SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ 384 श्रावकभूमौ नष्क्रम्यभूमिः संस्कारेषु यावज्जातिप्रत्यये जरामरण[] संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेद[8]क इत्येवं नामा, एवं ज[]त्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति । ___ अपि च द्विविधमेतत्फलं । द्विविधो हेतुरात्म भावफलं च, विषयोपभोगफलं च । आक्षेपकश्च 11A-9|| हेतुरभिनिवर्तकश्च [1]तत्रात्मभावफलं यदेतद्वि[[[1] पाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [1] तत्राक्षेपको हेतुढिविधे फले सम्मोह[]सम्मोहपूर्वकाश्च पुण्यापुण्यानिज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्वीजं, विज्ञानपरिगृहीतं पौन विकनामरूपबीजं षडायतनबीजं[2]स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञान]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वमेव · बीजपरिग्रहः ।' अयमाक्षेप[को] हेतुः। 1. cp. DBS, p. 31, para 3; para 4 : सत्येष्वनभिज्ञानं परमार्थतोऽविद्या। अविद्याप्रकृतस्य कर्मणो विपाकः संस्काराः। संस्कारसंनिश्रितं प्रथमं चित्तं विज्ञानम् । विज्ञानसहजाश्चत्वार उपादानस्कन्धा नामरूपम् । नामरूपविवृद्धिः षडायतनम् । इन्द्रियविषयविज्ञानत्रयसमवधानं सास्रवं स्पर्शः। स्पर्शसहजा वेदना, वेदनाध्यवसानं तृष्णा। तृष्णाविवृद्धिरुपादानम् । उपादानप्रसृतं (contd. on p. 385)
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy