ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते। प्रसिद्धधर्मता खल्वेषा[अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते । 1. cp. A. K. III.18 : आत्मा नास्ति स्कन्धमात्रन्तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् ॥; cp. Sss, MSS, I.102-3, 104, 106; see also MSss, MSS, I.108 sq.; cp. Mvy., sec. 205, 208; DBS, 32.7; on this point, vide our article, बौद्धनये नैरात्म्यसिद्धान्तः, Saraswati Susama, XXIII, pt. II, pp. 110-27; see also, Proceedings, XXVI International Congress of Orientalists, vol. III, pt. I, p. 531; P. O., XXVII.3-4, pp. 144-32; JGRI, XXIII, pp. 29-50; also, cp. CPB, cp. I-II, Page #487 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् [4] कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बन( 1 ) विपश्यनाप्रयुक्तार्थं पर्येषते । तदधिपतेयं धर्ममधिमति कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधासे ते धर्मा निरुध्यन्ते [ 1 ] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, स्रष्टा, प्रवत्त को [ 5 ]र्माणामित्येवमर्थप्रतिसंवेदी अर्थ पर्येषते 12 1. cp. Udāna, I.1, I.4 (K. N. I., 63-5); ŚSS, MSS, I. 100 sq. 2. Asanga refutes the ईश्वरकर्तृ'वाद: in YBS, I.144 sq.; cp. also, Nāgārjuna's Akutobhayā, p. 75: ये विनेयजना ईश्वर-पुरुष-उभय-काल-प्रकृति-नियति-स्वभाव-विकार - परमाणुहेतुभिर्विप्रतिपन्नाः अहेतु-विषमहेतु-उच्छेद-दृष्टि- शाश्वतदृष्ट्यभिनिविष्टाः, धर्मकायदर्शनपराङ्मुखाः आत्मदृष्ट्यभिनिविष्टास्तेषामहेतु विषमहेतु -- उच्छेद--दृष्टि-- शाश्वतदृष्टिविनिवृत्तये धर्मकायावबोधायात्मदृष्टिविनिवृत्तये च परममतिशुद्ध ं महाबुद्धिमतां गम्भीरशिक्षाया भाजनभूतं पूर्वोक्तं प्रतीत्यसमुत्पादम् (AMK, I. 1-2); cp. MKV (V), p. 4.1-3; XXVI; LV, XXI. 184-cd; for a discussion on this point, see BCAP, IX.118-30, pp. 253263; cp. T. S., 46-7, 72, 80, 87 : सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते । नाचेतनः स्वकार्याणि किल प्रारभते स्वयम् ॥ न स्यान्मेरुरयं न चेयमवनी नैवायममम्भोनिधिः सूर्याचन्द्रमसौ निवेशसुभगौ नैतौ जगञ्चक्षुषी । ईशानो न कुलालवद्यदि भवेद्विश्वस्य निर्माणकृत् सत्त्वादीश्वरकर्तृकं जगदिदं वक्त किल ॥ किन्तु नित्यै सर्वज्ञ नित्यबुद्धिसमाश्रयः । साध्य व कल्यतोऽव्याप्तेर्न सिद्धिमुपगच्छति ॥ सामान्येन यदीयते । बुद्धिमत्पूर्वकत्वञ्च तत्र नैव विवादो नो वैश्वरूप्यं हि कर्मजम् ॥ 381 (contd. on p. 382) Page #488 -------------------------------------------------------------------------- ________________ 382 श्रावकभूमौ नष्क्रम्यभूमिः पुनः पुनः प्रविचिनोति । द्वादशभवांगानि । अध्यात्मबहिर्धा अधिमुच्यते ।' एवं वस्तु पर्येषते। पुनः प्रविचिनोति । अविद्या यत्त (त्) पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [1] पुनः (॥) प्रविचिनोति । एवं प्रतीत्यस मुत्पन्नाः संस्काराः [6]सर्व एते अभूत्वा भावाद्, भूत्वा (contd. from p. 381) नेश्वरो जन्मिनां हेतुरुपत्तिविकलत्वतः। गगनाम्भोजवत्सर्वमन्यथा युगपद् भवेत् ॥; PVB, II. 10 sq., pp. 35-50; JMN, VII, pp. 233-316; RKN, pp. 2852; ईश्वरभङ्गकारिकाः, (Bulletin of the Mithila Institute, I, 1, p. 102-6); AKV, II.64-d नेश्वरादेः क्रमादिभिः; AKV, II, pp. 171-174; Slokavarttika (Sambandhaksepa) V. 44; on frazferfa, see Udayana's Nyāyakusumāñjali and Atmatattvaviveka; N. S., IV.1.14-43. 1. See, SSS, MSS, I.108-9. 2. प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम्, ibid, p. 117 : विभङ्गः कतमः । . अविद्याप्रत्ययाः संस्काराः, इत्यविद्या कतमा ? यत्पुर्वान्तेऽज्ञानम्, अपरान्तेऽज्ञानम्, पूर्वान्तापरान्तेऽज्ञानम्, अध्यात्मज्ञानम्, बहिर्धाज्ञानम्, अध्यात्मबहिर्धाज्ञानम्, कर्मण्यज्ञानम्, विपाकेऽज्ञानम्, कर्मविपाकेऽज्ञानम्, बुद्धेऽज्ञानम्, धर्मेऽज्ञानम्, संघेऽज्ञानम्, दुःखे ' 'समुदये . . 'निरोधे । - ‘मार्गे . ' 'हेतौ . . 'हेतुसमुत्पन्नेषु धर्मेष्वज्ञानम्, कुशलाकुशलेषु सावधानवद्येषु सेवितव्यासेवितव्येषु हीनप्रणीतृकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्वज्ञानम्, षट्सु वा पुनः स्पर्शायतनेषु यथाभूततासंप्रतिवेधः इति । यदत्र तत्र यथाभूतस्याज्ञानम्, अदर्शनम्, अनभिसमयः, तमः, संमोहः, अविद्यान्धकारम्, इयमुच्यतेऽ विद्या ।।; cp. Sss, ibid, p. 103 : तत्र अविद्या कतमा? या एषामेव षण्णां धातूनामेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वजीवजन्तुपोषपुरुषपुद्गलसंज्ञा अहंकारममकारसंज्ञा। इयमुच्यतेऽविद्या ।; cp. DBS, pp. 31-2; MSss, p. 111. Page #489 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 383 च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् । दुःखा अस्वतन्त्रत्वादन्तःपुरुषानुपलम्भाच्च शून्या अनात्मानश्च ॥' एषां च सामान्यलक्षणं पर्येषते । स पुनः प्रविचिनोति । यो (य)एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः। मरण ए[7]ष धर्मः कृष्णपक्ष्य[ः ।] असम्मोहः। पुनः शुक्लपक्ष इति विस्तरेण [1]एम्पक्षं समन्वेषते। स पुनः प्रविचिनोति । अस्ति कर्मास्ति विपाकः । कारकस्तु नोपलभ्यते। यः कर्ता वा प्रतिसंवेदको वा स्यानान्यत्र धर्मसंकेतात् । तेष्वेवाविद्याप्रत्ययेषु 1. See, supra, pp. 226-7, 248-9; cf. DBS, p. 33 : तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनो व्यवच्छेदः । संस्कारा भवश्च कर्मवर्त्मनो व्यवच्छेदः। परिशेषं दुःखवत्मनो व्यवच्छेदः। प्रविभागतः पूर्वान्तापरान्त निरोधवर्मनो व्यवच्छेदः । एवमेव त्रिवर्त्म निरात्मकमात्मात्मीयरहितं संभवति च असंभवयोगेन, विभवति च अविभवयोगेन स्वभावतो नडकलापसदृशम् ।।; see, Adv., 319-20; Dh. P., 277-9; cp. CS, XIII.25; CS, II.25. 2. cp. BCAP, p. 225 : कर्मणां च अवन्ध्यता प्रज्ञायते, विपाकस्य च प्रतिसंवेदना। न तत्र कश्चित् कर्ता, न भोक्ता, अन्यत्र नामसंकेतात् ।, पितृपुत्रसमागमसूत्र, also quoted in Ss, p. 135; SS, p. 96 : स च तथागतस्य हेतुप्रत्ययप्रतिसंयुक्तां धर्मदेशनामवतेरत् नात्र कश्चिदात्मा वा सत्त्वो वा जीवो वा पुद्गलो वा यः प्रतिसंवेदयते . . . (quoted from Tathāgatakoșasūtra); see AKB, III.18; M. K., XVII. 29-33; VIII, cp, CS., II.9; cp. MKV(V), p. 144; cp. TSP, I.13 sq.; vide also, p. 215; Y. D., p. 77; MSAB, p. 158; Vsm., XVI.90; also Adv., pp. 254-5, 272; cp. DBS, p. 32.8; cp. MSA.XVIII.103, Vrtti, pp. 158. 18-159.2. Page #490 -------------------------------------------------------------------------- ________________ 384 श्रावकभूमौ नष्क्रम्यभूमिः संस्कारेषु यावज्जातिप्रत्यये जरामरण[] संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेद[8]क इत्येवं नामा, एवं ज[]त्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति । ___ अपि च द्विविधमेतत्फलं । द्विविधो हेतुरात्म भावफलं च, विषयोपभोगफलं च । आक्षेपकश्च 11A-9|| हेतुरभिनिवर्तकश्च [1]तत्रात्मभावफलं यदेतद्वि[[[1] पाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [1] तत्राक्षेपको हेतुढिविधे फले सम्मोह[]सम्मोहपूर्वकाश्च पुण्यापुण्यानिज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्वीजं, विज्ञानपरिगृहीतं पौन विकनामरूपबीजं षडायतनबीजं[2]स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञान]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वमेव · बीजपरिग्रहः ।' अयमाक्षेप[को] हेतुः। 1. cp. DBS, p. 31, para 3; para 4 : सत्येष्वनभिज्ञानं परमार्थतोऽविद्या। अविद्याप्रकृतस्य कर्मणो विपाकः संस्काराः। संस्कारसंनिश्रितं प्रथमं चित्तं विज्ञानम् । विज्ञानसहजाश्चत्वार उपादानस्कन्धा नामरूपम् । नामरूपविवृद्धिः षडायतनम् । इन्द्रियविषयविज्ञानत्रयसमवधानं सास्रवं स्पर्शः। स्पर्शसहजा वेदना, वेदनाध्यवसानं तृष्णा। तृष्णाविवृद्धिरुपादानम् । उपादानप्रसृतं (contd. on p. 385) Page #491 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् . 385 यत्पुनरविद्यासंस्पर्शज[i] वेदना वेदयमानस्तदालम्बनया तृष्णया पौनविकी तृष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं । [3]परिगृह्णाति । यद्वलेन यत्सांमुख्येन तत्कर्म विपाकदानदान'समर्थं भवत्ययमभिनिर्व त्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दु:खतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति ।' एवमपेक्षायुक्ति पर्येषते। इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवि[4]तो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्ति धर्मतायुक्तिञ्च पर्येषते ॥ ___तत्रं कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थ पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । [5]प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथि व्यादीन्षड्धातून्न (न)ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (contd. from p. 384) सास्रवं कर्म भवः। कर्मनिष्यन्दो जातिः स्कन्धोन्मज्जनम् । स्कन्धपरिपाको जरा। जीर्णस्य स्कन्धभेदो मरणम् । ... 1. दान may be deleted. 2. cp. DBS, p. 33 : अपि तु खलु पुनखिदुःखता द्वादशभवाङ्गान्युपादाय तत्र अविद्या संस्कारा यावत्षडायतनमित्येषा संस्कारदुःखता। स्पर्शो वेदना चैषा दुःखदुःखता। परिशेषाणि भवाङ्गान्येषा परिणामदुःखता। अविद्यानिरोधात् संस्कारनिरोध इति त्रिदुःखताव्यवच्छेद एषः । Page #492 -------------------------------------------------------------------------- ________________ 386 श्रावकभूमौ नष्क्रम्यभूमिः पर्येषते। खरलक्षणा पृथिवी। यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं । [6]सौषिर्यलक्षणा[s']रूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्व लक्षणं पर्येषते । सर्व एते धातवः । अनित्यतया 11B-9|| समसमाः। यावन्निरात्मतयेत्येवं सामान्यलक्षणं//[1] पर्येषते । इति यः पिण्डसंज्ञिनो धातुनानात्वं अजान[T] नस्या [ने]न कायेन नानाधातुकेन उन्नतिर्मत्य(न्वा')ना मरण एष धर्मः कृष्णपक्ष्य: विपर्ययाच्छुक्लपक्ष्य इत्येव [ ] पक्षं पर्येषते। अतीतानागतप्रत्युत्पन्नेष्वध्वसु . षड्यातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । एवं कालं पर्येषते। तद्यथा तृणं व [T]प्रतीत्य, काष्ठम्वा [2] चाकाशं परिवारितमगारो[अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय । अस्थि च प्रतीत्य स्नायु [२] च । त्वङ मान्स (मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति। कायः काय इति । पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते । धातुप्रभेद आसेवितो भावितो 1. Wayman reads लक्षणाणां. 2. Added by us. 3. Should be deleted. 4. See, YBS, I.23 sq. Page #493 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् . 387 (तः)स्त्या [3] नप्रहाणाय सम्वर्तते। अाप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताऽचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्ति धर्मतायुक्ति च पर्येषते ॥ कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते । आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमो[4]षोभिलपनता। आनापानस्मृतिरित्येवं पर्येषते । अध्यात्ममुपलभ्यते। आश्वासप्रश्वसाः कायप्रतिबद्ध• त्वाद्वाह्यायंतनसंगृहीत[]श्चेत्येवं वस्तु पर्येषते । द्वावाश्वासौ यश्च वायुः प्रविशति । य (स) आश्वासो[यश्च]निष्क्रामति । स नि[:]श्वासः [i] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्चकायेन प्रतिसंवेदया[5]मि। इमानि (नि) त्येवं स्वलक्षणं पर्येषते । निरुद्धे आश्वास [ ] प्रश्वास उत्पद्यते। निरुद्ध आश्वासे (प्रश्वासे) आश्वासः । आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (1) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते । एवमा[6]श्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण (धर्म') एषधर्मः कृष्णपक्ष्यः । विपर्य 1. On आनापानस्मृति, see supra, Ys., II, p. 229 sq. 2. MS. omits this. 3. This may be deleted. Page #494 -------------------------------------------------------------------------- ________________ 388 13B-1// श्रावभूमौ नैष्क्रम्यभूमिः याच्छुक्लपक्ष्य इति । विस्तरेणत्येवं पक्षं पर्येषते । अतीतानागत// [1] प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र']श्वासप्रतिबद्धः कायः कायचित्त ( : ) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्यषते । नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः । अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा । प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्ति पर्यषते । आनापा [ 2 ] नस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते । आप्तागमो [S]प्येष, प्रत्यात्मज्ञानानुसारिको [s]प्येष विधिः । प्रसिद्धधर्मता [S] चिन्त्य धर्मतेत्येवं कार्यक [1] रणयुक्तिमुपपत्तिसाधनयुक्ति धर्मतायुक्तम्पर्येषते । एवं चरितविशोधनेनालम्बनेन षड्वस्तुनि पर्योष्य, अध्यात्मं चित्तं पुनः पुनः शमयत: ( यन् ), पुनः पुन[3] रेतदेव यथापर्येषितं । विपश्यनाकारैः पर्येषते । तस्य शमथं निश्रित्य विपश्यना विशुध्यते । विपश्यनां निश्रित्य शमथो वैपुल्यतां (विपुलतां ) गच्छति । कौशल्यालम्बने च । क्लेशाविशोधने च या विपश्यना [ 1 ] षड्वस्तुकर्मतां पश्चाद्वक्ष्मामि स्वस्थाने । तत्र नवविधः शुक्ल संगृहीतः ( 1 ) प्रयोगस्त 1. Letters lost by pin-hold. 2. पक्ष may be added here. Page #495 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् द्विपर्ययेण च नव [4] विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः । तद्यथा [ अ ] नुरूपप्रयोगता, अभ्यस्त - प्रयोगता, अविपरीत प्रयोगता । अशिथिलप्रयोगता 1 कालप्रयोगता । उपलक्षणप्रयोगता । असंतुष्टप्रयोगता । अविधुर प्रयोगता । सम्यक्प्रयोगता च । अनया नवविधा शुक्लपक्षसंगृहीतया त्वरित [ 5 ] त्वरितं चित्तं समाधीयते विशेषाय च समाधेः परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः । कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित ['] चित्तं समाधीयते । नापि समाधिविशेषाय परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या । तत्र [6] धन्धायते गमनाय । 389 कतमानुरूपप्रयोगता (च े) । स चेद्रागचरितोऽशुभायां चित्तमुपनिबध्नाति । द्वेषचरितो मैत्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभाग चरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति । तेन प्रयुज्यते । इयमनुरूपप्रयोगता [1] कतमा अभ्यस्तप्रयो[7]ग (प्रयोग) ता | अभ्यासो [s]नेन कृतो भवति यो अन्ततः परीत्तो [[ ] पि न 1. Wayman reads त्यबद्धायमानः. 2. May be deleted. 3. Wayman reads बद्धायते. Page #496 -------------------------------------------------------------------------- ________________ 390 श्रावकभूमौ नष्क्रम्यभूमिः सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपे[s]प्यालम्बने न प्रयुक्तस्य निव (7)रणानि नाभीक्ष्णं समुदाचरित (रन्ति)। कायचित्तदौ[8]ष्ठुल्यं च । येनास्य तत् (च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगताः। तत्र कतमा अशिथिलप्रयोगता। सातत्यप्रयोगी भवति । सत्कृत्यप्रयोगी च । स चेत्पुनर्वृत्तिष्ठते । . 13A-1|| ||[1] समाधेः पिण्डपातहेतोश्च [गु] रुगौरवोप स्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्व करोति । लघुलध्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक [2]क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । ' न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति। यन्न्वहमदैव प्राप्तव्यमधिगच्छेयं । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य-वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा (श्लेष्म वा), भुक्तं वा विषम्येत, [3]येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत (त्) । वृश्चिको वा शतपदी वा [1] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य Page #497 -------------------------------------------------------------------------- ________________ 391 तृतीयं योगस्थानम् न' - करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति । ] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे(द्वये) काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [1] अहो बत जीवे [4] यं यावत्पिण्डपातं परिमुञ्जेयं । यावदाश्वसित्वा (स्य) प्रश्वसेयं । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं । य इ (दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिल प्रयोगता । तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्त [ 5 ] मुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालच [1] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं प्रग्रहं प्रग्रहनिमित्तं प्रग्रहकालं । उपेक्षा.मुपेक्षानिमित्तमुपेक्षाकालव । तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्तप्रशान्तं, [6] शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, 1. Syllable illegible. 2. Buddhaghosa explains प्रग्रह ( Pali पग्गह) as वीर्य, पग्गहो ति विरियं । विपस्सना सम्पयुत्तमेव हिस्स असिथिलमनञ्चारद्धं सुपग्गहितं विरियं उप्पज्जति। Vsm., XX.119; this प्रग्रह ( Pali पग्गह) is intimately related to fa, see Vsm., IV.49; cp. Kosambi, Vsmt., IV.49, p. 37: पग्गण्हनं समुस्साहितकरणं पग्गहो; cp. also, SVA, p. 286, para 3; Vsm., IV-51-52. Page #498 -------------------------------------------------------------------------- ________________ 392 श्रावभूमौ नैष्क्रम्यभूमि: निदाननिमित्तञ्च । ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं । नालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये । यो विपश्यना [ 7 ] प्रयोग इदं निदानं (न) - निमित्तं [1] शमथकालः कतमः । आह । उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनाये । तथा विपश्यना परिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै । [8] तत्र विपश्यना चतुराकार [1] त्रिमुखी षड्वस्तुप्रभेदालम्बन 1 व्यवचारा || तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त []निदाननिमित्तञ्च । तत्रालम्बननिमित्तं विपश्यना12A-1// निमित्तं || [1] [शमथ '] पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बनममित्तं येनालम्बनेन प्रज्ञां व्यवचारयति । निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [1] तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञे वस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनाये [2] तत्र तत्र प्रग्रहः कतमः । यान्यतमान्यतमेन प्रसद 1. MS. omits this. 2. Vide, supra, p. 193 sq. 3. The last syllable is not legible. Page #499 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 393 नीयेनालम्बनेनोद्गृहीतेन चित्तसंहर्षणा संदर्शना समादापना [1] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनाय । तत्रोपेक्षा[3]कतमा ।' या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस (श)ठस्वरसंवाहिता। कर्मण्यचित्तस्य च कर्मण्यता, . चित्तस्यानुप्रदानमनाभोगक्रिया। तत्रोपेक्षानिमित्तं । येन चालम्बनेन चित्तमध्युपेक्षते। या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता। तत्रोपेक्षाकालः शमथविपश्यना[4]पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि 1. cp. उपेक्षा चित्तसमता चित्तानाभोगता, AKB, II.25; Yasomitra mentions three kinds of उपेक्षा (AKV, ibid, II, p. 44) उपेक्षा चित्तसमतेति । यद्योगाच्चित्तं सममनाभोगं वर्तते सोपेक्षा संस्कारोपेक्षा नाम। त्रिविधा हि उपेक्षा वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति । cp. Tvbh., p 34 : उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता। एभिसिभिः पदैरुपेक्षाया आदिमध्यावसानावस्था द्योतिता। तत्र लय औद्धत्यं वा चेतसो वैषम्यम् । तस्याभावादादौ चित्तसमता। ततोऽनभिसंस्कारेणाप्रयत्नेन समाहितचेतसो यथाभियोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता। सा पुनरवस्था लयौद्धत्यशङ्कानुगतचिरभावित्वात् । ततो भावनाप्रकर्षगममनात्तद्विपक्षदूरीभावात् तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेप्वाभोगमकुर्वतोऽनाभोगावस्था चित्तस्यानाभोगता। इयं च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका ।; Adv., p. 72 : उपेक्षा चित्तसमता चित्तानाभोगः संस्कारनिमित्तानाभोगमध्युपेक्षानिमित्तप्रवणता।; For ten kinds of upeksa, see A. S., III.348-353; 254; Adv., p. 140, f.n. 1. Page #500 -------------------------------------------------------------------------- ________________ 394 श्रावकभूमो नष्क्रम्यभूमिः उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता। तत्र कतमा उपेक्षा लक्षणा (उपलक्षण) प्रयोगता [1]तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (1) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बन[5]मनसिकारेण [1] इयमुपलक्षण (1) प्रयोगता। तत्र कतमा असंतुष्टप्रयोगता। असंतुष्टो भवति कुशल-कुशलर्धमैः । अप्रतिवा (भा) णि (णी) च । प्रहासरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमान[]रुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते। अत्युत्तरे करणीये । [6] इयमसंतुष्टप्रयोगता। ___ तत्र कतमा अविधुरप्रयोगता। शिक्षापदसमादानम्वा न खण्डीकरोति, न छि (च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः। चिरकृतचिरभाषित [7]मनुस्मर्ता भवत्यनुस्मारयिता। इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रताया: । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ता Page #501 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 395 कर्मण्यताय । इयमुच्यते अविधुरप्रयोगता। तत्र सम्यक्प्रयोगता कतमा। अधिमुच्याधिमुच्या[8]लम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते। स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति । निमित्तमात्रानुसारिण्या विपश्यनया [1] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुविभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः । . विभावना पुनः पञ्चविधा अध्यात्मचित्ताभि12B-1|| संक्षेपतः । अस्मृत्यमनसिकारतः। //[1] तदन्य मनसिकारतः। प्रतिपक्षमनसिकारतः । आनिमित्तधातुमनसिकारतश्च । तत्र नवाकारचित्तस्थित्या विपश्यना पूवंगमया अध्यात्म चित्ताभिसंक्षेपतः । सर्वनिमित्तवैपुल्येन आदितः । अविक्षेपायोप निबध्नतो[5]स्मृत्यमनसिकारतः। समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसि कुर्वतस्तदन्य[2] मनसिकारतः। शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृति । रूपप्रतिपक्षेणाकाशधातु[ ] मनसि कुर्वतः प्रतिपक्षमनसिकारतः । सर्व्वनिमित्तानाममनसिकाराद[T]निमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः । अपि च। व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापि[3]तमस्मिस्त्वर्थे अध्यात्म निमित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतश्चाभि Page #502 -------------------------------------------------------------------------- ________________ 396 श्रावकभूमौ नष्क्रम्यभूमिः प्रेता। । तत्रादिकमिके (ण') तत्प्रथमकल्पिको (कमिकेण) आदित एव चित्तं न कञ्चि (क्वचि)दालम्बने उपनिबन्धितव्यं । अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव । कच्चिन्मे चित्तं निनिमित्तं, निविकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापा[4]पारमध्यात्ममभिरमत इति । तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति । इयमस्यास्मृत्यमनसिकारणालम्बनविभावना [1] ___स तत्र योगं कुर्खन् प्रतिगृह्णाति, स निमिमित्ते चालम्बने सविकल्पमशुभादिके चरति । कथं च पुनश्चरति । निमित्तमात्रानुसारिण्या[5]विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [1] न चैकांशेन विपश्यनाप्रयुक्तो भवति। पुनरेव विपश्यनानिमित्तं (1) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति । तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं । यस्मात्तदालम्बन: शमथो वर्तते । तस्मान्न मुक्तः । यस्मान्न नि[6]मित्तीकरोति । न विकल्पयति । तस्मान्नोद्गृहीतमेव मध्यात्ममभिसंक्षेपतः। आलम्बनं विभावयति । 1. This is a Buddhist technical term for the beginner in the Buddhist Church, see, Bodhi, pp. 272-4; vide also, Adikarmavidhi (Baroda MS., No. 13256, GOS, Catalogue of MSS, vol. II, No. CXIV). Page #503 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् . 397 तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्जेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । [7] यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुन: पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वंगमं रूपक[8]मादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ क्त्या भङ क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्ट12A-2|| ताम्वा[1]सचेत्पुनरभं (नर्भ? )|| [1] क्त्या तद्रूपकं तस्यै वोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य तद्रूपकपरिशुद्धि निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति। न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते। परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणं। परीत्तं पुन[2] विभावयित्वा (भाव्य) Page #504 -------------------------------------------------------------------------- ________________ 398 श्रावभूमी नैष्क्रम्यभूमि: । तत्र कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यं । रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं प्रतिभासं (सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्व्वकं यथानुभावाधिपतेयं । प्रतिभासमियमुच्यते । सम्य [ 3 ] वप्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ॥ तत्रावरणविशुद्धिः कतमा । आह । चतुभिः कारणैरेवं सम्यक्प्रयुक्तो योगी [4] आवरणे स्वश्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च । तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना निवरणं, वितर्क : 3 1. cp. AKB, VIII. 1 : केयमेकाग्रता नाम । एकालम्बनता । एवं तहि चित्तान्येवैकालम्बनानि न चैतसिकं धर्मान्तरमिति प्राप्नोति । न चित्तान्येव समाधिः । येन तु तान्येकाग्रा वर्तन्ते स धर्मः समाधिः । सैव चित्तैकाग्रता । see also AKV; cp. Adv, p. 70 : चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षण: 1; cp. Vsm., III.3; YB with Tattvavaiśāradi, p. 109; cp. Adv., p. 404 : शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते । 2. See, Yogasthāna, I, p. 3. वितर्क has been defined as चित्तौदारिकता वितर्कः । AKB, (contd. on p. 399) Page #505 -------------------------------------------------------------------------- ________________ 399 तृतीयं योगस्थानम् आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । [5] स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रका (णा) वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्र केना (णा) त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । [6] पूर्ववद्विस्तरेण वेदितव्यमय मावरणस्वभावः । तत्र परितमना यावत्षनिदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता | विवेकानभ्यासश्च निवरणस्य, वितर्का - [7]णामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्क संप्रग्रहाणां निदानं ( contd. from p. 398) II.33 : वितर्कः 'चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमं सा च चित्तस्यौदारिकता, AKV, II, p. 56; see also, pp. 55, 57-8 : वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्च विज्ञानकाय प्रवृत्तिहेतुः । Adv., p. 81; cp. Asm., p. 10; Tvbh., pp. 40-1: वितर्क : पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः स एव चित्तस्यौदारिकता स्थूलता वस्तुमात्रपर्येषणाकारत्वात् । ' '; see YB, I.17 : वितर्कश्चित्तस्यालम्बने एव स्थूल आभोग: ।; cp. AS, III.198 sq.; see BDD, p. 42. Page #506 -------------------------------------------------------------------------- ________________ श्रावभूमी नैष्क्रम्यभूमिः 12B—2 // यदशुभताममनसि // [1] कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः । एवं मैत्रीं [] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की' ] मालोकसंज्ञा [] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिज [[ ] नपदामरवितर्क पौराणक्रीडितहसितरसितपरिचारितं । इयं ( दं) प्रत्ययता प्रतीत्य [ 2 ] समुत्पादममनसिकृत्य, त्रैयध्विकेष्वहमिति वा, ममेति वा अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त ( श: ) । 400 तत्रादीनवः कतमः । अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते । योगप्रयोगाद्भ्रश्यते । संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति । परतश्चाववादं [3] लभते । कायस्य च भेदात् परं मरणादपायेषूपपद्यते । अयमत्रादीनवः । तत्र प्रतिपक्षः कतमः । तत्र परितमना या अनुस्मृतिमन समासतो [ 5 ] नुस्मृतयः । प्रतिपक्षः संहषयित्वा (संहर्ण्य ) उत्पन्नां सिकारेणायं चित्तं परितमनां प्रतिविनोदयत्यु (त्यनु) त्पन्नां च नोत्पायति । तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः । तत्र वी [4] समता प्रतिषे (वे ) - धः । प्रतिपन्नः योर्धप्रयोगः [1] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्ष: । या क्लेशप्रचुरता तस्या 1. Added by us, MS. omits this. Page #507 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 401 यथायोगमशुभाद्यालम्बनप्रयोगः । प्रतिपक्षः। यो[s]नभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः । पूर्वं मे (मया) विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [1] स चेदेतहि न करिष्याम्यभ्या[5]सः (सं) एवमायति[:]पुनर्भव एवंरूपो भविष्यति । प्रतिसंख्याय मया अरतिस्त्यक्तव्या । रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः । तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [1] सा खल्वेषा विपश्यना ज्ञेया 1. cp. श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिशः . . . । योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस्ततस्तत्फलस्य धर्मस्य प्राप्तिस्ततस्तस्मिन् प्राप्ते मतिविमुक्तिज्ञानं प्रादुर्भवति । MSA, I.16 (Vrtti, p. 7); see also, AK, IV.94, (RAK, p. 118) : अन्योन्य . . . क्लेशयोगेन यः प्रवृत्तो मनस्कारः (अयोनिशः) अयोनिशो मनस्कारो भ्रान्तनिर्णयः, ibid, p. 142; Adv., p. 184; Tvbh., p. 31 : त्रिप्रकारेण योगेन यो जनितः स योगविहितः . . . | अयोगेन जनितो योगोऽयोगविहितः । . . . '; cp. SVA, p. 272 : अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो, अनिच्चे निच्चं ति वा दुक्खे सुखं ति वा, अनत्तनि अत्ता ति वा असुभे सुभं ति वा मनसिकारो। तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति ।. . . योनिसो मनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्चे अनिच्चं ति वा, दुक्खे दुक्खं ति वा, अनत्तनि अनत्ता ति वा, असुभे असुभं ति वा मनसिकारो। तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति ।; cp. also, S. N., IV.93, 95; see also, SVA, p. 506; see BDD, p. 257; also Vsm., IV.53, 59; cp. Bodhi, p. 31.12-13. Page #508 -------------------------------------------------------------------------- ________________ 402 श्रावकभूमौ नैष्क्रम्यभूमिः कृष्णपक्षतः। परिवर्जनीयमेतदिति । निदानपरिवर्जना[6]च्च पुनरस्य परिवर्जनेति । निदानं पर्येषते। अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति । स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिक तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना [7] बाहुल्यं नान्याद (s) नन्ता वेदितव्या। यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथ्वृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धि12A-3// बलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि ||[1] कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या। तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[]विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा काय: प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्व तावन्योन्यं प्रतिबद्धो[ ]यदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः । ___ तत्र कियता[2]अशुभा प्रतिलब्धो (धा) भवति । कियता यावदानापानस्मृति: प्रतिलब्धा भवतीति । 1. च may be added here. Page #509 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् पेयालं । अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीका रान्वयाच्चरतो वा, विहरतो वा विषयसंमुखीभावे [ अ ] पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं । यथापि [ 3 ] तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [2] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निव्वित्प्रतिकूलता वेदितव्यं (या) । योगिनानुप्राप्तो(प्तं ) मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [ अ ] प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययता - 403 धातुप्रभेदः । आनापान प्रती [4] त्यसमुत्पाद: । स्मृतिश्च वेदितव्या । तत्रायं विशेष: बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तं । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुत रमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । [5] चित्तं (न) प्रस्कन्दतीति विस्तरः । बहुतरं नानाधातुकता [त' ] देकधातुकता कायपि (चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि) त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति 1. This may be deleted. 2. This may be added here. Page #510 -------------------------------------------------------------------------- ________________ 404 श्रावभूमौ नैष्क्रम्यभूमिः fater: 1 बहुतरा अध्यात्ममुपशमसंज्ञा । शमथसंज्ञा । ख्याति । न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यव tag ang faci a gemegdtfa fataz: 1 [6] तत्र नियता ( तं ) शमथश्च मित्रीभूते समयुगम्वर्त्तते । इत्युच्यते ।' आह । यो लाभी भवति नवाकारायां - विपश्यना चोभे येन युगनद्धवाहीमार्ग + 1. In the Pali canons the dual of T and far has been termed as Yuganaddha, cp. Psm., p. 19.22-24; p. 345 sq., 330, 338, 348, 394, etc.; M. N., III.391, 393; cp. also Bodhi., p. 143.2-4; later on, in the Buddhist Tantric literature, the dual of Prajñā and Upaya, Samvrti and Paramartha, 'E' and 'Vam', Sunyatā and Karuņā, male and female was taken to mean what the term 'Yuganaddha' really signified. It was further regarded as a concept pointing out towards the ultimate goal of the human existence, i.e. samarasa or nirvāņa and was also conceived as identical with the dharma-kaya of the Buddha, as Bodhicitta, as Advaya and as sahaja-avasthā, see S. B. Dasgupta, An Introduction to Tantric Buddhism, p. 122 sq.; pp. 98-100 sq.; Prajñopāyaviniścayasiddhi; Hevajra Tantra, Patala X, quoted in Dasgupta's work, p. 102, f.n. and in the Commentary on Tilopa's Dohākōśa, JDL, XXVIII, pp. 45, 48, see also, pp. 41-3 and elsewhere; Dasgupta, ibid, p. 117 sq.; Advayavajrasaṁgraha, p. 28 and elsewhere; for an elaborate account see, Herbert Guenther Yuganaddha; Jñānasiddhi; Hevajra Tantra and Sadhanamāla; Advayasiddhi, JOI, XIII.1, Appendix; see also, the Tantric work 'Yuganaddha' ascribed to Nagarjuna (Baroda MS., No. 13296). Page #511 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 405 चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [i] स च तं परिनिष्पन्नं । समाधि निश्रित्य अधिप्रशं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्माविपश्यतः [1] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग (त) कल्प (ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते'] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्तते । शमथविपश्यनायुगनद्धवाही च मार्गों भवतीति ।। अनन्तरोद्दानं ।। निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा । अर्थतस्तु लक्षणैः पच्छै: (पतैः)कालैश्च सह युक्तिभिः ॥ अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः । (अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः) कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥ सम्यक् प्रयोगता चैव नवाधारा द्विधा मता। स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥ प्रतिभाविता चैव शुद्धिरावरणस्य //[1] हि ॥ तत्र मनस्कारभावना कतमा[1] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि' लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च 12B-3|| 1. Letter damaged by pin-hold, 2. Wayman reads zurfa, Page #512 -------------------------------------------------------------------------- ________________ 406 श्रावकभूमौ नष्क्रम्यभूमिः वर्जयति । सम्यक्प्रयोगे' च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरति चाधिगमिष्यामीति चतुभिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुभिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ता[2] भिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [1] तत्र चित्तसन्तापनो मनस्कारः कतमः [:] [1] आह । येनायं मनस्कारेण। संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः । तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः। येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (1) [3] चित्ताभिष्यन्दनो मनस्कारः । __तत्र कतमः प्रश्रब्धिजनको मनस्कारः। आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याऽ)ध्यात्म शमथयति । निनिमित्तायां । निर्विकल्पकतायामेवं स्थापयत्येकानां स्मृति प्रवर्तयति ये[4]नास्य हेतुना, 1. cp. प्रयोगसम्पत् कतमा । यथापि तद्बोधिसत्त्वः शीलेष्वखण्डचारी भवति परिशुद्धकायवाङ्मनःसमुदाचारो नाभीक्ष्णापत्तिको विवृतपापश्च भवति । पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्प्रयोगसंग्रहो वेदितव्यः । कतमैः पञ्चभिः । अनुरक्षणाप्रयोगेण । अनवद्यप्रयोगेण । प्रतिसंख्यानबलप्रयोगेण । अध्याशयशुद्धिप्रयोगेण। नियतपतितप्रयोगेण च। ibid, p. 195, see also, para 4. Page #513 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 407 येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः। .. तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्म संशयमिति (संशमयति) तेन पुन: पुनरभीक्ष्णं अधिप्रशं धर्मविपश्य[5]नायां योगं करोति । यदुत तमेवाध्यात्म चेतःशमथं निश्रित्य[1] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः। कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि। कतमानि । आह [1] च[6] त्वारि। तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारा न्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । ' परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्ध विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं 1. In the MSA, XI.8-12, eighteen manaskāras have been mentioned : धातुनियतः कृत्यकरः आश्रयविभक्तोऽमुक्ति निवेशकरश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः । परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावोऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च । MSA (Vrtti), p. 56; for further details and elaboration, see ibid, pp. 56-8. Page #514 -------------------------------------------------------------------------- ________________ 408 starभूमौ नैष्क्रम्यभूमिः स्थानं भवति । स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्त [7] मभिप्रमोदयति । तस्याभिप्रमोदयतः । एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च द्रवञ्चाच्छं च प्रसन्नं च । स एवं [ 8 ] लाभा [8] लाभा मे तत्राभिप्रमोदनीयाः धर्माः कतमे || आह । त्रिविधा [ : ] अ ( चत्वारोऽ) भिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः । आत्मनि च । विशेषाधि - गमसंभावनाजातस्य चेतसो [ अ ] संकोचः । रत्नान्यनुसरं श्चित्तमभिप्रमोदयति सुलब्धा: । यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः । लाभा में सुलब्धा यो [अ] हं स्वाख्याते धर्मविनये प्रव्रजितः । लाभा मे सुलब्धाः । यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः । कल्याणधर्माणः । भद्रकं मे मरणं भविष्यति । भद्रिका कालक्रिया, भद्रको [ अ ]भिसंपरायः । एवं 12A 4 / / / / [1] चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति । कथं शिक्षापदपारिशुद्धि शीलपारिशुद्धि अनुस्मरत (रं) चित्तमभिप्रमोदयति । लाभा मे सुलब्धा [ : ] सो[अ]हं शास्तरि तथागते [ अ ] र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः । शिक्षासामान्यग [2] तो, मैत्रकायवाङ मनस्कर्मान्तः, दृष्टिसामान्यगतः । साधारणपरिभोगी [ 1 ] एवं शिक्षापद Page #515 -------------------------------------------------------------------------- ________________ 409 तृतीयं योगस्थानम् पारिशुद्धि, शीलपारिशुद्धिमनुस्मरन् (रं) श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन । ___ तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[] परिशुद्धशीलः। प्रतिबलश्च भाजनभूतश्च । [3]एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतः (सम्यग्गतः) सत्पुरुषः, भव्यो[अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो[अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदय[4]ति । ___अपि च। यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरनुत्तरि च विशेषाधिगममभिश्रद्ध्या[ऽद']धं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनाव[5] स्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु. धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते (त्त) याभ्यां द्वाभ्यां धर्माभ्यां । सर्व्वकृष्णपक्षविमुखं सर्वकृष्ण (शुक्ल ) पक्षाभिमुखं च 1. This may be added; may also be अभिश्रद्दधंश्चित्त. Page #516 -------------------------------------------------------------------------- ________________ 410 12B-4// श्रावभूमौ नैष्क्रम्यभूमिः प्रवर्त्तते । यदुत संवेगप्रहर्षाभ्यां य [6]तश्चित्तमेवं कृष्णपक्ष विमुखं च । कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति । यदुत चेतः शमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्स (मांसा) मापद्य [7] ले । ज्ञानदर्शनविशोधके (ने) न मनस्कारेण [1] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं । सर्व्वाकार सर्व्वगुणहेतूपकृत: ( तं) तेषां तेषां रात्रिदिवक्षणलवमुहूर्त्तानां (णां) [1] सानामत्ययात् । विशेषाय परैति । तद्यथा जातरूपरजतं दक्षेण कर्मारेण // [1] वा, कर्मा [रा ! ]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति । विगत मलकषाये भावे नाभिष्यन्दितं च भवति । तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति । तमेनं दक्षः कर्मारो वा, कर्मा[ रा ] न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्ट[TS](म)लंकारविकृ[f]तस्तत्र परिणमयत्येन(व) मेव योगि [ 2 ] ना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति । क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति । 1. A separate hand adds this. Page #517 -------------------------------------------------------------------------- ________________ 411 तृतीयं योगस्थानम् तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति । तत्र [3] कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । 1 यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरति चित्तस्यैकाग्रतां । इह योगज्ञो योगप्रयुक्तेनादिकर्म( तमादिकमि) क : (कं) । तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तो [T]हकानि (णि) - कारणानि निश्रित्य यदुत दृष्टम्वा [4] श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [1] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तश्व [] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया [व] बोध्यते । एवम [व] बोध्यते । एहि, त्वं भद्रमुख | [5] यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं शृणोषि । दुःखितम्बाढग्लानं मृतम्बा कालगतं, पुरुषम्वा स्त्रियम्वा [1] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, 1. cp. Bodhi, pp. 272-4. Page #518 -------------------------------------------------------------------------- ________________ 412 श्रावकभूमौ नष्क्रम्यभूमिः परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य ज[6]नकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [1]नो चेच्छृणोषि । अपितु प्रत्यक्ष पश्यसि । नो वान्यस्मि (स्मिन् ) ग्रामनिगमे, नो च तस्मिन्नेव [7] ग्रामनिगमे, न परेषाम (रैर) पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीवाभिरिति विस्तरेण पूर्ववत् । सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दु:खो बतायं संसारः, कृच्छ आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च)परेषाञ्च विपत्तय उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्ति 12A-5/1 ||[1] रपि, भोगविपत्तिरपि, व्याधिाधिधर्मता च । मरणं, मरणधर्मता च। अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दु:खविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[:], तासामपि अनित्य[2]ता प्रज्ञायते । विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिविनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा (ज्य) साधु च, Page #519 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यं । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता वि[ 3 ] पत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (ंद्येत ) । तीव्र ं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं 'योनिश: [4] प्रदधत्स्व एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [ 1 ] एवं च पुनरुद् गृह्णीष्व [1] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा' ], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः । व्यतिक्रान्ते वा मे ( मया) शिक्षा [] [5] थाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं । कश्चि( कच्चि ) न्मे कर्तव्यं कृतमकर्त्तव्यश्च (व्यं वा ) । कृतं समासतः । कच्चिदध्याशयसम्पन्नो [ अ ] स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मे विप्रतिसाः [6] र उत्पद्येतापि तु धर्मतैवेयं । यदेवं विशुद्धशीलस्या न 413 1. A separate hand adds this. Page #520 -------------------------------------------------------------------------- ________________ 414 श्रावकभूमौ नैष्क्रम्यभूमिः विप्रतिसार उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिण: प्रामोद्यमुत्पद्यते । अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसार12B-5// पूर्वकं प्रामोद्य//[1] मुत्पादयितव्यः (म्)। उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबल: । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः। दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य[2]साक्षाक्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [1] स त्वं । तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (1) [3] य एंभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते । ___ एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्य (स्ये) [4] लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे । Page #521 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् . 415 शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्म सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [1] एवं कृष्णपक्षविमुखीभूत: शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्व पुन[5] रस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोप क्लेशेभ्यश्च [1] ____ तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो[s]ष्टौ, उपक्लेशाः कामच्छन्दादयः (1) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि (णि) चित्तस्य । इतीमे वितर्का औ[6]न्मुक्तसंक्षोभक[]रकाश्चित्तस्य[1] इतीमे उपक्लेशा अनुपशमक[T]रकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु (नू) पक्लेश[उप क्लेश'] कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे 12A-6|| निमित्तवितर्कोपक्लेशाः दुःखा अनार्या//[1]अनर्थोप संहिताश्चित्तविक्षेपसंक्षोभकरा [:1] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैनिमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निनिमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, 1. Added by a separate hand. Page #522 -------------------------------------------------------------------------- ________________ 416 aranभूमौ नैष्क्रम्यभूमिः उपशमे (न') निष्परिदा [2]ह नैर्ऋत्य [[]] शुभसंज्ञया [1] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [1] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्ड - लाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण । यावदस्थी(स्थि) नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठ [ 3 ] श्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्या रण्यगतो वा, वृक्षमूलगतो वा शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [ । ] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य निषद्य तत्प्रथमत एकाग्रतायां [4] चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (:) निव्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्य [T]शुभसंज्ञां । तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु । येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परि [ 5 ] जानीष्व, चित्तैकाग्रता [ या ] च षट्संज्ञाभावनानुगतायामविक्षेपं [1] च. विक्षेपाविक्षेपे (पयोः ) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्व्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण 1. This may be deleted. तत्र Page #523 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 417 निनिमित्ता प्रवर्तेत। निर्विकल्पा उपशान्ता [1] स चेत्पुनः संप्रमोषा[त्]स्मृतिसंप्रमोषात्तथा शमथप्रा[6]प्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति । सुखमादर्शयन्ति। आलम्बनीकुर्वन्ति । तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः । यदूत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनमनुस्मृत्यमनसिकारेण विभावितं । विश्वस्तमनाभासगतायामवस्थापितं भविष्यति । तच्चैतद्, भद्रमुख, सूक्ष्म[7]मालम्बनं । दुःप्र (दुष्प्र)तिविध्यमस्य ते प्रतिवि (वे) धाय तीव्र [च ] छन्दश्च व्यायामश्च करणीय[:।] इदं चालम्बनं सन्धायोक्तं भगवता'। जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत। अथ पुरुष आगच्छेदबालजातीयः । तं कश्चिदेव[]वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्ण समतित्तिकमनभिषेक्यम[8]न्तरा च जनकायः सन्निपतेत । सा खलु जनपदकल्याणीम (अ)न्तरा च 1. This passage may be compared to the Pāli Telapatita jataka (Fausboll, Jataka, I.393), vide also, M. B. Emeneau, Kota Texts, Part One (University of California Publication in Linguistics, Vol. 2, No. 1, 1944), pp. 5-7 (quoted by Wayman, p. 123). 2. MS omits here : जनःसनिपतेत। सा खलु जनपदकल्याणी परमप्रधाना नृत्तगीतवादित इति. Page #524 -------------------------------------------------------------------------- ________________ 418 श्रावकभूमौ नैष्क्रम्यभूमिः महासमाज । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको बधकपुरुष: पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्त[]सिको बधकपुरुष उच्छिन्नमूलं शिरः 128–6|| प्रपातयिष्यति। किं मन्यध्वे भिक्षवः//[1] अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः। तस्यैवं स्यात् [1] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि। अतो मे उ[2] त्क्षिप्तासिको बंधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति। नान्यत्र स पुरुषः अमनसिकृत्य (त्वा) जनपदकल्याणी[] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [1] तत्र [3] जनपदकल्याणीति काय [च्छन्दाधुपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं । महासमाज इति । रूपनिमित्तादीनां दशानां निमित्तानामेतदधि Page #525 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 419 वचनं । अबालभागीयः पुरुष इति। योगाचारस्याधिवचनं । तैलपात्रमिति । [4] शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं । . कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [1] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पा[5]तयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं। येनायं सर्वो (सर्वां) चित्तसन्तति चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौपियेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥ ___ तमेनमेवं शमथप्रयुक्तमादि[6]कर्मिकं योगी समनुशास्ति। यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मानिर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने [7] स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव (त) एकं विनीलकमधिमुच्यस्व, Page #526 -------------------------------------------------------------------------- ________________ 420 श्रावकभूमौ नष्क्रम्यभूमिः यावदेकामस्थिशंकलिकां यतश्चान कृतपरिचयो भवसि । [8] प्रभास्वरश्च तेधिमोक्षः प्रवर्तते । तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् । पञ्चाशद्विनीलकशतंविनीलकसहस्र, यावत्सर्वा दिशो विदिशश्च । प्रमाणाकारेण पूर्वा[] निरन्तराम']धिमुच्यस्व । येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटी12A-7|| मानमपि [1] यथाविनीलकानामेवं यावद ||[1] स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो[अ] प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्व तानि, यावदस्थिशंकलिकानिर्व त्यां। येषां पू[2]र्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः। नास्ति स पृथिवीप्रदेशो. यत्र तेषामवकाश: स्यात् । एककल्पिकानामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् । तासां स्यात् संहतानां विपुलपार्श्वपर्वतसमा राशिः। यथा पूर्वस्यान्तर (पूर्वान्त) मारभ्यैवम [3]परान्तमपि यावत् (1) दुःखस्यान्तं न 1. This may be added. Page #527 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व ) । मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णी भविष्यसि ( भव ) । न चैतानि विनीलकानि यावदस्थिशंकलिका [या' ] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या' [ नि] नान्यत्तकं ' विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधि मोक्तव्य: ( व्यं) [4] यावत्तस्मेना (स्मिन्ना) लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते । नाव (T) त्कालकरणीयं भवति । तस्मिन् समये . अध्यात्मं सा ( सं ? ) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[:] । चित्तमध्यात्मं संशमयित्वा ( संशम्य ) [5] विमोक्तव्यास्ततः सर्व्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति । न च तानि निमित्तान्युत्सृजति ॥ सविकल्पानि नापि च कल्पयति । नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति । स पुन [6] श्चोपदिश्यते, यत्ते भद्रमुख, पूर्व्वमेवालोकनिमित्तमुद्गृहीतं तत्त्वं शमथपक्षप्रयोगे [ अ ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [ अ ]पि, आलोक 421 ” 1. This may be added. 2. This is a Buddhist Sanskrit influence which seems due to the mistake of the scribe, the correct form might be विपश्यनाप्रयुतेन सकृद् द्रष्टव्यानि । Page #528 -------------------------------------------------------------------------- ________________ aranभूमी नैष्क्रम्यभूमि: सहगतेन चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे [7] दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य [गा ] भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग' ) ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताच गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन [8] सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति ( चिन्वन्), निमित्त - मात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । 12B—7 || यदुताशुभाप्रयोग // [1] मेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो ( त्) द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं ) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्व्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय ( स्व ' ), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो [ []न्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनी[2]लकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, 1. This may be deleted. 422 Page #529 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 1 परीत्तेन वाधिमोक्षेण, महद्गतेन वा [ अ ] प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिः कायमारभ्य, स त्वं पुनरप्यात्मनः अन्तः कायेऽशुभता परिभावितेन चेतसा [ 3 ] श्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसा [s] ऽत्मानं घ्रि (त्रि ) यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [ अ ] भिर्निह्रियमाणमभिनिर्हतम्वा, श्मशाने च्छोरितं, छोरितम्वा विनील कावस्थं विपूयकावस्थं यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा का कायानुपश्यनायाः स [त् ] त्वं पुनरपि चत्वारोऽरूपिणः स्कन्धाः [4] श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा . निर्व्यापारानुत्सुकासंक्षोभनिः परिदाह नैर्व त्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [ अ ]रूपिणः स्कन्धाः । [5] प्रतिक्षणं प्रतिक्षणमन्यो[s]न्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते धर्मेषु, धर्मानुपश्यनायाः सत्त्वं । ये पूर्व्वं विषयोपादाना, विषयालम्बना असमाहित भूमिपतिता अभ्यपतिताः , 423 Page #530 -------------------------------------------------------------------------- ________________ 424 श्रावकभूमौ नैष्क्रम्यभूमिः क्षीणा, ये चैतहि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते [6] निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो[अ]रूपिणः स्कन्धास्तेषामा (या) पायिकतां तावत्कालिकतामित्व रप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्वं । इदं भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे [7] मनस्कारे स्थितः । ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [ अ ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो[S]न्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुपश्यनायाः [ सत्त्वं ] | एवं हि त्वमशुभाप्रयोगमधि [ 8 ] पति कृत्वा चत्वारिः स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । . स्मृत्युपस्थाने, प्रयोगे [ अ ]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, 12A – 8 // निग // [1] मं वोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो (भा) रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपत्वलप्रपातस्यन्दिकगूथ कठल्लपापिके या चर्या शयना , Page #531 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 425 सनपरि[2] वर्जना [1] अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, . सुसंवृतैरिन्द्रियः, सूप[3]स्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुक्ष्व। मितभागी (णी) च भव, साधं गृहस्थप्रव्रजितैर्युक्तका (भा)णी, कालभाणी, आर्जवभाणी। प्रशान्तभाणी। अधा च ते[त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या। धामपि ते[त्वया कथा[]कथयता न विगृह्य कथा करणीया। तत्कस्य हेतो: [1] विगृह्य कथासं[4] रम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरत: कथाबाहुल्ये चित्तं सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे[अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितया[5]वा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि Page #532 -------------------------------------------------------------------------- ________________ 426 श्रावकभूमौ नैष्क्रम्यभूमिः स्यात् । सो[अ]हं तावदप्रमाणेनायुषा प्रमाणयो[6]गप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवामि] [1] एवं च पुनश्चित्तं प्रणिधत्स्व । स चेद्यावदायुजंबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिचयं (यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [1] आयुषीत्वरे जीविते दूरमपि[7]गत्वा वर्षशति (त) के परिगण्यमानमौ'न्तिके [1] ___ एवं हि त्वं यथानुशिष्ट: प्रततकारी वात्यन्तकारी च। यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि । तत्प्रथमत[स्त]म्प्र[क्ष्य']सि । मृदुकां कायप्रश्रब्धि चित्तैकाग्रतां ततश्चोत्तरि विपुला[s] लौकिकलोकोत्तरां सम्पदमारागयिष्यति (सि) । 12B—8|| //[1] एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः । अशु भाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमान: सम्यग (क्)चोदितो भवत्येवं च प्रतिपद्यमानः । सम्यक्प्रतिपन्नो भवति । . यथा[अ] शुभाविनेयो[अ] शुभायां, तथा मैत्यविनेयादयो[अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं वि[2]शेषः । तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि । तत्र मैत्रीभाव नाप्रयुक्तेनादिकर्मिका (ण) बहिर्धा मित्रपक्षादुदासीन1. Letter illegible. 2. This may be added. 3. Syllables illegible, Page #533 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 427 पक्षाच्च निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु (क उदासी [3]नं (नः), तेषु च त्रि[षु]पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन। ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्य[4]न्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षण वेदितव्यं । स च मैत्रीप्रयोगं च न जहाति। नान्यत्र भावयन्नेव मैत्री स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च[1]अहमपि[5] सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्म काये कायानुपश्यनायाः [सत्त्वम्'] । एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं'], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्म 1. MS. omits this. Page #534 -------------------------------------------------------------------------- ________________ 428 श्रावकभूमौ नष्क्रम्यभूमिः समतयात्मतुल्यत[6] या एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनाया: [सत्त्वम्'] । चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रा[s]मित्रोदासीनपक्षाद् (क्षेभ्यो) [5]धिमुच्यते । तेने[7]दं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते। सोधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति । यावदप्रमाणाः सत्त्वा एते मया [अ]धिमुक्ता। हितसुखगतेनाध्याशयेन। अतो [अ]प्रमाणतराः सत्त्वा ये मम पूर्वान्तमारभ्य मित्रा[5]मित्रोदासीनपक्षतया [अ]13A-2|| भ्यतीता ये मम मित्रतां //[1] गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप (चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया। यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ [2] संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिता:। किं 1. MS. omits this. 2. MS. erased and blurred. 3. MS. illegible, Page #535 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् . 429 चापि ते [अ]भ्यतीता अपितु तानेतर्झनुकम्पे यदुत चित्तनिष्कालुष्य (कलुष)तामव्यापन्नतामुपादाय । सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु । एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिण: यः पुण्याभिष्यन्दः [3] कुशलाभिष्यन्दः। तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः । शतिमामपि कलां नौपेति । सहस्रिमामपि। संख्यामपि, कलामपि । गणनामप्युपनिषदमपि नोपैति [1] शेषं पूर्वत् ॥ तत्रदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकमिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां [4] सत्त्वानामज्ञानं । सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, • दुःखं सुखतः, निरात्मकतामात्मतः। विपर्यस्ता एते सत्त्वा विपर्यास हेतोदष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिनिवृत्ती, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [...]] केवलं संदुः[5]ख मभिनिवर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते। अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति । ये चात्मभावा नानन्ता[:] पर्यन्ताः पून्तिमारभ्य येषामादिरेव न प्रज्ञायते । 1. Letters illegible. 2. MS. blurred and indistinct, letters illegible. Page #536 -------------------------------------------------------------------------- ________________ 430 श्रावकभूमौ नष्क्रम्यभूमिः तेऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः। आय[6]त्यां नोत्पद्यन्ते। स खल्वयमियं (दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्य [1] धिमोक्षिकः। यदि न पुनरात्मनो वर्तमानान् स्कन्धान प्रतीत्यसमुत्पन्नान् मनसिकरोति । तदाध्यात्म काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि [7] करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्'] प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । शेषं पूर्वत् । ___ तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकमिको बहि[8]र्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वत तृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्य138–2// श्चाध्यात्म काठिन्यमधिमुच्यते। बहिर्धा [[[1] अप्स्वब्धातोनि (नि) मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[:], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो 1. A separate hand adds this. 2. Letters lost by pin-hold, last syllable completely ille gible, seems to be a ligature with r. Page #537 -------------------------------------------------------------------------- ________________ तृतीयं योगस्थानम् 431 [वा'] सर्वेभ्यः। उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः। ये देशा [अस्त्यादेस्तारणीया ] [2] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोनिमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति (ते)। श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [1] एवं विज्ञानधातोनिमित्तमुद्गृह्णाति । चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति । रूपमाभासगतं । न च तज्जो मनस्कारः [3] प्रत्युपस्थितो भवति । न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति। विपर्ययाद्भवति। एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् । __एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये च[T]तुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते । तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो (गतो) [अ]र्थं विनाप्य [4]धिमुच्यते [i] तत: पश्चात् । सूक्ष्मतरावयव प्रभेदान (r)धिमुच्यते। एवं यावद्गतायनप्रविष्ट[स्तु[टि'] समतया, एवं यावच्छनैः शनैः परमाणुशो[अ]धिमुच्यते। स एकैकमंगावयवप्रमाणपरमाणु 1. Letters added by a separate hand. 2. MS. blurred, letter(s) indistinct and illegible. Page #538 -------------------------------------------------------------------------- ________________ 432 श्रावकभूमौ नष्क्रम्यभूमिः सञ्चयसन्निविष्टमधिमुच्यते। कः पुनर्बाद: सर्वकायमयं (यम् । अयं)धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ता[5]बद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य ' संप्रजन्यस्य स्मृतिसमतायाश्च [1] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वि[6]तीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले। सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता। चित्तंकायकर्मण्यता। इयमत्र कायचित्तप्रश्रब्धिः। तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[1] नी औदारिकां [7] सूपलक्ष्यां चित्तैकाग्रता कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च। सूपलक्ष्योत्पत्स्यतीति। यावदस्या पूर्वनिमित्तं पूर्व निगौरवप्रतिभासमुत्पद्यते। न चैतद्वाध[8]लक्षणं। तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं (त्त) दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता 1. Letters not legible. Page #539 -------------------------------------------------------------------------- ________________ 433 तृतीयं योगस्थानम् चित्तप्रश्रधिरुत्पद्यते । तस्योत्पादात् कायप्रश्रब्ध्यु13A - 3 / / त्पादानुकूलानि // [1] वायूर्ध्व [ मु] क्तानि महाभूतानि तेषामवक्रमणहेतोर्यत्काय काये [S]वक्रमन्ति । दौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव [ द क ] रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्व्वकाय: पूर्यते । स्यादा[ .." ] ध्याति । ततः प्रथमोपनिपाते चित्तौष्ठित्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्या [ 2 ]ति । तस्योर्ध्वं यो [s]सौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः ये च प्रवर्त्तते । यच्च तदौद्धित्यं (द्धत्यं ) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च (यस्स) प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स] मनस्कार इति च [3] संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थ[r]नुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति । तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तै [4] काग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः 1. Letters not legible. Page #540 -------------------------------------------------------------------------- ________________ 434 श्रावकभूमौ नष्क्रम्यभूमिः प्रयोग[s]स्य, स्तिग्वा (मा) चास्य चित्तसन्ततिः प्रवर्तते। शमथोपगूढाच्चरितं तदानेन विशोधितं भवति । स चेद्रजनीये विषये चरति, न तीव्र रागपर्यवस्थानमुत्पादयति। अल्पमात्रेकणावरमात्रकेण च । प्रतिपक्षसन्निश्रयेणाभोग [5] मात्रकेणा[s] शक्तो[अ]तिप्रतिविशोद (ध) यितुं । यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् । निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते ॥ कायश्च[1] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते। न चात्यर्थं निवरणसमुदाचारो भवति। न चात्यर्थमुत्कण्ठा रतिपरितमनास[6]हगता[:] संज्ञामनसिकाराः समुदाचरन्ति। व्युत्थितस्यापि मनस [श्] (व्युत्थितमनसोऽपि) चरतः । प्रश्रब्ध(ब्धि) मात्रा काचिच्चित्ते, काये, (चित्ते') चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ।। ।। पिण्डोद्दानम् ॥ उपसंक्रमणं या च हर्षणा पृच्छनैषणा । विनियोगरक्षोपचय: प्राविवेक्यमवैकता ॥ [7] आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ॥ । योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ॥ 1. This may be deleted. 2. MS. omits this. 3. MS. photo blurred, letters indistinct. . . Page #541 -------------------------------------------------------------------------- ________________ BOOK IV चतुर्थं योगस्थानम् Page #542 --------------------------------------------------------------------------  Page #543 -------------------------------------------------------------------------- ________________ 13B-3// चतुर्थं योगस्थानम् तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरति प्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च । तत्रायमादिकर्मको योगा [8]चारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्र[9]ब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । विपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोको//[1]त्तरेण वा मार्गेण [1] शमथ तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव 1. On लौकिक and लोकोत्तर मार्ग, see Yogasthāna I, p. 35. Page #544 -------------------------------------------------------------------------- ________________ 438 श्रावभूमौ नैष्क्रम्यभूमिः न लोकोत्तरेण । आह । मार्गेण पृ ( ग ) च्छन्ति । चत्वारस्तद्यथा सर्व्व इतो बाह्यकः । इह धार्मिको[5]पि मन्दः । पूर्व्वशमथचरितस्तथा भूयो[5]प्यपरिपक्वकुशलमूलः । बोधिसत्त्वस्यात्यां बोधिमनुप्राप्तुकामः । नो तु दृष्ट एव धर्मे (1) अमी चत्वारः पुद्गला दृष्ट एव [2] धर्मे लौकिकमार्ग यानि( यि ) नो भवन्ति । तच्च लौकिकमार्गगमनं द्विविधं । सक[ल'] पृथग्जनानां विकलबन्धनानां च । बन्धनानाश्च शैक्षाणां । तत्पुनः कतमत् । कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् | आकिञ्चन्यायतनवैराग्यं वेदितव्यम् | [ 3 ] तथा असंज्ञिसमापत्तिः । 1. On लौकिक and लोकोत्तर मार्ग, see Yogasthāna, I, p. 35 sq. 2. शैक्ष is a pudgala who has yet to learn the Sakşanīya dharmas, such pudgals are eighteen in number, अष्टादश शैक्षाः । स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः । स्रोतापन्नः । सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः । सकृदागामी । अनागामिफल साक्षात्क्रियायै प्रतिपन्नकः । अनागामी । अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकः । श्रद्धानुसारी । धर्मानुसा श्रद्धाधिमुक्तः । दृष्टिप्राप्तः । कुलंकुल: । एकवीचिकः । अन्तरापरिनिर्वायी । उपपद्य० । साभिसंस्कार० । अनभिसंस्कार०, ऊर्ध्वस्रोताः । इतीमे गृहपतेऽष्टादश शैक्षाः । AKV, p. 566 sq.; for a description of these Pudgalas, see Yogasthāna, II, p. 172 sq.; Vsm., VIII.93 (p. 148); Adv., pp. 366-67 sq.; Asm., pp. 87-8.; Ada, p. 44, f.n.; see also, SVA, p. 332. Page #545 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 439 ध्यानसमापत्तिसन्निश्रयेन ष[डिव']ज्ञानानां पञ्चानामभिनिर्हारः । तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिमनस्कारैः। कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः। आह। लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः। मीमान्सा (मांसा) मनस्कारः। प्र[4]योगनिष्ठः, प्रयोगनिष्ठाफलश्च । ___तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह। येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते। प्रथमे च ध्याने शान्तलक्षणं । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थ, स्वलक्षणं, सामान्यलक्षणं)। [5] पक्षं कालं युक्तिञ्च । तत्रौदारिकार्थं तावत्पर्येषते। इतीमे कामा: सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता। यावद्बहूपसर्गता । अयमौदारिकार्थः। तत्र वस्तु पर्येषते । अस्त्यध्यात्म कामेषु काम (च्) छन्द इति ।। तत्र स्वलक्षणं [6] पर्येषते। अमी क्लेशकामाः । अमी वस्तुकामाः। ते पुनः सुखस्थानीया, दुःख1, Added by a separate hand, indistinct and illegible. Page #546 -------------------------------------------------------------------------- ________________ 440 श्रावकभूमौ नष्क्रम्यभूमिः स्थानीया, अदुःखसुखस्थानीयाश्च । सुखस्थानीयाः कामरागाधिष्ठानाः । संज्ञाचित्तविपर्यासाधिष्ठानाः । दुःखस्थानीया[:] पुनर्वृषाधिष्ठानाः . क्रोधोपनाहाधिष्ठानाः । अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशा[7]ठ्य[] ह्रीक्यम (क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च । एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते । तत्र कथं सामान्य लक्षणं (1) पर्येषते। सर्च एते कामा जातिदुःखतया, जरादुःखतया [या']वदिच्छाविघातदुःखतया समसममनुबद्धा[8]श्चानुशक्ताश्च । ये [5]पिकामोपभोगिनो महत्यां कामसम्पदि वर्त [न्]ते । ते [5]पि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् । एवं सामान्यलक्षणं पर्येषते । ___ कथं पक्षं पर्येषते। कृष्णपक्षपतिता एते कामाः । अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः । अंगार[9]कषूपमाः । आशीविषोपमाः । स्वप्नोपमाः । याचिकालंकारोपमाः। तृणफलोपमाश्च । पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (1) दुःखं प्रतिसंवेदयन्ति । आरक्षाकृतं, स्नेहपरिभ्रंश13A-4|| कृतम ()तृप्तिकृत ॥(1) मस्वातन्त्र्यकृतं, दुश्चरित___ 1. A separate hand adds this. Page #547 -------------------------------------------------------------------------- ________________ 441 चतुर्थं योगस्थानम् कृतं च दुःखं प्रतिसंवेदयन्ति । पूर्व्ववदेव तावत्सर्व्वं वेदितव्यं । तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामा: बहुसु (दुः) खा, बह्वादीनवाः [1] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा वि[2] गर्हिता बुद्ध: बुद्धश्रावर्कश्च सद्भिः सम्यग्गतैः, सत्पुरुषः [i] " कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिक [T]रका[:]साधारणा, अधर्मविषमचर्याहेतवः । काम क्षिप्रविषयतृष्णाविव [3]र्धकाः, सतां विवर्जनीयाः, गामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामौषधर्माणी, मायोपमाः, बाललापना: । ये च दृष्टधार्मिकाः (1) कामा:, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा [र] मारभ्यैष गोचरो, मारस्यैष निवापो यत्रमे [ ने] कविधा: [4] पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापाद (1) [:], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [] एवम्पक्षं पर्यो । Page #548 -------------------------------------------------------------------------- ________________ श्रावभूमौ नैष्क्रम्यभूमिः अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं - (म ) ध्रुवं ध्रुवकालमे [ 5 ] ते कामा: । एवं बहूपद्रवाः, बहुपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते । कथं युक्ति पर्येषते । महता संरम्भेण, महत्या पर्यष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थान: कामा: संह्रियन्ते । निर्व्वर्त्यन्ते, उपचीयन्ते [1] ते पुनः सूपचिता अफि, सुनिर्वर्तिता [6] अपि । यावदेष बहिर्धा परिग्रहवस्तुन: माता (तृ) - पितृपुत्रदार दासीदासकर्मक रपौरुषेय मित्रामात्यज्ञातिसालोहितानां । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य च [1] तुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन (च्) - छेदन [7] विकिरणविध्वंन्स (ध्वंस ) न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुदुःखप्रतीकाराय भोजनं । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपन प्रतिच्छादनाय (1) च वस्त्रं [ 1 ] निद्राक्लमदुःखप्रतीघाताय च शयनासनं । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय [8] च (1) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमा - प्तागमो [S]प्येषः । तथैते कामा: एवं चैवं 13B - 4 / / चौदारिकाः । // [1] प्रत्यात्ममपि मे ज्ञानदर्शनं 442 Page #549 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् प्रवर्तेत । आनुमानिको [S]प्येष विधिः । श्चैषा कामानां अनादिकालिका 443 प्रकृति प्रसिद्धधर्मता अचित्त चिन्तयितव्या ( : ) । ( - चिन्त्य ? ) धर्मता । सा न न विकल्पयते (यितव्ये) त्येवं युक्तिम्पर्येष ते । स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वंश औदा [2]रिकत्वं (1) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः । स खल्वे [ 3 ] ष मनस्कारः । श्रुतचिन्ताव्यवकीण्णो['] वेदितव्यः । स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्यष्टौ (ष्यौ) दारिकशान्तलक्षणेन च श्रुतं चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधि . तन्निमित्तालम्बनामेव शमथविपश्यनां मुच्यते । भावयति । भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः । इत्य []पपद्यते । [4] [आ]धिमोक्षिको मनस्कारः । तु (य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीका रान्वयात्तत्प्रथमतः क्लेश ( : ) प्रहाणाय मार्ग उत्पद्यते । क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः । अयमुच्यते प्राविवेक्यः । स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्त Page #550 -------------------------------------------------------------------------- ________________ 444 श्रावकभूमो नष्क्रम्यभूमिः त्पक्ष्ये दौष्ठुल्यापगमाच्च । तदूर्ध्वं प्रहा[5]णारामो भवति । विवेकारामः । तस्मिश्च प्रहाणानु. शंसदशी[]परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण । संप्रहर्षयति । संवेजनीयेन मनस्कारेण संवेजयति । यावदेव स्त्यानमिद्धौद्धत्यापगमाय (1) अयमुच्यते । रतिसंग्राहको मनस्कारः। तस्य तथा प्रहाणारामस्य [6] भावनारामस्य सम्यक्प्रयुक्तस्य सत: कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति । तस्यैवं भवति । किं सन्तमेवाहं कामेषु काम (च) छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः । अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करो[7]ति । तस्यापहीणत्वात् सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुव॑तः । सेवनानिम्नं चित्तं भवति। सेवनाप्रवणं । सेवनाप्राभो (भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति)वा निःप्रतिकूलता। तस्यैवं भवति । न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्कारा13A--5// भिनिगृहीतं मे चित्तं वारिवद् धृतं |[[1] धर्मताभिनि गृहीतं (1) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं । भावनारामः । अयमुच्ते मीमान्सामनस्कारः। Page #551 -------------------------------------------------------------------------- ________________ 445 चतुर्थं योगस्थानम् - स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयत: [2] कालेन कालं प्रहीणा [S] प्रहीणतां मीमान्समानस्य सर्व्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिक योगेन (1) न त्वत्यन्ताद्वीजसमुद्घातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्व क्लेशप्रातिपक्षिको मनस्कारः । . समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (1) [3] तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः । तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्र ( 1 ) यो [4] गनिष्ठामनस्कारकालस्यारति[:] । कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या (स्य) भवति । स्मारणीयं सर्वतः कायाद्युत (द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मि (स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धमैः सवितर्कसविचारं विवेकजं [5] प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ ्म]गमुपसम्पद्य विहरति । कामा-वचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य [ ता] - Page #552 -------------------------------------------------------------------------- ________________ 446 13B-5// श्रावभूमी नैष्क्रम्यभूमिः मनुप्राप्त इत्युच्ते । तत्र लक्षणप्रति संवेदिना मनस्कारेण [1] यत् प्रहातव्यं तत् सम्यक् प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्र [6] धित्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां( तां) जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोग [7] निष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति । अपिच यश्च लक्षणप्रतिसंवेदी मन // [ 1 ]स्कार: । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारो[S]पि दूषणाप्रतिपक्षसगतः । यश्च प्राविवेक्यो मनस्कार:, यश्च प्रयोगनिष्ठो [S] यं प्रातिपक्षिको मनस्कारः । प्रहाण - प्रतिपक्षगवतः ( क्षगतः ) [ 1 ] तत्र यो रतिसंग्राहको मनस्कार : ( 1 ) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [1] तत्र यो ममान्सामनस्कारः अयं प्रत्यवे [2] क्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा प्रातिपक्षिकः । प्रसदनीयः । आनुलोमिकः । प्रत्यवेक्षणीयश्चेति । Page #553 -------------------------------------------------------------------------- ________________ 447 चतुर्थं योगस्थानम् यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्ति : ' । आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासं [3] ज्ञायतनसमापत्तिः सप्त 1. cp. D. N., I.175 : सो विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं ज्ञानं उपसम्पज्ज विहरति । सो इमेव कार्य विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास किञ्चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति । ' "पुन चपरं माणव, वितक्कविचारानं वूपसमा अज्झतं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं ज्ञानं उपसम्पज विहरति । सो इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिप्फरति, नास्स किञ्च सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति ।'' " पुन चपरं माणव, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो सुखं च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति 'उपेक्खको सतिमा सुखविहारी' ति ततियं ज्ञानं उपसम्पज्ज विहरति । सो इममेव कार्य निप्पतिकेन सुखेन अभिसन्देति परिप्फरति, नास्स किञ्चि सब्बावतो atra निप्पी तिन सुखेन अप्फुटं होति । "पुन चपरं, मारणव, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्यङ्गमा, अदुक्खमसुखं उपेक्खांसतिपारिसुद्धि चतुत्थं ज्ञानं उपसम्पज्ज विहरति । सो इममेव कार्य परिसुद्ध ेन चेतसा परियोदातेन फरित्वा निसिनो होति, नास्स किञ्चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति ।; for references, see PTSD, fas. IV, p. 120; also see, fas. VIII, pp. 144-5 (Samādhi ); PED, pp. 169-70; AK,VIII.6-10; the dhyānas are known in the Buddhist Sanskrit works as लौकिकमार्ग, see Asm., p. 68; AK, VIII. 6-b; Ada., p. 94 sq.; AVS, (MSS, I.317) ; cp. Mn., p. 23 : कतमो चित्तविवेको ? पठमं ज्ञानं समापन्नस्स नीवरणेहि चित्तं विवित्तं होति । ततियं ज्ञानं समापन्नस्सपीतिया चतुत्थं ज्ञानं समापन्नस्स सब्बदुक्खेहि चित्तं विवित्तं होति । ; see Vbh., pp. 295, 313-4, 318 sq.; SVA, 373-5; AS, p. 134 sq. Page #554 -------------------------------------------------------------------------- ________________ 448 श्रावकभूमौ नष्क्रम्यभूमिः भिरेव मनस्कारैः। तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते। अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः। द्वितीयध्यानसमापत्तये [1] तत्र ध्यानसमापन्न: । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । य: समाहितभूमिको [5]प्युग्रालम्बनभारी [4] तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्वितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः। एते पुनर्वितर्कविहा (चा) राश्चैतसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुव: संप्रयुक्ता[:]। एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते । बाह्यायतनसंगृहीताश्च । [5] सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः। इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कृष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्र[6] कृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते। न शान्तप्रशान्त इत्येवमादिभिराकारैर्वि तर्केष्वौदारिकलक्षणं प्रतिसंवेदयते । 1. cp. Ada., p. 94; VIII.2; Asm., pp. 68-9. Page #555 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 449 सर्वशो नास्त्येतदौदारिकलक्षणमवितर्के[7]द्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्याप गमात् । शेषो (षे) मनस्कारा द्वितीयध्यानसमा13A-6// पत्तये यथा (पि)यो//[1] गं पूर्ववद्वेदितव्यं । एवं भूमौ भूमौ यावन्नवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः । . औदारिकलक्षणं पुन: सस्विधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं । दुःखतरं विहावितो (रिता) चाधर्मू (धोभू) मीनामप्रशान्तविहारिता च । अल्पायुष्कतरा च । इत्येतद् द्विविधमौदारिक[2]लक्षणं । षड्भिर्वस्तुभिर्यथायोगं पर्येषते । यस्या यस्या भूमेर्वैराग्यं कर्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं । यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति । द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [1]' 1. cp. क्षपयित्वा वितर्कविचारमलं क्षपयित्वा पुण्यवासनां स एष मार्गो द्वितीय ध्यानोन्मुखः । Ada., p. 95. 2. सप्तभिर्मनस्कारैः प्रथमं ध्यानं समापद्यते। यावन्नवसंज्ञा नासंज्ञायतनं च। सप्त मनस्काराः कत्तमे। लक्षणप्रतिसंवेदी मनस्कारः आधिमोक्षिकः प्राविवे(क्य)जः रतिसंग्राहकः मीमांसकः प्रयोगनिष्ठः प्रयोगनिष्ठाफलश्च मनस्कारः ॥ Asm., pp. 68-9. 3. cp. K. N., vol. IV, pt. I (Mahaniddesa), p. 3 : उद्दानतो द्वे कामा–वत्युकामा किलेसकामा च ।; for elaboration, see, pp. 3-5 : सब्बेपि कामावचरा. . . 'रूपावचरा' • • 'अरूपावचरा धम्मा तण्हावत्थुका तण्हारम्मणा कामनीयद्वेन रंजनीयटेन मदनीयतुन कामा- इमे वुच्चन्ति (contd. on p. 450) Page #556 -------------------------------------------------------------------------- ________________ 450 श्रावकभूमो नष्क्रम्यभूमिः कामवितर्को [s]पि द्विविधः। संप्रयोगविवेक आलम्बनविवेकश्च [1] विविक्तं [3] पापकैरकुशलैर्धमैरिति । उपक्लेशा: कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । दण्डादानं शस्त्रादानं । कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादा: सम्भवन्ति । तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलर्धमरवितर्कविचारेष्वदोषदर्शनात्स्वभूमि[4] कैवितर्कविचारैः कामप्र[T]तिपक्षिकैः कुशलः [1] सवितर्क सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (क:) तस्यानन्तरमुत्पन्नं (न्नः)। तद्धेतुकं(कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् । . सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपू[5]āण गणयतः । तत्प्रथमतश्च कामधातूच्च (f) लतात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफल त्वादुपसम्पद्य । उत्तरत्र च भावनाबहुलीकारनिष्पा(contd. from p. 449) वत्युकामा । . . . . छन्दोकामो रागो० छन्दरागो० सङ्कप्पो० रागो० सङ्कप्परागो० यो कामेसु कामच्छन्दो कामरोगो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं कामोघो कामयोगो कामुपादानं कामच्छन्दनीवरणं । अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि । न तं सङ्कप्पयिस्सामि, एवं काम न होहिसी ति ॥ इमे वुच्चन्ति किलेसकामा।. . . . Page #557 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 451 दनात् [1] निकामलाभी, अकृच्छ्लाभी, अकिसर(अकृत्स्न? ) लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति । दिवसमपि या[6]वदाकांक्षमाणः सप्तरा त्रिंदिवसानि तेनाह विहरतीति । सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (तं व्यावर्त्य) अवितर्का[s]विचारसमाधिनिमित्तेषूपनिबध्नाति । व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते । व्यवस्था. [7]पयति । तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवा[5]वितर्का[s] विचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[च्]138–6|| छिद्रसान्तर[T]मवस्थामतिक्रम्य निश्छिद्रनिरन्तरा//[1] मवस्थां प्राप्नोति । तेनाह चेतस एकोतीभावात् सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र (कस्तत्प्र)त्ययमुत्प (यउत्प) द्यत इति । तेनाह समाधिजं ईप्सिता[5] निन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् । स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचार[2]प्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् । प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद् वेदितव्यम् । प्रीतिनिमित्तेषु दोषं पश्यति । तेनाह प्रीतेवि Page #558 -------------------------------------------------------------------------- ________________ 452 श्रावकभूमौ नष्क्रम्यभूमिः रागात् [1] तस्मिश्च समये द्विविधो[s]स्य चित्तक्षोभकर: अपक्षालो' [5]धि[3]गतो भवति । नि: प्रीतिके तृतीयध्याने चित्तं प्रदधतः । द्वितीये च ध्याने वितर्कविचाराः, एतहि च प्रीतिः, तेनाह उपेक्षको विहरति । एतौ हि द्वौ धौ चित्तसंक्षोभकरौ । निरन्तराया उपेक्षाया विघ्नकारकौ। तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति । येन निरन्तरोपेक्षा न प्रवर्तते। द्वितीये ध्याने [4] प्रीतिर्भवति । येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते । तेनायं ध्यायी प्रथमद्वितीयेषु (ययोः) ध्यानेषु (नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते । स उपेक्षकस्सन्स्तथा (संस्तथा) तथोपस्थितस्मृतिविहरति । यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । स चेत्पुनरभावितत्वात् तृतीयस्य ध्यान[5]स्य स्मृतिसंप्रमोषात्कदाचित्क[f]हंचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । तां (तान्) लघु 1. The literal meaning of अपक्षाल is प्रतिद्वन्द्विन् or the hinder ing force in acquisition of the last stage of samādhi, see, RAK, VIII.11, p. 224 अपक्षालः कण्टकः, see also III.102, p. 84; these are eight in number facrifaartश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्यनस्यानीत्यष्टावपक्षालाः, Adv., p. 410; AK, VIII.11; see also, III.101-2, AKV, III, p. 109. 2. पश्यन् प्रीतिमकुशलां निष्प्रीतिकं सुखं साक्षात्कुर्वन् ध्यायति । स्थापयित्वा अन्याङ्गान्यत्र सुखमुपेक्षा स्मृतिः संप्रज्ञानं समाधिश्चेति पंचांगानि भवन्ति यथोक्तपूर्वाणि । इति तृतीयं ध्यानम् ॥ Ada., loc. cit. Page #559 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 453 लघ्वेव प्रज्ञया प्रतिविध्यति। सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते। तेनाह स्मृतः संप्रजान[नि]इति । तस्य तस्मिन्समये ए[6]वमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य'स्यासेवनान्वयाबहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते। तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये 13A-7|| रूपकायेन, मनःकायेन वेदित ||[1] सुखं च प्रश्रब्धि सुखं प्रतिसम्वेदयते। तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखं । तत्राध: सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या [2] आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमा (मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च । ___ तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षोऽनाख्यातः) । यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं त[3]देवाख्यातं । कः पुनरसौ प्रतिपक्षः। यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च । तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र 1. This might be emended as संप्रजानानस्य, Page #560 -------------------------------------------------------------------------- ________________ 454 श्रावकभूमौ नैष्क्रम्यभूमिः तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्राणात्पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त (ङ)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् [4] समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन य‍ (च्) च पूर्वप्रहीणं, यश्चै ( च्चै ) तर्हि प्रहीयते । तस्य संकलनं कुर्व्वन्नेवमाह । सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्राणाद्वितीयध्यानस [ 5 ] मापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्या[S] स्तङ्गमात् प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदु:खस्य (योः) प्रहाणाददुः खासुखवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्व्वे अधोभू[6]मिका: अपक्षाला : प्रहीणा भवन्ति । तद्यथा वितर्क - विचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च. प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्ध [[ ] भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिज्यं सन्तिष्ठते । सर्व्वेञ्जितायतनं । 1. त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यिपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टावपक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्क विचारप्रीतिसुखै रकम्पनीयत्वादानेञ्जयं चतुर्थमुक्त सूत्रे । अभिप्रायकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे । (contd. on p. 455) Page #561 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 13B-7 // तेनाह । उपेक्षास्मृतिपरिशुद्धमिति [1] //[1] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम् ।। यथाप्रमाणादिषु स्थानेषु || तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलो हितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरा गतया च समतिक्रान्तो भवति । तेनाह । रूप 455 ( contd. from p. 454 ) • अभिधर्मे वितर्क विचारप्रीतिसुखान्येवेञ्जितम् ॥ Adv., p. 410, see Vs. 548; cp: AK, VIII. 11 : अष्टापक्षालमुक्तत्वादानि चतुर्थकम् ।; AKV, p. 677. तु 1. cp. D. N., I.153 sq. : पुन चपरं पोटुपाद, भिक्खु सब्बसो रूपसञ्जानं समतिक्कमा पटिसनं अत्थङ्गमा नानत्तसञ्जानं अमनसिकारा 'अनन्तो आकासो' ति आकासानञ्चायतनं उपसम्पज्ज विहरति । तस्स या पुरिमा रूपसञ्जा सा निरुज्झति । आकासानञ्चायतनसुखमसञ्चस श्री येव तस्मि समये होति । .. आकासानायतनं समतिक्कम्म अनन्तं, ति विज्ञणं विञ्चरणानञ्चायतनं उपसम्पज्ज विहरति । तस्स या पुरिमा आकासानञ्चायतनसुखुमसच्चस सा निरुज्झति । विञ्ञाणानञ्चायतनसुखुमसच्चस तस्मिसमये होति । विआरणानञ्चायतनसुखुमसच्चसञ्जी येव तस्मि समये होति । सब्बसो विञ्ञाणानञ्चायतमं समतिकम्म 'नत्थि किञ्ची' ति आकिञ्चायतनं उपसम्पज्ज विहरति । 'आकिञ्चञ्ञयतनसुखुमसच्चस येव तस्मि समये होति । cp. Vbh., p. 295 : सब्बसो आकिञ्चायतनं समतिक्कम्म नेव सञ्ञानाञ्जायतनं उपसम्पज्ज विहरति, ...see also, pp. 315-6; Vsm., X; 'AK, VIII. 2-4; Ada., XII. 8 (p. 96); Adv., pp. 412-5, Vs. 551-4 : ****; खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः । आकाशानन्त्यसंज्ञकः । विसर्वरूप आरूप्य तद्वञ्चित्तविवेक्षी विज्ञानानन्त्यलक्षणः । विज्ञानानन्त्यद्वेषी च आकिञ्चन्याह्वयः पुनः । (contd. on p. 456) Page #562 -------------------------------------------------------------------------- ________________ 456 श्रावकभूमौ नष्क्रम्यभूमिः संज्ञानां समतिक्रमादनाभासगमनहेतोर्या अनेकविधा [2] बहुनानाप्रकारा वर्णप्रचयहेतुका[T] आवरणसंज्ञा सा (या) सा विगता भवति। तेनाह। प्रतिघसंज्ञानामस्त[ङ ]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[:] । ते[3]षु सर्वेण सर्वमाभोगो[5]प्यस्य न प्रवर्तते । तेनाह। नानात्वसंज्ञानाममनसिकारात् । स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणा[s]काशाधिमुक्तो भवति । तेनाह। अनन्तमाकाशम (शंस) सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते। तेनाह। आकाशानन्त्या[4]यतनमुपसम्पद्य विहरति । तस्य यावन्मौलं न समापद्यते । तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च . स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः ।। (contd. from p. 455) ___ तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः । आदौ तथा प्रयुक्तत्वात्तत्संज्ञा व्यपदिश्यते ॥; cp. Asm., p. 68 : प्रतिपक्षाङ्गमुपादाय अनुशंसाङ्गमुपादाय तदुभयाश्रयस्वभावाङ्ग चोपादाय आरूप्येष्वङ्गव्यवस्थानं नास्ति । शमथैकरसतामुपादाय ।; see also p. 69. 1. cp. AK, VIII.21-2 (with Bhasya); AKV, pp. 681-2; Adv., Vs. 554. Page #563 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 457 समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते । तदेव विज्ञानमनन्ताकारा[ss] काशाधिमोक्षिकं । विज्ञानानन्त्यायतनं समापत्तुकामः । आ[5]काशानन्त्यायतनसंज्ञां व्यावत्य[ ] । तदेव विज्ञानमनन्ताकारेणाधिमुच्यते । ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते । तेनाह। सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति । स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफ[6]लं समापद्यते । तेनाह। विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति । स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणा [ss] लम्बनं समन्वेषमाणो न पुनर्लभते (1) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [1] स तदा . लम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्याय13A-8|| तनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा//[1] लम्बनमधिमुच्यते । सो[अ] किञ्चनसंज्ञाधिमुक्त एव भवति। स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते । तेनाह । सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) [2] विहरतीति । 1. A separate hand adds this. Page #564 -------------------------------------------------------------------------- ________________ 458 श्रावभूमौ नैष्क्रम्यभूमिः तेनाह । संज्ञी यदुत [TSS] किञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । न पूर्वमा किश्वन्यायतनसमापत्तिकाले [ अ ] किश्वनसंज्ञासमतिक्रान्ता, एतर्ह्य किंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चन[3]संज्ञाया वा, अश्विनसंज्ञा वा, न च पुनः सर्व्वेण सर्व्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि [के ] - वा, निरोधसमापत्तौ वा नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [1] एवं तदायतनाधिमुक्तः ससामन्तक मौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या[4] वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन [] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥ तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । काय संप्रख्यानलिंगं । आरूप्य समापत्तिकाले आका - शात्पतनवत् । तत्र शम [ 5 ]थ ( 11 ) कालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती' असंज्ञा 1. (r) may be dropped. 2. समापत्तिः शुभैकाग्रयम् सानुगा स्कन्धपञ्चकम् ॥, AK, VIII.1; see RAK, p. 221 sq. ; cp. Y. S., I.41 : क्षीणवृत्तेरभिजातस्येव तत्स्थतदञ्जनता समापत्ति:, see Y. B., p. 39 sq.; for different ( contd. on p. 459 ) Page #565 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् .. 459 (ज्ञि) समापत्तिनिरोधसमापत्तिश्च । तत्रासंज्ञासमापत्ति'[] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्ति पुनरार्य एव। तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति । तद्यथा सं[6]ज्ञाविमुखेन मनस्कारेणासंज्ञा (ज्ञि) समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [] (contd. from p: 458) kinds of Samāpatti, see Psm., pp. 103-6; Y. S. with Bhasya, I.42-6. 1. see Asm., p. 10 : असंजिसमापत्तिः कतमा। कृत्स्नवीतरागस्योपर्यवीतरा गस्य निस्सरणसंज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचैतसिकानां धर्माणां निरोधे असंज्ञिसमापत्तिरिति प्रज्ञप्तिः; cp. Adv., p.92 : शुभासंज्ञिसमापत्तिानेऽन्त्ये चित्तरोधिनी। निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः । (V. S. 135); cp. AK, II.42; KVA, XV.7-10; Ada., p. 130: जन्ममरणनिविण्णस्य निर्वाणसंज्ञस्य चतुर्थध्यानबले भूयोऽल्पशश्चित्तचतसिक धर्मनिरोध उच्यते आसंशिकसमापत्तिः । 2. Asm., pp. 10-1 : निरोधसमापत्तिः कतमा । आकिञ्चन्यातनवीतरागस्य भवाग्रादुच्चलितस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचतसिकानां धर्माणां निरोधे निरोधसमापत्तिरिति प्रज्ञप्तिः ।; cp. Ada., op. cit. : प्रयत्नखेदपरिनिविण्णस्य विरामसंज्ञस्य नैवसंज्ञानासंज्ञायतनसमापत्तिबले भूयोऽल्पशश्चित्तचैतसिकधर्मनिरोधः उच्यते निरोधसमापत्तिः; cp. Adv., Vs. 136, p. 93 : निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा। शुभार्यस्य प्रयोगाप्या द्विवेद्याऽनियता मता ॥ AK, II.43; Vsm., XIII.18 : तत्थ का निरोधसमापत्ती ति ? या अनुपुब्बनिरोधेन चित्तचेतसिकानं धम्मानं अप्पवत्ति ।; see also, XXIII. 16-7, 19-52. Page #566 -------------------------------------------------------------------------- ________________ 460 श्रावकभूमौ नष्कम्यभूमिः तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्ना[7]मसंज्ञास्मृत्यमनसिकारानु(रमनु) चरेति (रति) [1] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञापूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरा[8]गस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते[अ]संज्ञ (ज्ञि) समापत्तिः। एवं च पुनरस्याः प्राप्तिर्भवति ।। तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्तुकामः नैव संज्ञानासंज्ञायत138–8// नाच्चित्तमुच्चा//[1]लयति । तच्चित्तमुच्चलितमा लम्बनं न लभते। अलभमानं निरुध्यते। न प्रवर्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्याहतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥ तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञाना[2]मभिनिर्हारो भवति। कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [1] स तत्परिशुद्धं ध्यानं निश्रित्य यो[अ]नेनाभिज्ञाधिपतये(पतेय[]) धर्म[:]श्रुतो भवत्युद्गृहीतः, पर्याप्तः, Page #567 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 461 यदुत ऋद्धिविषयम्वारभ्य, पूर्बेनिवासदिव्यश्रोत्रच्युत्युपपादचेतःपर्यायम्वा' तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्का[3]रेणार्थप्रतिसंवेदी च भवति । धर्मप्रतिसंवेदी च। तस्यार्थप्रतिसंवेदिनो धर्म (:) प्रतिसंवेदितस्तथास्तथा (स्तथा तथा )चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति । स कालो भवति समयो यदस्य भाज(व) नाफलाः (:)पंचाभिज्ञा उत्पद्यन्ते ।। 1. These are the six abhijñās for references. See PD, s.v. abhiññā; PTSD, s.v. abhiññā; ऋद्धि-श्रोत्र-मन-पूर्ववास-च्युत्युपपत्-क्षये। ज्ञानसाक्षाक्रियाऽभिज्ञा षड्विधा.....॥; see also, Adv., pp. 381, 395; Ada., pp. 92, 101-2; Vsm., I.11, XIII.13-101, XXII.28 sq.; AK, VII.42; Asanga does not mention आस्रवक्षयज्ञान as अभिज्ञा, as it forms part of Bodhi, cp. क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते, AA., V.18; but in the Bodhi., he enumerates all the six abhijñās, see Bodhi., p. 40; vide also, MSA, VII.9; ऋद्धि is समाधि, see Yogasthāna, II, p. 314 sq.; cp. also, D. N., I.178 : सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेअप्पत्ते इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं इद्धिविधं पञ्चनुभोति- एको पि हुत्वा बहुधा होति, बहुधा पि हुत्वा एको होति, अविभावं, तिरोभावं, तिरोकुडं तिरोपाकारं तिरोपब्बतं आसज्जमानो गच्छति, सेय्यथा पि आकासे, पथविया पि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके, उदके पि अभिजमाने गच्छति, सेय्यथापि पथवियं, आकासे पि पल्लङ्घन कमति, सेय्यथापि पक्खी सकुणो, इमे पि चन्दिमसुरिये एवं महिद्धिके एवं महानुभावे पाणिना परामसति परिमजति, याव ब्रह्मलोका पि कायेन वसं वत्तेति ।. . . . see also, p. 179; vide also, Vsm., XII (इद्धिविधनिद्देस); for references in Pāli literature see, PTSD, s.v. iddhi. 2. A repetition, may be deleted. Page #568 -------------------------------------------------------------------------- ________________ 462 श्रावभूमौ नैष्क्रम्यभूमिः क्लेशकृतरूपविकारसंज्ञा अपि च तस्या ( स तथा ) र्थ प्रतिसंवेदी', धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति । [4]तद्यथा लघु संज्ञा[']। मृदुसंज्ञा [']। आकाशधातुसंज्ञां । कायचित्तसम [व]धानसंज्ञामधिमुक्तिसंज्ञां पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोष - संज्ञामवदातरूपनिमित्तसंज्ञां [म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाश्च । तत्र लघुसंज्ञायां लघुक [5] मात्मानमधिमुच्यते । तद्यथा तूलपिन्धुर्व्वा, कर्पासपिन्धुर्व्वा [] वायुमण्डलके वास तथा [ अ ] धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिके - णैव मनस्कारेण [1] तद्यथा मञ्चात्पीठान्मञ्च । एवं मश्चात् तृणसंस्तरकान्मञ्चे । तत्र मृदुसंज्ञा । मृदुकं कायमधिमुच्यते । तद्यथा कौशयम्वा, 2 कच्चम्वा, 3 पद्गम्वा, [1] इतीयं मृदुसंज्ञाया [ 6 ] लघुसंज्ञाया [ : ]पोषिका, अनुग्रा [f]हका [य] या अनुगृह्यमाणा - लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां ) गच्छति । तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो[S]धिमुच्यते । स चेत् क्वचिद् गन्तुकामो भवति । 3 तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय आधिमोक्षिकं (केन) च तदाकाशमधिमुच्य [7]ते [1] 1. Wayman reads स तथार्थप्रतिसंवेदी. 2. The correct reading seems to be ( कौशेयंवा). 3. This seems to be a BHS form. 4. Added by a separate hand. Page #569 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 463 मनस्कारेण । तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति । कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [1] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं नि[8]श्रित्य वर्त्तते । तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू) रगमासन्ने [अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेना[s]न्यो[s]न्यं करणीयं । 13A-9|| विस्तरेण त//[1]थानिमितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा[] इत्याभिः पञ्चसंज्ञाभिः भावन (T)या परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति । यदुताधिमोक्षिकया नैर्माणिकया(क्या) संज्ञया' तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै) की भवति । यदुत निर्माणान्तर्धायिकया [2] [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिर:प्राकारमसज्ज1. नैर्माणिकी संज्ञा, cp. D. N., I.178 : सो समाहिते चित्ते . . . 'मनोमयं कायं अभिनिम्मानाय चित्तं अभिनीहरति अभिनिन्नामेति । सो इम्महा काया अझं कायं अभिनिम्मिनाति रूपि मनोमयं सब्बङ्गपञ्चङ्गि अहीनिन्द्रियं; see also Bodhi., p. 44.21, p. 45.10-17; cp. Y. B., I.25, p. 28 : आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच ।; see, Y. S., IV.4; Y. B., IV.6; Tattavavaiśāradī, pp. 158-9; G. N. Kavirāja : Nirmāņakāya, Saraswati Bhawan Studies, vol. I, pp. 47-58. Page #570 -------------------------------------------------------------------------- ________________ 464 श्रावकभूमौ नष्क्रम्यभूमिः मानेन कायेन गच्छति । येन गच्छति । (येन गच्छति')। पृथिव्यामुन्मज्जनिमज्जनं करोति । तद्यथोदके, उदके भिद्यमानेन स्रोतसा गच्छति । तद्यथा पृथिव्यामाकाशे पय[]ङ्केनाकामति । तद्यथा पक्षी शकुनि[:], इमौ वा सूर्याचन्द्रमसावेवं महधिको महानुभा[3]वौ पाणिना आमाष्टि। पर[T]माष्टि । यावद्ब्रह्मलोकात्कायेन वशे वर्तयति। लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति । यथायोगम्वेदितव्यं । तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (1) वशे वर्त्तयति । यथैवाधिमुक्त्या वा, ब्रह्मलो[4]कादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [1] तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा' यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्तते। न. व्याहन्यते । यत्रायं गतो भवति, स्थितो, निषण्णु: 1. A repetition, may be deleted. 2. cp. D. N., I.180 : सो एवं समाहिते चित्ते . . . 'आनेअप्पत्ते पुब्बेनिवा सानुस्सतिआणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं पुब्बेनिवासं अनुस्सरति सेय्यथीदं- एक पि जाति · · 'जातिसतसहस्सं पि, अनेकेपि संवट्टकप्पे, विवट्टकप्पे, अनेकेपि संवट्टविवट्टकप्पे- 'अमुत्रासिं एवं नामो गोत्तो एवं वण्णो एवमाहारो एवं सुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नों ति। इति साकारं सउद्देसं अनेकविहितं पुब्बे निवासं अनुस्सरति । . . . . ; cp. Bodhi, pp. 46-7; RAK, p. 213; Adv., p. 395, AKB, VII.42; Ada., loc. cit. Page #571 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 465 (ण्णः), शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिक[5]या अव्युत्क्रमन्ति (न्ते)। कया समनुस्मरन्संजानाति । तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा (संसा)रं सोद्देशं विस्तरेण [1] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [1] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्र[6]कारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित । यः कलकलशब्द इत्युच्यते । महत्या वा नद्या वह[न्] त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्या[s]नार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति । तस्यास्य बहु[7] लीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते। येन दिव्यमानुष्यकां [कान् ] शब्दां(ब्दान् ) शृणोति । ये[s]पि दूरे, ये [s]प्यन्तिके [1] तत्रावभासरूपनिमित्तसंज्ञा [i] पूर्ववदालोकनिमित्त मुद्गृह्य तदेव निमित्तं मनसि करोति । इयमव138-9|| भासरूप// [1] निमित्तसंज्ञा [1] तस्या भावनान्वयाद् 1. D. N., I.179 : सो एवं समाहिते चित्ते . . . . दिब्बाय सोतधातुया चित्तं अभिनीहरति अभिनिन्नामेति । सो दिब्बाय सोत धातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च, ये दूरे सन्तिके च । . . . ; see Bodhi, pp. 47-8; Ada., ibid; AKB, ibid. Page #572 -------------------------------------------------------------------------- ________________ 466 श्रावकभूमौ नैष्क्रम्यभूमिः भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते । येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते (ते)। तत्र क्लेशकृतरूपविकारसंज्ञा। यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[युक्तपरिदाह[ 1]ह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां [2] रूपावस्थ[7]मुपलक्षयति । परि[च्छिनत्ति [1] एवं रूपारक्तस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा उद्धतेन्द्रियता, स्मितमुखता [1] एवं रूपा द्विष्टस्य रूपावस्था भवति । रूपविकृतिः। तद्यथा मुखविवर्णता सगद्गदस्वरता। कृतभृकुटिता। एवंरूपा मूढस्य पर्यवस्था भवति । रूपविकृतिः । तद्यथा मूकता[3]अर्थनिध्यप्तावप्रतिपधनता (दनता) प्राकृता[5]प्राकृता वा वाग्व्याहारता [1] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्य 1. cp. D. N., I.180 : सो एवं समाहिते चित्ते . . . · सत्तानं चुतूपपातणाय चित्तं अभिनीहरति । . . . 'सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सन्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्भूपगे सत्ते पजानाति–'इमे बत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन . . . . मनोदुच्चरितेन. . . . ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना · · · · । इमे... · कायसुचरितेन समन्नागता वचीसुचरितेन · · · · मनोसुचरितेन, · · · · ते कायस्स भेदा परं मरणा सुगति सग्गं लोकं उपपन्ना ति । . . . ' इति सत्ते पस्सति चवमाने उप्पजमाने . . . .); see also, Bodhi., pp. 48-9; Adv., ibid; Ada., ibid; AKV and AKB, VII.42. 2. Syllable damaged by pin-hold. Page #573 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 467 वस्थितस्य या रूपावस्था भवति । रूपविकृतिः । ततो निमित्तमुद्गृह्य मनसि करोति । तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते। येन परसत्त्वानां परपुद्गलानां वितर्कितं वि[4]च[T]रितं मनो मनसा यथाभूतं प्रजानाति । तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या। तद्यथा समाहितायां भूमौ । यया भावनया आया[]मृद्धिमभिनिहरति । वस्तुपरिणामिनी[] नैर्माणिकीमाधिमोक्षिकी। तद्यथा अरणा प्रणिधिज्ञानं । चतस्रः प्रतिसम्विदः' तद्यथा धर्म प्रतिसंविदर्थ [ 5 ] प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभान. प्रतिसम्वित् [1] 1. See D. N., I.197-180; Bodhi., p. 49; Ada., ibid; Adv., ___p. 395; supra, pp. 357-8 (Yogasthāna, III). 2. See AK, VII.35; Adv., Vs. 509, p. 392; Bodhi., p. 143; 186-7, Araņā has been defined as : अरणा संवृतिज्ञानं नृजाऽन्त्यध्याननिश्रयात् । . . आर्यसन्तानिका जाता स्वस्तुकमलेक्षिणी ॥ cp. AK, VII.36; cp. प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु। ... Adv., Vs. 512; AK, VII.37; see, Aaa., p. 536, Vs. 7-8. 3. चतस्सो पटिसम्भिदा नाम अत्थादिसु पभेदगतानि चत्तारि आणानि । वुत्तं हेतं "अत्थे आणं अत्थपटिसम्भिदा। धम्मे आणं धम्मपटिसम्भिदा । अत्थधम्मनिस्ताभिलापे आणं निरुत्तिपटिसम्भिदा। आणेसु आणं पटिभानपटिसम्भिदा। Vbh., p. 350; SVA, pp. 389-98; cp. also, Bodhi., p. 241; Adv., p. 393; AK, VII.37-8; AKB, VII.37-40; Vsm., XIV.21-7; for references, see PTSD, s.v. pațisaṁbhida. Page #574 -------------------------------------------------------------------------- ________________ 468 श्रावभूमौ नैष्क्रम्यभूमिः तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेष: । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति' । तत्तथैव भवति । नान्यथा । सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शनमात्रकं ख्याति । [6] एवमाभिर्द्वादशभि: संज्ञाभिबेहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः ॥ तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां ब्रह्मपुरोहितानां महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [1] [7] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते 14A-1 // // [1] यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं व्यवकीर्णं " 1. Wayman adds यत्र यत्रैवाधिमुच्यते on the basis of the Tib. : gan dan gan la mos par mzad pa. 2. Wayman reads तच्चैव. Page #575 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 469 भावयति । तस्मि (स्मिन् ) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह) भागतायामुपसम्पद्यते । तद्य[2]था अदहे () ष्वत[T] पेषु, सुदर्शनेषु, अकनिष्ठेषु [1] आकाशविज्ञानाकिञ्चन्य-नैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [1] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु वि[3]शेषो भवति । असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते । तत्र कतमानि वीतरागस्य लिंगानि। आह । स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [1] न चास्येर्यापथ आशु पर्यादीयते । एकनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः। न ताशु (सु) ई[4]न्तिरं स्पृहयति । मन्दभाणी च भवति, प्रशान्तभाणी च[1]न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग् (क्) प्रवर्तते । चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति । न रूपरागप्रतिसम्वेदी। एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति । नो तु 1. cp. AK, VIII.22-c : महाब्रह्मत्वं तत्फलम्, RAK, p. 229; PED, pp. 169-70, 90. 2. cp. Adv., p. 421 sq.; AK, VII.22-6, Page #576 -------------------------------------------------------------------------- ________________ 470 श्रावभूमी नैष्क्रम्यभूमिः यावत्स्प्रष्टव्य रागप्रति संवेदी । विशारदश्च भवति । गम्भीर [5] बुद्धिविपुलप्रश्रब्धिचित्तकायोपगूढः । अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्का - दयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि - वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः । अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यार[6]भ्य सप्त मनस्कारा अनुपूर्व्वे - णोत्पद्यन्ते । लक्षणप्रतिसंवेदी [ दि] मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदहंत्त्व प्राप्तेः । तत्र चतुर्णामार्यंसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुभिराकारैर्दु:खसत्यस्य लक्षणं प्र [7]तिसंवेदयते । तद्यथाऽनित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुभिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः प्रभवतः, प्रत्ययतश्च [1] चतुभिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधत:, शान्ततः प्रणीततो, निःसरणतश्च [ । ] चतुभिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः [ 8 ] प्रतिपत्तितो, नैर्याणिकतश्च' । सो [s]स्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥ 1. On the षोडशाकारs, vide, Mvy. Sec. Liii. , Page #577 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 471 ___ तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति । कतमैर्दशभिस्तद्यथा । विपरि णामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्नि14B-1// हिता//[1] [1] कारेण, धर्मताकारेण। संयोजन बन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप (कारेण')लम्भाकारेण, अस्वातन्त्राकारेण च । एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते । . तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [1]ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च ॥ [2] उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानां 1. This may be deleted. 2. cf. सब्बे सङ्खारा अनिच्चा . . . .M. N., I.280; अनिच्चा. . . 'सङ्खारा, अधुवा. . . . A. N., III.230; cp. p. 236; M. N., II.196; A. N., IV.186; Dh. P., II.5-a; D. N., II.120 : . . अनिच्चा बत सङ्खारा, उप्पादव्वयधाम्मिनो। उप्पजित्वा निरुज्झन्तिः तेसं वूपसमो सुखो ॥ see also, p. 121; वयधम्मा सङ्खारा, ibid, p. 94; cp. S. N., I.360, फेनपिण्डूपमं रूपं, वेदना बुब्बुळूपमा। मरीचिकूपमा सआ, सङ्घारा कदलूपमा ॥ . मायोपमञ्च विज्ञाणं देसितादिच्चबन्धुना। cp. S. N., II.261, 312, 331, 367 etc.; M. N., I.183-4, 236 sq.; K. N., IV, pt. I, pp. 36-7; A. N., IV.186; for Pāli references, see PD, pp. 171-2; see also, BCAP, p. 181; MKV, p. 41, 39; LV, pp. 122-30; LS, pp. 107-9, 142, 145. Page #578 -------------------------------------------------------------------------- ________________ 472 श्रावकभूमौ नैष्क्रम्यभूमिः श्च विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता । उक्तंच [3] 'भगवता', भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो [5]त्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति । 1. cp. D. N., I.180. 2. cp. सत्तसुरियसुत्त, A. N., III. 230-4: 'होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्भुनो अचयेन बहूनि वस्ससतसहस्सानि देवो न वस्सति । 'ओसधितिरण वनप्पतयो • न भवन्ति । होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्भुनो अञ्चयेन दुतियो सुरियो पातुभवति । ततियो सुरियो चतुत्यो सुरियो पञ्चमो सुरियो पातुभवति • पातुभावा अङ्गुलिपब्बमतंपि महासमुद्दे उदकं न होति । • छट्टो सुरियो पातुभवति । पातुभावा अयं च महापथवी सिनेरु च पब्बतराजा धूमायन्ति । सत्तमो सुरियो पातुभवति । सत्तमस्स भिक्खवे, सुरियस्स पातुभावा अयं च महापथवी सिनेरु च पब्बतराजा आदिप्पति पज्जलन्ति । इमिस्सा च भिक्खवे, महापथविया सिनेरुस्सच पब्बतराजस्स झायमानानं दह्यमानानं अञ्चिवातेन खित्ता याव ब्रह्मलोका पि गच्छति । सिनेरुस्स, भिक्खवे, पब्बतराजस्स झायमानस्स दह्यमानस्स विनस्समानस्स महता तेजो खन्धेन अभिभूतस्स योजनसतिकानि पि कूटानि पलुज्जन्ति द्विति चतु पञ्चयोजनसतिकानि पि कूटानि पलुज्जति । इमिस्सा च भिक्खवे, महापथविया सिनेरुस्स च पब्न्तराजस्स झायमानानं दह्यमानानं नेव छारिका पञ्चायति, न मसि । सेय्यथापि ते लस्स 1; it is probable that there might have been a Sanskrit version of this sutta from which Asanga quotes, cp. also, MSS, I.280; a reference to the सप्तसूर्य्याः is also found in Aaa., pp. 401.20. 3. Wayman adds hereafter भाजनलोकमधिकृत्य .. Page #579 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् तद्यथा सप्तसूर्योपमे सूग्रे ( त्रे) यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्व्वत राजस्य । यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते । छायिकावशिष्टमपि न प्रज्ञायते [1] [4]अनेन पर्यायेण भगवता भाजनलौकिक (लोक) स्थानित्यता आख्याताऽयं (मं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ।। स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां ) चानित्यत ( 1 ) i समन्वेषते' । कथञ्च पुनः समन्वेषते । आह । [5] द्विविधं वस्तु व्यवस्थापयति' । आध्यात्मिकम्बाह्यं च । तत्राध्यात्मिकFवस्तु यत्षडायतनं, बाह्य वस्तु ( स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविप आह । समन्वेषते । आध्यात्मि रोक्षतामपर प्रत्ययता (') चानित्यतां (यां) आह । द्विविधं वस्तु व्यवस्थापयति । कम्बाह्यश्च । तत्राध्यात्मिक व [6]स्तु यत्षडायतनं बाह्यम्वस्तु') षोडशविधं । तद्यथा पृथिवीवस्तु[ तद्यथा ] ग्रामनिगमगृहापणादयः । आरामवस्तु तद्यथा तृणौषधिवनस्पतयः । पर्व्वतवस्तु तद्यथा चित्रा: 1. Wayman reads पर्योषते. 2. Wayman adds here कतमद् द्विविधम् . 3. This is a repetition, may be deleted. 473 Page #580 -------------------------------------------------------------------------- ________________ 474 श्रावकभूमौ नैष्क्रम्यभूमिः पर्व्वतसन्निवेशाः । उत्ससर (स) स्तडागनदीप्रस्रवणवस्तु [1] 'क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोप [7]स्कारलोक (1) स्त्रीपुरुषप (1) रिया [] वस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [1] स एवमाध्यात्मिक['] बाह्यं वस्तु व्यवस्थापयित्वा( व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा ( णामा ) कारेण विपरिणामानित्यतां समन्वेषते । तत्र [ पञ्चद2 ] शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरि मकर [ 8 ] नि । तत्र कतमः [ पञ्श्वद 2 ] शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा- अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [ परिश्रमकृतः 2 ], परोपक्रमकृतः, [शीतोष्णकृतः 2 ] । ईर्यापथकृतः, [ स्वयंकृत : 2 ], संक्लेशकृतो (तः ), [ कृषिकृत : 2 ], मरणकृतो, विनीलकादि 14A-2// ||[1] कृतः, सर्व्वेण सर्व्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः । तत्राष्टौ विपरिणामकारणानि । कतमानि [] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, 1. Wayman adds here कर्मान्त. 2. Added by a separate hand, dim and illegible, Page #581 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 475 ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ॥ तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने[5]प्युपन्यस्त[2]कानां कालान्तरेण जर्जरतोपलभ्यते। जीर्णता रूपविकृतिः ॥ तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति । तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि) कृति[3]मापादयन्ति । तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते । ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च । तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [1] - तत्राग्निदाहो नाम यथापि तदग्नि[4]र्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति । नत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानी दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदा गतो') ग्रामनिगमराजराष्ट्रधानी[:] प्लावयन् परति ॥ 1. This is a repetition and may be deleted. Page #582 -------------------------------------------------------------------------- ________________ 476 starभूमौ नैष्क्रम्यभूमिः तत्र वायुशोषो नाम तथापि तन्महता वायु [ 5 ]स्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति । तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः । प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय (:)स्पर्शसमुद्गमः । [' एवं दु:खां वेदनां वेदयमानस्य सु ( दु:)ख वेदनीय ( : ) स्पर्शसमुद्गमः ] अदुःखासुखां वेदनां वेदयमानस्य[[S]सुखवेदनीयस्य वा [S] दुःखवेदनीयस्य [6]वा स्पर्शस्य समुद्गमः । तथा रक्तस्य प्रतिधनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति । प्रतिघपर्यवस्थानं चोत्पद्यते ( 1 ) एवं द्विष्टस्य मूढस्य विसभागः । क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः । तद्यथा चक्षुविज्ञाने संमुखीभूते शब्दविषयसमुद्गम : 2 | गन्धरसस्प्रष्टव्य (T) : । धर्मनिमित्त [ 7 ] समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते । इतीमान्यष्टौ विपरिणामक [T] - रणानि [1] या काचिद्विपरिणतिर्भवति । रूपिणाम्वा, अरूपिणाम्वा धर्माणां सर्व्वे (व) सौ एभिरष्टाभिर्नात उत्तर नातो भूयः । 1 V 1. Added by a separate hand in a footnote. 2. The correct reading hereafter seems to be — [ प्राणजिह्वाकायविज्ञानेषु संमुखीभूतेषु ] गन्धरसस्प्रष्टव्य [विषयसमुद्गमो यावन्मनोविज्ञाने संमुखीभूते ] धर्मनिमित्तसमुद्गमः । ; portion in the square brackets has been supplied by us. Page #583 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 477 तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते। इहा[8] नेचा (ना) त्मनो [वा'] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति। तां पूर्वेणापरां विसदृशां (शी), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वा[s]स्यैवं भवति । 14B-2|| अनित्या बत (ते) मे संस्कारा[स्'] तथाप्येषां // [1] . प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते ।। तत्र कथं सुवर्णकृत (नि) विपरिणामानित्यतां • पर्येषते। इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्व (ताम') स्व (सु)वर्णता (तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) । पश्चाच्च दुर्वण्णं [2] - तां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [1] दृष्ट्वा च पुनरेव प्रत्युदावापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत (ते) मे संस्काराणा ( रास्तेषा) मियमेवं . रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते । - तत्र कथं [सं] 'स्थानकृतां विपरिणामानित्यतां पर्येषते। यथा वर्ण उक्त[3]एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिविपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिा, भोगसम्पत्तिा , शीलदृष्टिसम्पत्तिा [1] एतद्विपर्ययेण विपत्तिस्त (त्तिः[1]त)त्कथमंगप्रत्यंग 1. MS. omits this. 2. May be deleted. Page #584 -------------------------------------------------------------------------- ________________ 478 श्रावकभूमौ नष्क्रम्यभूमिः विपरिणामानित्यतां पर्येषते। इहानेनात्मनो वा, परेषाम्वा या पूर्व सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र) तिसम्पत्तिा [4]भोगसम्पत्तिा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स् (:) [1] ... तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते)। इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा[i] दृष्ट्वा च पुनरस्यैवं भ[5]वति । अनित्या बत (ते) मे संस्कारा इति पूर्ववदे (त्[1]) । (एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु (रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां[6] विपरिणामानित्यताम्पर्येषते ।। . एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृति पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, 1. MS. : विपत्तिस्तत्कथमंग. 2. It seems that some portion .is missing in the MS., which may be reconstructed as : [तत्कथं परिश्रमकृतां __ विपरिणामानित्यतां पर्येषते। स तथा ]त्मनः . . . 3. पश्यति may be added here. Page #585 -------------------------------------------------------------------------- ________________ 479 चतुर्थं योगस्थानम् वैतैर्व्वा वर (त) त्राभिर्व्वा [1] तथा विविधैर्दंशमशकसरीसृपसंस्पर्शैः [।] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत (ते) मे संस्कारा इ[7]ति पूर्ववदित्येवं परोपक्रमकृताविपरिणामानित्यताम्पर्येषते ॥ 'तथात्मानं वा, परम्वा, शील (त) काले प्रत्युपस्थिते अविशदकायं, संकुचितकार्य, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति । उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं संकुचितकार्य शीतपर्यवस्थानपर्यवस्थितविश [ 8 ] दगात प्रस्विन्नगात्रं सन्तप्तगात्त्रमुच्छ्रष्य वचनं तृषापरिगतं । शीतसंस्पर्शाभिलाषिणं पश्यति । दृष्ट्वा च पुनः प्रत्युदावर्त्य पुनः शीतकाले पूर्वोक्तरेवाकारैः पश्यति । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत (ते) मे संस्कारा 14A - 3 // इति पूर्व्ववदेव []//[1] शीतकृतां विपरिणामानित्यतां पर्यषते । स' पुनरध्यात्मम्वा (रात्मनो वा ) [ परे' ] षाम्वा चक्रमस्थाननिषद्यशयानैरर्यापथैरन्यतमान्यतमेनेयपथेन आत्मानम्वा परम्वा पश्यति । पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्य 1. MS. omits here [ कथं शीतकृतां विपरिणामानित्यतां पर्येषते । स ]. 2. MS. omits here [ कथमीर्यापथकृतां विपरिणामानित्यतां पर्येषते ]. 3. Letters damaged by pin-hold. Page #586 -------------------------------------------------------------------------- ________________ 480 श्रावकभूमौ नैष्क्रम्यभूमिः नित्या बतेमे संस्कारा इति पूर्ववत् । एवमीर्यापथकृतां विपरिणामानित्यतां[2] पर्येषते ॥ कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते । सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्श प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः । • सुखा[] वेदनावस्थामात्मनः परि[च्] छिनत्ति । यथा सुखदेवनावस्था[] एवं दुःखा[5] सुखा[5]सु (दुः) खवेदनावस्थां [1] . तस्य पूर्वा पर्येषणा आसां वेदनानां नवनवतानिःपु[3] राणपुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति । अनित्या बतेमे संस्कारा इति पूर्वत् ॥ ___ तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति । सरागं चित्तमुत्पन्नं परिजानाति । विगतरागं सद्वेषम्विगतद्वेषं। समोहं विगतमोहमन्यतमान्यत[4] मेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति । अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति । तस्य पू(पौ) पिर्येणेभिः क्लेशोपक्लेशरवतीपर्णविपरिणता[s ] विपरिणत[i] चित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति । तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणाम[5]उपलभ्यते ॥ तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति । इहानेनेकदा[ss]त्मा च परे च दृष्ट्वा Page #587 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 481 (ष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः। सो[s]परेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीवाभिरिति विस्तरेण पूर्ववत् । तत्र कथं क्लेशकृतां[6] विपरिणा[मा] नित्यता व्यवचारयति। इहानेनेकदा[5]त्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सोपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत (ते) [7]मे संस्कारा इति पूर्ववत् ॥ तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति। इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सोपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥ तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यव[8]चारयति । सोपरेण समयेन ताम (तद) स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत (ते) मे संस्कारा इति विस्तरेण Page #588 -------------------------------------------------------------------------- ________________ 482 श्रावकभूमौ नष्क्रम्यभूमिः पूर्ववत् ॥ तत्र कथमसंख्या (य)न परिक्षयकृताम्विपरिणामा148–3// नित्यतां व्यवचारयति [1] ||[1]सोपरेण [ समयेन] ताम (तद)प्य[स्थि]शंकलिकावस्थानं पश्यति । सर्वेण सर्व नष्टा (ष्टो) भवति, विध्वस्ता.(स्तो), विशीर्णः । सर्वेण सर्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत (ते) मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते । विपरिणामः । एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [2] [पंच'] दशभिराकारैविपरिणामानित्यतां व्यवचारयति । व्यवचारयित्वा (व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति । येऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्व दृष्टा भवन्ति। गृहवस्त्वापणवस्तु-पुण्यशाला-देवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवा[3]न्सुकृतान्सूपलिप्तान् (1) सोपरेण समयेन जीर्णान् पश्यति । जर्जरानलूनविलूनां (नान्)च्छीर्णान् छ (क्ष) तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां (हृतान्) । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत (ते) मे संस्काराः [1] तथाप्ये (ह्ये)षां पौर्वापर्येणायमेवंरूप: प्रत्यक्षो विकारो 1. A separate hand adds this. Page #589 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 483 विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामा[4]नित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [1] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (1) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पंश्यत्येकदा नि ठितपाषाणानि पतित[5] शृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक (ग) नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति' ।] तद्यथा[6] कृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प) स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं । तथा भोजनपानं च एकदा[न]भिसंस्कृता(ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविस रविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति'] । 1. It seems that this was added by a separate hand in the MS., but the ink is rubbed off and it is not traceable in the MS. photo. 2. MS. omits this. Page #590 -------------------------------------------------------------------------- ________________ 484 श्रावभूमौ नैष्क्रम्यभूमिः तथा वि [7] विधान यानान्येकदा सुमण्डितानि स्वलं - कृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि । विगतमण्डनानि, जर्ज राणि । तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां । प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां । तथालंकाराणामेकदानभिसंस्कृततामेकदा[ऽ]भिसंस्कृततामेकदा सारतामेकदा[8]भिन्न - प्रभिन्नताम्विक्षीणतां पश्यति । तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय [स्] समुद्गता []भवभंगता पश्यति । तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धा [s] म्लानतां पश्यति । अपरेण समयेन नातिसुगन्धदुर्गन्धम्लान विशुष्कतां पश्यति । तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां 14A – 4 // // [1] पश्यति । तथा आलोकानुकारयोः संभवविभवताम्पश्यति । तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति । अस्थिरतां [1] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत (ते) मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो [5]यमीदृश उपलभ्यते । सर्व्वत्र चै [ 2 ] तत् पेयालं वेदितव्यं ॥ एभिरष्टाभिर्विपरिणामकारणैः पूर्व्वनिर्दिष्टरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचार Page #591 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् यति । यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् [3] व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति । स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा (चा) रयित्वा ( व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता ( विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवश्च पुन [4]रनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्व्येणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिका : संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । 2 उत्पन्नाश्चानपेक्ष्य विनाशक [T]रणं स्वरसेन विप ( न ) श्यन्ति । 3 1. cp. Bodhi., pp. 188-90; for Pali references, see PD,s.v. anicca, PTSD, s.v. anicca; Asm., pp. 38-40, 41; Adv., pp. 104-7; AKB, II.46: KV, XXII.8. 2. Vide, MSAB, pp. 149-54. 3. हेतुतः सम्भवो यस्य, स्थितिर्न प्रत्ययैर्विना । विगमः प्रत्ययाभावात् सोऽस्तीत्यवगतः कथम् ॥ 485 (Yuktiśastikā, quoted in BCAP, p. 234), हेतुतः सम्भवो येषां तदभावान सन्ति ते । कथं नाम न ते स्पष्टं प्रतिबिम्बिसमा मताः ॥ (Catuhstava, IV.2, quoted, ibid, p. 273; MKV (V), p. 197). Page #592 -------------------------------------------------------------------------- ________________ 486 श्रावकभूमौ नष्क्रम्यभूमिः यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व) [5]र्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति। न तु विनाशस्य [1] तत्कस्य हेतोः [1] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [1] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति[6]अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न[प्र']ज्ञायते । छायिका च। शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [1] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स ए[7]वमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ।। एवं च पुनरनुमानं करोति। सन्ति सत्वा (त्वा) [8]ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्च कुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, 14B-4|| अल्पेशाख्या अपि, दीर्घायुषो (ष)आदे//[1]यवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [1] 1. A separate hand adds this. Page #593 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 487 तदेतत् सत्व (त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [1] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन, तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ॥' न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्मा[2]णहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निमिमीत । स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु[3] का (की) वा [1] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । 1. cp. कम्मस्सका, माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मप्पटि सरणा। कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया ति, M. N., III.280 (Culakam mavibhangasutta); for Sanskrit version, see Mahākarmavibhanga; MSS, 1.180; this passage has been quoted in the Asm. (pp. 60-1) also; cp. AK, IV.1-a : . कर्मजं लोकवैचित्र्यं . . . . ; Adv., Vs. 154 : सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् । लोकवैचित्र्यकतणां कर्म हेतुरितीष्यते ॥ see also Vxtti; Sn., Vs. 654: कम्मुना वत्तति लोको कम्मुना वत्तति पजा। कम्मनिबन्धना सत्ता रथस्साणीव यायतो ॥; see Kv, and KVA, XVII.3; VIII,7-8; Milindapaiho, pp. 137-8. Page #594 -------------------------------------------------------------------------- ________________ 488 श्रावकभूमौ नष्क्रम्यभूमिः प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे[s]पि संस्कारा धर्महेतुका एव भविष्यन्ति । किमीश्वरेण वृथा कल्पितेनेत्येवमादिना' अ[T]नुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन सं[4]स्कारप्रवृत्ती निश्चयं प्रतिलभते । ___ स एवं त्रि:प्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां (याम्) नित्यतां व्यवचारयति । तत्र या पूर्व पञ्च[विधाऽ] नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च ।। विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा। आह । अध्या[5]त्ममुपादाय बहिर्धा च वेदितव्या ।। तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदास: अप्रेष्यः । अपरकर्मकरः । सोपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति । स्वामिभावाद्विसंयुज्यते । तथा सन्त: सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा (:) [6]अपह्रियन्ते । चोरैर्वा, अप्रिया, दायादै[रित्य] नित्यता वेदितव्या । तत्र धर्मताकारा[s] 1. See, Yogasthāna, III, supra, p. 381 sq.; YBŚ, I, pp. 144-5; Dvādaśamukhaśāstra, X.2 (Vịtti); TS with Pañjikā, Vs. 46 sq. 2. MS. omits this. 3. Letters rubbed off and illegible, Page #595 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् नित्यता यथापि तस्या एव विपरिणाम[ [] नित्यतायाः विनाशा नित्यतायाः । वर्तमाने[ऽ]प्यध्वन्यसमवहितायाः अनाभोगे ( गते ) [s] ध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण [7] एते संस्कारा अनागते [5] - ध्वनि एवंभागीया इति । एषु सन्निहिताकाराय( रया ? ) इत एव विपरिणामानित्यतां विनाशा - नित्यतां विसंयोगानित्यतां समवहितां संभुरवीभूत [T]माकारयति । 489 स एव माध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्च [ 8 ]भिराकारैर्यथायोगं मनसि - कारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये (में')यं प्रतिलभ्य तद[न2]न्तरं दुःखाकारमवतरति । तस्यैवं भवति । य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) 14A - 5 || || [1] जातिधर्मतो युज्यते । इति ह्येत एव संस्कारा जातिधर्माण:, जातिश्च दुःखा, यदा (या) जातिरेव[']जराव्याधिरण [], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः । एवं तावदनिष्टा (त्या) - कारेण दुःखाकारमवतरति । स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवत [2] रति । 1. Not legible, may also be षे, 2. Added by us. 3. See, AŚM, pp. 37-41. Page #596 -------------------------------------------------------------------------- ________________ 490 श्रावकभूमौ नैष्क्रम्यभूमिः तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे [s]धिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं । तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा दु:खासुख (T) स्थानीयाः स्कन्धाः सोपादा [ 3 ] ना दौष्ठुल्यसहगता अबीज [T]नुगता अविनिर्मुक्ता दु:खदुःखतया विपरिणामदुःखतया च । अनित्या, निरोधधर्माण: । एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाश्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषु[4] दुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु( ष्व ) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुता योगक्षेमाकारेण [1] तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेम [T]कारं चाधिपतिं कृत्वा तिसृषु वे [5]दनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्व्वकेण मनस्कारेण दुःखाकारमवतीण्णों भवति । तस्यैवं भवतीन्द्रियमात्र ( त्रं ) सह (सः) उपलभते, विषयमात्रं । तज्जमनुभवमात्रं । चित्तमात्र हताआत्मेति (हतात्मेति ) । नाममात्रं । दर्शनमात्र Page #597 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् नात उत्तरि नातो भूयः । मुपचारमात्रं । तदेवं सति स्कन्धमात्र [6] मेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्व ( 1 ) भूतः । कश्चिदात्मा वा, सत्वो (त्त्वो) वा, यो[5] सौ जायेत वा, हीयेत वा, म्रियते (येत ) वा, तत्र वा ( तत्र वा ) 1 तत्र कृतकृतानां 14B - 5 // कर्मणां फलविपाकं // [1] प्रतिसम्वेदयेत । 2 इति हि 491 1. A repetition, may be deleted. 2. cp., ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्ध्रान्समनुपश्यन्तः समनुपश्यन्ति । Adv, p. 272; S. N., II.272. 1-3; cp. Adv., pp. 316-7; see also supra; AKB, III.18; cp. Asm., pp. 40-1: अनात्मलक्षणं कतमत् । यथाऽऽत्मवादे स्थितस्य आत्मलक्षरणस्य स्कन्धधात्वायतनेषु तल्लक्षणस्याभाव: स्कन्धधात्वायतनेषु आत्मलक्षरणाभावतामुपादाय । इदमुच्यते अनात्मलक्षणम् । एतदमिसन्धायोक्त भगवता सर्वे धर्मा अनात्मान इति ॥ अपि चोक्तं भगवता - नैतत् सर्वं मम, नैषोऽस्मि, न मे स आत्मा इति । एवमेवं यथाभूतं संप्रज्ञाय द्रष्टव्यम् । इति तस्य कोऽर्थ उक्तः । बहिर्धा वस्त्वभिसन्धायोक्त नैतत् सर्वं ममेति । कुत एतत् । बहिर्धा वस्तुनि कल्पितात्मीयलक्षरणम् । अत आत्मीय निष्कर्षरणम् । अध्यात्मवस्तुनि कल्पितात्मात्मीयलक्षणम् । अतः आत्मात्मीयोभयनिष्कर्षम् ।; see Nairātmyapariprcchā, MSS, I. 174-5, cp. Sn. (K. N., I. 386 : द्वयतानुपस्सनसुत्त.) : अनन्तनि अत्तमानि च परस लोकं सदेवकं । निविट्ठ नामरूपस्मि इद सच्वंति मञ्ञति ॥ तं हि तस्स मुसा होति मोसधम्मम्हि इत्तरं । अमोसधम्मं निब्बानं तदरिया सञ्च्चतो विदू ॥ "; S. N., II.106, 107, 409, 431, 435, 314, 319-20, 256; for details and references, see PD and PTSD, s.v. anatta; our article 'Upaniṣadic Atman and Conception of Attā in the Teachings of the Buddha', P. O., XXVLI.3-4, (contd. on p. 492) Page #598 -------------------------------------------------------------------------- ________________ 492 श्रावभूमौ नैष्क्रम्यभूमिः शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते[S]पि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये [s]स्वतन्त्रास्ते [5]नात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योग [2] ना दशाकारं गृहीतैश्चतुभिराकारैर्दुः खसत्यलक्षणं प्रतिसंवेदितं भवति ॥ तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्नि - हिताकारेण, धर्मताकारेण [1] दुःखाकारस्त्रिभिराकारैः संगृहीतः। संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [] शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [1] अनात्माकार एके [3] नाकारेण संगृहीतो यदुता-' स्वतन्त्राकारेण । स एवं दशभिराकारैश्चतुराकार2 [1] नुप्रविष्टो (contd. from p. 491 ) pp. 114-32; cp. भारहारसुत्त quoted in Nyāya Vārttika, I.1.1 : भारं च वो, भिक्षवो देशयिष्यामि, भारहारञ्च भारः पञ्चस्कन्धाः, भारहारश्च पुद्गल इति । यश्चात्मा नास्तीति स मिथ्यादृष्टिको भवति (p. 339, Kashi Sanskrit Series, no. 33, 1916); cp. भारसुत्त in S. N., II; MSA, XVIII. 92-103, Vrtti, pp. 158159; TS, 349 (I.164); TSP, I.165. 1. cp. Asm., 38-41, p. 61 sq.; Adv., p. 317. 2. [र] has been added by a separate hand, Page #599 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् दु:खलक्षण (i) प्रतिसंवेद्य, अस्य दुःखस्य को हेतु:, कः समुदयः, प्रभवः, प्रत्ययः इति । यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुभिराकारैस्समुद [4]यसत्यस्य लक्षणं प्रतिसंवेदयति । तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्व्वतं कत्वात्समुदयानयनात्समुद [[न] यतः । अभिनिवृत्तिर्दुः खितत्वात् प्रभवत्वात् प्रभवतः । पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च । दुःखसमुदयानयनात्प्रत्ययतः । अपरः पर्याय: । उपादानहेतुकस्य च भवस्य समुदा [5] - गमाद्भवपूर्विकाया जातेः प्रभवत्वात् जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्व. त्तेः । 2 हेतुतः समुदयतः प्रभवतः प्रत्ययतः । यथायोगं वेदितव्यं । अपरः पर्यायः [1] यः क्लेशानुशय आश्रय [ : ] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य' यथायो [ 6 ]गं वेदितव्यं [1] अपरः पर्याय: [1] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः । आयत्यां पुनर्भवाभिनिर्बं त्तये हेतुस्तज्जस्य च पर्यव - 14A–6// स्थानस्य यथायो / / [ 1 ] गं समुदय:, प्रभवः, प्रत्ययश्च [1] तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः । स [T] पुन [ : ] पौनर्भविकी तृष्णा नन्दीरागसहगताया 493 1. This may be deleted. 2. cp. DBS, pp. 32-3; MSS (ŚSS), I, p. 102 sq., 114-6; Asm., pp. 26-7, 37. 3. [ इत्येद् ] may be added here. Page #600 -------------------------------------------------------------------------- ________________ 494 श्रावकभूमौ नष्क्रम्यभूमिः स्तृष्णायाः प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्य[2]वस्थागतां च तृष्णामागम्यायति[:]। पुनर्भवस्याभिनिर्व त्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः'], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुभिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते । समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आ[3] कारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुभिराकार: निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुभिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायकायनार्थेन [4]मार्ग मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मागत्यस्य लक्षणं प्रतिसम्वेदयते। अयमस्योच्यते चतुर्यिसत्येष्वध्यात्म प्रत्यात्म लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्यिसत्ये[७]) मनस्कारः ॥ स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्यये[5]नोप 1. cp. Asm., pp. 36-41. 2. A separate hand adds this, not legible. 3. This may be deleted. Page #601 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् परीक्ष्य व्यवचारयित्वा ( व्यवचार्य) विपरोक्षकान् विसभागधातुकान् । स्कन्धाननुमानतः पराहन्ति । तेप्येवं धर्माण: ते [s]प्येवंनयपतिता इति । यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [' एवं तदेवं प्रतिसंवेदी मनस्कारः । प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा (चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति । ते[S]प्येवं धर्माणस्ते [s]प्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्व्वत्र सर्वश' ] एवं तदेवंप्रकृतिकं, तस्य च निरोधः । शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धे [ 6 ] षु सत्यज्ञानं । यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं । तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति । स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः । यदा तेषु सत्येष्वयं योगी एवं सम्यक् ( ग्) व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वर्य [7] सत्येषु निश्चयः [-] प्रतिलब्धो भवति । यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवत्तिनमेकान्तेन भावनाकारेणाधिमुच्यते । सो [ अ ] स्य भवत्याधिमोक्षिको मनस्कारः। सत्यालम्बनश्चैकान्तसमाहितश्च [1] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःख [ 8 ] सत्यश्व 1. Added by a separate hand in a footnote. 495 Page #602 -------------------------------------------------------------------------- ________________ 496 श्रावभूमौ नैष्क्रम्यभूमि: समुदय सत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते । येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ॥ एवं दुःखा [s] पर्यंन्ततां शून्याकाया [ रा ] पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति (त्त्य ) विपति [य] पर्यन्तत, // [1] [ पर्यन्त' ] नां ( तां), 14B - 6 // व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [1] तत्त्रा [s] पर्यन्तेति नास्ति संसारं ( रः) सन्स (संस ) रत, एषां धर्माणामन्तो नास्ति पर्यन्तः । यावत्सन्सा (संसा) रभाविन एते धर्माः, सन्सा ( संसा) - रस्य वा[S]शेषोपरमादेषामुपरमो नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा (हिता) - कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि ( धि ) कारेणासन्निश्रयाक [T] रेण [1] प्रातिकूल्याधि [ 2 ] कारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति । स एवं सर्व्वभ (1) वोपपत्तिभ्यः । चित्तमुद्वेजयित्वा ( - मुद्वेज्य ) । उत्त्रास्य । उ ( त्) त्रासयित्वा (स्य ) [ अ ] ध्याशयेन निर्वाणे [s]प्यन्यतमान्यतमेनाकारेण प्रणिदधाति । तस्य दीर्घरात्रं तच्चित्रं (त्तं ) रूपरतं शब्दगन्धरसस्प्रष्टव्रतं आ (तमा ) चितमुपचितं ( रूपशब्दगन्धरसस्प्रष्टव्यरतंआ (तमा ) चितमुपचितं । ) [3] रूपशब्दगन्ध। येनाध्याशयेनापि निव्र्वाणं प्रदधते । 1. MS. omits this, added by us. 2. It seems to be a repetition and may be deleted. स Page #603 -------------------------------------------------------------------------- ________________ 497 चतुर्थ योगस्थानम् न प्रस्कन्दति, न प्रसीदति। न संतिष्ठते। न विमुच्यते, न प्रत्युदावर्त्तते (1) मानसं, शान्तधात्वनभिलक्षिततया । परितमनामुपादाय, स पुन: पुनस्तच्चित्तमुद्वेजयत्यु[त्वासयति । दुःखसत्यात्समुदयसत्यादुद्वेज्यो []त्रास्य पुन: पुनरध्याशयतो [4] निर्वाणे प्रणिदधाति । तथाप्यस्य न प्रस्कन्दति । तत्कस्य हेतोस्तथा ह्यसौ[औ]दारिको[अ]स्मि म[]नो[s]भिसमयाय विबन्धकरः। स मनस्कारानुप्रविष्ट: सान्त रव्यन्तरो वर्तते । अहमस्मि संस्कृ (स)तवान हमस्मि संसरिष्यामि। अहमस्मि परिनिर्बास्यामि, अहमस्मि (न्') परिनिर्वाणाय कुशलान्धर्मान् . भावयामि । अहमस्मि[5]दुःखं दुःखतः (1) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः । अहमस्मि मार्ग मार्गतः पश्यामि । अहमस्मि शून्यं शून्यतोऽप्रणिहितमप्रणिहिततः। आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वा [s]ध्याशयतो[अ]पि निर्वाणम (त) [6] स्मिमानं निर्ब (विब)न्धका (क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा1. Wayman reads faucht:. 2. Wayman notes it as an intrusion according to the Tibetan and Chinese translations. 3. This may be dropped. Page #604 -------------------------------------------------------------------------- ________________ 498 श्रावकभूमौ नैष्क्रम्यभूमिः (म)नस्कारप्रविष्टां, मनस्कारानुगतां, सत्यव्यवचारा(र) णामारभते। स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति । प्रवाहानुप्रबन्धयोगेन । स तथा[7]चित्तेन चित्तमालम्बनीकरोत्यवष्टभते। यथास्य यो[s]सौ मनस्कारानुप्रविष्टो[s] स्मिमानो विपक्ष (बन्ध) करः स तस्यावकाशः । पुनर्भवव्युत्पत्तये ॥ ___ तथा प्रयुक्तो[5]यं योगी यत्तस्याश्चित्तसन्ततः अन्यो[5]न्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या[अ] नित्यताया[8]यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्म नोपलभते । इदमत्र शून्यतायास्तत्र' यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदम14A-7|| स्यानात्मताया[:] //[1] एवं तावद् दुःखसत्यम वतीर्णो भवति । 1. cp. यः प्रत्ययायति स ह्यजातो नो तस्य उत्पादु सभावतोऽस्ति । यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सोऽप्रमत्तः ॥ (अनवतप्तहदापसङ्क्रामण सूत्र) quoted in MKV, (V), pp. 105, 214, 218, 219; BCAP, IX.2; see also, MKV ad M. K., XIII.1 sq.; MSS, I, pp. 353-8, 363-4, 373-8 etc. (Ratnaguņasaṁcayagāthā); SRS, p. 143; XXXII.214, 223-4; I.33, 42; Appendix I, Vs. 6, and elsewhere; LV., XIII, p. 124 sq., 313-4; BCAP, pp. 188, 198; Catuhstava, II.20; SRS, pp. 266, 300. Page #605 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् तस्यैवं भवतीयमपि मे चित्तसन्ततिः । तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [1] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो [ 5 ]पि शान्तः । अस्या अपि यो निरोधगामी मार्ग: । स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्य सत्या[2]न्यवतीर्णो भवति । तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बक(T) ज्ञानमुत्पद्यते । येनास्यौदारिकत्वास्मिमानो 'निर्वाणाभिरत विबन्धकरः समुदाचरतः । प्रहीयते । निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति । नप्रत्यु - दावर्तते (यति) (1) मानसं । परितमनामुपादाय । अध्याशय [ 3 ] तश्चाभिरति गृह्णाति । तथाभूत ( 1 ) - स्यास्य मृदुक्षान्तिसहगतं समसमा लम्ब्यालम्बकज्ञानं तदृष्मगतमित्युच्यते । यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे( ढमि ) त्युच्यते । यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ।। स एवम्विबन्धकरम स्मिमानं प्रहाय निर्वाण चाध्याशयरति परिगृह्य [4] यो[s] सावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः । तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति । तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति । तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति । तदालम्बनं भवति । तस्य तच्चित्तं प्रशान्तं विगत न च न च 499 Page #606 -------------------------------------------------------------------------- ________________ 500 श्रावभूमौ नैष्क्रम्यभूमिः - मिव ख्याति । न च तद्विगतं भवति । [5] न च पुनस्तस्मि ( स्मिन् ) समये मधुकर मिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति । न च तन्निरुद्धं भवति । यत्तदेकत्यानां[मन्दानां'] मोमूहानामभिसमया [ या ]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं (त्त्व) (1) न्यामावक्रान्तिर्भविष्यतीति । यदि यमीदृशी चित्तस्यावस्था भवति । तस्य तत्सर्व्वपश्चिम निव्विकल्पं [6] चित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति । ते afaar अग्रधर्माः । तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते । न लौकिकं [1] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति । तेषां समनन्तरपूर्व्वाविचारितानि सत्या [ न्या 2 ] भ्र ( प्र ) जति । 14B – 7|| आभोगसमनन्तरं यथापूर्व्वा // [1] नुक्रमः [1] . विचारितेषु सत्येषु अनुपूर्वेणैव निव्विकल्पप्रत्यक्षपरोक्षेषु । निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते । तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते । तस्य प्रहाणात् सचेत्पूर्व्वमेव कामेभ्यो वीतरागो भवति । सह स ( ग ? ) त्याभिसमयात् । [2] तस्मिन्समये 1. A separate hand adds this. 2. Letters damaged by pin-hold. Page #607 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् [s] नागामीत्युच्यते । तस्य तान्येव लिंगानि वेदितव्यानि । यानि पूर्व्वमुक्तानि बीतरागस्यायन्तु विशेषः । अयमौपपादुको भवति । तत्र परिनिर्व्वायी । अनागन्ता पुनरिमं लोकं [ ] स चेत् पुनर्यद्भूयो वीतरागो भवति । सह गत्या अभिसमयात् सकृदागामी भवति । 501 सचेत्पुनरवीतरागो भवति । [3] स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धः स्त्रोत आपन्नो भवति । ज्ञेयेन ज्ञानं समागतं भवति । प्रत्यक्षतया । तेनोच्यते [ अ ] भिसमयतः । तद्यथा क्षत्रियः क्षत्रियेण । सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते । एवं ब्राह्मणादयो वेदितव्याः । तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रति• लब्धानि [4] भवन्ति । सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं । प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो [5]पि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं । यद्यपि स्मृति - संप्रमोषादुत्पद्यते । तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति । तथा अगन्ता भ [ 5 ] वत्यपायां (यान्) न संचिध्यणिक्षा ( विध्य [ति ] शिक्षां ) व्यतिक्रामति । च तिर्यग्योनि ( कृतं 2 ) गतं प्राणिनं जीविताद् व्यपरो 1. See supra, p. 174 sq. 2. This may be deleted. Page #608 -------------------------------------------------------------------------- ________________ 502 श्रावकभूमौ नैष्क्रम्यभूमि: न शिक्षां प्रत्याख्याय हानायार्वत्तते । भवति पञ्चानामानन्तर्याणां कर्म्मणां पयति । अभव्यो करणायै । न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च न स्वयंकारापरका [6]राहेतुसमुत्पन्नं 12 न इतो बहिर्धा [s] न्यं शास्तारं न परेषां श्रमणब्राह्मणानां पर्येषते । न दक्षिणीयं । सुखावलोकको भवति । सुखपरीक्षकः । नान्यत्र दृष्टधर्मा प्राप्तधर्मा, पर्यवगाढधर्मा, तीणकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययो[s]नन्यनेयः, शास्तुः शासने 14A - 8 // धर्मेषु वै // [1] शारद्यप्राप्तः । स न कौतूहल मंगला शुद्ध प्रत्येति नाप्यष्टमं भवमभिनिर्व्वर्त्तयति । चतुभिरवेत्यप्रसादैः समन्वागतो भवति । तस्य यावल्लौकिकेभ्यो[5]ग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय [2] च । 1. See AK, IV.106 sq. 2. cp. S. N., II.19, see, p. 20 sq., p. 33 sq. ( भूमिजसुत्त); Udana, VI.5; Kv., VII.6.1, XVI.3; MK.; XII.1 sq. MKV, V, p. 103 : स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । तार्किक रिष्यते दुःखं त्वया तुक्त प्रतीत्यजम् || ( लोकातीतस्तव, 19 ), स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥ See, Dvādaśamukhaśāstra, X.1 sq. 3. May also be कौतुकमङ्गलाभ्याम्, cp. कौतुकमङ्गलवाद YBŚ, I.118, 159. Page #609 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 503 ___ अत ऊर्ध्वं यथाप्रतिलब्धं मागं भावयतो[5]भ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी' भवति । तस्यापि यानि स्रोत आपन्नस्य लिंगानि । सर्वाणि वेदितव्यानि । अयञ्च विशेषो यद्विषये [s] धरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये[5]पि बद्धं क्लेशपर्यव [3] स्थानमुत्पादयत्याशु चापनयति । सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति। अनागामी। अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा (मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावित: । तत्र भावनायाः कतमः[4]स्वभावः [1] कतमकर्म। कतमः प्रकारभेदः । यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः । परिचयः, सातत्यसत्कृत्य क्रिया । चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः । तत्र भावनाया अष्टविधं कर्म। एक[5]त्यान्धम्भिावयन् प्रतिलभते । एकत्यान्धर्मान्भावनया निषेवते । एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रति विनोदयत्येकत्यान्धर्मान् परिज[T]नाति । एकत्या1. See, supra, Yogasthāna, II, p. 173. 2. See, ibid, loc. cit. . 3. This is a repetition and may be deleted. Page #610 -------------------------------------------------------------------------- ________________ 504 श्रावकभूमौ नैष्क्रम्यभूमिः न्धर्मान्प्रजहा'त्येकत्यान् धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दुरीकरोति । तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते। एकत्या (त्ये) धर्मा[6]भावनया लब्धाः , संमुखीभूताश्च वर्तन् ]ते । तान्निषेवते । तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मेनिषेव्यमाणौ (ण) रायत्यां संमुखीक्रियमाणा [:], परिशुद्ध तरा[:], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्र148–8// मोषा (त्) क्लिष्टा (न्) धर्मा//[1] न्समुदाचरन्ति । तान्कुशलधर्माभ्यासबलेनाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मानोगतः परिजानाति। विदूषयति । शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति । विदूषयति । तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते । क्लेशानां प्रहाणाय, [2] येन प्रजहाति । प्रहीणे च पुनर्विमुक्ति साक्षात्करोति । यथा च यथोपरिमां भूमिमाक्रमते । तथा तथा अधोभूमिकाः प्रहाण (7)धर्मा दूरी भवन्ति । यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ॥ __तत्र भावनायामे (या ए) कादशविधः प्रकारभेदो 1. This is a repetition and may be deleted, 2. Wayman reads भावनाया एकादशविधः. Page #611 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् 505 वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र]' लौकि[3]कमार्गभावना, लोकोत्तरमार्गभावना, - मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [1] तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[](ञ्चित्तस्थित्यां) पूर्ववत् । विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, [4] यावदाकिञ्चन्यायतनवैराग्यगमनं [1] तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुवतः, यावन्मार्गम्वा मार्गतो मनसिकुव॑तः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नवसंज्ञा नासंज्ञायंतनवैराग्यगमनं [1] ___ तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र म[5]ध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि [ मात्र ] मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयं । तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय। तत्रानन्तर्यमार्गभावना यया प्रजहाति । 1. Wayman omits पूर्वदेव । तत्र, which may be dropped, 2. MS. omits this, Page #612 -------------------------------------------------------------------------- ________________ 506 श्रावकभूमौ नष्क्रम्यभूमिः तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्ति साक्षा[6]त्करोति । तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते । निष्ठागतो वा नारभते । इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः । तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां 15A-8|| ||[1]' प्रहीणापहीणतां मीमान्स (मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सोऽस्य भवति [रति] संग्राह[को'] मनस्कारः । तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाबहुलीकारान्वयान्निरवशेषभावनाप्रहातव्य[T; 4] क्लेशप्रहाणा[2]य सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते । तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते। __केन कारणेन वज्रोपम इत्युच्यते । तद्यथा 1. MS. photo blurred and indistinct. 2. A separate hand adds this. 3. Letter indistinct. 4. This may be deleted. 5. cp. MSA, XIV.42-6 : ततोऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विवविधस्येह भावनायै प्रयुज्यते ॥ 42 ।। निर्विकल्पं च तज्ज्ञानं बुद्धधर्माविशोधकं । अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकं ॥ 43 ॥ (contd. on p. 507) Page #613 -------------------------------------------------------------------------- ________________ चतुर्थ योगस्थानम् 507 वज्र[] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा (ला) दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति । न त्वन्यैर्मणिभिविलिख्यते । एवमेवा[3]यं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति। न च पुनरुत्पत्तिक्लेशैरभिभूयते । तस्माद्वोपम इत्युच्यते। तस्य वज्रोपमस्य समाधेः समनन्तरं सर्व्वक्लेश पक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधि(contd. from p. 506) भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनामेत्य बोधिसत्त्वोऽभिषिक्तकः ॥ 44 ॥ वोपमं समाधानं विकल्पाभेद्यमेत्य च।। निष्ठाश्रयपरावृत्ति सर्वावरणनिर्मला ॥ 45॥ सर्वाकारज्ञतां चैव लभतेऽनुत्तरं. पदं । यत्रस्थसर्वसत्त्वानां हिताय प्रतिपद्यते ॥ 46 ॥ and bhāsya, ibid, p. 46 : एभिर्भावनामार्ग परिदीपितः । द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान् परिपाचयति। असंख्येयद्वयस्य समाप्तो पश्चिमां भावनामागम्यावसानतामभिषिक्तो वज्रोपमं समाधि लभते। विकल्पानुशयाभेद्यार्थेन वज्रोपमः। ततो निष्ठागतामाश्रयपरावृत्ति लभते सर्वक्लेशज्ञेयावरणनिर्मलां। सर्वाकारज्ञतां चानुत्तरपदं यत्रस्यो यावत्संसारमभिसंबोधिनिर्वाणसंन्दर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते ॥; see also, Adv., p. 350, Vs. 441, 447; Ada., p. 46. 1. Wayman reads here अग्र्यः श्रेष्ठः on the basis of the Tib. translation. 2. Wayman reads सारः, दृढः . 3. Wayman adds here Hoça: on the basis of the Tibetan translation. Page #614 -------------------------------------------------------------------------- ________________ 508 श्रावकभूमौ नैष्क्रम्यभूमिः मुच्यते । गोत्रपरिशुद्धि चानुप्राप्नोति [1] सर्व दौष्ठुल्य क्ले[5]शोन्धक्षयाय ज्ञानमुत्पद्यते । हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते । स तस्मिन् समये [5] हैन् भवति । क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो[5] नुप्राप्तस्वकार्यः परिक्षीणभवसंयोजन: सम्यगाज्ञासुविमुक्तचित्तः । दशभिरशैक्षधर्मैः समन्वागतः । अशैक्ष[5]या सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्याज्ञानेन [1] स्वचित्तवशवर्ती च भवति । विहारे च मनसिकारे च। समयेन येन कांक्षते । विहारेणार्येण वा, दिव्येन वा, ब्राह्मण वा, तेन तेन विहरति । यं यमेवाकांक्षते धर्म मनसि कत्तु कुशलमर्थोपसंहितं । लौकिकं वा [6] लोकोत्तरम्वा, तं तमेव मनसि करोति । तत्रार्यो विहारः शून्य [त]विहारो (र[आ])निमित्तविहारो [प्रणिहितविहारो'] निरोधसमापत्तिविहारश्च । दिव्यो विहारो ध्यानारूप्यविहारः । ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः। अत्यन्तनिर्मल [ ] भवत्यत्यन्तविमलो [s]त्यन्तब्रह्मचर्यपर्यवसान: । [6] निर्गत इवासि उत्क्षिप्त परि'..... ................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त......... 1. MS. photo blurred and indistinct hereafter, Page #615 -------------------------------------------------------------------------- ________________ 509 चतुर्थं योगस्थानम् 15B-8// *" // [1] शे (श्रे) - तु (त्र ) ( क्षेत्र ? ) धर्माश्रयः । प्रणुन्न : प्रत्ये प्रवियु (मु) क्त चलि पुरुष चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि इत्युच्यते । पश्चितु समन्वागतो भवति । पा लं दृष्ट्वा चैवं सुमनाः [2] भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा [ना]नः । एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय । मे व'''''तदूर्ध्व । उपेक्षको विहरति स्मृतः संप्रजा [ना]नः । स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति । स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः ), तन्न करोति [3] समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पिल्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतो [s]न्तिम (T) देहधारीत्युच्यते । पूर्वकर्मक्लेशाविद्धानां पश्च स्कन्धानां स्वरसं 'नानु पादानात् वा, निरुपधिशेषनिर्वाणधातौ ( प्रविष्टः प्रविशति ) [4] परिनिर्व. ते [T] भवति । यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं । शान्तं शान्तमिदं पदं । यदुत सर्वोपधिप्रतिनिः सर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि । Page #616 -------------------------------------------------------------------------- ________________ 510 श्रावकभूमौ नष्क्रम्यभूमिः पञ्च स्थानान्यु ....... भिक्षुः क्षीणास्रवः प्रति । वि विने । क्त मन्यमसं तथा । [5] प्रापयितुं मन्ददा त्र म ब्रह्मचर्य मैथुनं धर्म प्रतिषेवितुं । संप्रजान[[नो] मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं । तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं । पूर्ववद्यावत्स्वयंकायकारो[s]हेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभि:(तिः)। सत्रासं मांस भक्ष्य (व्य)..... [6] ऽअन्यतामान्यतम्वा भयभैरवं " संत्रासमापत्तु • रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारोऽयं प्रयोगनिष्ठाफलो मनस्कारः। एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् 'आ/प्रा पा त:-त' ... [7] इत्ययमुच्यते सा/मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र] स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु//[1]शास्त्राणि ।। मातृका ॥ ॥ उद्दानम् ॥ लक्षणप्रतिसंवेदी स्यात्तथैवाघिमोक्षिकः । प्राविवेक्यरतिग्राही तद्व्यामीमान्स (मांस)कः ॥ पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् । 1. MS. leaf damaged, syllables lost and illegible. 2. Syllables illegible. Page #617 -------------------------------------------------------------------------- ________________ चतुर्थं योगस्थानम् मनस्कारश्च, ध्यानानां रूप्याना (गां) विभागता ॥ समापत्ती (त्तिर) अभिज्ञाश्च उपपत्तिश्च लिङ्गता । सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ॥ भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ॥ ॥ श्रावकभूमौ चतुर्थं योगस्थानम् ॥ ।। समाप्ता श्रावकभूमिः ॥ 511 Page #618 -------------------------------------------------------------------------- _