SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 186 श्रावभूमौ नैष्क्रम्यभूमिः ( छक्नो ) ति अभिभवितुं । रुक्षेन्द्रियश्च भवति । खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति । यदुत कायेन वाचा । सुविवेन्य ( ज्य) श्व भवति । सुसंवेज्य: । ध्वाङ्क्षो भवति मुखरः । प्रगल्भः अनधिमुक्तिबहुलः । न दृढकर्मान्तो, न[ 8 ] स्थिर कर्मान्तः । न दृढव्रतो न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुल: । अक्षमो भवत्यमहिष्ठः । विलोमनजातीयः । अप्रदक्षिणग्राही 8B-2 || दुःप्रत्यानेय // [1] जातीय उपनाहबहुल: । क्रूराशंसश्चण्डश्च भवत्यादा [यी' ] प्रत्यक्षरवादी सोऽल्पमात्रमप्युक्तः सन्नभिषज्यते । - कुप्यति । व्यापद्यते । मद्गु [ : ] प्रतितिष्ठति । कोपं संज [न 2 ] यति । [वि] - कृतभृकुटिश्च भवतिं । अनुत्तानमुखवर्ण [ : ] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [ द्वेष' ] चरितस्य पुद्गलस्य लिङ्गानि 'वेदितव्यानि ॥ तत्र कतमानि मोह [2] चरितस्य पुद्गलस्य लिङ्गानि । इह [ मोह' ] चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । 1. Letter(s) damaged by pin-hold, restored by us. 2. MS. omits this. 3. Added by a separate hand.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy