________________
तृतीयं योगस्थानम्
373
मुपादाय । पृष्ठीवंशो यावत् यत्र शिरस्कपालं, प्रतिष्ठितं । प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि । ऊरुजंघास्थीनि च। तत्र या देहशंकलिका। सा शंकलिकवोच्यते । या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते । __ अपि च द्वौ शंकलिकाया[3] निमित्तग्राही चित्रकृतायाः पाषाण काष्ठशादकृताया वा। भूतशंकलिकाया वा। अभूतशंकलिकाया वा । निमित्तं मनसिकरोति । तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां। यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामेवाधिमुच्यते । नास्थिशंकलिकां । (यदा पुनर्भूतशंकलिकाया निमित्तं [4] मनसि करोति । तदास्थिशंकलिकामधिमुच्यते')। स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (1) विपरिणामः। स्वरसविपरिणामः । परकृतस्तदुभयपक्ष्यश्च ।
तत्र विनीलकमुपादाय । यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः । तत्र विखादितकमपादाय यावद्विक्षिप्तकात्परकृतो वि[5]पर (रि)णामः । तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति । य एवं यथाभूतं प्रजानाति ।
1. This is a repetition, which is obviously the scribe's
mistake and may be deleted.