SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ . द्वितीयं योगस्थानम् 207 का[म'] भवाग्रमुपादाय सर्वस्मात्काय (म) रागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितबिशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते । सव्वं साकारमशुभतालम्बनं । [6] संगृहीतं भवत्यस्मिस्त्वर्थे प्रत्यशुभतेवाभिप्रेता। तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये । आलम्बनं ॥ तत्र' मैत्री कतमा। यो मित्रपक्षे वा, अमित्रपक्षे वा। उदासीनपक्षे वा। हिता[ध्या'] शयमुपस्थाप्य . मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः । 1. MS. omits this. 2. cp. Asm., p. 81. 3. It is one of the four apramāpas or brahma-vihāras, D. N., III.175 : चतस्सो अप्पमआ। इधावुसो, भिक्खु, मेत्तासहगतेन चेतसा एक दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं । इति उद्धमधो तिरियं सम्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन च चेतसा विपुलेन । महग्गतेन अप्पमाणेन अवेरेन अव्यापज्जेन फरित्वा विहरति । करुणासहगतेन चेतसा · · मुदितासहगतेन चेतसा · · · · उपेक्खा सहगतेन चेतसा. . . . विहरति; cp. Vbh., p. 332 sq.; Vsm., IX, (pp. 200-21); AS, III.399-416; SVA, pp. 380-3; AK. VIII.29 sq:; Adv., pp. 427-9: चतुर्णामप्रमाणानां मंत्र्यद्वेषस्तथा कृपा। मुदिता प्रीतिरेकेषामुपेक्षा लोभ इष्यते ॥ (Vs. 588, p. 427); Ada., pp. 99-100; Y. S. and Y.B., III.23; I.33; Bodhi, p. 63 : चत्वार्यप्रमाणानि ब्राह्मो विहार इत्युच्यते; p. 166 : इह बोधिसत्त्वः समासतस्त्रिविधानि चत्वार्यप्रमाणानि भावयति । सत्त्वालम्बनानि, धर्मालम्बनानि, अन्यालम्बनानि च । · · ·Asm., pp. 94-5; on apramanas, see Santi Bhiksu, Ada., p. 99, f.n. 3.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy