SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ तृतीयं योगस्थानम् 365 कथं व्युपशमयति। स्मृतिसम्प्रमोषात्तदुभयसमुदाचार (रे) सत्युत्पन्नोत्पन्नान् वितर्को [6]पक्लेशान् नाधिवासयति । प्रजहाति । एवं व्युपशमयति ।। ___ कथमेकोतीकरोति'। साभिसंस्कारं निच्छि(श्छि) द्रं निरन्तरं समाधिप्रव[T]हमा (म)वस्थापयत्येव मेकोतीकरोति । कथं समाधत्ते। आसेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयादनाभोगवाहनं । स्वरसवाहनं । 11B–5// मार्ग लभते । येनान//[1] भिसंस्कार (रे) वा (णा) नाभोगेनास्य : चित्तसमाधिप्रवाहः। अविक्षेपे प्रवर्त्तते । एवं समाधत्ते। तत्र षड्विधबलैनवाकारा चित्तस्थितिः सम्पद्यते। तद्यथा श्रुतचिन्ताबलेन । स्मृतिबलेन'। वीर्य1. cp. Vsm., IV.143 : एको उदेती ति एकोदि। क्तिक्कविचारेहि अनज्झारूळ्हत्ता अग्गो सेट्ठो हुत्वा उदेतीति अत्थो। सेट्ठोपि हि लोके एकोति वुच्चति । वितक्कविचारविरहितो वा एको असहायो हुत्वा इति पि वत्तुं वट्टति । अथ वा, सम्पयुत्त धम्मे उदायतीति उदि । उट्टापेतीति अत्थो। सेटुट्ठन एको च सो उदि चा ति एकोदि। समाधिस्सेदं अधिवचनं। इति इमं एकोदि भावेति वड्ढेती ति इदं दुतियज्झानं एकोदिभावं । सो पनायं एकोदि यस्मा चेतसो, न सत्तस्स न जीवस्स, तस्मा एवं चेतसो एकोदि भावं ति वुत्तं ।; for a discussion on this point, see AS, III.342-5; the second dhyāna and the other two dhyānas wherein facts and विचार do not arise, are called एकोदि [Sanskrit एकोदि (ति, ती)], see also Bodhi, p. 77.9; Vbh., p. 286; Vsmt., IV.143. 2. Wayman reads तत्र षड्भिर्बलेन[न]वाकार. 3. Wayman adds [बलेन] after श्रुत. 4. Wayman adds here सम्प्रजन्यबलेन.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy