SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 250 श्रावकभूमौ नष्क्रम्यभूमिः अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथम [2]ध्यानस्य एवं यावन्नव संज्ञानासंज्ञायतनस्य । तत्र कतमा औदारिकता। औदारिकता द्विविधा। स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च । तत्र स्वभावौदारिकता कामधातावपि पञ्चस्कन्धा: संविद्यन्ते । प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहार त[र'][श् च । अल्पकावस्थायितराश्च । हीनतरा: प्रतिक्रुष्टतराश्च [1] [3] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [1]. तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते । तत्र संख्यौदारिकता कतमा। कामावचरो रूपस्कन्धः प्रभूततर: परिज्ञेयः । प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता ॥ एवमुपरिमाभूमिषु स्वभावो (वौ)दारिकता संख्यौदारिकता च । यथायोगं वेदितव्या:(:) । [4] इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[र']ाश्च वेदितव्याः सर्वा अधरिमा भूमय: । . दुःखविहारत[र']श्च अल्पायुष्कतराश्च, नवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् । यत्र समासत आदीनवार्थः । औदा रिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमा1. MS. omits र,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy