________________
310
श्रावभूमौ नैष्क्रम्यभूमिः
[7] तत्र क्लेशवशे (ले) न च विषयबलेन चोत्पद्यते (न्ते) । तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते । अवश्यं तत्रायोनिश: संकल्पो भवति । तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते । तव ये विषयब[लेन'] संकल्पब [ लेन'] चोत्पद्यन्ते । तेषा - मनुत्पन्नानामनुत्पादाय । [ 8 ] उत्पन्नानाञ्च प्रहाणाय व्यायच्छ (ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते । तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते । तत्रानुत्पन्नानां कुशलानां धर्माणामनु (मु ) त्पादाय छन्दं जनयतीति । ये कुशलाधर्मा अप्रतिलब्धा [ अ ] संमुखीभूतस्य ( ता :) 10B-4 / / तेषां प्रतिलम्भाय संमुखीभावाय च स्मृ// [1]ति मुत्पादयति [1] चित्तं प्रणिधत्ते [] तीव्रा प्रतिलब्धुकामता । संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये ।
कृ (य) त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति । उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभावि [2] गमं प्रतिलब्धां पारिहाणिमधिकृत्याह । स्थितय इति संमुखी भावादधन्धायितत्वमधिकृत्याहासंमोषायेति । तेषामेव च कुशलानां
1. Letters illegible.