SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् 303 धर्मास्तेपि यथायोगं वेदितव्याः । इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेन[2]बहवः पर्याया वेदितव्याः । इमे तु कतिपयाः (ये) पर्यायाः। संप्रकाशिताः [1] तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षण कायस्मृत्युपस्थानं . व्यवस्थापितं । तथा हि भगवता कायस्मृत्युपस्थानभावनायां । अशुभाप्रतिसंयुक्ताश्च[3]तस्रः शिवपथिका देशिताः । या अस्य बहुलं कुर्खन् मनसिकुव॑तः । अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र सुखे सुखमिति । विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं । वेदनानुदर्शी विहरन् । यत्किचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुख[4]मिति । विपर्यासः। स प्रहायते (contd. from p. 302) सुखायां वेदनायां रागसंयोजनं दुःखायां वेदनायां द्वेषसंयोजनं अदुःखासुखायां वेदनायामविद्यासंयोजनं । पश्यति सर्वमिदं अनित्यं दुःखं शून्यं अनात्मकं । Ada., p. 114; cp. SVA, p. 266 sq.; Asm., p. 72; Ss, pp. 125-6 : चित्तस्मृत्युपस्थानं कतमत् । पश्यति क्लिष्टं चित्तं अक्लिष्टं चित्तं समाहितं चित्तं असमाहितं चित्तं । पश्यत्यनित्यादिकं । -Ada., p. 115; SVA, p. 271; Asm., loc. cit.; Ss, pp. 126-7: धर्मस्मृत्युपस्थानं कतमत् । पश्यत्यध्यात्मधर्मान् । पश्यति बहिर्धा धर्मान् । पश्यत्यध्यात्मबहिर्धाधर्मान् । पश्यति योऽतीतो धर्मो यश्चागतः । पश्यति संयोजनानि कति हीनानि कत्यहीनानि । पश्यति दुःखं यदनित्यं । पश्यति समुदयहेतून् । पश्यति निरोध । . . . •Ada., p. 115 (XIV.7); Asm., p. 72; Ss, p. 127; SVA, p. 272 sq.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy