SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रावकभूमौ नष्क्रम्यभूमिः मरणम्वा नि(वि) गच्छन्ति । मरणमात्र वा दुःखमयमुच्यते । अ[7]तृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः ॥ तत्र कतमः । अस्वातन्त्र्यकृत आदीनवः । यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते) । तप्तेनापि ति (ते) लेनावसिच्यन्ते । तप्तया वसया, तप्तया गोमयलो (लौ) हिकया, तप्तेन ताम्रण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा [8]नि (वि) गच्छन्ति । मरणमात्रकं वा दुःखं । अयमुच्यते अस्वातन्त्र्यकृत आदीनव इति यो वा पुनरप्येवंभागीयः । तत्र [कतमो'] दुश्चरितकृत आदीनवः [1] यथापि 5A-8// तदेकत्येनाहारनिदानं प्रभूतं कायेन //[1]दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा[1] स. च य(था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ मनोदुश्चरित (तं), पर्वतानां वा पर्वतकूटानाम्वा, सायाह्न [या]च्छया (च्छाया') अवलम्बते । अव्या(ध्य)वलम्बते । अभिप्रलम्बते । [तस्यै'] वं भवति । कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, 1. A seperate hand adds this. 2. Tib. छायेव. 3. Letters damaged by pin-hold.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy