SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 260 श्रावकभूमौ नष्क्रम्यभूमिः ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनाम[2]यमेवंभागीयोनुपूर्वाववादो वेदितव्यः। तत्रागमाववादो यथा तेन गुरूणामंन्तिकादागमितं' भवति । गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा[1] तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यते आगमाववाद: । तत्राधिगमाववादः [1] यथानेन ते[3]धर्मा अधिगता भवन्ति । स्पशिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा। तञ्चैव परेषां प्राप्तये । स्पर्शनार्य साक्षात्क्रियायै। अववदते [1] अयमुच्यते अधिगमाववादः । अस्ति पुनः साकारपरिपूर्णोववादः । स पुनः कतमः [1] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारयैववदति। ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण । [4]अनुशास्तिप्रातिहार्येण। ऋद्धिप्रातिहार्येण, 1. The correct form might be anai? 2. The correct form seems to be atsateret i 3. cp. D. N., III.173 : तीणि पाटिहारियानि--इद्धिपाटिहारियं आदेसनापाटिहारियं, अनुसासनीपाटिहारियं, I.184-6; AK, VII.47; Vasubandhu remarks : विनेयमनसामादितो अत्यर्थ हरणात् प्राति (cantd. on p. 261)
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy