________________
474
श्रावकभूमौ नैष्क्रम्यभूमिः
पर्व्वतसन्निवेशाः । उत्ससर (स) स्तडागनदीप्रस्रवणवस्तु [1] 'क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोप [7]स्कारलोक (1) स्त्रीपुरुषप (1) रिया [] वस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [1]
स एवमाध्यात्मिक['] बाह्यं वस्तु व्यवस्थापयित्वा( व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा ( णामा ) कारेण विपरिणामानित्यतां समन्वेषते । तत्र [ पञ्चद2 ] शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरि
मकर [ 8 ]
नि ।
तत्र कतमः [ पञ्श्वद 2 ] शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा- अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [ परिश्रमकृतः 2 ], परोपक्रमकृतः, [शीतोष्णकृतः 2 ] । ईर्यापथकृतः, [ स्वयंकृत : 2 ], संक्लेशकृतो (तः ), [ कृषिकृत : 2 ], मरणकृतो, विनीलकादि 14A-2// ||[1] कृतः, सर्व्वेण सर्व्वमसंप्रख्यानपरिक्षयकृतो
विपरिणामः ।
तत्राष्टौ विपरिणामकारणानि । कतमानि [] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः,
1. Wayman adds here कर्मान्त.
2. Added by a separate hand, dim and illegible,