Page #1
--------------------------------------------------------------------------
________________ श्रीजिनदत्तसूरिप्राचीनपुस्तकोद्धारफण्डान्याङ्कः-41 ऐइम्। श्रीमत्खरतरगच्छाधीश्वर-श्रीअकबरसाहिजलालुद्दीनप्रतिबोधक-जङ्गम-युगप्रधान-भट्टारक-श्रीमज्जिन चन्द्रसूरिशिष्य-पण्डितप्रवर-सकलचन्द्रगणिशिष्यवाचकसमयसुन्दरगणिविरचितम् श्रीसामाचारीशतकम् । / जङ्गमयुगप्रधान-भट्टारक-श्रीमजिनकपाचन्द्रसूरीश्वराणां शिष्यरलोपाध्यायमुनिसुखसागरोपदेशात् जव्हेरी-प्रेमचन्द्र कल्याणचन्द्रविहितद्रव्यसाहाय्येन , मुम्बय्यां निर्णयसागराख्यमुद्रणयालये मुद्रापयित्वा प्रकाशितम् । / प्रकाशक:-श्रीजिनदत्तसूरिज्ञानभंडारकार्यवाहक: जव्हेरी-मुलचंद हीराचंद भगत, मुम्बई. विक्रमसंवत् 1996. (प्रतयः-375 मेट.) ईस्वीसन् 1959.
Page #2
--------------------------------------------------------------------------
________________ संख्या विषयः 1 पूर्व करेमि भंते ! पश्चात् इयापथिकी- अधिकार: ॥ 2 पर्वदिने एव पौषधाचरणाधिकारः ! ... 3 श्रीमहावीरदेवस्य षटुल्याणकाधिकारः । 4 श्री अभयदेवसूरेः खरतरगच्छेशत्वाधिकारः । 5 आयरिय उवज्झाए श्रावकपठनाधिकारः । 8 पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदित्यधिकारः 9 कसेलपानीयाधिकारः । 6 साधूनां साध्वीभिः समं बिहारनिषेधाधिकारः । ... 7 पर्युषितद्विदलमण्डकग्रहण विचाराधिकारः । 10 आचाम्ले द्रव्यद्वयग्रहणाधिकारः । 19 अपकदुग्धमध्ये द्विदलमहणनिषेधाधिकारः । विषयानुक्रमः ॥ पत्राङ्कः 14. *** 1 6 16 19 29 30 35 39 44 E 49 संख्या विषयः पत्राङ्कः 12 सङ्गरप्रमुखानां द्विदलत्वाधिकारः । ... 49 13 भावकाणां पानकागार- निषेधाधिकारः । 50 51 24 तरुणस्त्रियाः मूलप्रतिमा पूजानिषेधाधिकारः । 15 श्रावकाणां एकादश प्रतिमावहननिषेधाधिकारः । ... 16 अनेकोपवास प्रत्याख्याननिषेधाधिकारः । 52 54 ... 56 57 17 सामायिकदण्डको वारत्रयं वाक्य इत्यधिकारः । ... 18 श्रावकाणां चलवळकं नैश्चयिकं न भवतीत्यधिकारः । 19 पौषधिकानां पश्चिमरात्रौ नवीनसामायिकमहणाधि 59 20 उग्बाडापोरिसी-भणनाधिकारः । 59 21 जातक कपिण्डनिषेधाधिकारः । 60 wwww 22 तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकारः । 62 ...
Page #3
--------------------------------------------------------------------------
________________ विषयः विषया सामाचारीशत ॥ 2 ॥ संस्था पत्राङ्कः संख्या विषयः 23 श्रावणभाद्रपदयोः वृद्धौ 50 दिनैः पर्युषणा कार्याल... 63 37 अनुत्कालितगोरसेन समं मीलिते द्विदलाने दोषाधि. 54 24 कल्पसूत्रवाचने न्व्वाच्नानिय्माभावाधिकार्ः। ... 65 3845 आग्म्स्थाप्नाधिकार्ः। ... 25 पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः ... 66 39 आगमे जिन्प्र्तिमापूजाधिकार्ः। ... 26 सूरेरेव जिन्प्र्तिमाप्र्तिस्स्त्थाधिकार्ः। ... ... 40 जिनप्रतिमास्थापना जिन इत्य्धिकार्ः। 27 चतुर्दशीहानौ पूर्णिमायां पउस्स्धादिकार्य्क्र्न्नाधिकार्ः। 41 जिन्प्र्तिमापूजाफ्लाधिकार्ः। ... . 28 तिथिवृद्धौ प्रथमा तिथिः मान्या इय्धिकार्ः। ... 42 aajnyaashitdyaadhrmaadhikaarH| ... 29 भोजनानन्तरं पउस्स्ध्ग्र्ह्न्न्निस्सेधाधिकार्ः। ... 70 43 देवानां विरतिधर्म बिना सर्वे धर्माः । / 30 उपधानमध्ये पौषधग्रहणाधिकारः । ... ... 44 देवस्थितेरपि पुन्न्य्त्वाधिकार्ः। ... 31 सामायिकग्रहणे 8 नमस्कारैः स्वाध्यायकरणाधिका. 1 45 योगोप्धान्व्ह्नाधिकार्ः। ... 32 कम्बलवस्त्रादिप्रतिलेखने प्रभाव सन्ध्यायां च विशे. 72 46 साधूनां द्न्न्द्द्ग्र्ह्न्नाधिकार्ः। 33 सामायिकपणे प्रभाते पूर्व बैसणं ततः स्वाध्यायं. 47 pshcctvaariNshdaagmmaannaadhikaarH| ... 34 सामायिकादो उत्सर्गतः प्राव्र्न्न्निस्सेधाधिकार्ः। 72 48 जिनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिका. 35 प्रतिक्रमणस्थापने क्षमाश्रमणचतुष्क एच न पञ्चकम् 73 49 श्रावकाणां मुख्व्क्स्सिकाधिकार्ः। ... 36 कार्तिकवृद्धौ प्रथमकार्तिक चातुर्मासिकप्रतिक्रमणाधि. 74 | 50 द्वितीयवन्दनकमुत्थाय दात्व्य्मित्य्धिकार्ः। ... 121 1 ore r rrrrrror 6.oran.com .01203vor MAN
Page #4
--------------------------------------------------------------------------
________________ विषयः संख्या पत्रातुः 51 साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः । ... 122 52 " होइ मंगल" इति पाठनिषेधाधिकारः । 53 अशनादिनिर्णयाधिकारः । 54 नामभक्ष्यत्वाधिकारः । 55 लवणादिसप्तानां प्रासुकाधिकारः । 56 सचित्ता चित्तचूर्ण विचाराधिकारः । 61 चतुर्थ्यां श्रीपर्युषणापर्वकरणाधिकारः । 62 श्रीजिनवल्लभरि सामाचार्यधिकारः । ... 63 श्री जिनदत्तसूरि सामाचार्यधिकारः । ... 64 श्रीजिनपति सूरिसामाचार्यधिकारः । ... 123 125 128 129 ... 131 131 57 प्राकमपि पानीयमियता कालेन सचित्तं भवतीत्यधि. 58 जर्यादिकाप्रमुखाणां प्राह्मामाद्याधिकारः । 132 59 देवसिकरात्रिकप्रतिक्रमणं कियत्कालं यावच्छ्रुध्यतीत्य. 133 60 पञ्चम्याः पर्वत्वाधिकारः । 134 ... 135 137 138 139 संख्या विषयः 65 व्यवस्थापत्राधिकारः । 66 पाक्षिकप्रतिक्रमणे क्षामणायां न आन्वरीणानामकः छन्दनादोष इत्यधिकारः । 67 देवसियं राइयं पाठका लाधिकारः । ... www. *** ... ... 142 142 143 143 68 एक पट्टमुखको परि वन्दकदानाधिकारः । 69 पदस्थानां व्यवस्थाविधिरधिकारः । 70 अनुयोगदान विसर्जनविधिरधिकारः । 71 पर्युषणपर्वणि भवनदेवता कायोत्सर्गाधिकारः । 144 * 144 72 पाक्षिकसूत्रभने श्रुतौ च पूर्वपाठकमाधिकारः । 146 7.3 लोचकारापणविधिरधिकारः । 74 श्रात्रकाणामति चारचिन्तन पाठाधिकारः 75 घृतपवने तदोषनिवारणविधिरधिकारः । 76 श्रुत्करणे दोष निवारण विधिरविकारः । ... पत्राङ्कः 141 ...... 146 14.7 14.5 ...1.44
Page #5
--------------------------------------------------------------------------
________________ - विषया सामाचारीशत 179 203 ॥ 3 ॥ संख्या विषयः - पत्र संख्या विषयः - पत्राका 77 मार्जारीमण्डलीप्रवेशनदोषनिवारणविधिरधिकारः 148 89 साध्वीनाम्-स्वतः क्ल्प्सूत्र्वाच्नाधिकार्ः। ... 78 मामायिकाहणे godshhaashrmnnaadhikaarH| ... 148 90 par3आवश्यकानामाद्यन्त व्य्व्स्थाधिकार्ः। 79 अस्वाध्याय विचाराधिकार्ः। ... ... 91 विंशतिस्थानकतपो विधिरधिकारः । ... 80 चैत्रीपूर्णिमा देव्व्न्द्न्दिधिर्धिकार्ः। 92 भोजने ब्न्द्नाधिकार्ः|... ... 81 गुरुस्तूप्प्र्तिस्स्त्थाविधिर्धिकार्ः। ... ... 152 93 अस्वाध्याय्मेल्नुत्तार्न्नाधिकार्ः। ... 82 श्रावकाणां देवतावसरस्थापनापूजा विधिरधिकारः । 153 94 पंचतिथीनां नामाधिकारः । ... 83 क्ल्प्त्रेपोत्तार्न्न्विधिर्धिकार्ः। ... 154 95 प्राभातिक्प्र्तिक्र्म्न्न्प्रान्त्ताधिकार्ः। ... 84 श्रावकप्रतिक्रमणविधिरधिकारः । ... 155 96 साधूनां-उत्सर्ग-अपवादे व्स्त्र्ग्र्ह्न्नाधिकार्ः। ... 85 पउस्स्ध्ग्र्ह्न्नाधिकार्ः। ... 97 स्थापनायां प्ण्च्प्र्मेस्स्त्थी-अधिकार्ः। ... 86 दीक्स्सादान्विधिर्धिकार्ः। 98 shrutdevtaa-कायोत्स्र्गाधिकार्ः। ... 87 उपधानविधिरधिकारः । ... 172 / 99 मृत्तिकापानीय्घ्त्तिकार्क्स्स्न्नाधिकार्ः॥ 88 उत्क्त्त्द्र्व्याधिकार्ः। ... 177 ! 100 शान्तिकविधिरधिकारः! ... . vvvvvvvvx 9 VVVVVV // 3 //
Page #6
--------------------------------------------------------------------------
________________ %ER // अहम् ॥ श्रीस्तम्भनपार्श्वनाथाय न्म्ः। श्रीमदकब्बरपातिशाहप्रतिबोधक-जङ्गमयुगप्रधान-भट्टारक-श्रीजिनचन्द्रसूरि-मुख्यशिष्य-महोपाध्यायश्रीसकलचन्द्रगणि-शिष्य-अष्टलक्ष्याद्यनेकग्रन्थप्रणेतृ-उपाध्याय श्रीसमयसुन्दरगणि-विरचितम् सामाचारीशतकम् । moon श्रीधीरं च गुरुं नत्वा, स्मृत्वा गच्छपरम्पराम् । प्रश्नोत्तरशतं ग्रन्थं, वक्ष्ये shaastraanusaartH||1|| नानाप्रकाराः सन्देहा, उत्पद्यन्तेऽल्पमेधसाम् । सूत्रप्रकरणस्वीय-गच्छाचारानुगामिनः ॥ 2 ॥ स्यात्सन्देहेन मिथ्यात्वं, मिथ्यात्वेन भवचमिः । तस्मात्तस्य व्यपोहाय, प्रक्रमः क्रियते मया ॥ 3 ॥ सूत्र-नियुक्ति-तद्वृत्ति-चूर्णिप्रकरणादिषु । वीक्ष्याऽक्षराणि वक्ष्येऽहं, स्वगच्छाम्नायपूर्वकम् ॥ 4 ॥ रागद्वेषौ परित्यज्य, स्वपरस्मृतिहेतवे । सुगम सोपयोगं च, कुर्वे प्रश्नोत्तरफमम् ॥ 5 ॥ SHARE सामा0
Page #7
--------------------------------------------------------------------------
________________ सम्माचाहिवरकम् । पूर्व करेमि भंते ! पश्चात् इरियावहियं अधिकारः ॥ 1 ॥ प्रश्नोत्तरमयं सामा-चारी नामेदमद्भुतम् । शास्त्रं सुविहिताचार-विचारप्रतिपादकम् ॥ 6 ॥ श्रीमल्खा तो पच्ने, shriijincndrsuuryH| युगप्रधाना इत्याख्यां, प्रापिताः पात्तिसाहिना ॥ 7 ॥ तत्पट्टाम्बुजमार्तण्डा, महाभाग्या बहुश्रुताः । श्रीजिनसिंहसूरीन्द्रा, विजयेते उभौ गुरू ॥ 8 ॥ श्रीजिनचन्द्रसूरीणां, विनेयः प्रथमोऽभवत् । गणिः सकलचन्द्राख्यो, गोत्र रीहड भूषणम् ॥ 9 ॥ तेषां प्रसादमासाद्य, शिष्यः समयसुन्दरः । प्रश्नोत्तरशते पञ्च, prakAzA~stanute क्रमात् ॥ 10 ॥ तत्र-प्रथमं श्रीमद्भहत्खरतरगच्छे क्रियमाणसामाचारीक्रियानुष्ठानानि शास्त्रसम्मत्या शिष्यप्रश्नोद्देशेन समर्थयन्नाहननु-श्राद्धानां सामायिकग्रहणे सामायिकदण्डकोच्चारानन्तरम् ईयोपथिक्या प्रतिक्रमणम् , उत पूर्वमीर्यापथिक्याः प्रतिक्रमण, पश्चात् सामायिकदण्डकोच्चारः उच्यते-सामायिकदण्डकोच्चारानन्तरं ईपथिक्याः प्रतिक्रमणं सङ्गतिमङ्गति । तथैव सर्वत्र शास्त्रेषु दृश्यमानत्वाद्, यदाहुः श्रीहरिभद्रसूरयः श्रीआवश्यकबृहद्वृत्ती-(पत्रं 832) पत्थ पुण सामायारी-सामाइयं सावगेण कहं काय! ति, इह सावगो दुविहो इहिपत्तो अणिहिपत्तो a, जो सो अणिडिपत्तो सो चेईअघरे 1 साहसमीवे वा 2 घरे वा 3 पोसहसालाए या 4 जत्थ वा-वीसमै अच्छते वा निधावारो सबत्थ करेइ तत्थ, सर्व पउसु ठाणेसु नियमा कायब-चेईअघरे-साहमूले पोसहसालाए वा-घरे, आवस्सगं करेंतोत्ति । तत्थ जै साहु-सगासे करेइ तत्व का विही?, जै परंपरभयं नथि, जैवि य केणै समं विवाओ नत्थि, जै कस्सइ ण धरेइ, मा॥ तेण अंच्छविअच्छियं कनिहित्ति, जै य धारणगं दठण न गेण्डरमा णिज्जिहिसि । जै वावारं न वावारेति ताहे घरे चेव KAR
Page #8
--------------------------------------------------------------------------
________________ सामाइयं का तूर्ण बच्चति । पंचसमिओ तिगुत्तो इरिआए उवजुत्ते जहा साहू भासाए सावज्जं परिहरंतो एसणाए कई लेहुं वा पडि लेहिउं पमज्जेतुं, एवं आयाणे निक्खेवणे खेलसिंघाणे ण विचिति विगिंचंतो चा पडिलेहेति य पमज्जति a, जत्थ चिठ्ठति तत्थवि गुत्तिगिरोहं करेइ । एयाए विहीए गत्ता तिविघेण णमित्सु साहुणो पच्छा सामाइयं करेइ । 'करेमि भंते । सामाइअं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्ति' कातूणं, पच्छा इरिआवहिभाए पडिकमति, पच्छा आलोएत्ता वंदति आयरिआदि, जहा रायण्णिआ पुणोऽवि गुरुं वंदिता पडिलेहित्ता णिविडो पुच्छति पढति वा । एवं चेइआइ ए सुवि जया सगिहे पोसहसालाए वा आवासए वा । तत्थ णवरि गमणं नत्थि, जो इडिपतो सो सबिट्टीए एति, तेण जण स्स अत्था होइ, (उच्छा हो), आढिया य साहुणो सुपुरिसपरिग्गहेणं जै सो कयसामाइओ एति, ताहे आसहत्थिमाइण, जाणेण य अहिगरणं वट्टति ताहे न करेइ, कयसामाइएण य पाएहिं आगंतवं तेणं न करेइ, आगओ साहुसमीवे करेति । जै सो सावओ तो ण कोइ उट्ठेइ, अह अहाभद्दओ ता पूआ कया 'हउत्ति' भण्णति, ताहे पुबरइअं आसणं कीरै, आयरिया रहिआ य अच्छंति, तत्थ उद्धतमणुते दोसा विभासिअवा । पच्छा सो इडिपत्तो सामाइयं करेइ अणेण विहिणाऽकरेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि, दुविहं तिबिहेणं जाव निअमं पजुवासामित्ति, एवं सामाइयं काउं पडितो बंदिता पुच्छति, सो अ किर सामाइअं करेंतो मौर्ड अवणेइ, कुंडलाणि नामामुद्द- पुप्फ तंबोल- पावारगमाइ वोसिरति, एसा विही सामाइअस्स । अत्र चतुर्व्वपि सामायिकस्थानकेषु सामायिकात् पश्चादेव ईर्यापथिक्याः प्रतिक्रमणं स्पष्टीकृतम् ॥ 1 ॥ 3
Page #9
--------------------------------------------------------------------------
________________ ज्ञानयाख्या-चैत्यालशान्त 2: साधूनामा । पूर्व करेमि भंते ! - नदी यावहियं अधिकारः सामाचा एवमेव श्रीश्रावकधर्माप्रकरणेऽपि । तथाहिरीशत चैत्यालये 1, स्वनिशान्ते 2, साधूनामन्तिकेऽपि वा 3 / कार्य पौषधशालायां 4, श्राद्धस्तद्विधिना सदा ॥ 1 ॥ क्म्। व्याख्या--चैत्यालये-विधिचैत्ये 1 स्वनिशान्ते स्वगृहेऽपि, विजनस्थाने इत्यर्थः 2, साधूनामन्तिके साधुसमीपे 3, पोषो ज्ञानादीनां धीयतेऽनेनेति पौषध-पर्वानुष्ठानम् , उपलक्षणत्वात्सर्वधर्मानुष्ठानार्थ शालागृह-पौषधशाला तत्र वा 4, तत्सामा-1 ॥ 2 ॥ यिक कार्य श्राद्धैः सदा नोभयसन्ध्यमेवेत्यर्थः । कथम् ? विधिना 'खमासमणं दाउं इच्छाकारेण संदिस्सह भगवन् ! सामाइय महपतिं पडिलेदे मिति, भणिअ बीअखमासमणपुवं मुहपुत्तिं पडिलेहि खमासमणेण सामाइ संदिसाविअ, बीअखमासमणपुवं सामाइअं 'ThAmi'tti वुत्तं खमासमणदाणपुचं अद्धावणयगत्तो पंचमंगल कहित्ता-करेमि भंते! सामाइअंसावज जोग पञ्चक्खामि जाव निअम पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारबेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ इति सामाइअ सुत्तं भणइ, तओ पच्छा इरिआवहियं पडिक्कमै ॥ इत्यादि ॥ 2 ॥ एवमावश्यकलघुवृत्तावपि । तथाहि-शिक्षात्रतेषु आद्यव्रतमाहसामाइयं नाम सावजजोगपडिवजणं निरवजजोगपरिसेवणं च । इह श्रावको द्वेधा,-श्रीमान् दरिद्रश्च, द्वावपि निरपायो चैत्ये 1 साधुसमीपे 2 स्वगृहे 3 पौषधशालायां वा 4 सामायिक प्रतिपद्यते ऽकरेमि भंते ! सामाइयं सावज जोग पञ्चक्खामि, जाव निअम पजुवासामि दुविहं tiviheNaM'tti,पश्चात् ईयर्यापथिकी प्रतिसे क्रमतः, ततः स्वाध्यायं कुरुत इति ॥ 3 ॥ पुनरत्रार्थे पूर्वाचार्यविनिर्मिताश्रीआवश्यकचूर्णिरपि तथैव (pR0299)| तथाहि । ॥ 2 ॥
Page #10
--------------------------------------------------------------------------
________________ एआए विहीए गंता तिविहेण साहुणो नमिऊण पच्छा साहूसक्खिओं सामाइअं karei'karemi भंते ! सामाइयं सावज 3 जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहु पज्जुवासामिति काऊण जै चेइआई अत्थिं तो पढम वंदति, साहणं सगासाओ सारयहरणं निसिज वा मम्गत्ति, अह घरे तो से उवम्गहिरं रयहरणं अस्थि । तस्स असति पोत्तस्स अंतेणं पमजइ, पच्छा इरियावहिआए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियाई जहा रायणियाए ति॥4॥ | इत्थमेव श्रीपञ्चाशकवृत्तावपि श्रीमदभयदेवाचायोः सामायिकाधिकारे सामायिकदण्डकोच्चारादनु एव ईर्यापधिकीप्रतिक्रमणं निजगदुः (पृ. 23) / तद्यथा__ अनेन विधिना गत्वा त्रिविधेन साधून नत्वा सामायिकं करोति-'करेमि भंते ! सामाइअं सावजं जोगं पञ्चक्यामि जाव साहु पजुवासामि दुविहं तिविहेण' इत्याधुच्चारणतः । तत ईर्यापथिक्याः प्रतिक्रामति, पश्चादालोच्य वन्दते आचार्यादीन् , यथाऽऽरानिकतया, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः, पृच्छति वा पठति वा, एवं चैत्येष्वपि । यदा तु । स्वगृहे, पौषधशालायां वा तदा गमनं नास्ति, यः पुन ऋद्धिप्रातः स सर्वर्या याति, तेन जनस्याऽऽस्था भवति । आहताश्च साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि तु असौ कृतसामायिक एति, तदाऽश्वहस्त्यादिभिरधिकरणं स्यात् , तच्च न वर्त्तते कर्तुम् इति असौ तन्न करोति । तथा कृतसामायिकेन पदाभ्यामेव गन्तव्यमिति च तन्न करोति । तथा यदि असो श्रावकः तदा तन्न कोऽप्यम्युत्तिष्ठति, अथ यदा भद्रका तदा पूजा कृता भवतु इति पूर्वरचितमासनं क्रियते, आचार्याश्चोस्थिता एवाऽऽसते, मोत्थानानुत्थानकृता दोषा अभूवन् , पश्चादसौ ऋद्धिप्राप्तःश्नावकः सामायिकं करोति । कथं ? 'करेमि तथा कृतसामायिकेन भवतु इति पूर्वरचितमानी करेमि ...
Page #11
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 3 ॥ भंते ! सामाइअं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव निअमं पज्जुवासामि । ' इत्यादि एवं सामायिकं कृत्वा ईर्ष्या प्रतिक्रान्तो वन्दित्वा पृच्छति पठति वा, स च किल सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां चाऽपनयति, पुष्पताम्बूलप्रावारादिकं च व्युत्सृजति, एष विधिः सामायिकस्येति ॥ 5 ॥ पुनः श्रीयशोदेवोपाध्याया अपि श्रीनवपदप्रकरणविवरणे प्रोचिवांसः । ( pR0 243 ) तथाहि त्रिविधेन साधून नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति - 'करेमि भंते ! सामाइयं सावज जोगं पञ्चकखामि दुविहं तिविहेणं जाव ( साहु ) पज्जुवासामि' इत्यादि सूत्रमुच्चार्य तत ईर्यापथिकों प्रतिक्रमति आगमनं चालोचयति । तत आचार्यादीन् यथा रत्नाधिकतया अभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति, पुस्तकवाचनादि करोति, चैत्यगृहे तु यदि साधवो न भवन्ति, तदा ईर्यापथिकीप्रतिक्रमणपूर्वकं आगमनालोचनां विधाय चैत्यगृहे' वन्दनां करोति, ततः पठनादि विधसे । साधुसद्भावे तु पूर्व एव विधिः । एवम् पौषधशालायामपि केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं न चास्स्वश्यकं श्रावकस्य न सम्भवतीति वाच्यम्- "समणेण सावएणय अवस्सकाय हवै जम्हा । " इत्यादिवचनप्रतिष्ठितत्वात् अस्य मुखवस्त्रिका प्रत्युपेक्षणपूर्वं च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा मह वा इति येन लोकस्यास्स्स्था जायते । चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूज्यत्वात् लोकस्य, अतः तेन गृह एव सामायिकमादाय न गन्तव्यम्, अधिकरणभयेन हस्त्यश्वादिना अयतनाप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाऽभिष्ट्रय यथासम्भवं 'साधु 6 पूर्व करेमि भंते 1 pa'zcAt इरि यावहियं । अधिकारः 1 ॥ 3 ॥
Page #12
--------------------------------------------------------------------------
________________ -- -- -- - -... -... . - समीपे मुखपोतिकाप्रत्युपेक्षणपूर्व करेमि भंते ! सामाइयं सावज जोगं पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पजुवासामि' इत्यादि उच्चार्योपथिकी प्रतिक्रम्य यथारातिकतया सर्वसाधूश्च अभिवन्द्य पृच्छनादि करोति, अत्रोभयोरपि RddhiWprAptAnarddhiprAptayoH श्राद्धयोश्चतुर्वपि स्थानेषु सामायिकदण्डकोच्चारात पश्चादेवेर्याप्रतिक्रमणं प्रतिपादितम् ॥ 6 ॥ I एवं नवपदप्रकरणस्य स्वोपज्ञलघुवृत्तौ-saM0 1073 त्रिसप्तत्यधिकसहमवर्षकृतायां श्रीदेवगुप्तसूरयोऽपि प्राहुः (पत्रं 42) / तथाहि सो असावओ दुविहो, इड्डिपत्तो आणितिपत्तोय, जो सो इड्डिपत्तो जो सो गओ साहसमीवे करेइ । जो पुण अशाणिड्डिपत्तो सो घराओ चेव सामाइयं काऊण पंचसमिओ तिगुत्तो जहा साधू तहा अगच्छइ, साहुसमीवे पत्तो पुणोऽवि सामाइअं करेइ इरियावहियाए पडिक्कमै, जै चेइयं अस्थि तो पढम चेइयाई वंदै, पच्छा पढाइ सुणै वा ॥ 7 ॥ पुनरुयशीत्यधिकैकादशशत 1183 वर्षे चन्द्रगच्छीयश्रीविजयसिंहाचार्यैः कृतायां श्रावकपतिक्रमणचूर्णी (पत्रं 243) चंदिऊण य गुरुणो छोभावंदणएण संदिसाविय सामायिकदंडकमणुकड्डइ, जहा-'करेमि भंते ! सामाइयं सावज जोग पञ्चक्खामि जाव नियम पन्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि । निंदामि गरिहामि अप्पाणं वोसिरामि' तओ इरियावहियाए पडिकमि आगमणं आलोइए, पच्छा जहाजेटुं साहुणो वंदिऊण पढइ सुणै वा इति ॥8॥shriiyshodevsuuribhiH कृतायां पञ्चाशकचूर्णी; तथाहि-अणेण विहिणा गंतूण तिविहेण साहुणो नमिऊण सामाइयं करेइ, 'करेमि भंते ! सामाइयं सावजंजोगं पञ्चक्खामि जाव साहुणो पजुषासामि दुविहेर्ण तिविहेणं' REASON
Page #13
--------------------------------------------------------------------------
________________ . *.SCXS सामाचारीशत- पर्व करेसि भंते!पश्चात् इरियावहियं अधिकार ॥ 4 ॥ एवमाइ उचरिऊण ततो इरियावहियाए पद्धिकमै, पच्छा आलोएत्ता वंदित्ता आयरीयमादी जहारायणिए, पुणरवि गुरुं वंदित्ता पडिलेहित्ता भूमि निविट्ठो पुच्छति पढति वा, एवं चेइएसु वि, असइ साहुचेझ्याणं पोसहसालाए सगिहे वा सामाइयं आवस्सगं करेड, तत्थ नवरि गमणं न्स्थि। एवं भणइ जाव नियम पजुधासामि त्ति, पच्छा सो इहिपत्तो सावगोसामाइयं करेइ, 'करेमि भंते ! सामाइयं सावजं जोग पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पजुवासामि एवमाइ, एवं सामाइयं काऊण ईरियावहियं पडिकतो वंदित्ता पुच्छति पति वा ॥ 1 ॥ श्रीहेमाचार्यकृतयोगशास्त्रवृत्तौ ( पत्रं 176); तथाहि-एवं कृतसामायिकेआपथिकायाः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् बन्दते ॥ 10 ॥ ननु श्रीआवश्यकबृहद्धत्ति-प्रमुखग्रन्थेषु विधिवादेन सामायिकदण्डकोच्चारादनु ईर्यापथिकीप्रतिक्रमणं दर्शितं, परं क्वाऽपि चरितानुवादे नाऽपि एवं सामायिकदण्डकोच्चारेआपथिकीप्रतिक्रमणयोः पौर्वापर्यं लिखितमस्ति ? उच्यतेष्ं नवाशीवृत्तिकारक-श्रीअभयदेवसूरिपदानभृङ्गश्रीवर्धमानसूरिभिः saM0 1141 मिते कृते कथाकोशग्रन्थे पञ्चमाणुव्रतद फलवर्णनाधिकारे एवमुक्तमस्ति-"जिणगुत्तो नवकारपुरस्सरं काऊण निसीहिलं पविट्ठोपासाए कयसामाईओ ईरियावहियं पडिक्कभिऊण जो कोइ इत्थ अच्छह देवो दाणवो वा भूओ वा सो मज्झ अणुजाणेउ भवणमिणति भणिऊण सज्झायं काउमाढत्तो इति" ॥ 11 ॥ आह शिष्यः-ननु-श्रीआवश्यकवृत्त्यादौ विधिवादेन सामायिकदण्डकोच्चारानन्तरं साक्षादेव ईर्यापथिकीप्रतिक्रमणं लिखितम् । श्रीआवश्यकचूआदौतु ॥ 4 ॥ VITE:
Page #14
--------------------------------------------------------------------------
________________ "jai ceiAI asthi to paDA vNd|" izi वाक्येन सामायिकदण्डकात् चैत्यवन्दनान्तरिता ईपिथिकी प्रोक्का, सतत् कथम् ? उच्यते-- ना तत्र सामायिककरणे चैत्यवन्दनायाः सामाचारी विशेषात् नानात्वमवसेयम्, न व्यामोहो विधेयः । नानात्वेऽपि सर्वत्र सामायिकदण्डकोच्चारादनन्तरम् , एवम् ईर्यापथिकीप्रतिक्रमणं प्रतिपादितं, न सामायिकदण्डकात् प्राक्, पुनस्तु चर्चा। विस्तरो नवपदप्रकरणवृत्त्यादिभ्यो ज्ञ्येय्ः। ननु-"अपडिकंताए इरियावहियाए न कप्पइ चेव काउं किंचिवि चिअबंदण 1 सज्झायझाणाइअं 2 फलासायमभिक्खु4 गाणं ॥ " इत्यादि श्रीमहानिशीथसिद्धान्ताक्षरदर्शनात् ईयापथिकीप्रतिक्रमणमकृत्वा च न किञ्चिदन्यत्कुर्यादशुद्धतापत्तेरिति । दशवैकालिकवृत्तिपाठबलाश्च ईर्यापथिक्यामप्रतिक्रान्तायां न कल्पते एव, किश्चिञ्चैत्यवन्दनास्वाध्यायादि ततो ज्ञायते चैत्यवन्दनकादिवत् ,किञ्चित्शब्दसूचितानि अन्यान्यपि सर्वाणि सामायिकादीनि धर्मकार्याणि अप्रतिक्रान्तायामीपथिक्यां। न शुभयन्तीति पूर्वपक्षः?, तत्रोत्सरमिदम् , सत्यं-परं महानिशीथवाक्यं चैत्यवन्दनस्वाध्याय-ध्यानप्रतिक्रमणादिरूपवहुक्रियागोपरत्वेन बहुविषयत्वात् सामान्यम् , आवश्यकादिवाक्यंतु केवलसामायिकगोचरत्वेनाऽल्पविषयत्वात् विशेषः, सामान्याच्च विशेषो बलीयानिति । यदुक्तं चैयाकरणे 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदिति' यथा दधि इहेति स्थाने "इयं स्वरे"] इति सामान्यसूत्रस्य बाधक "सवर्णे दीर्घः सह" इति विशेषसूत्रं । भवतु नाम महानिशीधवचनप्रामाण्यात् चैत्यवन्दनस्वाध्यायादौ प्रथमम् ईर्यापधिकीप्रतिक्रमण, परं सामायिकग्रहणविधी तु नामग्राहं विधिवादेन चरितानुवादेन सर्वत्र सामायिकदण्डकोच्चा
Page #15
--------------------------------------------------------------------------
________________ पूर्व करेमि भंते ! श्चात् इरियावहियं । अधिकारः सामाचा- रादनन्तरमेव ईर्यापथिकीप्रतिक्रमणं निर्दिष्टं शिष्टैः । पुनरपि श्रूयताम्-यदि प्रथममीर्यापथिकीप्रतिक्रमणमन्तरेण किधि- रीशत- दपि धर्मकर्तव्यं न शुद्ध्येत, तदा प्रत्यक्षं विरोधः समापद्येत । यतः ईर्यापथिकीप्रतिक्रमणमन्तरेण देवगृहे साधु- साध्वीश्रावकश्राविकाभिः सदैव देववन्दना क्रियते ॥ 1 ॥ धर्मशालायामागत्य मार्गे वा साधुसाध्वीनां साधुश्रावक- वन्दना विधीयते । 2 / श्रावकर्यत्र तत्र स्थित्वा पञ्चपरमेष्ठीनमस्कारा गुण्यन्ते । 3 / श्रावकैः साधुसाध्वीसमीपे प्रत्या- ॥ 5 ॥ ख्यानं प्रत्याचक्ष्यते । 4 / श्राद्धैः साधुभ्यो दानं दीयते । 5 प्रथमोपधानं वाह्यते । 6 / तत्र सर्वत्र सर्वेषामपि धर्मकर्त्तव्यत्वात् कथं तेषां शुद्धिः, तत ईयोपथिकीप्रतिक्रमण विना न किञ्चिदापे शुद्ध्यतीति वचनं न सहृदयानां हृदयङ्गमम् । पुनरपि रे शिष्य ! शृणु महानिशीषवाक्यम् । श्रीदेवेन्द्रसूरिभिरपि विशेषविषयं लिखितं श्रीषडावश्यकवृत्तौ दिनकृत्यवृत्तौ च, तथाहि-(पत्रं 24) | सम्प्रदायात् उत्कृष्टं चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरं विधेया इति अतः सदैवाऽऽदी व्याख्यायते, इति । श्रीदेवेन्द्रसूरिशिष्यमहोपाध्याय-श्रीधर्मकीर्तिभिरपि चैत्यवन्दनकभाष्यवृत्तौ सङ्घाचाराभिधानायां प्रोचे, तथाहि "यद्-अत्र-ईपिथिक्या अपि फलमुपदर्शितं तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम् । इति तावत् प्रोकम् । " पुनरप्यने वृद्धाः पुनरेवमाहुः, उत्कृष्टा चैत्यवन्दना ईयोपथिकीप्रतिक्रमणपुरस्सरैव कायों, अन्यःथापि जपन्या मध्यमेति इति, ततः सामान्योंकावपि यो विधिर्यत्र नामग्राहं प्रोक्तः स तत्र कार्य इति तत्त्वम् । ननु-तपाग-1 ॥ 5 ॥
Page #16
--------------------------------------------------------------------------
________________ इ SXSXX*** च्छीयसूरिभिरपि क्वापि सामायिकदण्डकाऽनन्तरं ईर्यापथिकीप्रतिक्रमणं निगदितमस्ति ? उच्यते-श्रीदेवेन्द्रसूरिभिः श्रावकदिनकृत्यसूत्रवृत्ती तथैव प्रतिपादना कृताऽस्ति, तथाहि तओ वियालवेलाए, अस्थमंते दिवायरे । पुब्बुत्तेण विहाणेण पुणो वंदे जिणोत्तमे ॥ 228 ॥ तओ पोसहसालं तु, गंतूर्ण तु पमजए । ठावित्ता तत्थ सूरिं तु, तओ सामाइअं करे ॥ 229 ॥ काऊण य सामाइयं, इरि पडिक्कमिअ ग्म्न्न्मालोए। वंदित्तु सूरिमाई, सज्झायावस्सयं कुष्पै । / 230 / / साम्प्रतम्-अष्टादशसत्कारद्वारमाह-'तओ vi0' ततो वैकालिकानन्तरं-विकालवेलायां अन्तर्मुहूर्तरूपायां, तामेव च्यनक्ति, अस्तमयति दिवाकरे-अर्द्धबिम्बादाक् इत्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते-जिनोत्तमान् प्रसिखचैत्यवन्दनविधिनेति ॥ 228 ॥ अथैकोनविंशं वन्दनोपलक्षितमावश्यकद्वारमाह 'तओ0' ततः तृतीयपूजाऽनन्तरं श्रावकः पौषधशालां गत्वा यतनया प्रमाष्टि, ततो नमस्कारपूर्वकं व्यवहितः, 'tu'zabdasya एवार्यत्वात् स्थापयित्वैव, तत्र सूरिस्थापनाचार्य ततो विधिना सामायिकं करोति ॥ 229 ॥ अथ तत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं, ततः सोऽसौ साधुसमीपे गत्वा किं करोतीत्याह 'काऊण' साधुसाक्षिकं पुनः सामायिकं कृत्वा-ईयां प्रतिक्रम्य आगमनमालोचयेत्, तत्र आचार्यादीन् वन्दित्वा स्वाध्यायकाले चावश्यकं करोति ॥ 230 ॥ :अत्र उभयत्र सामायिकानन्तरमीयर्याप्रतिक्रमणं निवेदितम् । एवं कुलमण्डनसूरिकृतमन्धेऽपि । ननु-यदि तपागच्छी KAA
Page #17
--------------------------------------------------------------------------
________________ * * km| * सामाचा- यसरिभिरप्येवं प्रतिपादितम्, तर्हि साम्प्रतं तपागच्छीयश्रावकाः कथं पूर्वम् ईयो प्रतिक्रम्य पश्चात् सामायिकदण्डकोचार पर्वदिने riisht-॥ कुर्वन्ति, गुरवश्व कारयन्ति ? / उच्यते पौषधस्य तत्कर्तव्यतां त एव जानन्ति, तत्रार्थे त एवं प्रष्टव्याः सम्यक्, अस्माभिस्तु पूर्वोक्तागमाक्षरैः, इमाभिश्च युक्तिभिः, अनेन च गुरुपारम्पर्येण सामायिकोच्चारानन्तरमीर्याप्रतिक्रमणं ज्ञातमस्ति, पश्चाद्यथाऽस्ति तत्सर्वविवेद्यं नास्माकं ko'pi kdaagrhH॥ ||iti सामायिकाधिकार्ः॥ 1 ॥ ननु-आत्मनां गच्छे पौषधः चतुःपयामेव चतुर्दशी-अष्टमी-अमावसी-पूणिमारूपायां क्रियते, तत्र सिद्धान्ताक्षराणि द सन्ति, किं वा गच्छपरम्परा? उच्यते सूत्र-वृत्ति-चूर्णि-प्रकरणादिषु पौषधस्य चतुःपामेव भणितत्वात् सिद्धान्ताक्षराणि एव न गच्छपरम्परा, तत्र प्रथम [विधिवादेन येषु शास्त्रेषु पौषधश्चतुःपा प्रतिपादितः । तानि Aha____जस्थविअ णं चारहसतमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेइ । तत्थवि असे एगे आसासे पण्णते ॥ " इति श्रीस्थानाङ्गसूत्रे चतुर्थस्थाने (पत्रं 236) / 1 / एवं सूत्रकृतामष्टादशाध्ययनेऽपि (पत्रं 335) से जहानामए समणोवासगा भवन्ति, अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेअणानिजराकिरिआहिगरण xnn बंधमोक्खकुसला असहिडदेवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निम्गंधाओ पावयणाओ अणतिकमणिज्जा, इणमेव निग्गंथे पावयणे, निस्संकिआ निकंखिआ निबितिगिच्छा, लट्ठा गहिअट्ठा पुच्छि-18 ** *
Page #18
--------------------------------------------------------------------------
________________ 6 सामा0 2 अट्ठा विणिच्छिअड्डा अभीगयट्ठा अट्ठिमिंजपेमाणुरागरता, अयमाउसो ! निग्गंथे पावयणे अड्डे अयं परमट्ठे सेसे अणिडे, उसि अफलिहा अभंगुअदुवारा अचिअतंते उरघरपवेसा, चाउदसमुद्दिपूण्णभासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेभाणे, समणे निग्गंथे फासुअएसणिजेणं, असण- पाण- खाइम - साइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं, ओसह - भेसजेणं, पीठ-फलग-सेज्जासंधारएणं, पडिलाभेमाणा, बहूहिं सीलवयगुणवेरमणपञ्चक्खाणपोसहोचवा सेहिं, अहा परिग्गहिएहिं तवोकम्मेहिं अप्पाणं भाषेमाणा विहरंति ॥ 2 ॥ इत्यादि । पुनः श्रीसूत्रकृता एवं त्रयोविंशाध्ययने ( पृष्ठम् 419 ) तथाहि भयचं ! चणं उदाहु संतेगईआ समणोवासना भवति, तेसिं च णं एवं वृत्तं पुत्रं भवै ? नो खलु वयं संचाएमो मुंडे भवित्ता आगाराओ अणगारिअं पबैत्तए । वयं च णं चाउदसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा चिहरिस्सामो ॥ 3 ॥ एवमेव श्रीउत्तराध्ययने पञ्चमाध्ययने 23 गाथायां ( पृष्ठम् 251 ) "अगारिसमाइअंगाई, सही कारण फासई । पोसहं दुहओ पक्खं, एगराई न हावए ॥ 1 ॥ " अथ एअगेग्तिशान्त्याचार्यकृता - 'अगारिणो' गृहिणः सामायिकसम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि = निःशङ्कतः शङ्कारहितः सन् कालाध्ययनाणुत्रतादिरूपाणि अगरिसामायिकाङ्गानि 'सहित्ति सूत्रत्वात् श्रद्धा-रुचिः अस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणान्मनसा वाचा व 'फासइति स्पृशति - सेवन्ते पोषणं पोषः, स बेह धर्मस्य तं धत्ते इति 13 कटर
Page #19
--------------------------------------------------------------------------
________________ पर्वदिने सामाचा- पौषधः-आहारपौषधादिः तं 'दुहौपक्खंति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णमास्यादितिथिषु 'एग-4 रीशत- राइयं' अपेर्गम्यमानत्वादेकरात्रमपि-उपलक्षणत्वाच्चेकदिनमा 'न हायर क्तिन हायसि-नहानि मापयति, रात्रिग्रहणं च पौषधस्य क्म्। दिवा व्याकुलतया कर्तुमशनुवन् रात्रावपि पौषधं कुर्यात् ॥ 4 ॥ एवं लघुवृत्ती-तथाहि-पौषधम् आहारपौषधादिः 'दुहओ । अधिकारः पक्खंति' प्राकृतत्वात् द्वयोः पक्षयोः सितेतररूपयोः, अष्टमी-चतुर्दश्यादिषु तिथिषु, रात्रिग्रहणं दिवा व्याकुलतया krtumshk॥ 7 ॥ van रात्रावपि पौषधं कुर्यात् ॥ 5 ॥ तथा हेमाचार्यकृतयोगशास्त्रे तृतीयप्रकाशे चतुप्पामेव पौषधकरणं प्रत्यपादि (पृष्ठम् 178) तथाहि-"चतुष्पा चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादि-त्यागः पौषधवतम् ॥ 85 ॥ " ___ व्याख्या-चतुष्पी अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारः चतुष्पी, पर्वशब्दोऽकारान्तोऽप्यस्ति, तस्यां चतुर्थादिकं तपः, कुब्यापारस्य सायद्यव्यापारस्य निषेधः, ब्रह्मचयक्रिया-ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः, आदिशब्दादुद्धर्तन-वर्णकविलेपन-पुष्पगन्ध-विशिष्टवस्त्राभरणादिपरिग्रहः, पोष-पुष्टिं प्रक्रमात् धर्मस्य । धत्ते इति पौषधः, स एव व्रतं पौषधव्रत, सर्वतः पौषध इत्य्र्थ्ः॥ 6 ॥ तथा-औपपातिकोपाङ्गे (पत्रं 105) tathAhiN"je इमे समणोवासगा भवंति, अभिगयजीवाजीवा" इत्यादि "चाउद्दसदमुदिद्वपुण्णमासिणीसु सम्म पोसहमणुपालेमाणा" 25 इत्यादि ॥ 7 ॥ एवं श्रीठाणावृत्तावपि saM0 1100 वर्षे श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिकृतायां पर्वदिवसेषु एव पौषधः ॥ 7 ॥ प्रतिपादितः । तथाहि-"सुबति जिणभासियाइ, सेविजए सामाइयाइयमावस्सयं धिप्पए पञ्चदियहेसु पोसहं, किं बहुणा" (देवधरप्रबन्धवाक्यात् ) ॥ 8 ॥ इत्थमेव श्रीधर्मबिन्दुवृत्तावपि (पत्रं 35) श्रीमुनिचन्द्रसूरिकृतायां, तथाहि-"पोष
Page #20
--------------------------------------------------------------------------
________________ धत्ते पौषधः = अष्टमी-चतुर्दश्यादिः पर्वदिवसः, उपैति सह उपावृत्तदोषस्य सतो गुणैः आहारपरिहारादिरूपैः वास: उपवासः, यथोक्तम्- 'उपावृत्तस्य दोषेभ्यः, सम्यम्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम्' ॥ 103 ॥ ततः पौषधेषूपवासः पौषधोपवास" इति ॥ 9 ॥ तथा नवपदप्रकरणवृहद्वृत्तौ अपि saM0 1150 श्रीउपकेशगच्छीयककसूरिसन्तानीयोपाध्याय यशोदेवकृतायां ( पृष्ठम् 271 ) 'कर्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु अष्टमीच॥तुर्दश्यादिषु उत्सवतिथिषु ॥ 10 ॥ एवं श्रीदेवेन्द्रसूरयोऽपि धर्मरलप्रकरणवृहद्वृत्तौ प्रोचुः । तथाहि - "पोषं पुष्टिं प्रक्रमात् धर्मस्य धत्ते करोतीति पौपधः अष्टमी - चतुर्दशी - पूर्णिमा - अमावास्यादिपर्व दिनानुष्ठेयो व्रतविशेषः" (पत्रं 64 ) ॥ 11 ॥ एवं समवायाङ्ग सूत्रवृत्त्योरेकादशस्थाने, श्रावकैकादशप्रतिमाधिकारे ( पृष्ठम् 19 ) 1 - तथाहि - "पोसहोववासनिरए" - व्याख्या - पोषं पुष्टिं कुशलधर्माणां धत्ते यत् आहारत्यागादिकं अनुमानं तद्पौषधं तेन उपवसनं अवस्थानं अहोरात्रं यावत्, इति पौषधोपवास इति, अथवा पौषधं पर्वदिनं अष्टम्यादि, तत्र उपवासः अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव । प्रवृत्तिस्तु - अस्य शब्दस्य आहार - शरीरसत्काराऽब्रह्मचर्यव्यापार परिवर्जनेषु अपि तत्र -- पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः, स एवंविधञ्च श्रावकस्य चतुर्थी प्रतिमा इति प्रक्रमः । अयम् अत्र भावः - पूर्वप्रतिमात्रयोपेतस्य अष्टमी - चतुर्दशी - अमावास्या - पूर्णमासीषु आहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावत् चतुर्थी प्रतिमा भवति ॥ 12 ॥ एवं पञ्चाशकवृत्तौ अपि श्री अभयदेवसूरिकृतायां ( पृष्ठम् 25 ) - पौषधः - पर्व दिनानुष्ठानमिति व्याख्यातं तथाहि - "पोषं पुष्टिं प्रक्रमात् धर्मस्य धत्ते करोतीति पौषधः = पर्यदिनानुष्ठानम्" इति ॥ 13 ॥ 45
Page #21
--------------------------------------------------------------------------
________________ * saamaacaariishtkm| parvadine पोषस्य अधिकारः PRESENS पुनः श्रीआवश्यकचूर्णियथा देवर्द्धिकृता-(पृष्ठम् 304) "पोसहोपवासो पोसहे उववासो, पोसहोचउबिहो-सरीरपोसहो देशे अमुगं बहाणादि न करोति, सवे पहाण-मद्दण-व- नग-विलेवणपुप्फगंधाणं तहाऽऽभरणाण य परिच्चाओ, अधावारपोसहो नामदेसेअ सबे a, देसे अमुगं वावारं न करेइ सबे ववहारसेवा हल-सगड-घरपरिकम्ममाइओन करेइ, वंभचेरं देसे दिवा रत्तिं वा इक्कसं दो या सवे अहो रत्तिं बंभयारी आहारे (2) देसे अमुगा (2) विगई आयंबिलं वा इक्कसि वा सवे चउविहोऽपि आहारो अहोरत्तिं जो देसे पोसहं करेइ सो सामाइयं करेइ वा न वा जो सवपोसहं करेइ सो नियमा करेइ जदि ण करेइ तो वंचिज्जइ त कहिं चेइअघरे 1 साहूमूले वा 2 घरे वा 3 पोसहसालाए वा 4 तो मुक्कमणिसुवपणो par3हतो पोत्थर्ग वा वायंतो धम्मज्झाणं वा कायई, जदा एते साहुगुणा अहं मंदभागो असमत्थो त्ति विभासा तं सत्तितो करिजा, तयो उ जो वणिओ समणधम्मे देसावगासिएण बहु जुत्तो सामाइएणं वा ॥ 14 ॥ सवेसु कालपवेसु, पसत्यो जिणमए त्वो। जोगो अहमिपण्णरसीसु a, निअमेण हविज poshio॥2॥ एवं प्रतिपन्नपौपधप्रतिमानां उत्कृष्टश्रावकाणामपि पौषधवत पर्वतिथिष्वेव श्रीदशाश्रुतस्कन्धे समुपदिष्टम् । " tathAhi"cAuddasavamuddidvapuNNamAsiNIsu पडिपुण्णं पोसहमणुपालेत्ता भवतीति । " .. इत्यादि सूत्र-वृत्ति-चूर्णि-प्रकरणादिशाखसम्मत्या चतुष्पामेव पौषधकर्तव्यता दृश्यते, न सामायिकवत् सर्वदा सर्वतिथीनां आदित्वेऽपि प्रतिपदादितिथीनां पौषधकर्तव्यतायां अभणनात् । एवं चरितानुवादेऽपि स्थाने स्थाने चतुष्पर्वी एव सर्वत्र 16 : / -
Page #22
--------------------------------------------------------------------------
________________ प्रतिपादिता, यदुक्तं श्रीभगवतीसुत्रे द्वितीयशतके तुझिकानगरीवास्तव्यश्रावकाधिकारे (पृष्ठम् 134) / तथाहि-"सीलवय-1 गुणवेरमणपञ्चक्खाणपोसहोयवासेहि, चाउद्दसट्टमुद्दिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अन्नुपालेमान्ने|" व्याख्या-अत्र तुङ्गिकानगरीवासिश्रावकैरपि चतुर्दश्यादिपर्वदिवसेषु एव पौषधश्चक्रे, न प्रतिपदादिसर्वतिथिषु ॥ 1 ॥ पुनादशशते प्रथ। मोद्देशे शङ्कश्रावकाधिकारे (पत्रं 552) "तए णं से संखे समणोवासए ते समणोवासए एवं वयासी-तुम्हेणं देवाणु। प्पिया ! विउलं असणं पाणं खाइमं साइमं उवक्खडावेह, तए णं अम्हे तं विपुलं असणं पाणं खाइमं साइम आसाएमाणा विसाएमाणा परि जेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विह्रिस्सामो|" व्याख्या-पक्षे अर्धमासि भवं पाक्षिकं 'पौषधं' अव्यापारपौषधं 'प्रतिजाग्रतः' अनुपालयन्तः 'विहरिष्यामः' स्थास्यामः, यच्चेह अतीतकालीनप्रत्ययान्तत्वेऽपि वार्तनानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाऽऽक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थम्, एवं उत्तरत्राऽपि गमनिका कार्या इत्येके, अन्ये तु व्याचक्षते-इह किल पौषधं-पर्वदिनानुष्ठानं,तच द्वेधा-इष्टजनभोजनदानादिरूपं, आहारादिपौषधरूपं च, तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवान् ॥ 2 ॥ एवं श्रीविषाकश्रुते द्वितीयश्रुतस्कन्धे (पत्रं 93) / सुबाहुश्रावकेणाऽपि चतुर्दश्यादिपर्वदिवसे पौषधोऽकारि, तथाहि तत्पाठः-"तते णं से सुबाहुकुमारे अण्णया कयाई चाउ-| इसट्टमुद्दिपुपणमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छइ 2त्ता पोसहसाल पमजइ 2 ता उच्चारपासवणभूमि पडिलेहेइ 2 ता दब्भसंथारं संथरै 2त्ता दम्भसंथारं दुरूहति 2त्ता अट्टमभत्तं पगिण्हति 2त्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसह पडिजागरमाणे 2 विहरई" ॥ 3 ॥ एवमेव श्रीउपासकदशासूत्रवृत्ती आनन्दश्रावकाधिकारे श्रीअभय 17 4-562-4
Page #23
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । देवसूरिभिः व्याख्यातं (पत्रं 6) तथाहि-"तयाणंतर च पोसहोववासस्स समणोवासएणं पंच ऐयारा जाणिअदा न । पर्वदिने समायरिअवा । व्याख्या-'पोसहोववासरस त्ति' इह पौषधशब्दो अष्टम्यादिपर्वसु रूढः, तत्र पौषधे उपवासः पोषधोप- पौषधस्य वासः, स च आहारादिविषयभेदात् चतुर्विध इति ॥ 4 ॥ इत्थमेव श्रीसूत्रकृताङ्गे त्रयोआवेंशाध्ययने लेपश्रावकाधिकारे अधिकारः प्रत्यपादि (पत्रं 408); तथाहि-"चाउदसट्ठमुद्दिवपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे विहरति" इति । ॥ 5 ॥ एवमेव श्रीराजप्रश्नीयोपाङ्गे चित्रोपासकवर्णने (पत्रं 122) तथाहि-चाउद्दसट्टमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालेमाणे इति सूत्रं, वृत्तिरपि चतुर्दश्यां अष्टम्यां उद्दिष्टायां इति अमावास्यां च प्रतिपूर्ण अहोरात्रं यावत् पौषधं इति ॥ 6 ॥ स्थानाङ्गवृत्तौ चतुर्थस्थाने चेटकराजवर्णने यथा "चाउद्दसट्टमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालेमाणे विहरति" एतद् व्याख्येयं 'उद्दिवत्ति अमावास्या 'पुण्णमासिणी त्ति पूर्णमासी इति, (पृष्ठम् 236) ॥ 7 ॥ उत्तराध्ययनसूत्रवृत्तौ नवमाध्ययने; तथाहि-"इहेव पोसहरओ" पौषधो अष्टम्यादितिथिषु अनुप्ठेयो व्रतविशेष इति, "पुनः श्रीउत्तराध्ययनवृत्तौ श्रीशान्त्याचार्यकृतायां, तथाहि-"इह अस्मिन् एव गृहाश्रमे स्थितः इति गम्यते, पोषं-धर्मपुष्टिं धत्ते इति पौषधः अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतो आसक्तः पोषधरतः 'भवाहित्ति भव, अणुव्रताधुपलक्षणं एतद्, अस्य एव 1ca उपादानं पौषधदिनेषु अवश्यभावतः तपोनुष्ठानाख्यापकं, यत आह अससेनः-"सर्वेष्वपि तपोयोगः, प्रशस्तः कालप ॥ 9 ॥ वसु । अष्टम्यां पञ्चदश्यां च, नियतः पौषधं वसेत् ॥ 1 ॥ " इत्यादि (पत्रं 315) ॥ 8 ॥ धर्मविधिप्रकरणवृत्तौ कामदेवाधिकारे पर्वणि एव पौषधग्रहणं लिखित्ण्। तथाहि "सामाइअपमाणं करेइ देसावगासिकं निच्च । पो पोसहरगणं अतिहि
Page #24
--------------------------------------------------------------------------
________________ . .. ..+24 विभागं च मुन्निजोगे॥1॥" इत्यादि (पत्र 26) ॥ 9 ॥ विजयसिंहाचार्यकृतप्रतिक्रमणचूणों तथाहि-"पबदिहयंमि तम्हिं। 18 अट्ठमभत्तं पगिण्हई णंदो । पोसहसालं पविसइ, पोसहमादाय वट्टै a॥1॥" इति ॥ 10 ॥पुन्ः श्रीभगवतीसूत्रे वरुणा धिकारे (पृष्ठम् 320) ॥ 11 ॥ आलभिकानगर्युपासकवर्णनाधिकारे (पत्रं 888) ॥ 12 ॥ जयन्तीश्राविकावर्णनाधिकारे ॥ 13 ॥ ऋषभदत्तोपासकवर्णनाधिकारे ॥ 14 ॥ कार्तिकश्रेष्ठिवर्णनाधिकारे ॥ 15 ॥ उदायनराजाधिकारे ॥ 16 ॥ सोमलाधिकारे ॥ 17 ॥ श्रीज्ञाताधर्मकथायामरहन्नगश्रावकवर्णनाधिकारे । / 18 ॥ सुबुद्धिश्राद्धसम्बन्धे ॥ 19 ॥ नन्दमणिकारवर्णके ( पत्रं 178)॥20॥shriiauppaatikopaangge'mbddopaaskvrnnke (पृष्ठम् 105) एवं सर्वत्र 'चाउदसट्ठमुद्दिट्ठ. पुण्णमासिणीसु' इत्यादिपाठसद्भावेन पर्वदिवसेषु एव पौषधकर्तव्यता प्रतिपादिता । अत्राऽऽह कश्चिचर्चाचक्षुः ननु-पूर्वोक्तग्रन्थानुसारेण पौपधस्य पर्वदिवसेषु कर्तव्यता समायाता, परं पर्वदिवसान् विना अन्यदिवसेषु न कार्य: पौषध इति निषेधाक्षराणि स्पष्टं वापि सन्ति ? उच्यते सन्तीति ब्रूमः, तथाहीत्थं पुण समणोचासावगधम्मे पंचाणुबयाई तिन्नि गुणवयाई आवकहिआई, चत्तारि सिक्खावयाई इस्रिआई। व्याख्या-अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः । अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेन अणुव्रताद्यभावादिति, वक्ष्यति च-'इत्थ पुण समणोपासगधम्मे मूलवत्यूं सम्मत्तं इत्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि, त्रीणि गुणव्रतानि इत्युक्तलक्षणान्येव 'यावत्कथिकानी' ति सकृत्गृहीतानि यावजीवमपि भावनीयानि,
Page #25
--------------------------------------------------------------------------
________________ सामाचा- रीशत NON ॥ 10 ॥ चत्वारीति सङ्ख्या, शिक्षापदब्रतानि शिक्षा-अभ्यासः तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी'॥ पर्वदिने ति । तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रति- पौषधस्य सानियतदिवसाऽनुष्ठेयौ न प्रतिदिवसास्चरणीयौ इति श्रीहरिभद्रसूरयः श्रीआवश्यकवृत्तौ प्रोचिवांसः (पत्रं 838) / अत्र अधिकार साक्षात्-प्रकटमेव पौषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति । 1 एवमेव श्रीहरिभद्रसूरयः श्रावकज्ञप्तिवृत्तावपि रतवन्तः (पनं 182) / शाहि तत्र प्रतिदिवसानुष्ठेये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चायें इति भावना, पौषधातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ इति । 2 / एवं तत्त्वार्थवृत्ती अपि यथा (द्वितीयभागे पत्रं 88) व्रती अगारी अनगारश्च, अणुव्रतोऽगारी, सूत्रं-"दिग्देशानर्थदण्डविरतिसामायिक-पौषधोपवासोपभोगपरिभोगपरिमाणातिधिसंविभागव्रतसंपन्नश्च शीलसंपन्नश्च" कृतद्वन्द्वा दिगादयस्तैः संपन्नः-समृद्धः संयुक्तः, चशब्दः समुच्चयवचनः, प्रतिपन्नाणुव्रतस्य अगा|रिणः तेषामेव अणुव्रतानां दाढ्योपादनाय शीलोपदेशः, शीलं च गुणशिक्षाव्रतमयं, तत्र गुणवतानि त्रीणि, दिगुपभोगप। रिभोगपरिमाणानर्थदण्डविरतिसंज्ञानि अणुव्रतानां भावनाभूतानि यथा अणुव्रतानि तथा गुणव्रतानि अपि सकृट्टहीतानि । यावजीवं भावनीयानि, शिक्षाऋतपदानि सामायिक-देशावकाशिक-पौषधोपवासा-'तिथिसंविभागाख्यानि चत्वारि, तत्र प्रतिदिवसानुष्ठेये द्वे सामायिक-देशावकाशिके पुनः पुनः उच्चार्यते इति याव्त्॥3॥pnycaashksuutrsy चूर्णिः यथा-"एत्थओ । सावगधम्मे पायमणुधयाई च आवकहिआई सिक्खावयाई पुण इत्तरिआई" व्याख्या-'ettha'tti पुवभणिए 'तु' सद्दो 20 विश्र
Page #26
--------------------------------------------------------------------------
________________ विसेस करेइ, तथाहि - जै धम्मे महवयाणि आवकहियाणि चैव भवंति एत्थ पुण सी सावगधम्मे पायमणुवयाणि अ गुणवयाई च जावजीविआणि भवंति, पायं गाहणार पुण चाउम्मासाई कालप्रमाणेण वि भवंति, सिक्खावयाणि पुण 'इत्तरिजाणि' अव्पकालिआणि तत्थ पैदिवसाणु आणि सामाइअ 1 देसावगासिआणि 2 पुणो पुणो उच्चारिज्जति ति भणिअं होइ, पोसहोववास अतिहिसंविभागा पुणे पतिनिअयदिवसाडेआ ॥ 4 ॥ एवमेव पञ्चाशकवृत्तिः ( पत्र 30 ) अपि नित्यपौषधप्रतिषेधकरी । तथाहि - 'तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनः उच्चायेंते इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ इति अत्र 'सी' शब्दः प्रस्तुतार्थपरिसमाध्यर्थः ॥ 5 ॥ श्रीचन्द्रसूरिकृतषडावश्यकवृत्तावपि च । 6 / इत्यादिग्रन्थेषु प्रतिनियतपर्वरूपदिवसेषु एव पौषधो दृश्यते, परं न प्रतिदिनं निषेधाक्षराणां प्रकटमुपलभ्यमानत्वादिति ॥ इत्यादि, प्रतिदिवसं पौषधनिषेधपाठो ज्ञातव्यः । पुनरप्याह चर्चाचणः शिष्यः ननु यदि चतुष्परूपप्रतिनियतदिवसेषु एवं पौपधकर्त्तव्यता विधिवादचरितानुवा दाभ्यां दर्शिता, तर्हि कल्याणकदिवसेषु पौषधो ग्राह्यते, तत्कथं घटामाटीकते ! उच्यते - कल्याणकदिवसेषु अपि पुण्यतिथित्वेन पौषधकरणं श्रीशीलाङ्काचार्येण श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्धे सप्तमाध्ययने लेपश्रावकाधिकारे 'उद्दिष्ट' शब्दव्याख्याने अनुज्ञातम् (पृष्ठम् 408 ) / तथाहि "तत्थ णं नादियाए बहिरियाए लेपनाम गाहावती होत्था, + + जाव अहिंगयजीवाजीवे + + चाउदसमुद्दिपुज्णमासिणीसु पडिपुण्णं पोसहमणुपालेमाणे विहरति । " 21
Page #27
--------------------------------------------------------------------------
________________ सामाचारोशत- क्म्। *** ॥ 11 ॥ व्याख्या-चतुदशा-अष्टम्यादिआताथषु जाद्दष्टासु महाकल्याणकसम्बन्धितया पुण्यातीयत्वन प्रख्यातासु, तथा पोर्ण- पवेदिन मासीषु चतसृषु अपि चतुर्मासिकतिथिषु इत्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णी यः पौषधो व्रताभिन-4 पौषधस्य हविशेषः तं प्रतिपूर्णम् आहार-शरीर-सत्कार-ब्रह्मचर्याच्यापाररूपं पौषधम् अनुपालयन श्रावकधर्मम् आचरतीति । अत्र अधिकार: श्रीशीलाचार्येण लेपश्नावकस्य जिनच्यवन 1 जन्म 2 दीक्षा 3 ज्ञान 4 निर्वाण 5 दिनेषु अपि पौषधकर्तव्यता दर्शिता 'uddiSTa'zabdana ननु युक्तं उक्त, उक्तदर्शनेन कल्याणकतिथिषु नामग्राहं पुण्यतिथित्वेन पौषधकरणं तत्प्रतिपादनेन च पर्यु-15 पणापर्वणि अपि भाद्रपदसुदिपंचम्यां आचरणया तच्चतुया लोकोत्तरज्येष्ठपर्वत्वात् विशेषतः पुण्यतिथित्वेन पौषधकरण मावेदितमेव, परं नामग्राहं वापि ग्रन्थे पर्युषणापर्वणि पोषधकरणं निवेदितमस्ति ? उच्यते-अस्तीति, तथाहि-"चतुर्विधेन ही शुद्धेन, पौषधेन समन्वितः । तत्पर्वदिवसे कृत्य-मतिचारविवर्जितम् ॥ 110 / / व्याख्या-पर्वदिवसे अष्टमी-चतुर्दशी-18 पूर्णिमा अमावस्या पर्युषणादिपुण्यवासरे तत्सामायिक कृत्यं कार्य, कीहक्समन्वितं ? केन पौषधेन ? इत्यादि श्रावकधर्मप्रकरणे-जिनेश्वरसूरिः । तथा नवपदप्रकरणवृत्ती अपि (पत्रं 271) "पोसहोववासो पुण अट्ठमिचउद्दसीसु जम्मदिणे । नाणे निवाणे घाउम्मास अवाहि प्जुस्न्ने॥1॥" एवमेव श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणेऽपि । तथाहि--(पृष्ठम् 13) "तं च चउद्दसि-अटुमि-पनोसवणादिपवदिवसेसु । साहुसगासे पोसहसालाए घरे व इय कुजा ॥ 5 ॥ इत्यादिग्रन्थेषु पर्युषणापर्वतिथेः नाभग्राहम् उक्तत्वात् । एवं विचारसारयन्धेऽपि । तथाहि 22 - शा
Page #28
--------------------------------------------------------------------------
________________ "पौषधं पर्वदिनानुष्ठानमेव" इति श्रुतधरवचनानुसारेण अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्या-पर्युषणापर्वदिवसेषु एव पौषधं सामायिकयुक्त कार्य्मिति। पुनरप्याह परः-नु-सोऽष्टमी-चतुर्दशी-पश्चदशीषु अन्यतमा वा तिथिमभिगृह्य चतुर्थ्याधुपवासिना इति भाष्यम् , व्याख्यानयता वृत्तिकारेणान्यास्वपि प्रतिपदादितिथिषु पौषधो विधेयतया उक्त्ः। तथाहि-"सोऽष्टमीमित्यादि",स पौषधोपवास उभयोः पक्षयोः अष्टम्यादितिथिम् अभिगृह्य निश्चित्य बुद्ध्या अभ्यतमा वेति प्रतिपदादितिथि, अनेन चान्यासु तिथिषु अनियम दर्शयति, न अवश्यतया अन्यासु कर्तव्यः, अष्टम्यादितिथिषु तु नियमेन कार्यः, प्रतिपदादितिथिषु अनियमेन कार्यः, परमत्र प्रतिपदादितिथिषु अपि पौषधकर्त्तव्यता समागता, तत्यां च सत्यां सर्व पूर्वोक्तं व्यर्थतां अगमत् प्रतिदिवसं पौषधसद्भावात् , नैवं अन्यासु तिथिषु अनियमं दर्शयति । एतद्वाक्यस्य अभिप्रायापरिज्ञानात्, यत एतस्य अन्यपूर्वोक्तशास्त्रमिति तत्त्वेन । अयं परमार्थः-यदि प्रतिपदादितिथयो महाकल्याणकसम्बन्धितया पुण्यतिथयो भवन्ति तदा पौषधं क्रियत एव, एतत्तु अस्माभिरपि परमसम्मतत्वेन पूर्व प्रपञ्चितम् , अथ यदि प्रतिपदादितिधयः पुण्यतिथयो न स्युः, किन्तु कल्याणकाद्यभावेन सामान्यतिथयः स्युः, तदा तासु पौषधो न कर्त्तव्यः, अन्यथा एतदर्थ विना । सर्वेऽपि पूर्वोक्तग्रन्था गणधरादिकृता विसंवादिनः स्युः, न च गणधरादिवाक्यं विसंवादि, अत एतद्वाक्यस्य तदभिप्रा-1 यज्ञप्तौ सर्व पूर्वोक्तं सङ्गतिमङ्गति स्मेति, न च वक्तव्यं पर्वदिवसेषु अपि निश्चयेन श्रावकः पौषधः कार्यः, एवं चरितानु-! वादेऽन्यथाऽपि दर्शनात् । यदुक्तं श्रीभगवतीसूत्रे पाक्षिकपर्वण्यपि शतकादिश्रावकैर्भुक्तं, परं नोच्चाररूपपौषधो व्यधायि, तत इयता किमागतम् !, अष्टमी-चतुर्दशी 23
Page #29
--------------------------------------------------------------------------
________________ सामाचा- रीशत- कम् । M अमावस्या-पूर्णिमातिथिषु पर्युषणापर्वणि कल्याणकतिथिषु च सति सामर्थ्य सत्यवकाशे पौषधः कार्यः शङ्खादिवत् , तद-1 पर्वदिने भावेऽपि न कर्तव्योऽपि शतकादिवत् , परमेता अष्टम्यादितिथयः पौषधकर्तव्यतायां सन्ति. न अन्याः। पौषधस्य । ननु-यदि पर्वदिवसेषु एव पौषधकरणं न अन्येषु, तदा नन्दमणिकारेण श्रीज्ञाताधर्मकथायां, उदायनभूपेन श्रीभगव अधिकारः त्यां कथं पर्वान्यदिवसेषु अपि पौषधो व्यधायि ? / तथा च तत्पाठः-(पृष्ठम् 178) "तएणं नंदमणि आरसेट्ठी अण्णया गिम्हकालसमयसि जेवामूलमासम्मि अट्टममत्तं परिगिण्हति परिगिण्हित्ता पोसहसालाए जाब विहरति" इति । श्रीज्ञाताधर्मकथायां त्रयोदशाध्ययने । भगवत्यामुदायनपाठो यथा-(पृष्ठम् 618) __ "तएणं से उदायणे राया अण्णयाकयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खि पोसह पडिजागरमाणे 8 | विहरति । " इति। उच्यते-यद्यपि अत्र उभयत्र आलापकेषु पर्वपदं नास्ति, तथापि अशीत्यधिकैकादशशत 1980 प्रमितवर्षे वर्तमाने श्रीविजयसिंहाचार्यकृतायां श्रीश्रावकप्रतिक्रमणचूणों नन्दमणिकारस्य अधिकारे पर्वपदप्ररूपितमस्ति । tathAhi"padhadihayammi कम्मि, अदुमभत्तं पगिण्हइ न्ण्दो। पोसहसालं पविसइ, पोसहमादाय वट्टै a॥" इति ॥ 1 ॥ ॥ 12 ॥ तथा उदायनभूपाधिकारेऽपि श्रीउत्तराध्ययनवृत्तौ (पृष्ठम् 618) 'पक्खिओं पोसह मिति पाठेन पक्षिकायां पर्वभूतायां पषधकरणं सूचितं , तथा च तत्पाठः 24 सरकार र
Page #30
--------------------------------------------------------------------------
________________ 995049 "तएणं से उदायणे राया अण्णया कयाइ जेणेव पोसहसाला पोसहिए एगे अबीए पक्खि पोसह पडिजागरमाणे 6 विहरति" इति । एवमेव श्रीसवाचारवृत्तौ zrIdharmakIya'pAdhyAyA अपि निजगदुः । त्थाहि। 'कइआवि पक्खिओं पोसह निवो लेई, वीअभयसामी । रयणीय चरमजामे सुहलेसो इय विचिंतेई' / इति । तत उभयोरपि नन्दोदायनयोः पर्वदिवसेषु एव पौषधकरणमागतम् । ननु-भवतु नाम पर्वदिवसेषु एव पौषधकरणं, परं नन्दकृतपौषधस्य अष्टमरूपस्य दिनत्रयात्मकत्वादिनत्रयस्य कथं पर्वदिनत्वं उच्यते ? रे शिष्य ! एतदालापकाभिप्रायं शृणुपूर्वोक्तग्रन्धसम्मत्या ज्ञायते नन्दमणिकारेण ज्येष्ठामूलमासे ज्येष्ठमासे चतुर्दश्यपेक्षया पुरा द्वादशीत्रयोदशीरूपे दिनद्वये उपवासद्वयं चक्रे, तृतीयेचतुर्दशीदिने पर्वरूपे पौषधं जगृहे, अथवा द्वादश्यां श्रीसुपार्श्वजन्म, त्रयोदश्यां श्रीसुपार्श्वदीक्षा, ततो द्वादशीत्रयोदशीदिनदयस्य ज्येष्ठमासे शुक्लपक्षे कल्याणकतिथित्वेन पर्ववं, चतुर्दशी तु पवाऽस्ति, अतो दिनत्रयमपि पर्व भूतं, पर्वणि तु दिनत्रयेऽपि पौषधकरणं नन्दमणिकारस्य सङ्गतिमङ्गति एव । ननु-पश्चाधिकैकादशशत 1105 प्रमितवर्षे वर्तमानोपकेशगच्छीय-श्रीकक्काचार्यसन्तानीयोपाध्यायश्रीयशोदेवकृतायां श्रीनवपदप्रकरणवृत्तौ (पृष्ठम् 54) नन्दमणिकारस्य कृतचतुर्दशीरजनीपौषधवतत्य तृषा प्ररूपिता, पौषधनतं तिष्ठदपि चतुर्दश्यामेव । तथाहि-"अन्यदा च बैलोक्यबान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रत्राजनार्थ गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौष. [धिको बभूव, अस्तंगते रवौ विहितः सायंतनसन्ध्यावश्यकविधेः धर्मध्यानरतस्य अस्य कस्यांचित् वेलायां पिपासावेदना प्रादुरभूत, ततस्तया बाध्यमानः चिन्तयामास इति वाक्येन नन्दमणिकारस्य कृतचतुर्दशीरजनीपोषधनतस्य तृपा मरूपिता", 25 पर्वत्वं, च पचाधिक पृष्ठम् 54 / / सामा03
Page #31
--------------------------------------------------------------------------
________________ सामाचा शत कम् । ॥ 13 ॥ तस्मात् हेतोः पर्वणि एव तस्य पौषधव्रतस्य निष्ठा अपि परिपूर्णत्वं समभूत्, तथा च नन्दस्य पर्वणि एक चपग्रहणनि समुपदिष्टे । अथवा सन्देह दोलावली बृहद्वृत्तौ तु श्रीजिनपालोपाध्यायाः ज्येष्ठपूर्णिमायां पौषधव्रतनिष्ठत्वं प्राहुः ( प 58 तथाहि - " जेट्ठा - मूलंसि मासी" इति ज्येष्ठपूर्णिमायां अष्टमे भक्ते तृतीयदिवसे पर्वणि एक त्रिदेवसिके प्रतिमान्त्यरात्री कायोत्सर्गवत् पौषधस्य संभवात् कथं नन्दमणिकारदृष्टान्तेन पौषधस्य अपर्वानुष्ठानता ? इति अत्र एकत्र निष्ठाकालः वपुर्दश्याम् अन्यत्र तु दश्यां ततः कथं न विरोधः ? उच्यते भवतु नाम चतुर्दशी वा पूर्णिमा वा निष्ठाकाले, परं उभयत्राऽपि पर्वदिनत्वं तु वर्तते एव अस्माकं न अत्र विचारः । ननु विपाकसूत्रे प्रथमाध्ययने ( पृष्ठम् 93 ) "तते णं से सुबाहुकुमारे अनया कयाई चाउदसमुद्दिपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, उदागच्छित्ता पोसहसालं पमज्जति, पमज्जित्ता उच्चारपासवणभूमिं पडिलेहति, पडिलेहित्ता दव्भसंथारगं संधरति, संधरिता दम्भसंधारं दुरूहै, दुरूहिता ar3अममतं परिव्हर, परिहित्ता पोसहसा लाए पोसहिते अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति" इति ॥ सुबाहुकुमारस्य अष्टमः प्रतिपादितः तत्र किं समाधानं ? उच्यते श्रूयतां नन्दमणिकारोदायनवत् सुवाहोरपि अष्टमस्य संभवात् न दोषः, सुबाहुः अन्यदा कस्मिंश्चित् काले अष्टमेन उपवासत्रयेण युतः सन् चतुर्दशी - अष्टमी उद्दिष्टा पौर्णमासी- रूपपर्वदिवसेषु पौषधमतं अकार्षीत् । पर्वदिनतः प्रागुपवासद्वयं कृतं चतुर्दश्यादिपर्वदिने तु पौषधत्रतं, न तु चतुर्दश्यादिपर्वदिनं आदितः कृत्वा एकदिनकृतं पौषधं दिनत्रयोऽपि अनुवर्त्तयति, सर्वगच्छीयगीतार्थानां अनभिमतत्वात् यतः - पौषधस्तु सामायि काऽवियुतः सामायिककालस्तु उत्कृष्टतोऽपि अष्टप्राहरिकः, यदुक्तं श्रीश्रीचन्द्रसूरिभिः प्रतिक्रमणसूत्रवृत्ती सामायिकाधि 2.6 पर्वद पौषधस्य अधिकारः र ॥ 13 ॥
Page #32
--------------------------------------------------------------------------
________________ कारे, तथाहि-- " जाव निअमं पज्जवासइ" इति, नियमश्च जघन्यतो मुहर्त्तमानः, उत्कृष्टतोऽहोरात्रमानकाल इति, पौषधश्च शास्त्रे त्रिधा व्याख्यातः, तथाहि - 'पडिपुन्नं पोसहं सम्मं अणुपालेमाणे ऽत्ति, प्रतिपूर्णमहोरात्रं यावतृतीयाङ्गे तृतीया श्वासाधिकारे ( पृष्ठम् 227 ) अन्यत्रापि ग्रन्थे 'पडिपुण्ण' पदव्याख्याने अयमेवार्थो व्याख्यातोऽस्ति, ततोऽयमहोरात्रमान उत्कृष्टः पौषधः 1, तथा - 'पोसहं दुहओ पक्ख एगरायं न हाये|' इत्यत्र रात्रिग्रहणं दिवान्याकुलतया कर्त्तुमशक्नुवन् रात्रावपि पौषधं । कुर्यादिति श्री उत्तराध्ययनवृत्ती व्याख्यानात् रात्रिपौषधोऽपि द्वितीयः 2, सर्वगच्छीयगीतार्थाचरणया साम्प्रतं क्रियमाणो दैवसिकपौषधस्तृतीयः 3, ननु भवतु नाम सुबाहोरधिकारेऽपि पर्वान्यदिवसेषु पौषधप्रतिषेधः परं अभयकुमारेण पर्वदिनानि विनापि पौषधत्रयं व्यधायि । तत्र का वार्त्ता ?, तथा च श्रीज्ञातःसूत्रे ( 30 पत्रे ) तत्पाठः- "अस्थि णं मज्झ सोहम्मकप्पवासी पुवसंगतिए देवे महिडीए जाब महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहि यस्स अंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स एगस्स अबीयरस दव्भसं थारोवगयस्स अट्ठमभत्तं परिगिन्हित्ता पुवसंगतियं देवं मणसि करेभाणरस विहरित्तर, तते यणं पुबसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति संपेहिता जेणेव पोसहसाला तेणा। मेव उबागच्छति उवागच्छित्ता पोसहसालं पमज्जति, पमज्जिसा उच्चारपासवणभूमिं पडिलेहेइ पडिलेहिता दम्भसंधारनं पडिलेहेइ पडिलेहिता दम्भसंधारगं दुरूहै दुरुहिता अट्ठमभन्तं परिगिन्हाइ परिगिन्हित्ता पोसहसालाए पोसहिए बंभयारी जाव पुवसंगतियं देवं भणसि करेमाणे करेमाणे चिट्ठइ" इत्यत्र । उच्यते-अत्र 'अद्रुमभत्तं' इति पाठात् अभयकुमारेणापि, 27
Page #33
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 14 ॥ 'अष्टमभचे' अष्टमभक्तशब्दवाच्यम् उपवासत्रयमेव व्यधायि न पौषधत्रतत्रयम्, कुतः 1, पौषधत्रते तु "तम्मिक पद पोत्थयं वा वाएइ, धम्मज्झाणं वा झीआय, जहा एए साधगुणा अहं भो न सम्मत्थो धारेडं एवमाइ विभासेति । " श्री आवश्यकचूर्णिपाठात् ( पृष्ठम् 304 ) धर्म्मध्यानं ध्यातव्यम् । अनेन तु अकालमेघवृष्टपाशंसारूपसावद्यव्यापारचिंतनेन आर्त्तन्यानं ध्यातम् । ततो नेदं व्रतरूपपौषधत्रयं तदङ्गीकारे तु श्रीज्ञातायां षोडशाध्ययने ( पत्रं 214 ) " तते णं से पउमनामे राया कच्छुलनारयरस अंतिए एयमहं सोच्चा निसम्म दोवईए देवीए रूवे य मुच्छिए दोवईए अज्झोववन्ने जेणेव " पोसहसाला तेणेव उद्यागच्छई उवागच्छित्ता पोसहसा जाब पुवसंग इअं देवं" इत्यादिपाठात् पद्मनाभकृतपौषधस्यापि पौषध व्रतत्वापत्तिः, सा च न कस्यापि इष्टा, जिनधर्मवासनाया अपि तस्मित् अभावात् । एवं ठाणावृत्तौ - "समयम्मि तओ कण्हो, पोसहसालाए अट्टमं भतं । हरिणेगमेसिदेवं, मणम्मि काउ~ पगिण्हेइ ॥ 1 ॥ उम्मुकमणिसुवण्णो ववगयमाला विलेवणो तत्थ । तणसंधारनिसण्णो, चिट्ठद्द जा अङ्कुमं पुण्णं ॥ 2 ॥ " इति वाक्यात् श्रीकृष्णस्य पौषधशब्दवाचकत्वमष्टमं मात्रैव दर्शितम् ; अपि वा सो जनाभावे प्रत्याख्यानमन्तरेणाऽपि तृतीयदिने अष्टमः स्यादेव यदुक्तं श्रीहरिभद्रसूरिभिः श्रीअवश्य बृहद्वृत्ती ( पत्र 222 ); तथाहि - " तत्थ सामी पोसबहुलपाडिवए इमं एयाणुरूवं अभिग्गहं अभिगिन्है चउबिहं दवओ 1 खित्तओ 2 कालओ 3 भावओ 4 दवाओ कुम्मासे सुप्तकोणेणं, खित्तओ एल्यं विक्खंभइचा, कालओ नियत्तेसु भिक्खायरेसु, भावओ जहा रायधुवा दासत्तणं पत्ता, नियडबद्धा, मुंडियसिरा, रोमाणी, अट्टमभत्तिया एवं कप्पति सेसं न कष्पति" अत्र चन्दनया न स्वयं अष्टमप्रत्याख्यानं कृतं, 1 नाऽपि कस्याऽपि समीपे प्रत्याख्यातं 2 किन्तु यद्दिने भगवान् 2.8 पर्वदिने पौषधस्य अधिकारः 2 ॥ 14 ॥
Page #34
--------------------------------------------------------------------------
________________ प्रतिलाभितः तद्दिने तस्याः दिनत्रयं अभक्तार्थत्वात् अष्टमोऽभूत् । 3 ननु-भवतु नाम श्रीअभयकुमारस्य सावद्ययोगप्रवृदत्तत्वेन अष्टमे पौषधनतत्वाभावः, परं श्रीविजयेन राज्ञा सप्तदिवसानि यावत् पौषधः पालितः श्रूयते, तत्र किं कर्तव्यं ?, तद धिकारः श्रीवसुदेवहिण्डौ एकोनविंशतिलम्मे (पत्रं 316) यथा "चउत्थेण भणियं-माहणेण आइटो पोयणाहिवस्स असजिंघाओ, न सिरिविजयस्स रण्णो, त सेयं णे सत्तरत्तं अण्णं रायं ठावेउं ति, ततो निमित्तिणा भणियं, 'साहु भो महामंती ! सि, एवं कायर्व, रपणो जीवियपरिरक्खणनिमित्तं अहमवि आगओ, नियमजुत्तो राया नित्थरिहिति उवसगं, निमित्तिवयणं च परिग्गहेऊणं राया जिणायतणमागतो सौरोहो, मंतीहि वि से वेसमणपडिमा पगैसमग्गेहिं अहिसित्ता सेविजए राओवयारेण, सिरिविजयो वि दम्भसंथारोवगतो सत्तरत्तं परिचत्तारंभपिरम्गहो बंभयारी संविग्गो पोसह पालेइ, सत्तमे य दिवसे समंततो मेहा पाउन्भूया सलिलभारग(रु)या पवणवेगपवित्थरमाणा विजुज्जोइयपासा भयजणणनिट्ठरगज्जिय'|सणा, ततो मज्झण्हकाले महयासद्देण पासादं वेसमणपडिमं च चुणयंती इंदासणी पडिया, राया अभिनंदिओ पगतीहिं 'नमो अरिहंताणं ति निग्गतो पोसहसालाओ त्ति, "दिवो य तुद्वेण परियण" इति। अत्र उच्यते-श्रीविजयेन सप्ताह पौषधो गृहीतः, स प इहलोकार्थ विद्युत्पातलक्षणोपद्रवटालनबुद्ध्या प्रवृत्तत्वात् परं न मोक्षार्थ, तत्रापि न स पौषधो ब्रतरूपः । सोच्चारः तस्य, यतस्तेन मध्याह्ने एवं विद्युत्पातानन्तरं 'नमोऽहदभ्यः' इत्युक्त्वा पौषधं पारयित्वा तदैव पौषधागारान्निर्गमनं ब्यधायि, पौषधपारणविधेस्तु भिन्नत्वात् , अहोरात्रावसाने च पौषधपारणसमणयत्वाच न व्रतरूपः पौषधः, तेन सप्ताह पौषधविधानेनाऽपि न duussnnaavkaashH||4||
Page #35
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । पर्वदिने पौषधस्य अधिकारः ॥ 15 ॥ KASAAMISAMATEUR ननुयदि पर्वदिवस 1 कल्याणक 2 पर्युषणापर्व 3 तिथिविना पौषधग्रहणं निषेधश्चके । तर्हि उपधानतपोवाहनमध्ये ॥ किमिति पोषधग्रहणं सदा कार्यते ? उच्यते-तत्र यद्यपि महानिशीथादौ उपधाने सदा. पौषधग्रहणं नोक्तं, तथापि सर्वगीतार्थैः सर्वगच्छीयगीतार्थसम्मततया सर्वेष्वपि सुविहितगच्छेषु नियततया स्वस्वोपधानदिनप्रमाणविधितया स्वस्वतपो- योगविधिप्रकरणेषु निबद्धं दृश्यते, तथैव च सद्गच्छीयोपासकैः क्रियते च । तथाहि-श्रावकश्राविकाणां तु एकस्मिन्नुपभानेऽगूढेऽपि गुजिया अनुजानन्दी निगमाना दृश्यते, परमेतैरहोरात्रपौषधदिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानि, इति श्रीचन्द्रगच्छीय-श्रीअजितसूरयः त्रिसप्तत्यधिकद्धादशशत 1273 वर्षकृते योगविधिप्रकरणे प्रोचुः । पुनरपि पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति उपधानविधिरुच्यते, इति श्रीअभयदेवसूरिशिष्यपरमानन्दसूरिकृतसामाचारीग्रन्धे । / तथाहि "पौषधक्रिया तु यद्यपि महानिशीथे साक्षानोक्ता तथापि यथा साधोयोगेषु अतिशायि क्रियावत्वं सर्वप्रतीतम् , तथा श्राद्धानामपि उपधानेषु विलोक्यते" इति श्रीतपागच्छीयश्रीरलशेखरसूरिकृते श्रीआचारप्रदीपे (पत्रे 19) 3 / एवं श्रीबृहद्दच्छीयसामाचार्याम् । 4 / श्रीमानदेवसूरिकृते कुलके । 5 / श्रीखरतरगच्छीय-श्रीजिनपतिसूरिकृतद्वादशकुलकवृत्तौ । 6 / श्रीजिनप्रभसूरिकृतविधिप्रपायाम् । 7 / अन्येष्वपि सामाचारीग्रन्थेषु, आचरणया उपधाने पौषधग्रहण प्रमाणीकृतमस्ति, अत्राऽयं भावार्थः,-श्रीस्थानाङ्ग 1 सूत्रकृताङ्ग 2 श्रीउत्तराध्ययनलघुबृहद्दत्ति 3 योगशास्त्रवृत्ति 4 श्री औपपातिकवृत्ति 5 ठाणावृत्ति 6 प्रमुखग्रन्थेषु पर्वदिवसेषु पौषधः प्रतिपादितः ॥ 1 ॥ तथा आवश्यकबृहद्वृत्ति 1 श्रावकपज्ञप्तिवृत्ति 2 पक्षाशकचूर्णिवृत्ति 3 प्रमुखग्रन्थेषु पर्यान्यदिवसेषु पौषधनिषेधः प्रत्यपादि ॥ 2 ॥ तथा शीलागाचार्यकृत G ॥ 15 ॥ * - .... ----....- .. . . ------- -
Page #36
--------------------------------------------------------------------------
________________ सूत्रकृताङ्गवृत्ती 'उद्दिष्टाऽशब्दव्याख्याने कल्याणकदिवसेषु पौषधो दर्शितः ॥ 3 ॥ सर्वगच्छीयगीतार्थाचरणया च उपधानतपोवहने पौषधग्रहणं लिखितम् ॥ 4 ॥ एवमेतैः सूत्रवृत्त्याद्यक्षरैः इमाभिः पूर्वोक्तयुक्तिभिः अनेन च गुरुसम्प्रदायेन पौषधनहानिरूपणं लिखितम् । पुनर्यद्भगवदुकं तत्प्रमाणमिति ॥ ॥ इति पर्वदिने एव पउस्स्धाच्र्न्नाधिकार्ः॥2॥ ननु-श्रीमहावीरदेवस्य कैश्चित् कल्याणकपञ्चकमेव प्रोच्यते, श्रीखरतरगच्छे तु कल्याणकषटुं, तत्र किं सिद्धान्तादिसा-IN लक्ष्यम् ? उच्यते-सर्वत्र-सूत्र-चूर्णि-वृत्तिस्वपरगच्छीयप्रकरणादो कल्याणकपटूस्य एव प्ररूपणात् कल्याणकपकमेव । I यदुक्-श्रीआचाराअद्वितीयश्रुतस्कन्धे भावनाऽध्ययने-(पत्रं 387 ) तथाहि "तेणे कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि होत्था, तंजहा-हत्थुत्तराहिं चुए चैत्ता गम्भं वर्कते 1 हत्थुत्तराहिं गम्भाओ गम्भं साहरिए 2 हत्थुत्तराहिं जाए 3 हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पबइए 4 हत्थुत्तराहिं कसिणे पडिपुण्णे निबाघाए निरावरणे अणते अणुत्तरे केवलवरनाणदंसणे समुप्पण्णे 5 साइणा भगवं परिनिवुडे0 6 / " इति सूत्रम् । तद्धत्तिरियम्-'तेणं kAleNa'mityAdi 'तेन कालेने ति दुःषमसुषमादिना 'तेन samayena'iti विवक्षितेन विशिष्टेन कालेन सता उत्पत्त्यादिकमभूदिति स्म्ब्न्ध्ः। तन्न "पंचहत्थुत्तरे आऽवि होत्था" इत्येवमादिना "आरोग्गारोग पसूया" इत्येवमन्तेन ग्रन्थेन भगवतो श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानम् 1 ततः शक्रादेशात् त्रिशालागर्भसंहरण 2 मुत्पत्ति 3 श्चाभिहिताः, 'तत्थ पंचहत्थुत्तरे hotya'tti, हस्त उत्तरो यासामुसरफाल्गु 31
Page #37
--------------------------------------------------------------------------
________________ आगमोकानि महावीरदेवस्य पट कल्याणकानि, अधिकार सामाचा- नीनां ता हस्तोत्तराः ताश्च पञ्चसु स्थानेषु गर्भाधान 1 संहरा र जन्म 6 दीक्षा 4 ज्ञानोत्पत्ति 5 रूपेषु संवृत्ताः, अतः पञ्च- रीशत- हस्तोत्तरो भगवानभूदिति ॥ 1 ॥ कम् । एवं-श्रीस्थानाङ्गसूत्रवृत्तौ पञ्चमस्थानप्रथमोद्देशकेऽपि (पत्रं 307), तथाहि-"समणे भगवं महावीरे पंचहत्थु- KAttare होत्या, तं जहा-हत्थुत्तराहिं चुए चैत्ता गम्भं वकंते 1 हत्युत्तराहिं गम्भाओ गन्भं साहरिए 2 हत्थुत्तराहिं जाए 3 हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारि पवइए 4 हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने । 5 / साइणा भगवं प्रिनिबुद्दे। 6 / " वृत्तिर्यथा-"samaNe"ityAdi, हस्तोपलक्षिता उत्तरा हस्तोत्तरा, हस्तो वा उत्तरो यासां ता हस्तोत्तराः उत्तराफाल्गुन्यः, पञ्चसु च्यवनगर्भापहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात, गर्भस्थानात्, गर्भ न्ति गर्ने गर्भस्थानान्तरे, संहतो नीतः, निवृत्तस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ॥ 2 ॥ इत्थमेव दशाश्रुतस्कन्धचूर्णावपि अष्टमाध्ययने कल्याणकषटमेवाभाणि । तथाहि "तेणं कालेणं तेणं समएणं जो भगवता उसभसामिणा सेसतित्थंकरेहि य भगवओ बद्धमाणसामिणो चवणादीणं छहं|8 वत्थूणं कालोणाओ दिवो वागरिओ a" "तेणं कालेणं तेणं samaeNaM"ti कालान्तर्गतः समयः, समयादिश्च कालः सामण्णंकालओ एस विसेसकालो, समओ हत्थस्स उत्तराओ जाओ हत्युत्तराओ गगणं च पडुच्च हत्थुत्तरो जासिं तातो हत्थुत्तराओ उत्तरफग्गुणीओ छट्ठी अहोरत्तस्स रत्तीए पुबरत्तावरत्तंसि" ॥ 3 ॥ 32
Page #38
--------------------------------------------------------------------------
________________ RCM POST ननु-अत्र पूर्वलिखितालापकेषु वापि स्थानषटुमुक्तं, क्वापि च वस्तु पटुं, परं क्वापि च्यवनगर्भापहारादीनां नामग्राहद कल्याणकशब्दाभिधेयत्वं स्पष्टमुद्दिष्टमस्ति !, उच्यते-अनेकशः तत्प्रतिपादनात्, यदुक्तं-श्रीचन्द्रकुलाम्बरतरणि-श्रीशीलभद्रसूरिः तच्छिष्यशाकम्भरीयनृपप्रतिबोधकश्रीधर्मघोपसूरिः-तच्छिष्यः श्रीयशोभद्रसूरिः तच्छिष्यः श्रीदेवसेनगणिः तच्छिध्यः श्रीपृथ्वीचन्द्रसूरिः तद्विरचिते shriipryussnnaaklpttiynke| तथाहि-"हस्त उत्तरो यासां ताः, बहुवचन बहुकल्याणकापेक्षं" इति ॥ 1 ॥ पुनरपि श्रीपर्युषणाकल्पाध्ययननिरुक्के श्रीविक्रमात्तत्त्वगुणेन्दुवर्षे 1325 निर्मिते श्रीविनयेन्दुसरयोऽप्यवोचन् । तथाहि-"तेणं कालेणं" इति तस्मिन् काले यः पूर्वतीर्थङ्करैः श्रीवीरस्य च्यवनादिहेतुतिः कथितश्च, यस्मिन् । समये तीर्थकरच्यवनं स एव समय उच्यते, समयः-कालनिर्धारणार्थः, यतः-कालो वर्णोऽपि, तथा "हस्त उत्तरो यासां। ता हस्तोत्तरा उत्तराफाल्गुन्यः, बहुवचनं बहुकल्याणकापेक्षं, तस्यां हि विभोश्यवनम् 1, गर्भाद्गर्भसङ्क्रान्तिः 2, जन्म 3, व्रतं 4, केवलं 5, चाऽभवत् , निवृतिस्तु स्वातौ 6, ॥ 2 ॥ एवं श्रीजिनप्रभसूरयोऽपि सन्देहविषौषध्यां kalyANakaK शब्द प्रोचुः ( पत्रं 2), तथाहि "पञ्चसु च्यवन 1 गर्भापहार 2 जन्म 3 दीक्षा 4 ज्ञान 5 कल्याणकेषु हस्तोत्तरा यस्य स तथा, च्यवनादीनि पञ्च उत्तरफाल्गुनिषु जातानि, निर्वाणस्य स्वाती संभूतत्वादिति भावः" ॥ 3 ॥ एवं श्रीसङ्घपट्टकबृहद्वत्तौ (पत्रं 596) चैत्र कूटीयप्रशस्तिसत्ककाव्यव्याख्यानावसरे । तथाहि-"क्षुद्राणां लिङ्गिनां आचीर्णानि सिद्धान्तोकमपि श्रीमहावीरस्य षष्ठं गर्भापहारक ल्याणकं लज्जनीयत्वात् न कर्त्तव्यमित्यादिका आच्र्न्ना"॥4॥ पुनरेतत्सम्मतिप्रतिपादिकं गुणचन्द्रकृतप्राकृतधीरचरित्रम्
Page #39
--------------------------------------------------------------------------
________________ माचा- नीशत कम् । 5 ॥ प्रवचनसारोद्धार ॥ 6 ॥ श्रीआवश्यकसूत्रवृत्ति ॥ 7 ॥ प्रमुखग्रन्था बहवः सन्ति, तदर्थना ते विलोक्नीयाः। आगमोक अथ च श्रीपश्चाशकसूत्रे श्रीहरिभद्रसूरिकृते (पत्रं 158) "इय ते दिणा पसत्था" इत्यादिगाथात्रिके श्रीमहावीरस्य तानि महाकल्याणकपञ्चकमेवोक्तम् , श्रीअभयदेवसूरिणाऽपि तत्तथैव व्याख्यातम्, न तु नास्तीति निषेधपरं वचनं, तदभिप्राय चीरदेवस्य तु त एव बहुश्रुता वा जानन्ति । षट् कल्या__ अत्र प्रवादीत् कोऽपि प्रतिबादी-ननु च्यवनादीनां चतुर्णा कल्याणकत्वं भवतु, परं गर्भापहारस्य नेति । मैवम्-यतः, xNakAni, उक्तपूर्ववक्ष्यमाणसूत्र-वृत्ति-चूर्णि-प्रकरणादिषु कुत्रापि एवं विवेचनं पूर्वसूरिभिः पापभीरुमिनोंक्तं, यदुत श्रीमहावीरस्य अधिकार च्यवनादीनां कल्याणकत्वं गर्भापहारस्य नेति, तर्हि स्वचित्तविकल्पितकुविकल्पेन केन उत्सूत्रवादिना ? उच्यते-अपि च च्यवनाद्यन्तवर्तिनो गर्भापहारस्य कल्याणकरवे तत्समदायाद अपनीयमाने च्यवनादीनापि अकल्याणकत्वापत्तिरापद्येत । तथा च हैम्न्याय्सूत्र्म्-'snniyogshissttaanaamekaapaaye'nytrsyaapypaayH| अतो हेतोः पञ्चहस्तोत्तरो भगवानभूत् इत्युतत्वाच्च (च्यवन )भवनक्रियायाः सर्वत्र समानत्वात् । यदि च्यवनादीनि चत्वारि कल्याणकानि, तर्हि गर्भापहारस्थ कल्याणकत्वं निराकर्नु साक्षादिन्द्राणामपि अशक्यं, न च वाच्यं गर्भापहारस्य आश्चर्यभूतत्वाद् अनाराध्यत्वम्, एवं चेत्सहि मल्लिजिनस्यापि स्त्रीत्वे तीर्थङ्करस्य आश्चर्यभूतत्वेन अमान्यत्वं भावि । तथा च सति श्वेताम्बरधर्मेऽपि दिगम्बरधर्मत्वा ॥ 17 ॥ भ्युपगमः स्यादिति 1 / पुनरपि एकसमये ऋषभाद्यष्टोत्तरशतं सिद्धं, तस्यापि उत्कृष्टावगाहनायां सिद्धत्वेन आश्चर्यमूतत्वात् अनाराध्यत्वेन अवन्द्यत्वापत्तिः स्यात् 2 ततच्यवनादिवत् गर्भापहारस्यापि कल्याणकत्वं आराध्यत्वं युक्तिमत् । / 34 SAR
Page #40
--------------------------------------------------------------------------
________________ तथैव श्री आगमिकगच्छीय-श्रीजयतिलक सूरयोऽपि सम्यक्त्वसम्भवनानि महाकाव्ये सुलसाचरित्रे ( पत्र 86 ) सप्तश तश्लोक ग्रन्थामे सम्यन्त्र परीक्षणनानि षष्ठे सर्गे अम्वडमुनिकृत वर्द्धमानस्वामिपट्रकल्याणकस्तवनाधिकारे पटूकल्याणकानां आराध्यत्वेन स्तुतिश्चक्रिरे । तथाहि "देवानन्दोदरे श्रीमान् वेतपयां सदा शुचिः । अवतीर्णोऽसि मासस्यापा 'ऽदस्य शुचिता ततः ॥ 1 ॥ त्रिशला सर्व सिद्धेच्छा, त्रयोदश्यामभूद्यतः । तवावतारस्तेनेश, सर्वोसिद्धा त्रयोदशी ॥ 2 ॥ शुक्लत्रयोदश्यां यश्चाऽचलं मेरुं प्रचालयन् । चित्रं कृतवांस्तद्योगाच, चैत्रमासोऽपि कथ्यते ॥ 3 ॥ यस्याद्यदशम्यां दुर्ग मोक्षमार्गत्य शीर्षकम् । चारित्रमाट्टतं युक्ता, मासोऽस्य मार्गशीर्षता ॥ 4 ॥ दशम्यां यस्य शुक्लायां, केवल श्रीरहो त्वया । ह्यादत्ता तेन मासोऽस्य, युक्ता माधवतां प्रभो ! ॥ 5 ॥ तव निर्वाणकल्याणं, यदिनं आगमिष्यति । ततो न वेद्मि नाथोऽहं, मादृशोऽध्यक्षवेदिनः ॥ 6 ॥ सिद्धार्थराजानजदेवराज !, कल्याणकैः पङ्गिरिति स्तुतस्त्वम् । तथाविधे ह्यन्तरवैरिषद्, यथा जयाम्याशु तवप्रसादात् ॥ 7 ॥ इति स्तुत्वा जिनाधीशं त्रिः प्रणम्याम्बडो मुनिः । विस्मितात्यः समासीनोऽश्रौषीच धर्मदेशनाम् ॥ 8 ॥ " इति ॥ 1 ॥ | तथा कोटिमितसमवायाङ्गसूत्रे ( पत्रं 105 ) श्री अभयदेवसूरिकृततट्टीकायां च श्रीमहावीरस्य गर्भापहारस्य पोट्टिलभवात् पश्चमभवत्येन प्रमाणीकृतत्वात् । तथाहि "समणे भगवं महावीरे तित्थगरभषग्गहणाओ छडे पोट्टिलभवग्गणे एगं वासकोर्डि सामपणपरिआगं पाउणित्ता सहस्सारे कप्पे सबट्टे विमाणे देवत्ताए उववण्णे । " : वृत्तिर्यथा- 'भ्रमणेत्यादि, यसो भगवान् पोट्ठिलाभिधानो राजपुत्रो बभूव, तत्र च वर्षकोटिं प्रब्रज्या पालितवान् इत्येको भवः 35
Page #41
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । ॥ 18 ॥ ततो देवोजनिति द्वितीयः । सो गन्दादियालो राजसूनुः 'chatrAna'nagaryA जज्ञे इति तृतीयः । 3 / तत्र भवे आगमोवर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमे देवलोके पुष्पोत्तर-प्रवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थःकानि महा. 4 / 4 / ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाऽभिधानायाः कुक्षौ उत्पन्न इति पञ्चमः । 5 / ततः वीरदेवस्य व्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षौ इन्द्रवचनकारिणा हरिणेगमेषित पद कल्यानाम्ना देवेन संहृतः, तीर्थकरतया जात इति स्स्स्स्त्थ्ः। 6 / उक्तभवग्रहणं बिना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवतणकानि, इति, एतदेव षष्ठभवग्रहणतया व्याख्यातं, यस्माच भवग्रहणादिदं पठं तदपि एतस्मात् षष्ठमेव इति सुघु उच्यते, तीर्थकर- अधिकारः भवग्रहणाषष्ठे पोट्टिलभवग्रहणे इति ॥ 2 ॥ __ ननु-तपागच्छीयप्राक्तनसरिकृतग्रन्थेऽपि वापि गर्भापहारस्य कल्याणकता प्रतिपादिताऽस्ति ? उच्यते-तपागच्छीय4 श्रीकुलमण्डनसूरिणा कल्पसूत्रावचूरी स्पष्टं तद्भणनात् तथाहि-"पंच हत्थुत्तरे होत्थ त्ति" हस्तादुत्तरस्यां दिशिवर्तमानत्वात् ॥ हस्तोत्तरा हस्त उत्तरो यासां ता हस्तोतरा-उत्तराफाल्गुन्यः, बहुवचन-बहुकल्याणकापेक्षं पञ्चसु च्यवन 1 गर्भापहार 2 जन्म 3 दीक्षा 4 ज्ञान 5 कल्याणकेषु हस्तोत्तरा यस्य सः, तथा निर्वाणस्य स्वाती जातत्वादिति 6 ॥ 3 ॥ पुनः श्रीकुलमण्डनसूरिकृतटिप्पनकेऽपि, तथाहि ॥ 18 ॥ पग्रहस्तोत्सर आसीत् , हस्त उत्तरोऽप्रेसरो यास ता उत्तरफाल्गुन्यः, बहुवचन बहुकल्याणकापेक्षं, तस्यां हि विभी. श्यवनम् 1, गर्भाद्गर्भसङ्क्रान्तिः 2 जन्म 3 व्रतं 4 केवलं 5 घाभवत् निवृतिस्तु स्वातौ 6 ॥ 4 ॥ 36
Page #42
--------------------------------------------------------------------------
________________ ननु-तहि कथं तपागच्छीया गुरवो गर्भापहारस्य कल्याणकत्वं न श्रद्दधन्ति ? उच्यते-ते एव जानन्ति-तेषामेव च जिनवचनलोपस्य निजगुरुपारम्पर्यलोपस्य च दोषो भावी, का हानिः अस्माकं इति ॥ ॥ इति महानवम पालान्नाधिकार्ः॥3॥ .. . / ननु-केऽपि परविघ्नसन्तोषिणः प्रलपन्ति यदुत नवाश्रीवृत्तिकारकः नीस्तम्भनकपार्श्वनाथप्रकटकः shriibhbhvdevmuuriH| श्रीखरतरगच्छे न बभूच, किन्तु अन्यगच्छे इति, तत्र केषां ग्रन्थानां सम्मत्या एतादृशः प्रभावका श्रीअभयदेवसूरि श्रीखरतरगच्छे एवं बभूवेति निश्चीयते, उच्यते-येषां गच्छे श्रीअभयदेवसूरीणां गुरुशिष्यपरम्परा मिलति तेषामेव । गच्छे श्रीअभयदेवसूरिजर्जात इति, सातु तस्य परम्परा श्रीखरतरगच्छे एव, नाऽन्यगच्छेषु । यदुक्तं गुणचन्द्रगणिना एकोनचत्वारिंशदधिकैकादशशतवर्ष 1139 निर्मितस्य पञ्चविंशत्यधिकद्वादशसहस्र 12025 प्रमाणस्य श्रीवीरचरित्रस्य प्रशस्ती, (339 पत्रे) तथाहि-- इव मुक्कज्झाणाणल-निदद्दषणघातिकम्मदारुस्स । गोयमपहुस्स सहसा, उप्पनं केवलं नाणं ॥ 1 ॥ बारसवासाणि वि. बो-हिऊणभवे सिवं गए तंमि । भयवं सुहम्मसामी, निवाणपहं पयासेइ । / 2 ॥ तम्मि वि चिरकालं बिहरिऊण सिरिजंबुसामिणो दाउं । गच्छगणाणमणुनं, संपचे सिद्धिवासम्मि ॥ 3 ॥ एवं विजाहरसुरनर-सुरिंदसंदोहवंदणिजेनु । समैकतेसु महापहसु सेजंभवाईसु ॥ 4 ॥ ऐसबगुणरयष्पनिही मिच्छत्ततमंधलोयदिणलाहो । दूरच्छारिअवदसे, चारस्सामी समुप्पो ॥ 5 ॥ साहाइ तस्स चंदेकुलम्मि निप्पडिमपसमकुलभवणं । आसि सिरिबळमाणो, मुणिनाले संजयज . CASSECREA4-%
Page #43
--------------------------------------------------------------------------
________________ सामाचा शतकम् । ॥ 19 ॥ हिं ॥ 6 ॥ बहलकलिकालतमपस-रपूरिआ से सविसमसमभागो । दीवेणं व मुणीणं, पयासिओ जेण मुत्तिपहो ॥ 7 ॥ मुणिवइणो तस्स हरि-हाससि अजसपसाहि आसस्स । आसि दुवे वरसीसा, जयपयडा सूरससिणौव ॥ 8 ॥ भवजलहिंवी|इसंभंतभविअसंताणतारणसमत्थो । वोहित्थोध महत्थो, सिरिसूरिजिणेसरो पढमो ॥ 9 ॥ गुरुसाराओ धवलाओ, 'सुविहिओ' खेरयसाहुसंतई जाया । हिमवंताओ गंग-व निग्गया सयलजणपुजा ॥ 10 ॥ अण्णो अ पुष्णिमाचं- दसुंदरी बुद्धिसागरो सूरी। निम्मविअपवरबागरण- छंदसत्थो पसत्थमई ॥ 11 ॥ एगंतवाय विलसिर-परवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचं-दसूरिनामा समुप्पण्णो ॥ 12 ॥ संवेगरंगसाला न केवलं विम्यकरी, बिहिया saMjamapavittI'vi // 13 // ससमयपरसमयन्नू, विमुद्धसिद्धं तदेसणाकुसलो । सयलमहिवलयवित्तो अन्नोऽभयदेवसूरित्ति ॥ 14 ॥ जेणालंकारधरा, सलक्खणा वरयया पसन्ना य । नबंगवित्तिरयणेण भारई कामणिव कथा । / 15 / / तेसिं अस्थि विणेओ, समत्थसत्थत्थवोहकुसलमई । सूरी पसण्णचंदो, चंदो इव जणमणाणंदो ॥ 16 ॥ तबयणेणं सिरिसुम-इवाइगाणं विणेअलेसेण । गणिणा गुणचंदेणं, रइअं सिरिवीरचरिअमिमं ॥ 17 ॥ अग्रे 23 पद्यानि सन्ति-नंद सिहिरुद्द - संखे, 1139 वोकंते विकमाउ कालम्मि । जेडुरस सुद्धतैआ, तिहिम्मि सोमे समत्तमिमं ॥ 50 ॥ अत्रेयं गुरुशिष्य। परम्परा - चान्द्रे कुले श्रीवर्द्धमानसूरिर्बभूव तस्य शिष्यद्वयम् प्रथमः श्रीजिनेश्वरसूरिः, द्वितीयो बुद्धिसागरश्व, तयोः 1 देवचन्द-काळभाई-जैनसंस्थाद्वारा मुद्रियपुस्तके सु 'खस्यसाडुतई जाया' इत्यत्र 'सुविहिया ( निम्मला पु.) साहुसंतई जाया' इति परिवर्तितपाठः लभ्यते, किं तु स चासमीचीनः, डओं. पी. पीटर्सन रिपोर्टस्य 305 पृष्ठेऽपि उपरिस्थमूलपाठ एवं पठितत्वात् । 38 नवाङ्गीवृ तिकर्त्तृ श्री अभयदेवसूरेः खरतरगच्छेशत्वाधिकारः । 4 ॥ 19 ॥
Page #44
--------------------------------------------------------------------------
________________ शिष्यद्वयं श्रीजिनचन्द्रसूरिः नवागीवृत्तिकारकः श्रीअभयदेवसूरिश्च, तयोः शिष्यः श्रीप्रसन्नचन्द्राचार्यः तद्वचनेन श्रीसु-18 |मतिवाचकशिष्येण paM0 गुणचन्द्रगणिना इदं श्रीवीरचरित्रं रचितम् इति ॥ 1 ॥ पुनरपि श्रीअभयदेवसूरीणामेव शिष्याः वर्द्धमानसूरयः षष्ट्यधिकैकादशशत 1160 वर्षकृतैकादशसहस्र 11000 शामिते श्रीशानिय परिने प्रशस्ती पोचुः, तथाहि-"खमदमसंजमगुणरोहणो विजिअदुजयाणंगो । आसी सिरिवद्धमाणो, सूरी सबत्थसुपसिद्धो ॥ 1 ॥ सूरिजिणेसरसिरिबुद्धिसागरा सागरोच गंभीरा । सुरगुरुसुक्कसरित्था, सहोअरा तस्स दोद सीसा ॥ 2 ॥ वागरणछंदनिघंट्ट-कबनाइयपमाणसमएसु । अणिवारिअप्पारा, जाणमईसबसत्येसु ॥ 3 ॥ ताण विणेओ सिरिअम-यदेवसूरित्ति नाम विक्खाओ । विजयक्खो पच्चक्खो, कयविकयसंगहो धम्मे ॥ 4 ॥ जिणमयभवणभंतरगूढपयस्थाण पयडणे जस्स । दीवयसिहिव विमला, विसुद्धबुद्धी प्वित्थ्रिआ॥5॥ ठाणाइनवंगाणं, पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ, उवयारो जेण संघस्स ॥ 6 ॥ इक्कोय दोव तिन्निव, कवि तु लग्गेण जैगुणा हुति । कलिकाले जंमि पुणो, वुच्छं स सचेहि वि गुणेहिं ॥ 7 ॥ सीसेहि~ तस्स रइअं, परिअमिणं वद्धमाणसूरीहिं । हौ । पढंत सुणंता-ण कारणं मोक्खसुक्खस्स ॥ 8 ॥ विक्कमनिक्कालाउ, सएसु एक्कारसेसु सटेसु । सिरिजयसिंहनरिंदे, रजं। परिपालयंतम्मि ॥ 9 ॥ खंभाइत्थठिएहिं, सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणो, समस्थिय परियमियं ति ॥ 10 ॥ लोगुत्तमचरियमिणं, काऊण जमज्जियं सुहं कि पि । उत्तमगुणाणुराओ, भवे भवे तेण मह होज ॥ 11 ॥ पुषा पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्यां प्रथमायां (350 पत्रे) 39
Page #45
--------------------------------------------------------------------------
________________ सामाचारीशत- कम् । वरेण गणिय-स्स सबसंखा इमस गंथस्स । एकारस सहस्सा, सलोगसंखाइ नायबा ॥ 12 ॥ अत्रापि गुरुशिष्य-द्र पारम्पर्य इद-चान्द्रे कुले श्रीवर्धमानसूरिः बभूव, तस्य शिष्यौ श्रीजिनेश्वरसूरि-श्रीबुद्धिसागरौ, तयोः विनेयः स्थानाङ्गादि- तिर्न नवाङ्गीकृत्तिकारकः श्रीअभयदेवरिः, तस्य शिष्यैः वर्षमानाचा इदं श्री शादिगणचरित्न दलितमिति ॥ 2 ॥ श्रीअभय तथा तथैव गुरुशिष्यपारम्पर्य, श्रीछत्रापल्लीयश्रीविवुधप्रभसूरिशिष्य-श्रीपद्मप्रभसूरिभिरपि चतुर्नवत्यधिकद्वादशशत- देवसूरेः वर्ष 1294 विनिर्मिते श्रीमुनिसुव्रतस्वामिचरित्रे भक्त्रयनिबद्ध पर्वत्रितयप्रमाणे पञ्चदशप्रस्तावे स्पष्टीकृत; तथाहि-"पूर्व खरतरगचान्द्रकुले बभूव विपुले श्रीवर्धमानप्रभुः, सूरिर्मङ्गलभाजनं सुमनसा सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्थाद्वादिनामग्रणीः, बन्धुस्तस्य च बुद्धिसागर इति त्रैवेद्यपारङ्गमः ॥ 1 ॥ सूरिः shriijincndro-'भ्य्देव्गुरुर्न्वावृत्तिक्र्ःधिकार्ः। श्रीजिनभद्रमुनीन्द्रो, जिनेश्वरविभोस्त्रयः shissyaaH॥2॥ चक्रे श्रीजिनचन्द्रसूरिगुरुभिधुयुः प्रसन्नाभिध-स्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः । देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणां ग्रामणीः, संसाराम्बुधिपारगामिजनताकामेषु काम्। सखा ॥ 3 ॥ यन्मुखावासवास्तव्या, व्यवस्यति सरस्वती । गन्तुं नाऽन्यत्र स न्यायः, श्रीमान् देवप्रभः प्र्भुः॥4॥ मुकु-10 रतुलामंकुरयति, वस्तुप्रतिविम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचिचं, न विधत्ते वैपरीत्यं तु ॥ 5 ॥ तत्पदपद्मसमर-श्चके पद्मप्रभश्चरितमेतत् । विक्रमतोऽतिक्रान्ते, वेदग्रहरवि 1294 मिते समये ॥ 6 ॥ इत्यादि । अत्राऽपि चान्द्रे कुले श्रीव-16 ॥ 20 ॥ जेसटमेरभाण्डागारीवग्रन्थानां सूच्या (3. पो)| PC
Page #46
--------------------------------------------------------------------------
________________ धमानसूरिः बभूव, तस्य द्वौ शिष्यौ-श्रीजिनेश्वरसूरिः श्रीबुद्धिसागरश्च, श्रीजिनेश्वरसूरेः त्रयः शिष्याः-श्रीजिनचन्द्रवरिः, नवाप्रवृत्तिकारकः श्रीअभयदेवमूरिः, श्रीजिनभद्रसरिश्च इत्यादि ॥ 3 ॥ एवमेव गुरुपरम्परायां श्रीरुद्रापसरटरमीमति उपागार्या अगि साविंशत्यधिकचतुर्दशशत 1427 वर्षे कृतायां सम्यक्त्वसप्ततिकावृत्ती ( 237 पत्रे) प्रोचिवांसः, तथाहि-- 'श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महम्प्रसरनाशिततामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र ivaa'dbhutshriiH||1|| तत्राऽऽसीद्धरणेन्द्रवन्धचरणः श्रीवर्धमानो गुरु-स्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रगन्नवाङ्गीमहा-वृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥ 2 ॥ तत्पपूर्वाचलचूलिकायां, भास्वानिव shriijinvllbhaakhyH| सच्चसम्बोधनसावधान-बुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ःइन् ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रः प्र्भुः। सत्पट्टाम्बुधिवर्धने कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत् क्लाल्न्ग्क्त्ः॥4॥ पट्टे तदीयेऽभवदेवसूरि-रासीद्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्र-पल्लीयगच्छः सुतरामतुच्छः ॥ 5 ॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमयाम्भोजपाथोधिजन्मा, सूरीन्द्रो devbhdro'nupmshmrmaaraammeyopmaanH| तस्याऽन्सेवासिमुख्यः कुमतमतितम श्वण्टमार्तण्डकल्पः, कल्पदुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ 6 ॥ ज्योतिस्तोमैरमानैः प्रतिहतजयतीवर्तितेजिवितेज-स्तीतत्पपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिविमलशिगुरुश्चाऽप्रमेवप्रभावी, जाती 41
Page #47
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 21 ॥ श्रीराजहंसावित्र भविकजन व्यूहबोधकदक्षौ ॥ 7 ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् मायद् वादविधौ विजित्य जगति प्राप्तप्रसिद्धोदय यूरीन्द्रा गुणशेखराः सचराः शृंगारचन्द्रसमाधीशा-भ्यर्च्य पदाम्बुजाः समभवंस्तत्पट्टशृंगारिणः ॥ 8 ॥ श्रीसंघतिलकाचार्या स्तत्पदाम्भोजरेणवः ॥ सम्यक्त्वसप्त तेर्वृत्तिं विदधुस्तत्त्वकौमुदीम् ॥ 9 ॥ असम - च्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षाकृत् (1422) प्रमे, श्रीसारस्वतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ 10 ॥ सा सोमकलशवाचक- वरानुजैरत्र विहितसाहाय्यैः ॥ प्रथमाऽऽदर्शे लिखितो - पाध्यायैः श्रीयशः कलशैः ॥ 11 ॥ मेधामान्द्यात्प्रमादाच्च यदवद्यमिहाजनि ॥ तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ 12 ॥ द्वादशात्मेत्र सद्वार-द्वादशात्मेव बोधकृत् ॥ इयं सम्यक्त्वतत्त्वानां कौमुदी द्योततां भुवि ॥ 13 ॥ इत्यादि ॥ 4 ॥ पुनः श्रीरुद्रपल्लीयखर तरकृतप्रबन्धे एषा एवं परम्परा । तथाहि चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्वभूवाऽभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय-मद्यापि जागर्त्ति यशः शरीरम् ॥ 1 ॥ तस्मान्मुनीन्दु र्जिनवल्लभो यस्तथा प्रमामाप निजैर्गुणौघैः । विपश्चितां संयमिनां च वर्ये धुरीणता तस्य यथाऽधुनाऽपि ॥ 2 ॥ तेषामन्वयमण्डनं समभवत् संजीवनं । दुःखमा - मूर्छालस्य (?) मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुकैर्गुणैः, दृष्टं ताश-माह। शान्तरमहो दिक्चक्रमाक्रम्यते ॥ 3 ॥ यतिपतिरथ देवभद्रनामा, समजनि तस्य पदावतंसदेश्यः । दधुरधरितभाव। रोगयोगा-जगति रसायनता यदीयवाचः ॥ 4 ॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतराग 42 नवाक्रीवृत्तिक श्रीअभय देवसूरेः खरतरग च्छेशत्वा धिकारः । 4 ॥ 21 ॥
Page #48
--------------------------------------------------------------------------
________________ स्तवनेप्वमीषु, विनिर्ममे दुर्गपदप्रकाशम् ॥ 5 ॥ एवं सपादशतयुत-विंशतिशतपरिमितप्रबन्धोऽयम् । लिखितः प्रथमादर्श, गणिना हर्षेन्दुना शमिना ॥ 6 ॥ अत्राऽपि शिष्यपरम्परा एवं-चन्द्रकुले नवाङ्गीवृत्तिकारकाः श्रीअभयदेवसूरयोऽभूवन् , तेषां शिष्यः श्रीजिनवल्लभसूरिः, तदन्वयेऽभयदेवसरिः, तत्पट्टे श्रीदेवभद्रसूरिः, तत्पढे प्रभानन्दसूरिः, इत्यादि इति ॥ 5 ॥ तथा श्रीजिनपतिसूरिविनिर्मितपञ्चलिङ्गीविवरणप्रशस्तौ (पत्रे 186) अपि च इत्यमेव गुरुशिष्यपरम्परा अस्ति, तथाहि-'न रजनिकृतसाफल्यं, सदा न नक्षत्रबुधपरिगृहीतम् । अस्ति कुलं चान्द्रमहो, न तमो हत्या येन प्रथितम् ॥ 1 ॥ तत्र न वियति प्रसितो, बुधो नवीनो न सूर्यसहचरितः । अनिशापतितनयः श्री-जिनेश्वरः सूरिरजनिष्ट ॥ 2 ॥ यस्मिन् गोष्ठयां कलयति कलां हेलया जल्पकेलों, कण्डूलानामपि निरवधिस्वेदधाराप्रवाहम् । शङ्के सारस्वतरसरयं शोभतापानुषङ्गादङ्गान्यन्तःप्लवनशुभगं वादिनामुमन्ति ॥ 3 ॥ संप्राप्तेऽनुविधेयतापदमिति चौलुक्यमाणिक्यतां, श्रीमदुर्लभराजि जल्प कथया वल्गद्विकल्पस्पृशा । प्रत्याख्यायत देवदैवकुलिकान् दोन्नमत्कन्धरान, संविनवतिनां विहारपदवीं श्रुत्या समाद धत्त यः ॥ 4 ॥ शिष्यो बभूवतुरमुष्य मनुष्यमौलेर्दिकूलमुद्यशःप्रवहप्रबन्धौ । आधस्तयोः प्रतिकलं स्वनिवेशसिद्धय, विद्याप्रसादवदनो जिन्च्न्द्र्सूरिः॥5॥ नर्तयितुं संवेग, पुनर्नृणां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला, येन विशाला 5 व्यरचि रुचिरा ॥ 6 ॥ द्वितीयः प्रज्ञातोऽभवदभयदेवो मुनिपति-विविक्तादेयायास्त्वरितमपनीयान्तरपटीम् । अकार्षीद् यो गुह्यस्वरसरससंवेदनकृते, नवाजयास्तन्वजयास्तनुविवरणं कामुक इव' ॥ 7 ॥ इत्यादि ॥ 6 ॥ 43 INE
Page #49
--------------------------------------------------------------------------
________________ सामाचा-15 इत्थमेव श्रीरुद्रपल्लीयखरतरगच्छमण्डनश्रीतिलकोपाध्यायविरचितगौतमपृच्छाप्रकरणप्रशस्ती गुरुपरम्परा दर्शिताऽस्ति । नवाजी रीशत- तथाहि-श्रीवर्धमान इति चन्द्रकुलाम्बराक-स्तस्मान्जिनेश्वरमुनीश्वर एव जज्ञे । रङ्गन्नवाङ्गविवृतिप्रथनप्रसिद्ध-माहात्म्य त्तिकभूरभयदेवगुरुस्ततश्च ॥ 1 ॥ सूरिर्वभूव जिनवल्लभनामधेय-स्तत्पादपद्ममधुकृजिनशेखराख्यः । पद्मेन्दुरिन्दुनिभकीर्ति भरो बभूव, सूरिस्ततो यतिपतिर्विजयेन्दुनामा । / 2 ॥ तस्माद्बभूवाऽभयदेवसूरि-विध्वस्तविस्तारिकुवादिगर्वः । श्रीदेवभ- देवसूरेः ॥ 22 ॥ द्रोऽथ कृतोरुभद्र-स्ततः प्रभानन्दमुनीश्वरश्च ॥ 3 ॥ श्रीचन्द्रसूरिः सुगुरुस्तदीये, पट्टावतंसप्रतिमोऽधुनाऽस्ति । अस्य खरतरगः द्वितीयस्तु धियाऽद्वितीयो, जज्ञे मुनीन्द्रो विमलेन्दुनामा ॥ 4 ॥ आचार्यधुर्यत्वमवापिताः श्री-श्रीचन्द्रसूरिप्रवरैस्त्रयोऽमी च्छेशत्वा धिकार श्रीचारुचन्द्रो जिनभद्रसूरि-र्गुणाम्बुधिः श्रीगुणशेखरश्च ॥ 5 ॥ एतैरेव वितीर्णो-पाध्यायपदो muniishvrottsaiH| श्रीदेवभद्रयतिपति-शिष्यः श्री-श्रीतिलकनामा ॥ 6 ॥ गौतमपृच्छाप्रकरण-विवरणमिदमल्पबुद्धिविभवोऽपि । भव्यजनोपकृतिकृते, कृतवानभ्यर्थितः कृतिभिः ॥ 7 ॥ छन्दोलतिलक्षण-दोष?ष्टमस्ति किमपीह । तदखिलमपि मदनुग्रह-वुझ्या शोध्यं विमलधीभिः ॥ गगनतले परिखेलति0 ॥ 9 ॥ कल्याणाचलभूविका0 ॥ 10 ॥ इत्यादिद्वादशपद्यानि, अत्राऽपि । गुरुपरम्परा इयं-चन्द्रे कुले वर्षमानमूरिः बभूव, तत्पट्टे श्रीजिनेश्वरसूरिः, तस्य शिष्यो नवाङ्गीवृत्तिकारकः श्रीअभयदेव का॥22॥ सूरिः तत्पट्टे श्रीजिनवभसूरिः इत्यादि ॥ 7 ॥ 1 संस्कृत एण्पद्ध प्राकृत मएण्न्युस्किट्स इन लायमेरी ओण्फ दि बओण्म्मे मैच ओण्फ दि रोषल एसिलाटीक सोसायटी (110-11 पत्रयोः) 55 -
Page #50
--------------------------------------------------------------------------
________________ अपि च रुद्रपल्लीयखरतरगच्छाधिपति-श्रीअभयदेवसूरयोऽपि अष्टसप्तत्यधिकद्वादशशत 1278 वर्षकृतद्वाविंशतिशतश्लोकमानजयन्तविजयकाव्यप्रशस्तौ (138 पत्रे ) अमुमेव परम्परां क्ध्यामासुः। तथाहि-- "आसीच्चन्द्रकुलाम्बराम्बरमणिः श्रीवर्धमानप्रभोः, पादाम्भोरुहचश्चरीकचरित्तश्चारित्रिणामग्रणीः । स श्रीसूरिजिनेश्वरस्त्रिपथगापाधःप्रवाहेरिव, स्वैरं यस्य यशोभरैस्त्रिजगतः पावित्र्यमासूत्रितम् ॥ 1 ॥ अभवदभयदेवः सूरिरस्मात् स यस्य, प्रभुरभजत तोषं स्तम्भने paarshvnaathH। प्रकटितविकटार्थी सङ्घसाधाज्यवृद्धी, व्यधित निधिसमानां यश्च वृत्तिं न्वाअचाः॥2॥ तच्छिष्यो जिनवल्लभः प्रभुरभूद्विश्वम्भराभामिनी-भास्वहालललामकोमलयशास्तोमः shmaaraambhuuH। यस्य श्रीनरभूपतिशिरकोटीपरन्ना हर-ज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी ॥ 3 ॥ अवापि सूरिगुरुपरंपरायामेव चन्द्रकुले श्रीवर्द्धमानसूरिर्बभूव, तच्छिष्यः श्रीजिनेश्वरसूरिः तस्य शिष्यः श्रीस्तंभनपार्श्वनाथमूर्तिप्रकटको नवांगीवृत्तिकारक श्रीअभयदेवसूरिः, 'तच्छिष्या श्रीजिनवल्लभसूरिः' इत्यादिनवपद्यानि ॥ 8 ॥ 8 पुनः श्रीरुद्रपल्लीयखरतरगच्छाधिपति-श्रीदेवेन्द्रसूरयोऽपि गुरुशिष्यक्रम तथैवाऽऽहुः श्रीप्रश्नोत्तररत्नमालावृत्ती एको नत्रिंशदधिकचतुर्दशशत 1429 वर्षकृतायां (पत्रं 567); तथाहि-"श्रीवर्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणना ykbhdrshaale। श्रीकोटिकाख्यगणकल्पतरौ सुवज्र-शाखेऽत्र गुच्छ इव राजति चन्द्रगच्छः ॥ 1 ॥ तस्मिन् महोज्वलफलो18 पमितिं दधानः, श्रीवर्धमान इति सूरिवरो बभूव । यस्याऽप्रतः समगृणोद्धरणोरगेन्द्र, सूरीन्द्रमन्त्रविविधोपनिषत्प्रकारान् ॥ 2 ॥ सतोऽस्तदोषो नियतं विवस्वान् , जिनेश्वरः सूरिवरः समासीत् । नो चेत्कथं श्रीधनपालचित्ता-महातम 45
Page #51
--------------------------------------------------------------------------
________________ साभाचारीशत- कम् । ॥ 23 ॥ स्तोममपाकरोद्राक् ॥ 3 ॥ तस्माद्वभूवाऽभयदेवसूरि-यः स्तम्भने पार्श्वजिनेन्द्रमूर्तिम् । प्रकाश्य शस्याश्च नवाझवृत्ती नवाङ्गी कृत्वा कृतार्थ खजनुस्ततान ॥ 4 ॥ तदनु जिनवल्लभाख्यः, प्रख्यातः समयकनककपपट्टः । यत्प्रतिबोधनपटहो,-'धुनाऽपित्तिकर्तृदध्वन्यते जगति ॥ 5 ॥ इत्यादित्रयस्त्रिंशत्पद्यानि सन्ति ॥ 9 ॥ श्रीअभयएवं पुनः श्रीदशगणधरसंबन्धगर्भित-श्रीपार्श्वनाथचरित्रे 12167 श्लोकमिते वसुरसरुद्र 1168 वर्षे श्रीदेवभद्राचार्यैः देवसूरेः अपि प्रशस्तौ प्रोक्तं । तथाहि खरतरग। "तिथंमि वह(त)ते तस्स, भगवओ तिय्स्व्ण्द्न्निज्ज्मि। चंदकुलंमि पसिद्धो, विउलाए वैरसाहाए ॥ 1 ॥ सिरिवद्ध च्छेशत्वामाणसूरी-अहेसि तवनाणचरणरयणनिही । जस्सवि सुमरंतो, लोगो रोमं च मुबहै । / 2 ॥ तस्साऽसि दोनि सीसा, धिकार्। जयविक्खाया दिवायरससिव । आयरिअजिणेसरबुद्धिसागरायरिअनामाणो ॥ 3 ॥ तेसिं च पुणो जाया, सीसा दो 6 महियलंमि सुप्सिद्धा। जिणचंदसूरिनामो, बीओऽभयदेवसूरित्ति ॥ 4 ॥ सिद्धतवित्तिविरयण-पगरणउवयरियभवलोयाण । को ताण गुणलवं पि हु, होज समत्यो पवित्थरि ॥ 5 ॥ तेर्सिविणेअस्स पसन्नचंदसूरिस्स स्व्गुन्न्निहिन्नो। पयपउमसेवगेहिं, सुमै उवज्झायसिस्सेहिं ॥ 6 ॥ संबेगरंगसाला-राहणसत्थं जगमि वित्थरिअं । रै च वीरचरिश्र, सा॥23॥ जेहिं कहारयणकोसो(सा)य ॥ 7 ॥ सोवन्निंडियमंडिअ-मुणिसुधयवीरभवणरमणीए । भरुअच्छे तेहिं ठिए, सुमंदिरे डओं. पिटर्सन् रिपोर्ट नं. 3 पत्रं 3 / 46
Page #52
--------------------------------------------------------------------------
________________ OM 27 आमदत्तस्स ॥ 8 ॥ सिरिदेवभद्दसूरिहि, विरैवे पासनाहचरिअमिमं । लिहियं पढमिल्लय पोत्थयंमि गणिअमलचंदेणं" ॥ 9 ॥ इत्यादि ॥ 10 ॥ | एवं श्रीअर्बुदाचले श्रीवस्तुपालवसती देवकुलिकाप्रशस्तौ अपि लिखितमस्ति ॥ का स्वस्ति श्रीकृदविक्रमसं. 1692 मिति वैशाख 15 दिने शनी, अओह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाइज्ञातीय-श्रीचन्द्र0 इत्यादिबहुनामानि सन्ति, ततः श्रीशान्तिनाथबिम्ब कारितं, प्रतिष्ठितं च नवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिसन्तानीयैः श्रीधर्मघोपसूरिभिः इत्यादि। अत्र मधुकरश्रीखरतरगच्छीय-श्रीधर्मघोषसूरयो ज्ञेयाः ॥ 11 ॥ | एवमेव श्रीद्वीपासन्न-श्रीउनानगरे भूमिगृहान्तर्वर्तिप्रतिमाप्रशस्तौ अपि लिखितमस्ति, यथा "नवाङ्गीवृत्तिकारकश्रीअ|भयदेवसूरिसन्तानीयः श्रीधर्मघोपसूरिभिः प्रतिष्ठितं" ॥ 12 ॥ / एवं श्रीबीजापुरनगरे खरतरश्रावकहम्मीरपुरनरेश्वरमन्त्रिविजयपालपुत्रमन्त्रिदेवाकारितदेवगृहपट्टिकायां बहूनि प्रशस्तिकाव्यानि लिखितानि सन्ति, तत्र श्रीवर्धमानसूरित आरभ्य लघुजिनेश्वरसूरि यावत् एकैकेन काव्येन श्रीवर्धमानसूरि । 1 श्रीदुर्लभराजपर्षत् खरतरविरुदमापक-श्रीजिनेश्वरसूरि 2 श्रीजिनचन्द्रसूरि 3 नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरि 4 श्रीजिनवल्लभसूरि 5 श्रीजिनदत्तसूरि 6 प्रमुखा वर्णिताः सन्ति, सा पट्टिका श्यामवर्णा सांप्रतं वीजापुरे संयतशालामध्ये भित्तौ स्थापिताऽस्ति स्वयं मया दृष्टा च, पुनः कौतुकिना तत्र गत्वा द्रष्टव्या ॥ 13 ॥ 1. श्रीमहुद्धिसागरपुरिकृतविजापुत्वहदुत्तान्तमन्थस्य प्रस्तावनायां 5 फ्ले, 92' श्लोकात् 135 लोकपर्यन्तम् । 47
Page #53
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । तिकते ॥ 24 ॥ PEEMA ननु-श्रीअभयदेवसूरिभिरपि स्वयं वापि ग्रन्थे पूर्वोक्तगुरुशिष्यपरम्परा प्रोक्ताऽस्ति ? उच्यते-बहुशो यतः श्रीस्थाना- नवाङ्गीकृवृत्तौ विंशत्यधिकैकादशशतवर्ष 1120 कृतायां द्विशतद्विपश्चाशदधिकचतुर्दशसहस्र 14252 प्रमाणाया~ प्रान्त (पत्रं 527) उक्तम्, तथाहि-"श्रीस्थानाङ्गस्य महानिधानस्य इव उन्मुद्रणमिव अनुयोगः प्रारभ्यते इति। तच्चन्द्र- 4 श्रीअभयकुलीनप्रवचनप्रणीता प्रतिबद्धविहारहारिचरित्र-श्रीवर्द्धमानमुनीन्द्रपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रवन्ध- देवसूरेः प्रणायिनः प्रबुद्धप्रतिबन्धकप्रवक्तप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाग्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचा- खरतरगकार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचश्वरीककल्पेन श्रीमदभयदेवसुरिनाम्ना च्छेशत्वा मया महावीरजिनराजसन्तानवर्चिना महाराजवंशजन्मनेव संविनिमुनिवर्गप्रवरश्रीमदजितसिंहाचार्यान्तेवासि-यशोदेवग- धिकार णिनामधेयसाधोः उत्तरसाधकस्य इव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम् ॥ 14 ॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्तिप्र|शस्ती (160 पत्रे) अपि पट्टानुक्रमोऽस्ति, तदार्थना ते ग्रन्था बिलोकनीयाः ॥ 15 ॥ एवमेव श्रीभगवतीवृत्तिप्रशस्तौ (980 पत्रे ) अपि ॥ 16 ॥ एवमेव श्रीज्ञाताधर्मकथावृत्तिप्रशस्तौ ( 254 पत्रे ) अपि ॥ 17 ॥ एवमेव श्रीअनुत्तरोपपातिकदशावृत्तिप्रशस्तौ (8 पत्रे) अपि ॥ 18 ॥ एवमेव श्रीप्रश्रव्याकरणवृत्तिप्रशस्तो (165 पत्रे) अपि ॥ 19 ॥ एवमेव श्रीपञ्चाशकवृत्तौ (301 पत्रेऽपि) सा एवं गुरुपरम्परा, तथाहि-"यस्मिन्नतीते श्रुतसंयमश्रिया-वप्राप्नु ॥ 24 ॥ वत्यावपरं तथाविधम् । स्वस्था(स्था) श्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् ॥ 1 ॥ शिष्योऽभवतस्य जिनेश्वराख्यः, सूरिः कृतानिन्धविचित्रशास्त्रः । सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य ॥ 2 ॥ 48
Page #54
--------------------------------------------------------------------------
________________ अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो(नूपमैः । शब्दादिलक्ष्मप्रतिपादकानध-ग्रन्यप्रणेता प्रवरः क्षमावताम् ॥ 3 तयोरिमां शिष्यवरस्य वाक्याद्, वृत्तिं व्यधात् shriijincndrsuureH| शिष्यस्तयोरेव vimugdhbuddhi-prenthaarthbodhe'bhydevsriH||4|| dhodho na शास्त्रार्थगतोऽस्ति ताशो, न साहशी वाक्पटुतास्ति में तथा |n चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मत्र कृती विभावचः । / 5 ॥ यदिह किमपि दृब्धं बुद्धिमान्द्याद्विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्यात् , न हि न मतिविमोहः किं पुनर्मादृशस्य ॥ 6 ॥ चतुरधिकविशातियुते, वर्षसहने शते च सिद्धेयम् । धवलकपुरे वसती, ध्न्प्त्योर्व्कुल्ब्ण्दिक्योः॥7॥ अणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुख्यैः । श्रीद्रोणाचार्य-विद्वद्भिः शोधिता चेति" ॥ 8 ॥ इत्यादि । एवं एषा एव गुरुपरम्परा श्रीअभयदेवसूरिभिः स्वकृतानेकग्रन्थप्रशस्ती लिखिताऽस्ति, जिज्ञासुभिः ते ग्रन्था विलोकनीयाः ॥ 20 ॥ ननु-अभ्यगच्छीयसूरिभिः अपि इदमेव गुरुशिष्यपारम्पर्य श्रीअभयदेवसूरीणां वापि ग्रन्थे लिखितमस्ति ? उच्यतेअनेकेषु ग्रन्थेषु अनेकैः लिखिते वरीवति । तथाहि "जिणबल्लहगणिलिहियं, सुहुमत्धवियारौवमिणं सुयणा । निसुणंतु मुणंतु सयं, परे वि बोहिंतु सोहिंतु ॥ 152 ॥ " व्याख्या-'jinavallahagaNi'tti श्रीजिनवल्लभगणिनामकेन मतिमता सकलार्थसनाहिस्थानाङ्गाद्यङ्गोपाङ्गपञ्चाशकादिशास्त्रवृत्तिविधानावातावदातकीर्ति-सुधाधवलितधरामण्डलानां श्रीमदभयदेवसूरीणां शिष्येण लिखितं कर्मप्रकृत्यादिगंभीर EXSASSARIX सामा05 57
Page #55
--------------------------------------------------------------------------
________________ सामाचा- शास्त्रेभ्यः समुदत्य दृब्धं जिनवल्लभगणिलिखितम् । इति सार्द्धशतकवृत्त्यां (99 पत्रे) एकसप्तत्यधिकैकादशशतवर्ष 1171/द. नवाङ्गीरीशत- कृतायां श्रीचित्रावालगच्छीय-श्रीधनेश्वरसूरयः प्राहुः ॥ 21 ॥ त्तिकर्तृननु-तपागच्छीयसूरिभिः अपि श्रीअभयदेवसूरीणां पूर्वोक्ता गुरुशिष्यपरम्परा कापि प्रोक्ताऽस्ति ? उच्यते-श्रीकल्पा-18 श्रीअभयदन्तर्वाच्ये तपागच्छीयश्रीहेमहंससूरिभिः भिन्नभिन्नगच्छप्रभावकाधिकारे तथैव प्रतिपादिताऽस्ति, तथाहि-'श्रीउपकेशवंशे देवसूरेः ॥ 25 ॥ श्रीरत्नप्रभसूरि हुया, जियै कोरंटइ नगरैं अनई ओसिंए समकालै एकसमै एकलग्नै प्रतिष्ठा कीधी 1 / चित्रावालगच्छीय- खरतरगश्रीवादिदेवसूरि हुआ। जीए हेमराज अनातण, आस्थानि गुणचन्द्र दिगम्बर जीती 2 / नवाङ्गीवृत्तिकारक श्रीअभय- च्छेशवादेवसूरि जिणे धंभणइ सेढी नदी. उपकठि श्रीपार्श्वनाथतणी स्तुति करी, धरणेन्द्रसाहाय्यै श्रीपार्श्वबिम्चप्रत्यक्ष कीपो, धिकार्ः। शरीरतणा कोढरोग उपसमाव्यौ, तच्छिष्य श्रीजिनवल्लभसूरि हुआ, चारित्रनिर्मल अनेक ग्रन्थ तणौ निर्माण कीधौ । इणे अनुक्रमई श्रीखरतरपक्षई सूरिवर अनेक हुआ सातिशय' इत्यादि ॥ 22 ॥ पुनः तपागच्छनायक-श्रीसोमसुन्दरशिष्यमहोपाध्याय-श्रीचारित्रगणिविनेय paM0 श्रीसोमधर्मगणिविरचितायां (saM0 / 1503 वर्षे ) श्रीउपदेशसप्ततिकायां निष्पन्नायां द्वितीयाधिकारे सप्तमोपदेशे ( पत्रं 43 ), तथाहि ॥ 25 ॥ "जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः । स्फुटीचकाराभयदेवसूरि-यो भूमिमध्यस्थितमूर्त्तिमिद्धम् ॥ 1 ॥ पुरा श्रीपत्तने राज्य, कुर्वाणे मीम्भूप्तौ। अभूवन भूतले ख्याताः, shriijineshvrsuuryH||2|| सूरयोऽभयदेवाख्या-स्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः ख्र्त्राभिध्ः॥3॥" इत्यादि ॥ 23 ॥ 50 ENSAR
Page #56
--------------------------------------------------------------------------
________________ पुनः उपदेशतरङ्गिण्यां श्रीमुनिसुन्दरसूरयोऽपि प्रोचुः। तथाहि-"व्याख्याताभयदेवमूरिरमलप्रज्ञो नवाझ्याः पुन-भव्यानां जिनदत्तसूरिरददादीक्षां सहस्रस्य तु । मौढः श्रीजिनवल्लभो गुरुरभूद् ज्ञानादिलक्ष्म्या पुन-ग्रन्थान् श्रीतिलकश्चकार विविधांश्चन्द्र प्रभाचार्यवत् ॥ 1 ॥ " इति ॥ 24 ॥ | एवं श्रीअणहिल्लपत्तने saM0 1617 मिते युगप्रधानश्रीजिनचन्द्रसरिभिः समं श्रीअभयदेवसरि आश्रित्य तपागच्छीदायधर्मसागरेण विवादे प्रारब्धेऽनेकग्रन्थदर्शनपूर्व चतुरशीतिगच्छाचार्यैः एकीभूय धर्मपक्षं कक्षीकृत्य-अङ्गीकृत्य च सर्व गच्छीयससमक्षं साक्ष्यं प्रदत्तं स्वहस्ताक्षरः मतानि लिखितानि । यदुत श्रीस्तम्भनकपार्श्वनाथमूर्तिप्रकटको नवाङ्गी|तिकारकः श्रीअभयदेवसूरिः श्रीखरतरगच्छे एव नाऽन्यत्र गच्छे बभूव इति । इयं वार्ता आबालगोपालं प्रसिद्धा अस्ति, पुनस्तदर्थिना इदं मतपत्रं द्र्स्स्त्त्व्य्म्। अत्र मतपत्रमिदम् "saM0 1617 मिते कार्तिक सुदि 7 दिने शुक्रवारे श्रीपाटणनगरे श्रीखरतरगच्छनायकवादिकन्दकुद्दालभट्टारक-श्रीजिनचन्द्रसूरि चउमासी कीधी । तिवारै ऋषीमती धर्मसागरै कुडी चरचा मांडी, ज उ अभयदेवसूरि नवाङ्गीवृत्तिकता । श्रीथंभणापार्श्वनाथप्रकटकर्ता, ते खरतरगच्छे न हुआ। एहवी वात सांभली तिवारै श्रीजिनचन्द्रसूरि smstdrshn। एकठा कीधा, पछइ समस्त दर्शन नै पूछयो, जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता थंभणपार्श्वनाथप्रकटकर्ता किसइ गच्छइ8 है इआ? तिवारें समस्त दर्शन मिली अन घणा ग्रन्थ जोया । पछइ इम कह्यो-जे श्रीअभयदेवसूरि खरतरगच्छे S EXI
Page #57
--------------------------------------------------------------------------
________________ सामाचारीशत ॥ 26 ॥ हवा सही, सत्यं समस्त दर्शन घणा ग्रंथ जोई नई सही कीधी, सही वार 108 / / अत्र साखिभट्टारककर्मसुन्दरसूरि नवानीमतं 1, सिद्धान्तीया-घडगच्छा-श्रीथिरचन्द्रसूरिमतं 2, जावडीयागच्छे श्रीहर्षविनयमतम् 3, नीगमीया-तपागच्छे त्तिकश्रीकल्याणरमसूरिमतं 4, बृहत्तपागच्छे श्रीसिद्धसूरिमतम् 5, विवंदणीक बारे जिया-खडखडता-तपागच्छे श्रीपरमानन्द श्रीअभयसूरिमतं 6, सिद्धान्तीया-वडगच्छा-श्रीमहीसागरसूरिमतम् , 7 काछेला-पुनमीयागच्छे उदयरत्नसूरिमतम् 8, पीपलिया-( गच्छे विमलचन्द्रसूरिमतम् 9, त्रांठाडीआ-पूनमिआगच्छे श्रीविद्याप्रभसूरिमतं 10, ढंढेरिया-पुनमीयागच्छे श्रीसंयम देवसूरेः सागरसूरिमतम् 11, कुतवपुरा-तपागच्छे श्रीविनयतिलकसूरिमतम् 12, बोकडियागच्छे देवानन्दसूरिमतं 13, सिद्धा खरतरगन्तीयागच्छे पंन्यासप्रमोदहंसमतम् 14, पारहणपुरागच्छे वादिनयकीर्तिमतम् 15, पाल्हणपुरीशाखातपागच्छे vA0 रंग च्छेशवा धिकार्ः। निधानमतं 16, अंचलगच्छे paM0 भावरलमतं 17, छापरियापुनमीयागच्छे paM0 उदयराजमतं 18, साधुपुनमीयागच्छे paM0 वा. नगामतं 19, मलधारीगच्छे पं. गुणतिलकमतं 20, ओसवालगच्छे paM0 रत्नहर्षमतं 21, धवलप:याआंच-15 लीयागच्छे पंन्यास रंगाम 22, चित्रापालगच्छे वा क्षेमामतं 23, चिन्तामणीया पाडा vA0 गुणमाणिक्यगणिमतं 24, आगमीया उपाध्यायसुमतिशेखरमतम् 25, वेगडाखरतर paM0 पद्ममाणिक्यमतं 26, बृहत्खरतर vA0 मुनिरक्षमतम् 27, चित्रावालजोगीवाडई paM0 राजामतं 28, कोरण्टवालगच्छे चेला-हासामतं 29, विवंदणीक-खिरालुआमतं |30, आगमीया मोकलमतं 31, खरतर-उपाध्याय श्रीजयलाभमतं 32, कात्तिकसुदि 7 शुक्रवारे सर्वदर्शनी मिली, मजलस कीधी, धर्मसागर ऋषिमती तेडाच्यौ, पुणि धर्मसागर दर्शनमांहि न आव्यौ, वार तीन मजलस करी तेडाव्यो, पछइ । ALL 4
Page #58
--------------------------------------------------------------------------
________________ छिपी रह्यो, पण न आवे, तिवारै काती सुदि 13 दिने सर्वदर्शन मिली चरचाये पोटो जाणीने निलव धाप्यौ, जिनविदर्शन वाहिर कीधौ सही । सही 108 / सर्वदर्शनसम्मत श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता थंभणा पार्श्वनाथ प्रकटकर्त्ता ते खरतर गच्छा हुआ, पत्तनीयसमस्तदर्शनिभिः विचार्य मतं लिखितम्" / / अथ ग्रन्थसाक्ष्यं लिख्यते-श्रीतपागच्छीय-हेमहंससूरिकृतकल्पान्तर्वाच्ये 1, भावहडाकृत-गुरुपर्वप्रभावकग्रन्थे 2, तपालघुशाखालघुपट्टावल्यां 3, तपाकृते आचारप्रदीपे 4, सन्देहदोलावलीखरतरग्रन्थप्रामाण्यसाधके 5, कुमरगिरिस्थिततपासामग्रीसाधुपट्टावल्यां 6,श्रीजिनवल्लभसूरिकृत-सार्द्धशतककर्मग्रन्थमध्ये 7, श्रीचित्रावालगच्छीयश्रीधनेश्वरसूरिकृत-वृत्तिपरम्परासाधक, तपाकल्यागरलसूरिचिरन्तनटिप्पनकदये 9, छापरीया-पुनमीया-पट्टावल्यां 10, साधुपुनमीयापट्टावल्या 11, गुर्वावलीग्रन्थे 12, प्रभावकचरित्रे चन्द्रप्रभसूरिप्रणीते 13, सर्गे (161 पत्रे) श्रीअभयदेवसूरिचरित्रे 13, पल्लीवालगच्छीय भ. श्रीआमदेवसूरिकृतप्रभावकचरित्रे 14, पीपलीया-उदयरत्नपारम्भेण जीवानुशासने 15, तथा तपा-श्रीसोमसुन्दरसूरिराज्ये कृतोपदेशसप्ततिग्रन्धे 16, किं वहुना 41 ग्रन्थमध्ये । हुंडी-श्रीअभयदेवसूरिः नवाङ्गीवृत्ति कर्ता श्रीस्तम्भनकपार्श्वनाथनकटका खरतरगच्छे वभूव-सर्वदर्शनिमतोपेतं मूलपत्र अणहिल्लपत्तनभाण्डागारे मुक्कं अस्ति, तद् आलोक्य एतल्लिखितं अस्ति, ये च न मन्यन्ते ते निवाः। ___ अथ स्तम्भतीर्थमतानि लिख्यन्ते-स्वस्ति श्रीस्तम्भनाधीशं नत्वा श्रीस्तम्भतीर्थमध्ये समस्तदनिभिलिखितम् । श्रीअभयदेवसूरि श्रीथंभणपार्श्वनाथ प्रकटकारक नवाङ्गीवृत्तिकारक खरतरगच्छे हुआ, केई एक इम नथी सरदहिता, राग 53 1946
Page #59
--------------------------------------------------------------------------
________________ सामाचारीशत- - क्म्। % ॥ 27 ॥ % द्वेषना वाह्या कुबुद्धि वाह्या, ते बापडा दुखीहुस्ये सही 108, सिद्धान्तनैमेलि नवांगीवृत्तिनै वृद्ध सम्प्रदायनें मेलि, जेहा नवाङ्गीन मानई ते घणा कूडा पडे छे । समस्त दर्शन बैसी श्रीनवांगीप्रशस्ति जोई वृद्धसम्प्रदाय जोईनें सही कीधी, जे श्री- ttikartRabhayadevari खरतरगच्छे हुआ। अत्र साखि-ओसवालगच्छे पं. सौहामतं 1 अंचलगच्छे paM0 लक्ष्मीनिधानमतं 2 वृद्ध- श्रीअभयशालीयतपागच्छे श्रीसौभाग्यरत्नसूरिमतं 3 bar3आगच्छे u. विनयकुशलमतं 4 कोरंटवालगच्छे paM0 पद्मशेखरमतं 5 पूर्णिमा- देवसूरेः गच्छे paM0 रत्नधौरमतं 6 वडगच्छातपागच्छे paM0 रत्नसागरमतं 7 मलधारीगच्छे क्षमासुन्दरमतं 8 अंचलीयागच्छे पूर्ण- खरतरगचन्द्रमतं 9 सांडेरा सपनरलमा मालीभागमछे ऋषिगमतम् 11 सुधर्मघोषगच्छे ऋषिरत्नसागरमतं 12 कडू- च्छेशत्वाआमती-पोमसीमतं 13 श्रीखरतरगच्छे श्रीअभयदेवसूरि saM0 1111 श्रीथंभणो पार्श्वनाथ प्रगट कीधी, saM0 1120 श्रीन- धिकार्ः। वाङ्गीबृत्ति कीधी, saM0 1204 श्रीरुद्रपल्लीगच्छे अभयदेवसूरि वीजा हुआ न माने ते अभागीया, खोडं बोलीने चारित्र का गमाडे छइ । तथा के इक कदाग्रही इम कहै-जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता श्रीधभणपार्श्वनाथप्रकटकारक खर तरगच्छे न हुआ, ते महाउत्सूत्रवादी जाणिवा, जिणे कारणे तपागच्छनायक श्रीसोमसुन्दर सूरिना शिष्यनी कीधी । उपदेशसत्तरी ग्रन्थ तेमांहि 12 मई उपदेशे ( 43 पन्ने) ते कालना गीतार्थ संवेगी हुआ । तिणइ खरतरगच्छे कह्या छइ ते हुंडी लिखी जई छइ॥ __ जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः । स्फुटीचकाराभयदेवसूरि-यो भूमिमध्यस्थितमूर्तिमिद्धम् ॥ 1 ॥ lk1 पुरा श्रीपत्तने राज्य, कुवाणे भीम्भूप्ती। अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥ 2 ॥ सूरयोऽभयदेवाख्या-स्तेषां S5 A4-9
Page #60
--------------------------------------------------------------------------
________________ पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः ख्र्त्राभिध्ः॥3॥ तेषामाचार्यवर्याणां, मान्यानां भूभृतामपि । कुष्ठव्याधिरभूदेहे, प्राच्यकर्माऽनुभावतः ॥ 4 ॥ ततः श्रीगुर्जरत्रायां संभाणकपुरं प्रति । शत्त्यल्पत्वेऽपि ते चक्रुर्विहारं मुनिपुन्ग्ग्वाः॥5॥ रोगग्रस्ततयाऽत्यन्तं, सम्भाव्य स्वायुषः क्षयम् । मिथ्यादुष्कृतदानार्थ, सर्व सई समाह्वयत् ॥ 6 ॥ तस्यामेव निशीथिन्यां, स्वप्ने शासनदेचता । प्रभो! स्वपिषि जागर्पि, किं ? वेल्या गुरुं प्रति ॥ 7 ॥ रोगेण क्वास्ति ? मे निद्रे-त्युक्ते । देवी गुरुं जगौ । उन्मोटयत तर्खेताः सूत्रस्य नव कुर्कुटीः (कुत्कुटीः?) ॥ 8 ॥ शरभावास्किं कुर्वे ?, साऽऽह मैवं वचो । * वद । त्वमद्यापि नवाजया यदू-वृत्तिः स्फीताः करिष्यसि ॥ 9 ॥ श्रीसुधर्मकृतग्रन्थान् , कथमर्थापयाम्यहम् । पङ्गोः प्रत्येति को नाम?, मेरोहणकौशलम् ॥ 10 ॥ देव्याह यत्र सन्देदाः, ममर्तव्याऽदं त्वया तदा । यथा मिनद्मि तान् सर्वान् , पृष्ट्वा सीमन्धरं जिनम् ॥ 11 ॥ रोगग्रस्तः कथं मातः!, करोमि विवृतीरहम् । माऽवादीस्तत्प्रतीकारे, किन्तुपायमिमं शृणु ॥ 12 ॥ अस्ति स्तम्भनकग्रामे, सेद्धीनाम्म्हान्दी। तस्यां श्रीपार्श्वनाथस्य, प्रतिमाऽस्त्यतिशायिनी ॥ 13 ॥ यत्र च क्षरति क्षीरं, प्रत्यहं कपिलेति गौः। तत्खुरोखातभूमौ च, द्रक्ष्यसि प्रतिमामुखम् ॥ 14 ॥ तदेवं सप्रभावं तद्-बिम्ब विंदस्व भावतः । यथा त्वं स्वस्थदेहः स्याः, इति मोच्य गता सुरी ॥ 15 ॥ प्रातर्जागरितास्तेऽथ, स्वप्नार्थमवबुध्य च । सम समग्रसङ्घन, चेलुः स्तम्भनक प्रति ॥ 16 ॥ तत्र गत्वा यथा स्थाने, प्रेक्ष्य पार्श्वजिनेश्वरम् । उल्लसत्सर्वरोमाञ्चा, एवं ते तुष्टु धुर्मुदा ॥ 17 ॥ "जय तिहुयणमरकप्परुक्ख जय जिणधन्नंतरि, जय तिहुयणकल्लाणकोस दुरिअक्करिकेसरि । तिहुयणजणाविदालधियाण भुवणत्तयसामिय, कुणसु सुहाई जिणेसपास थंभणयपुरद्विय ॥ 1 ॥ " वृत्ते तु पोडशे साऽर्चा, सर्वाङ्ग प्रकटाऽभ Ss
Page #61
--------------------------------------------------------------------------
________________ sAmAcA- zata- km| // 28 // vat / ata एवाऽग्रवृत्ते तैः, पञ्चक्खेति पदं कृतम् ॥ 18 ॥ "फणिफणफारफुरंतरयणकररंजियनहयल, फलिणीकंदलदल- नबाडीवसमालनीम्पयसामल । फलडासुरौवसग्गवग्गसंसम्गागंजिय, जय पञ्चक्खजिणेसपास थंभणयपुरहिय ॥ 18 ॥ " एवं सिकर्नद्वात्रिंशता वृत्तः, तुष्टुवुः पार्वतीर्थपम् । श्रीसङ्घोऽपि महापूजाद्युत्सवास्तत्र निर्भमे ॥ 19 ॥ अन्त्यं वृत्तद्वयं तत्र त्यक्त्वा देव्युप श्रीअभयरोधतः । चक्रिरे त्रिंशता वृत्तैः, स प्रभावं स्तवं हि ते॥20॥ तत्कालरोगनिर्मुक्ताः, सूरयस्तेऽपि ज्ज्ञ्यिरे|न्व्य्कारित्चैत्येच्, देवसरे प्रतिमा सा निवेशिता ॥ 21 ॥ स्थानाङ्गादिनवाङ्गाना, कुस्ते विवृतीः क्रमात् । देवतावचनं न स्यात् , कल्पान्तेऽपि हि खरतरगनिष्फलम् ॥ 22 ॥ इत्यादि समस्तवृत्तान्तजाणी करी जे संवेगी गीतार्थ छइ ते समस्तसिधा कहिल्यै, उत्सूत्रथी बीहता च्छेशत्वाथका बीजाई पूर्वाचार्य अनैरै गच्छि हुआ तेहिं इम कह्या जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्ता थंभणापार्श्वनाथधकार प्रकटणहार "जयतिहुयण बत्तीसी" कारक श्रीखरतरगच्छि हुआसही सन्देह नही ॥ न च वाय' एतादृशः प्रभावकः श्रीअभयदेवसूरिः तपागच्छे न बभूव, कथं तत्पट्टावल्यां तन्नाम अभवत् । तत्पट्टानुक्रमस्तु अयम्-"श्रीवर्धमान 1 श्रीसुधर्म 2 जम्बू 3 प्रभव 4 श्रीसिजंभव 5 श्रीयशोभद्र 6 श्रीसम्भूतिविजय 7 श्रीस्थूलभद्र 8 श्रीस्वहस्ति 9 श्रीसुस्थित 10 श्रीइन्द्रदिन्न 11 श्रीदिन्नसूरि 12 श्रीसिंहगिरि 13 श्रीवज्रस्वामि 14 श्रीवज्रसेन 15 श्रीचन्द्रसूरि 16 श्रीसामन्तभद्रसूरि 17 श्रीदेवसूरि 18 श्रीप्रद्योतनसुरि 19 श्रीवादिदेवसूरि 20 श्रीमानतुङ्गसूरि 21 श्रीवीरसूरि 22 श्रीजयदेवसूरि 23 श्रीदेवानन्दसूरि 24 श्रीविक्रमसूरि 25 श्रीनरसिंहसूरि 26 श्रीसमुद्रसूरि 27 श्रीमान् देवसूरि 28 श्रीवित्रुधप्रभसूरि 29 श्रीजयानन्दसूरि 30 श्रीरविप्रभसूरि 31 श्रीयशोभद्रसूरि 32 श्रीविमलचन्द्रसूरि 33 श्रीउझ्योतनसूरि 56
Page #62
--------------------------------------------------------------------------
________________ - 34 श्रीसर्वदेवसूरि 35 श्रीअजितदेवसूरि 36 श्रीविजयसिंहसूरि 37 श्रीसोमप्रभसूरि 38 श्रीमुनिचन्द्रसूरि 39 श्रीअजितसिंहसूरि 40 श्रीविजयसेनसूरि 41 श्रीमणिरलसूरि 42 श्रीजगञ्चन्द्रसूरि 43 श्रीदेवेन्द्रसूरि 44 श्रीधर्मघोषसूरि 45 श्रीसोमप्रभरि 46 श्रीसोमतिलकसूरि 47 श्रीजयानन्दसूरि 48 श्रीदेवसुन्दरि 49 श्रीज्ञानसागरसूरि 50 श्रीकुलमण्डनसूरि 51 श्रीसोमसुन्दर सूरि 52 श्रीजयचन्द्रसूरि 53 श्रीमुनिसुन्दर सूरि 54 श्रीरलशेखरसूरि 55 श्रीलक्ष्मी सागर सूरि 56 श्रीसुमतिसाधुरि 57 श्रीहेमविमलसूरि 58 श्रीआनन्द विमलसूरि 59 श्रीविजयदानमूरि 60 श्रीहीर विजयसूरि 61 श्रीविजयसेनसूरि 62 श्रीविजयदेवसूरिप्रमुखाः 63 / एवमन्येषु अपि आगमिक 1 पूर्णिमापक्षीय 2 विधिपक्षीयादि 3 गच्छेषु पट्टावल्यां एतादृशप्रभावक-श्रीअभयदेवसूरिनाम न क्वाऽपि लिखितमस्ति, ततो यस्य पितामहगुरुः श्रीवर्द्धमानसूरिः गुरुश्च श्रीजिनेश्वरसूरिः सतीर्थ्यश्च श्रीजिनचन्द्रसूरिः शिष्यो यस्य श्रीजिनवल्लभसूरिः प्रशिष्यश्च श्री जिनदत्तसूरिः स्वयं च श्रीस्तम्भनकपार्श्वनाथमूर्त्तिपटको नवाङ्गीवृत्तिकारकञ्च, एतादृशः प्रभावकः श्री अभयदेवसूरिः श्रीखरतरगच्छे एव जातः, नाऽन्यत्र । ॥ इति श्री अभयदेव सूरेः खरतरगच्छेशत्वाधिकारः ॥ 4 ॥ ननु - आत्मीयगच्छे प्रतिक्रमणान्ताः साधवः - "आयरिय उवज्झाए "चि, गाधा त्रिकं कथं न पठन्ति । उच्यते-आबश्यकादिषु साधूनां नामग्राहं तस्य अनुक्तत्वात् । ननु तर्हि श्रावकाः कथं कथयन्ति ? सत्यं, श्रीजिनवल्लभसूरिभिः निजसामाचार्या उक्तत्वात् तथाहि "दाऊण बंदणं तो, पणगाइसु ऐसु खामए तिनि । कीकम्मं किरिअ ठिओ सो गाहा तिगं पढईं ॥ 16 ॥ अत्र आह परः ननु - श्रीप्रवचनसारोद्धार बृहद्वृत्तौ रात्रिप्रतिक्रमणाधिकारे ( 40 पत्रे ) "वंदणयं गा $7
Page #63
--------------------------------------------------------------------------
________________ IR सामाचारीशतकम् । आयरिय उवज्झाए shraavkptthnaadhikaarH| // 29 // हातिय-पाढो छम्मासियरस उस्स्ग्गो। पृत्तिअवंदनियमो, थुइतिअ चीवंदणा राओ॥1॥" इति सामान्येन पाठो लिखितः, न तु विवेचनं कृतम् , यदुत गाथात्रयमिदं श्राद्धा एवं पठन्ति, न तु साधव इति ॥ ननु-कथं श्रीजिनवल्लभसूरिभिः प्रत्यपादि, यदुत-'सड्डो गाहातिगं पढई" इति ? / अत्रोच्यते-यद्यपि प्रवचनसारोद्धारवृत्ती सामान्यतया उक्तम्, तथापि "सामान्याद्विशेषो बलीयान् इति न्यायात्, श्रीहेमसूरिभिः स्वोपज्ञयोगशास्त्रचतुर्यप्रकाशटीकावां (248 पत्रे) विशेषतः प्रोक्तम् । यदुत-प्रतिक्रमणसामाचारी इमाभिस्त्रयस्त्रिंशत्प्राक्तनगाथाभिरबसेया, तत्र दशमी गाथा । | यथा-"दाऊण वंदणं तो, पणगाइसु जैसु खामए तिन्नि । कीकम्म करि आयरियमाइगाहातिगं पढइ सहो ॥ 1 ॥ " इति । हेतोः गाथात्रयपठनं श्राद्धानां युक्तं, न युक्तं साधूनां, नामग्राहं कुत्राऽपि ग्रन्थे साधूनां तत्पठनस्य अनुक्तत्वादिति, यद्यपि गाथायां सप्तपञ्चाशन्मात्रासम्भवात् , "माइ गाहा तिगं पढई" इत्येव पाठो युक्तः, तथापि गाथाभेदपर्3हे अस्या गाथाया 'उगाहनाम' गाथारूपत्वात् , अन्ते 'सड्डो' इति भणनेन षष्टिमात्रासद्भावेऽपि न दोषः । / ननु-अत्र 'सड्डों' इति कोऽर्थः । श्रद्धावानिति व्युत्पत्त्या साधूनां अपि गाथात्रयं वाच्यं आपन्नं इति, एवंभूतस्य अर्थस्य काऽपि ग्रन्थे प्राक्तने अत्राधिकारे अदर्शनात् , प्रत्युत एतदर्थकल्पने विशेष्यपदापेक्षा स्यात्, अत्र कोऽपि विज्ञंमन्यो अवादीत् । ननु-गाथायां सप्तपञ्चाशत् मात्रा भवन्ति, यतः 'पढम वारहमत्ता बीए अठारसेहिं स्ण्जुत्तो। बाहमत्तो तइओ, पण्णरसविभूसिआ गाहा ॥ 1 ॥ | ॥ 29 // 1जह पढौ तह ती दहपंचबिहसिहा गाहा ॥ इति प्राकृतपैले पाठः ।
Page #64
--------------------------------------------------------------------------
________________ सीई गाहाई, सत्तावन्नं हवंति मत्ताई । पुबद्धेए तीसा, सत्तावीसा अपुबद्धे ॥ 2 ॥ इति गाधालक्षणं, "ततः दाऊण बंद|णंतो, पणगाइसु जैसु खामए तिन्नि । कीकम्मं किरिआयरि- अमाइ गाहातिगं पढइ ॥ 1 ॥ इत्येवं शुद्धपाठसद्भावात् 'गाहातिग पढइ सहो' इति अयं अपपाठो गाथायाः पष्टिमात्रासद्भावे न मात्रात्रयाधिक्यात्, अत्र उच्यते, अहो ! छन्दः शास्त्रानभिज्ञत्वं विजृम्भितं भवतः, यतो 'नंदिअच्छंदसि' गाथायां भेदपटुं उक्तं अस्ति । तथाहि - ' गाहो 1 गाह 2 दिगाहो 3 उग्गाही 4 गाहिणी 5 अ खंधो अ 6 / छबिह गाहाभेओ, निदिट्ठो नंदिअड्डेण ॥ 1 ॥ 623 ॥ षण्णामपि लक्षणं यथा--" गाहो 1 चउवन्नाए, सत्तावन्नाइ भन्नए गाहा 2 / विवरीआ य विगाहा 3, उग्गाहो सट्टिमत्तो अ 4 ॥ 1 ॥ गाहिणि बासडीए, 5 चउसट्ठीए अ खंधओ भणिओ 6 / एए छच्च विगप्पा, गाहाछंदमि निद्दिट्ठा ॥ 2 ॥ उग्गाहोदाहरणं यथा-- "थोसामि सहजगजीवबंधवं? अट्टकम्म निद्दहणं । असुरसुरनागमहिअं, संतिजिणं सबलोयसंतिकरं ॥1॥" इत्यादि, ततः षष्टिमात्रासद्भावेऽपि उगाहना मगाथारूपत्वात् 'गहातिगं पढइ सङ्घोत्ति' पाठः सङ्गतिं अङ्गति । गाथात्रिकं श्राद्धैः एव पठितव्यश्च न साधुभिरिति ॥ ननु-श्रीदेवसूरिकृतयति दिनचर्यायां "भावेण य देहेण य, अब्भुट्ठाणं करंति वंदणयं । स्वामण बंदणगाहा-तीअ भणति त्ति उस्सग्गा ॥ 137 ॥ " इति 137 तमगाधायां साधूनां कथं गाथात्रयपठनमुकम् ? उच्यते - इदं खलु मतान्तरं किञ्चिद् अवसेयम्, तदीयसामाचारी विशेषो वा, यतः तट्टीकायां तथैव उक्तम् ॥ तथा च तट्टीकापाठः, -" कृतवन्दनः पश्चात् पादैः अवग्रहात् वहिर्निर्गत्य "आयरिय उवज्झाए" इति गाथात्रयं पठति, केषां सन्या महासत्तावाद होंति मत्ताई पुग्वदम्मि अ वीसा सत्ताईसा परद्धमि ॥ इति मुद्वितपाठेऽपि इसलिखित pratikRAnusAreNa मूळे पाठ आदतः । 59
Page #65
--------------------------------------------------------------------------
________________ saamaacaariishtkm| 18 cinmate na पठति च" इति श्रीभावदेवसूरिकृतयतिदिनचर्यायां (83 पत्रे ) / अथ पञ्चवस्तुकसूत्रे साधुप्रतिक्रमणा र साधूनां धिकारे (77 पत्रे ) 'आयरिय उवज्झाए' इत्यादि गाथानिकं भणितमस्ति, तत्रापि तद्गच्छीयसामाचारी एच प्रमाणम् ॥ साध्वीभिः अथवा 'तस्वं पुनः केवलिनो विदन्ति' यथाऽस्ति तथा प्रमाणं, नाऽस्माकं कोऽपि अभिनिवेशः, अस्मद्गच्छसामाचारी18 समं विहाचेयम् , यत्साधवा, 'आयरिय उवज्झाए ति गाथात्रिकं न पठन्तीति ॥ कार्निस्सेधा॥ इति आयरिय उवज्झाए shraavkptthnaadhikaarH||5|| धिकार्ः। ननु-केपांचिदच्छे साम्प्रतं साधूनां साध्वीभिः सम विहारो दृश्यते,आत्मगच्छे तु तन्निषेधः, तत् कथम् ! अत्रोच्यते, सूत्रवृत्त्यादौ साधूनां स्त्रीभिः सह विहारः 1 स्वाध्यायः 2 अवस्थानादेः 3 निषेधात्, यदुक्तं स्थानाङ्गसूत्रे षष्ठस्थानके प्रथमोद्देशके ( 352 पत्रे ), तथाहि-- ___ "छहि ठाणेहिं निगंथे निग्गी गिण्हमाणे वा अवलंमाणे वा नाइक्कमति, तं जहा-खित्तचित्तं 1 दित्तचित्तं 2 जक्खा i8 3 उम्मायपत्तं 4 उवसग्गपचं 5 साहिकरणं 6 ॥ छहिं ठाणेहिं निम्गंधा निग्गंधीओ असाहम्मिअं कालगर्य समायरमाणा नाइकमंति, तंजहा-अंतोहिंतो वा बाहिं जीणेमाणा वा 1बाहिं हिंतो वा निधाहिं जीणेमाणा 2 उवेहमाणा वा 3 उवासमाणा वा 4 अणुनवेमाणा वा 5 तुसिणीते वा संपवयमाणा 6 ॥ तट्टीका-अनन्तरं गणधरगुणा उक्ताः, गणधरकृत ॥ 30 ॥ मर्यादया च वर्तमानो निर्ग्रन्थो न आज्ञा अतिक्रामति इति एतत् सूत्रद्वयेनाऽऽह-तत्र प्रथमं पञ्चमस्थानके व्याख्यातमेव, तथापि किंचिदुच्यते गृह्णन्-ग्रीवादौ अवलम्बयन् , हस्तववाञ्चलादी गृहीत्वा न अतिक्रामति आज्ञामिति गम्यते । क्षिप्त 60
Page #66
--------------------------------------------------------------------------
________________ चित्तां शोकेन 1 दृप्तचित्तां हर्षेण 2 यक्षाविष्टां-देवताधिष्ठितां 3 उम्मादप्राप्तां वातादिना 4 उपसर्गप्राप्तां तिडमनायादिना नीयमानां 5 साधिकरणां कलयन्तीं 6, पनि स्थानः वक्ष्यमाणैः निर्ग्रन्थाः-साधवो निर्ग्रन्ध्याः च साध्व्यः तथाविधनिर्ग्रन्धाभावे मिश्रा सन्तः साधर्मिकं समानधर्मयुक्तं साधु इत्यर्थः, 'समायरमाणेऽत्ति समाद्रियमाणा:-साधर्मिकं प्रति आदरं कुर्वाणाः समाचरन्तो वा उत्पाटनादिव्यवहारविषयीकुर्वन्तो, न अतिकामन्ति आज्ञा स्त्रीभिः सह विहार 1-स्वाध्याया 2-वस्थानादि न कार्य इत्यादिरूपां, पुष्टालम्बनत्वात् इति 'अंतोहिंतो वत्ति गृहादेः मध्याद्' बहिर्नयन्तो वाशब्दा विकल्पार्थाः, बाहिहिंतो वत्ति गृहादेः बहिस्तात् निर्बहिः-अत्यन्तबहिः बहिस्तात्तरांनयन्तः, 'उपेक्षमाणा' इति उपेक्षा द्विविधा-व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तं उपेक्षमाणाः तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया प मृतकस्वजनादिभिः तं सस्क्रियमाणं उपेक्षमाणाः सत्र उदासीना इत्यर्थः, तथा 'उवासमाणति पाठान्तरेण 'bhayamANa'tti वा रात्रिजागरणात् तदुपासनां विदधानाः, 'उवसामेमाणाऽत्ति पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति, तथा 'aNunnamANa'ti तत्स्वजनादीन् तत्परिष्ठापनाय अनुज्ञापयन्तः, 'तुसिणीएऽत्ति तूष्णीभावेन संप्रव्रजन्तः तत्परिष्ठापनार्थ आगमानुज्ञातत्वात् सर्व इदं आज्ञाऽतिकमाय न भवति इति । " अत्र स्पष्टमेव साधूनां साध्वीभिः समं विहारो न्यषेधि ॥ 1 ॥ तथा पुनर्निषेधमाह-"जे मिक्खू आगंतागारे जाव परिआवहेसु वा एगो एगिथिए सद्धिं विहारं वा करेजा सज्झार्य वा करेज असणं वा पाणं वा खाइम वा साइमं वा आहारेज उच्चारपासवर्ण वा परिडवेइ, अण्णयरं वा (अणारि) ANA 61 सामा06
Page #67
--------------------------------------------------------------------------
________________ ! सामाचा रीशतकम् । ॥ 31 ॥ रिअं निडुरं असमणपाउन कहं कहे कहतं वा साहिज्जति तं सेवमाणे आवज्जइ चाउम्मासिवं परिहारङ्काणं अणुग्धाइयं" इत्यादि इति श्रीनिशीथेऽष्टमोदेशके ॥ उक्तः सप्तमः, इदानीं अष्टमः "तस्स इमो संबंधी कहितो""कहिया खलु आगारा, ते उ कहिं ? कतिविहा? य विशेया । अगंतागारादीसुं, सविगारविहारमादीया ॥ 1 ॥ " सत्तममस्स अंतसुते (i) त्थी पुरिसागारा कहिता, ते कहिं हवेज ? अगंतागारादिसु, ते आगंतागारादी इहं समति कतिविहा गामे अगारा निष्णेया । इह अवरूवियाणि व्याख्या - एगो साहू एगाए इत्थिआए सद्धिं समाणं गामाओ गामंतरं विहारो अहवा गयागयं चंक्रमणं सज्झायं करेइ, * असणादिअं वा आहारेति उच्चारं पासवणं वा परिवेइ, एगो एगत्थिआए सद्धिं विहारभूमिं गच्छति, अणारिआ कामकहा' निरन्तरं या अप्पियं कह कहेति, काम निडरकहाओ एता चेव असमणपाजग्गा, अथवा देसभक्तकहादी जा संजमोवकारिका ण भवति, स्सा सबा असमणपाडग्गा ॥ "अगं तगारे आरामागारे कुलावसत्थे । purisitthiega'Nege चटकभयणा, दुयक्खेऽवि ॥2॥" एगो एगिथिए सद्धिं, एगो अणेगित्यीए सार्द्धं, अणेगा एगिथिए सद्धिं, अणेगा अणेगिथिए सद्धिं जा कामकहा सा उ होइ अणारिया तत्थ लोइया । णरवाहणदधिकथा लोगुत्तरिया तरंगवती मलयवती मगधसेणादी, चउत्तरिया निहुरभल्लीकहणं भागवय दो सखामणया ॥ 3 ॥ "अवि मायरं पि सद्धिं, कहावि एगाणियस्स पडिसिद्धा । किं पुण ? अगारिगादी, तरुणित्थीणं सहगयस्व ॥ 4 ॥ " 62 साधूनां साध्वीभिः समं विहा रनिषेधा धिकारः । 6 ॥ 31 ॥
Page #68
--------------------------------------------------------------------------
________________ माइभगिणिमादीहिं अगमित्थीहिं सद्धिं एगागिअस्स धम्मकहावि काउंण घट्टै, किं पुण अण्णाहिं तरुणित्थीहिं सद्धिं ? "अण्णावि अप्पमत्शाम थीस कला निगु सवारियन कमणपाणभोअणे उच्चारेसु तु सविसेसो ॥ 5 ॥ " "भयणपयाण चउण्ह, अण्णयजुत्ते अ संजए संते । जे भिक्खू विहरेजा, अहया करेज सज्झायं ॥ 6 ॥ " भयणपया चउभंगो पुबुत्तो । असणादि वा आहारे उच्चारे उच्चारिं च आचरिजाहि निट्टरमसा(हु) जहुत्तं । अन्नयरं कह जो कहेइ, ॥ 7 ॥ सो ANA। अणवत्थं, मिछत्तविराहणं तहा दुविहं, पावति जम्हा तेणं एए पया विवजेजा ॥ 8 ॥ दिद्वे संका भोगादि जम्हा एए दोसातम्हा न कप्पंति विहाराइ काउं, कारणे पुण करेन्जावि ॥ 9॥वितिय्प्द्म्न्न्प्प्ज्झे, गेलण्णुवसम्गरोहगिद्धाणे |स्ण्भ्म्भ्य्वासासु य, खंति खमादीण निक्खमणे ॥ 1 ॥ दारगाहा-अण्णच्च अण्णप्पज्झो सो सद्याणि विहारादीणि करेजा, इआणि गेलण्णे उद्देसंमि cautthe gelaNNe jo विही समक्खाओ सो चेव य वितिअपए गिलपणे अट्ठसमुद्देसे ॥ 10 ॥ कंठा । इयाणि का 6 उक्सोगेत्ति तत्थिमं उदाहरणं-कुलवंसंमि पहीणे, ससगभसगेहिं होइ आहरणं । सुकुमालिअपवजा, सपञ्चवाया य फासेणं ॥ 11 ॥ इत्यादि निशीथभाष्यचूण्यौ~ अष्टमोद्देशके-किंच यत्र संयत्यो भवन्ति तत्र क्षेत्रे अपि अनवस्थानं । साधूनां आस्तां विहारादि ॥ 2 ॥ तथा चोक्तं बृहत्कल्पसूत्रभाष्यवृत्तिषु द्वितीयखण्डे -"से गामंसि वा जाव राय, हाणीसि चा एगगवडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गंथाण य निग्गंथीण य एगत्तर वत्थए" ॥ अथाऽस्य सूत्रस्य कः सम्बन्धः 1 इत्याह-गामनगराइएसु तेसु अ खेत्तेसु कत्थ बसिअ ? जत्थ न वसंति समणीम- k - -
Page #69
--------------------------------------------------------------------------
________________ RI सामाचा- रीशत ॥ 32 ॥ म्भासे निग्गमपहे पा, ग्रामनगरादिषु तेषु पूर्वसूत्रोक्तेषु क्षेत्रेषु कुन वस्तव्यं इति चिन्तायां अनेन सूत्रेण प्रतिपाद्यते, मा NRI साधूनां यत्र अभ्यासे" प्रतिश्रयासन्ने "निर्गमपथे वा" निर्गमनद्वारे श्रमण्यो न वसति भवन्ति तत्र वस्तव्यं इति । + ++ "जहासाध्वीभिः तस्स रायपुत्तस्स वेज्जेहिं अंबगा अपस्थित्ति काउं पडिसिद्धा, तहा भगवयाऽवि साहूर्ण अभपडिसेवा इह परत्थ य स विडाअपस्थित्ति काउं पडिसिद्धा, तप्परिहरणे या ओष इत्थीपसुपंडगसंसत्ताए बसहीए संजयखेत्ते अज ठाययं ॥ " एता- निषेध वता साधुभिः साध्वीभिः समं न विहर्त्तव्यम् , यत्र च साधवः साध्वीः प्रतिक्षेत्रान्तरं नयन्ति, तत्रापि अमी एव न-नाधिकारी यन्ति, नाऽन्ये । यदुक्तं, पञ्चाना=आचार्योपाध्यायप्रवकस्थविरगणावच्छेदकानां एकतरः संयतीः नयति, ताश्च स्वीसाथेन मर्म संविग्नेन परिमानवरया नेतन्या । इति बृहत्कल्पभाष्ये चतुर्थोदेशके ॥ 3 ॥ | गणधरस्य एव साध्वीनां क्षेत्रान्तरनयने अधिकारः, तत्प्रकारश्च निशीथभाष्यचूणों अष्टमोद्देशके जीतकल्पे च प्रोक्तः-"जया , खेत्ताओ खेतं संजतीओ संचारिजति तदा निभए निराबाहे साहू पुरओ ठिआ, ताओ भगओ पहिआ आगच्छति, भयाइ कारणे पुण साधूनां पुरओ मग्गओ संजतीतो संचारिजति, तया निभए निराबाहे साहू पुरओ ठिआ ताओय मग्गओ पट्टिआ आगच्छति, भयाइकारणे पुण साधूणं पुरओ मग्गओ पक्खापक्खियं वा समंतओ वा ठिआगच्छति, "णिपच gAhA"saMjatINaM संबंधिणो जे संजया तेहिं सहिओगणधरो अप्पवितिओ अप्पतितिओ वा निपच्चवाए णेति सपञ्चवाए सत्येण सम णेति, जो या संजओ सहस्सजोधाती सत्थे वा कयकरणो तेण सहिओ णेति, "उभयहा गाहा" एगे आयरिआ भणंति पुरओ विठिआ र संयतीतो गच्छंति, किं कारणम् ? आह, काइअसण्णाणिवेडसंजयं मा वैणीए लहिति सोववैणि तम्हा पुरओ गच्छंतु तं ण *CRk 64
Page #70
--------------------------------------------------------------------------
________________ जुज्जति कम्हा ? तासिं अविणओ भण्णति 'लोगविरुद्धं च तम्हा उभयं जयणाए कारेजा, का जयणा ? जत्थ एगो काइ-1 असणं योसिरति, तत्य सबेपि चिट्ठति, ततो ( संजइओ) वि चिट्ठते दहूं मग्गतो चेव चिट्ठति, ताओ वि पिढओ सरीरचिंतं करेंति एवं दोसा न भवंति" इत्यादि। साध्वीनां क्षेत्रान्तरनेता गणधरश्च ईदृग् iSyate"piadhamme दढधम्मे, संविग्गेऽवजाओअतेजस्सी । संगहुक्म्गह कुसलो, सुत्तत्वविऊ गणाहिबई ॥ 1 ॥ " व्याख्या-"पिअधम्मो0" प्रिय इष्टो धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मः, यस्तु तस्मिन् एव धर्म दृढो द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मो राजदन्तादिवत् दृढशब्दस्य पूर्वनिपातः, संविग्नो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगः सदैव त्रस्तमानसत्वात् , भावतो यः संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले संप्रेक्षते-'किं मया कृतं?, किंवा कर्तव्य। शेष!, किं वा शक्यमपि तपःकर्मादिकं किं अहं न करोमि ?' इत्यादि, "वज्जित्ति" अकारमशेषाद् अवद्य-पार्प, सूचनात् । सूत्रं इति कृत्वा तद्भीरुः अवद्यभीरुः, ओजः तेजश्च उभयमपि वक्ष्यमाणलक्षणं तद् विद्यते यस्य स ओजस्वी तेजस्वी चेति, 'संग्रहो' द्रव्यतो वस्त्रादिमिः भावतः सूत्राभ्यां, 'उपग्रहो' द्रव्यत औषधादिभिः, भावतो ज्ञानादिभिः, एतयोः संयति विषययोः संग्रहोपग्रहयोः कुशलः, तथा 'सूत्रार्थविद्' गीतार्थः, एष एवंविधो गणधराधिपतिः आर्यिकाणां गणधरः स्थाप्दिनीय्ः। अथ ओजस्वी इति व्याचष्टे
Page #71
--------------------------------------------------------------------------
________________ saamaacaariishtkm| // 33 // "आरोहपरीणाहा, चिअमंसो इंदिआ य पडिपुष्णो । अह ओओ तेओ पुण, होइ अणोतप्पणा देहे ॥ 2 ॥ " साधूनां व्याख्या-"आरोहो" नाम शरीरेण तुल्यो न अतिदीर्घता न अतिहस्वता, "parINAho"nna अतिस्थौल्यं न अतिदुर्बलता, साध्वीमिः अथवा 'आरोहः"-शरीरोच्छ्यः, परीणाहो बाहोः विष्कम्भः, एतौ द्वौ अपि तुल्यौ न हीनाधिकप्रमाणी, "चिअमंसोत्ति" |सम विहाभावप्रधाननिर्देशस्य चितमांसत्वं नाम वपुषिपांशुलिका न विलोक्यते, तथा "इन्द्रियाणि" च प्रतिपूर्णानि, न चक्षुः-श्रोत्रा- रनिषेधाद्यवयवविकलता इति भावः । अथ एतद् आरोहादिकं ओज उच्यते, तद् यस्य अस्ति इति ओजस्वी, तेजः पुनः देहे-शरीरे आधिकार्ः। अनपत्रपता अलजनीयता, दीप्तियुक्तत्वेन अपरिभूतत्वं तद्विद्यते यस्य स तेजस्वी, इति गतं गणधरप्ररूपणाद्वारम् ॥ अथ संयतीगच्छस्य आनयन इति द्वारं Aha"paDilehi च खेत्तं, संजैवग्गस्स आणणा होइ । निकारणमि मग्गओ, कारणे समगं च पुरतो वा ॥ 3 ॥ " व्याख्या-एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतिप्रायोग्य क्षेत्रं, ततः संयतीवर्गस्य आनयनं तत्र क्षेने भवति, कथं इत्याह-'निष्कारणे-निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः, संयत्यस्तु 'मार्गतः' पृष्ठतःस्थिता गच्छन्ति, कारणे तु 'समकं वा साधूनां पार्श्वतः 'पुरतो वा' साधूनां अग्रतः स्थिताः संयत्यो गच्छन्ति, "निप्पञ्चवायसंव-धि भाविए गणधरप्पबीतइओ । नेइ भए पुण सत्थे- सिद्धिं कयकरणसहिओ वा ॥ 4 ॥ व्याख्या-निष्पत्यपाये संयतीनां ये सम्बन्धिनः स्वज्ञातीयाः भाविताश्च सम्यक्परिणतजिनवचनाः निर्विकाराः संयताः तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीः विवक्षित क्षेत्र नयति, अथ स्तेनादिभयं वर्तते, ततः सार्थेन साध 66
Page #72
--------------------------------------------------------------------------
________________ नयति, यो वा संयतः कृतकरणः इषुशास्त्रे कृताभ्यासः तेन सहितः संयतीः तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, अत्र एव मतान्तरं उपन्यस्य दूषयन्नाह" इत्यादि, तथा यतिजीतकल्पवृहद्वत्तौ ॥ दाआचार्य:-"संयतीवर्त्तापकःप्रथमभङ्गवर्ती अनुज्ञातो,न शेषभङ्गात्रयवर्ती, ते चाऽमी भङ्गाः, सहिष्णुः अपि भीतपर्षत् अपि । सहिष्णुः न भीतपर्षत् 2 असहिष्णुः परं भीतपर्षत् 3 असहिष्णुः अभीतपर्षच्च 4 तत्र इन्द्रियनिग्रहसमर्थः संयतीः प्रायो6 ग्यक्षेत्रवस्त्रपानामा उतापमायां प्रमविशुः सहिष्णुः उच्यते 1 यस्य तु सर्वोऽपि साधुसाध्वीवर्गो भयात् न का अपि क्रियां करोति स भीतपरिपत् , तत्र प्रथमभङ्गे वर्तमानः संयतीपरिवर्तने समुचिता, शेषेषु त्रिषु भङ्गेषु वर्तमानो नाऽनुज्ञातः, यदि परिवर्तयति तदा चतुर्गुरुकाः यतो द्वितीयभङ्गे आत्मनः सहिष्णुः परं अभीतपरिषत् तदा स्वच्छन्दप्रचाराः सत्यो यत् किमपि ता करिष्यन्ति तत्सर्व अयमेव प्राप्नोति, तृतीयभङ्गे तु स्वयं असहिष्णुतया तासां अङ्गप्रत्यङ्गादीनि दृष्ट्वा यद् । आचरति तं निष्पन्नं (दोषमामोति) चतुर्थभने द्वितीयतृतीयभङ्गदोपा न चाऽऽमोति, प्रथमभङ्गवर्तिनि आचार्यस्य यथावत् संयतीपरिवर्तने अतिमहती कर्मनिर्जरा इति ॥ 4 ॥ तथा च आचायोपाध्यादीनां तन्नयनसंवादकं श्रीआचाराङ्गसूत्रे ( 352 पत्रे); तथाहि___ "से भिक्खू या भिक्खूणी वा आयरियौवज्झाएहिं सद्धिं गामाणुगामं दूइजमाणे नो आयरियौवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे आयरियौत्रज्झाएहिं सद्धिं जाव दुइज्जेज वा|" इत्यादि ॥ 5 ॥ एवं महानिशीथेऽपि ( अष्टमोद्देशके) साध्वीभिः सम साधूनां बिहारः निषिद्धः-तथाहि 67
Page #73
--------------------------------------------------------------------------
________________ राचा शत m । 34 ॥ 'जे भिक्खू सगणच्चिए परगण चियाए निग्गंधीए समं गामाणुगामं दूइजमाणे पुरओ गच्छमाणे पिट्ठओ रीअमाणे ओइयमणसंकप्पे चिंतासोगत संपति कहाणीवगए विहारं करेइ जात्र करेंतं वा साइज्जति जाव तं सेवमाणे आवज्जति चाडम्मासिअ परिहारट्ठाणं' अणुग्धैयं" इति ॥ 6 ॥ अत्रेदं तात्पर्यम् - श्रीस्थानाङ्गवृत्त्यभिप्रायेण साधूनां स्त्रीभिः समं विहारो निषिद्धः, तथा निशीथभाष्याभिप्रायेण साधूनां स्त्रीभिः समं चतुर्भयाऽपि बिहारो न्यषेधि, करणे तु बहवो दोषाः प्रतिपादिताः, ग्लानादिनिमित्ते ताभिः समं विहार्विधिः। उक्तः, स तु कारणिकः, अपवादपदं उत्सर्गपदे स्थाप्यमानं तु उत्सूत्राय भवतीति । तथा श्रीबृहत्कल्पभाष्य वचनप्रामायातु-श्रीआचार्योपाध्यायप्रवर्त्तकस्थ विरगणा वच्छेदकानां बहुश्रुतानां परिणतवयस्कानां संविनानां अन्यतरः कोऽपि स्त्रीसम्वन्धिसार्थयोगेन साध्वीः क्षेत्रान्तरे नयति, तत्राऽपि आचार्यैः संवेगी निर्विकारो भ्रात्रादिः सहस्रयोधिशख कलाकुशलो द्विस्त्रिसाधुसमन्वितो विलोक्यते नाऽन्यः, एतादृशः पूर्वोक्तनिशीथ भाष्य बृहत्कल्पविधिना साध्वीः क्षेत्रान्तरे प्रापयति न याह-शः तादृशः, अतोऽत्र इदं आकूतम् - सामान्यसाधूनां तु साध्वीनां क्षेत्रान्तरे प्रापणं निषिद्धं, आचार्यादिपञ्चकं प्रापयति तत्र तु कारणं उक्तं, तथा पुनः साध्वीभिः समं बिहार निषेधसूत्रं तु स्पष्टमेव पूर्व उपदिष्टमस्ति, तथा लोकविरुद्धश्चायम्-ताभिः समं बिहारः ये केऽपि पश्यन्ति तेऽपि निन्दन्ति -- अहो ब्रह्मचर्यधारिणोऽमी योगियोगिनीवत् ये वनिताभिः विरहिता । दिनमपि स्थातुं न शक्नुवन्ति । अपरं च तेषामपि मध्ये केचिद्भुक्तभोगाः केचिदभुक्तभोगाः, केचिद्युवानः, ततस्तेषां वा दृष्ट्वा कथं चेतोवृत्तौ कलाकेलिकेलयो जलधिजलवेला इव प्रसरन्त्यो वारयन्ते, तदनिवारणेन कदाचित्कथंचित् 68 साधूनां साध्वीभिः समं विहा । रनिषेधा धिकारः । 6 ॥ 34 ॥meN
Page #74
--------------------------------------------------------------------------
________________ शीलनतभने द्वयोरपि बोधिवीजनाशः स्यात् । यदुक्तम्-"चेइयदबविणासे, 1 रिसिघाए पवयणस्स उद्द्द्दाहे। संजइ च उत्थभंगे, मूलग्गीबोहिलाभस्स ॥ 1 ॥ " इत्यादि, न च सर्वेऽपि साम्प्रतीकाः साधवः श्रीस्थूलभद्रस्वामिसधर्माणः सन्ति, तत्समयेऽपि तत्समतां न केऽपि सिंहगुहावासितत्सतीर्थ्यसाधुप्रमुखा लेभिरे, ततः सम्प्रति तथाविधाः कथं भवेयुः, ततहस्तासां सङ्गतिः एव असकता ओतोः इवाखूनाम् । यदुक्तं श्रीउत्तराध्ययनसूत्रे 32 अध्ययने (625 पत्रे)___"जहा विरालावसहस्स मूले, न भूसगाणं वसही पसस्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो"| ॥ 13 ॥ इत्यादि ॥ 7 ॥ तत आधुनिकसाधुभिः साध्वीभिः समं विशेषतो विहारोन कार्यः, जिनाज्ञाभङ्गात् । तत्प्रसङ्गेन महाननर्थकोटिप्रादुर्भावाच्च । / | ननु-तपागच्छे साम्प्रतं किमिति साध्वीभिः समं साधयो विहारं कुर्वन्ति ? उच्यते-सिद्धान्तादिषु निष्कारणं प्रकट निषेधे अपि, तपागच्छीयश्रीविजयचन्द्रसूरिणा एकादशनवीनाऽऽचरणासु साध्वीभिः समं साधूनां बिहारस्य स्थापितत्वात् , यदुक्तं तपागच्छीयप्रबन्धे, तथाहि। "श्रीजगञ्चन्द्रसूरिणा वीजापुरे saM0 1285 'तपा' इति नाम लब्धं द्वादशवर्षाचाम्लकरणेन, तच्छिष्यौ श्रीदेवेन्द्रसूरि 1 श्रीविजयचन्द्रसूरी 2 तत्र प्रथमो देवेन्द्रसूरिः तत्पहे स्थापितः, द्वितीयस्तु आचार्यत्वेन गच्छपवर्तकः त्द्नु॥ श्रीदेवेन्द्रसूरौ मालवकं गते, गूर्जरधरित्र्यां विजयचन्द्रसूरिणा सर्वगच्छावर्जनार्थ निर्विकृतिकप्रत्याख्याने निर्विकृतिकग्रहदाणम् 1, साधुभिः समं साध्वीविहारस्थापनं 2, तत्कालीनोष्णोदकग्रहणं 3, साधुशाधीनां वस्त्रपोट्टिकाप्रदान 4, हरितफल
Page #75
--------------------------------------------------------------------------
________________ सामाचा शत कम् । ॥ 35 ॥ शाकग्रहणम् 5 / इत्यादिकमाचरणौ कादशकं पनर्त्तितं । श्रात् कियता कालेन श्रीदेवेन्द्रसूरिः मालवकात् समेतो गुर्जरत्रायां, स्तम्भतीर्थे विजयचन्द्रसूरिः श्रुतः" इत्यादि । तथाचाऽयं परमार्थः, पूर्व लिखित श्रीस्थानाङ्गसूत्रवृत्तिनिशीथभाष्य चूर्णि श्रीबृहत्कल्पभाग्यजीत कल्प- श्री आचाराङ्गसूत्र महानिशीथ तपागच्छीयप्रबन्धादिग्रन्थसम्मत्या खपरगच्छीयगीतार्थाम्नायपरम्परया च साधूनां साध्वीभिः समं निष्कारणे विहारनिषेधो दृश्यते पुनः यत्सर्वज्ञभाषितं तत्सत्यं नाऽस्माकं कोऽपि मताभिनिवेशोऽस्ति । ॥ इति साधूनां साध्वीभिः समं विहारनिषेधाधिकारः ॥ 6 ॥ ननु - केषांचिद्गच्छे पपितं वलचणकमाषादि द्विदलं गोधूममण्डकादिकं च साधुप्रमुखा न गृह्णन्ति, आत्मनां गच्छे तु तग्रहणप्रवृत्तिः दृश्यते सा किं सिद्धान्तादिमूला ? किं वा स्वगच्छसम्प्रदायगम्या ? उच्यते-सिद्धान्तादिमूला एव एषा, यतः श्रीमहावीरदेवेन स्वयं तम्हणात् यदुक्तं श्रीआचाराङ्गप्रथम श्रुतस्कन्धे नवमाध्ययने चतुर्थोद्देशके श्रीमहावीर। देवस्य आहारग्रहणाधिकारे ( 283 पत्रे ), तथाहि अदु जाव इत्थ हेणं ओअण 1 मंथु 2 कुम्मासेणं 3 एआणि तिणि पडिसेवे अड्ड मासे अ जावयं भवनं ॥ व्याख्या- श्रीशीलाङ्काचार्यकृता वृत्तिः एषा, यथा- 'अथेति', आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन, केन ? 'ओदनमंथुकुल्माषेण' ओदनं च कोद्रवौदनादि 1 मंथु च-वदरचूर्णादिकं 2 कुल्माषाश्च भाषविशेषा एव 3 उत्तरापथे 1 अग्र निवेन धर्मसागरेण स्वकृतायां प्रवचनपरीक्षायों ( 385 पत्रे ) साध्वीभिः समं साधूनां विद्वासे स्वीकृतः । 70 पर्युषितद्विदलमंड कग्रहण विचारः 19 ॥ 35 ॥
Page #76
--------------------------------------------------------------------------
________________ धान्यविशेषभूताः पर्युषितमापा वा सिद्धमाषा या ओदनासुधा शशि राम हाल सेन आत्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषतो दर्शयितुमाह-"एआणि तिष्णि" इत्यादि, एतानि ओदनादीनि अनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात् कस्यचिन्मन्दबुद्धेः स्याद् आरेका, यथा त्रीण्यपि समुदितानि प्रतिसेवते इत्यर्थः, अतः तद्व्युदासाय 'त्रीणि' इति अनया सङ्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि सावा यथालाभं प्रतिसेवते इति, कियन्तं कालं? इति दर्शयति, अष्टौ मासान् ऋतुबद्धसञ्जकान् आत्मानं अयापयत् वर्तितवान् , भगवान् इति अत्र कुल्माषशब्देन द्वितीयव्याख्याने पर्युषितमाषा उक्ताः, रात्रिवासिन इत्यर्थः, ते च भगक्ता श्रीमहावीरदेवेन स्वयं गृहीताः ॥ 1 ॥ | पुनरत्रैवोदेशकेऽग्रेतनालापके ( 285 पत्रे)-"अवि सूइयं वा सुकं वा सीअं पिंड पुराणकुम्मासं । अदु बुक्कसं पुलागं M वा लद्धे पिंडे अल' दविए ॥ 107 ॥ " 'सूइअंति, दध्यादिना भतं, आकृतमपि तथाभूतं शुष्कं वा बल्लचणकादि, अ अ या सापड पुराणकुम्मास । अदु बुक्कस पुलागं शीतपिण्डं वा-पर्युपितभक्तं तथा "पुराणकुम्मासं" वा बहुदिवससिद्धस्थितकुल्माषं "cukasaM"ti चिरन्तनधान्यौदन, यदि वा पुरातनसक्तुपिण्डं, यदि वा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा "पुलाकं"-यवनिष्पावादि, हा तदेवम्भूतं पिण्डं अवाप्य रागद्वेषविरहात् द्रविको भगवान् तथा अन्यस्मिन् अपि पिण्डे लब्धेऽलब्धे वा द्र्विको। एष भगवान् इति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाऽपि अलब्धे-अपर्याप्ते अशोभने आत्मानं आहार दातारं वा जुगुप्सते इति ॥ अनाऽपि पुराणकुल्माषशब्देन बहुदिवससिद्धस्थितकुल्माषो व्याख्यातः" अपि च-बुक 71 "था "पुराणकुम्मास~" भागोरसं गोधूममण्डकं अपि पिण्डे लन्धेऽल आत्मानं आहार है। शीतपिण्डं या पतितपण्डं, यदि वा बहुदिवसमा भगवान् तथा अन्यस्मिन् अपर्याप्त अशोभने आत्मानमा
Page #77
--------------------------------------------------------------------------
________________ पर्युषित सामाचा- रीशतकम् । सशब्दद्वितीयव्याख्याने, बहुदिवससम्भृतगोधूममण्डकं व्याख्यातं, ततः प्युपितद्विदलपयुषितगोधूममण्डकयोः यो-16 रपि ग्रहणं स्वयं अङ्गीकरणेन भगवता साधनामपि अनुज्ञातम् । एवमाचाराङ्गचूई अपि, तथाहि-'सुचिते णाम कुसणि तं द्विदलमडासूचितं भक्तं, सीतपिंडो-बासी तत कूरो पुराणकुम्मासो वि पजुसिजकुम्बासो अदुवकसं पुलागं का लद्धे पिंडे अलद्धए कग्रहणदविए, एकतो पुराणधण्णवक्कसं पुराणसतुगा च पुराणगोरसो वा पुराणगोधूममण्डको वा, पुलागं णाम अवयवो निष्फावादि, लद्धेवि पजसे, दविओ नाम न रागं गच्छति" इत्यादि, अत्राऽपि पयुषितद्विदलगोधूमयोः ग्रहणं व्याख्यातं ॥ 2 ॥ | नच वाच्यं, श्रीमहावीरदेवस्य लोकातीठमार्गत्वात् भवतु नाम पर्युषितद्विदलादिग्रहण, परं विधिवादेन साधुभिः अपि कुत्राऽपि तद्रहणं व्यधायि ? उच्यते-श्रीओपपातिकप्रथमोपाङ्गे (39 पत्रे ) बाह्यतयोऽधिकारे श्रीमहावीरशिष्यसाधुभिः तधणं कृतं, तथाहि 'तेणं कालेणं इत्यादि, तावत् , अन्नगिलायए' ततश्च-"अरसाहारे विरसाहारे अंताहारे पंताहारे लुद्दाहारे सेतं रस परिच्चाए' इत्यादि। व्याख्या-'अन्नगिलायत्ति अन्नं-भोजनं विना ग्लायति, अन्नग्लायकः, स च अभिग्रहविदोपात् प्रातरेव दोषात् न "अर-17 sAhAre"tti भुगिति इत्यादि, "अरसो' हिंग्वादिभिः असंस्कृतः आहारो यस्य स तथा, "birasAhAre"tti विगतरसः पुरा-4॥36॥ णधान्यौदनादिः "aMtAhAre"tti, अम्ते भवं अन्त्य जघन्यधान्यं बल्लादि "paMtAhAre"ti, प्रकर्षेण अन्त्यं वल्लाद्येव भुक्तावशेष पर्युषित वा 'लूहाहारेत्ति रूक्ष रूक्षस्वभावं', इत्यादि, अनापि पंताहारव्याख्याने पर्युषितवलादिग्रहणं साधूनामपि अनुज्ञात 72.
Page #78
--------------------------------------------------------------------------
________________ सामा0 7. मेव ॥ 3 ॥ एवं सूत्रकृताङ्गेऽपि क्रिया स्थानकाधिकारे साधुवर्णके ( 333 पत्रे ), तथाहि "अदुत्तरं च णं उक्तिच वरगा x x अंतचरगा पंतुचरगा x x अंताहारा पंताहारा अरसाहारा विरसाहारा लहाहारा तुच्छाहारा अंतजीवी पंतजीवी" इत्यादि ॥ 4 ॥ तथा स्थानाङ्गेऽपि पञ्चमस्थान के प्रथमोदेश के साधूनां अभिग्रहाधिकारे ( 296 पत्रे ), तथाहि "पंच ठाणाई समणाणं जाव अब्भणुन्नायाइं भवति, तं जहा उक्खित्तचरते निक्खित्चचरते अंतचरते पंतचरते दहचरते" व्याख्या- इतश्च साधुधर्मभेदस्य वाह्यतपोविशेषस्य वृत्तिसंक्षेपाभिधानस्य भेदाः 'उक्खितचरए' इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनात् उद्धृतं तदर्थं अभिग्रहविशेषात् चरति तद्गवेषणाय गच्छति इति उत्क्षिप्तचरकः 1, एवं सर्वत्र, नवरं निक्षिप्तं - अनुद्धृतं 2, अन्ते भवं आन्तं - भुक्तावशेषं बल्लादि 3, प्रकृष्टं आन्तं प्रान्तं तदेव पर्युषितं 4, रूक्षं निःस्नेहं इति 5, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वं इत्यादि द्रष्टव्यं एवं उत्तरत्राऽपि भावप्रधानता दृश्या, इह च आद्य भावाभिग्रहो इतरे द्रव्याभिग्रहाः, अत्राऽपि प्रान्तशब्देन पर्युषितवल्लादि व्याख्यातम् ॥ 5 ॥ पुनरपि श्रीस्थानाङ्गे चतुर्थस्थान के द्वितीयोदेश के ( 219 पत्रे ); तथाहि "विहे आहारे पन्नत्ते तंजहा उनक्खरसंपन्ने 1, उवक्खड संपन्ने 2, सभावसंपन्न 3, परिजुसियसंपन्ने 4" व्याख्याउपस्क्रियते अनेन इति उपस्करो हिन्वादिः तेन संपन्नो युक्तः उपस्करसंपन्नः तथा उपस्करणं उपस्कृतं = पाक इत्यर्थः तेन । संपन्न ओदनमण्डकादिः उपस्कृतसंपन्नः पाठान्तरेण नो उपस्करसंपन्नो - हिन्वादिभिः असंस्कृत ओदनादिः स्वभावेन। पाकं विना संपन्न:- सिद्धो द्राक्षादिः स्वभावसंपन्नः, 'parijusiya'tti पर्युषितं रात्रिपरिवसनं तेन संपन्नः पर्युषितसंपन्नः 73
Page #79
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । विचार: इडरिकादिः, यतः ताः पर्युषितकलनीकृताः अम्लरसाः भवन्ति, आरनालस्थिताम्रफलादिः वा इति, अत्रापि पर्यु-13 पर्यपितपितशब्दस्य तथैव अर्थव्याख्यानात् ॥ 6 ॥ एवं ओधनियुक्तिसूत्रवृत्त्योः अपि ( 67 पत्रे), तथाहि द्विदलमंड। "खितं तिहा करेत्ता, दोसीणे नीणिअंमि अ वयंति । अन्नो लद्धो बहुओ, थोवं दे मा य रूसेजा ॥ 145 ॥ अहवा कग्रहणदोसीणं चिय, जायामो देहि दहि घयं खीर्ण्। खीरे घयगुडपेज्जा, थोत्रं थोवं ca sbsth॥14॥" व्याख्या-क्षेत्रं त्रिधा कृत्वा त्रिभिः भागः विभज्य एको विभागः प्रत्युपसि एव हिण्ड्यते, अपरो मध्याहे हिण्ड्यते, अपरो (अन्त्यो) अपराहे, एवं ते भिक्षा रन्ति, कोसी नीणिनि इनदि मोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लडो बहुओ' अन्य आहारो लब्धः प्रचुरः ततश्च 'थोवं देऽत्ति स्तोकं ददस्व-स्वस्पं प्रयच्छ, 'मा य रूसेजति मा वा रोष ग्रहीष्यसि अनादरजनितम्, एतच्चाऽसौ परीक्षार्थ करोति, किं अयं लोको दानशीलोन वा? इति, अत्राऽपि 'दोसीण पदव्याख्याने पर्युपिताहारग्रहणं अनुमतं ॥ 7 ॥ पुनरपि ओघनियुक्तिः तत्र वृत्तिपाठः पर्युषितद्विदला-'ऽहारग्रहणसंसूचकः ( 187 पत्रे) tathAhi"aMtaMtaM भोक्लामि-त्ति वेसए भुंजए य तह चेव । एस ससारणिविट्ठो, ससारओ उदिओ साहू ॥ 571 ॥ " व्याख्याइदानी ससारः कदाचिद् भोजनार्थ उपविशन् भवति कदाचिद् उपविष्टः कदाचिद् उत्थितः, एतत् प्रदर्शनाय Aha'aMtate' अन्त्य-प्रत्यवरं वल्लचणकादि तदपि अन्त्यं पर्युपितं चणकादि अन्त्यं अपि अन्त्यं अन्त्यान्त्यं भक्षयिष्यामि इति, Pl ॥ 37 ॥ एवंविधन परिणामेन उपविष्टो मण्डल्यां मुझे यः तथैव एष साधुः शुभपरिणामत्वात् ससार उपविष्टः ससारश्च उत्थितः ॥ तस्य शुभपरिणामस्य अप्रतिपतितत्वात् , एवमेव भङ्गत्रितयं योजनीय, तत्र प्रथमो भङ्गः ससारो निविट्ठो ससारो उद्विओ 1
Page #80
--------------------------------------------------------------------------
________________ ससारो निविद्रो असारो उढिओ बीओ भंगो2 असारो निविट्ठो ससारो उडिओ तइओ भंगो 3 असारो निविद्रो असारो उढिओ एस चउत्धो भंगो 4 सारश्चात्र ज्ञानादिः, आदिग्रहणाद् दर्शनं चारित्रं चेति तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते इत्यादि ॥ 8 ॥ BI एवं प्रश्नव्याकरणे प्रथमसंवरद्वारे (100 पत्रे ) "अंतचरएहिं" इत्यादि-व्याख्या-अन्त वल्लचणकादि, प्रान्त तदेव भुक्तावशेष पर्युपितं वा ॥ 9 ॥ I ननु-यथा विधिवादेन पर्युषितद्विदलादिकग्रहणं दृश्यते तथा चरितानुवादेनाऽपि काऽपि अस्ति? उच्यते-अस्तीति, श्रीभगवतीसूत्रे नवमशतके त्रयस्त्रिंशत्तमोद्देशके (484 पत्रे ), तथाहि-जमालिना पर्युषितद्विदलवलचणकादिग्रहणात् तथाहि-"तते णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि" इत्यादि । "अरसेहि अत्ति हिङ्ग्वादिभिः असंस्कृतत्वात् अविद्यमानरसैः, 'विरसेहि यत्ति-पुराणत्वात् विगतरसैः, 'अंतेहि यत्ति अरसतया सर्वधान्यान्तवर्तिभिः बलुचणकादिभिः, 'पंतेहित्ति तैरेव भुक्तावशेषत्वेन पर्युपितत्वेन वा प्रकर्षण अन्तर्वर्णित्वात् प्रान्तैः, ॥ 10 ॥ तथैव ज्ञाताधर्मकथायां पञ्चमाध्ययने (111 पत्रे) सेलकाचार्यैरपि शैथिल्यावस्थायाः प्रागपि तग्रहणात् तथाहि-"तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य" इत्यादि-व्याख्या-'अंतेहि यत्ति इत्यादि अन्तैः-वल्लचणकादिभिः पान्तैः-तैरेव भुक्तावशेषः पर्युषितैः वा इत्यादि ॥ 11 ॥ 25
Page #81
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 38 ॥ ननु-तपागच्छीया आधुनिकाः पर्युषितवलचणकपूपिकादीनां ग्रहणं श्रीआचाराङ्ग- सूत्रकृताङ्ग-स्थानाङ्ग-भगवती-ज्ञा। ताधर्मकथा - औपपातिक ओघनियुक्त्यादिसूत्रवृत्तिषु साक्षाद्भगवताऽनुज्ञातमपि निषेधयन्तो दृश्यन्ते परं तद्गच्छीयप्रातनसूरिकृतग्रन्थेऽपि निषेधोऽस्ति न वा ? उच्यते-निषेधो दूरे तिष्ठतु, प्रत्युत तद्रहणं अनुज्ञातमस्ति, यदुक्तं तपागच्छीयर। शेखरसूरिभिः षडधिक पश्चदशशतवर्षे 1506 कृतायां श्रीश्राद्धप्रतिक्रमणवृत्तौ विधिकौमुदीनाम्यां चतुर्मासिकाभिग्रहाधिकारे श्रावकानधिकृत्य पर्युषितद्विदलपूपिकापर्पटवट कादि-शुष्कशीत तन्दुलीयकादि - पत्रशाक टुप्परकखादिरिकखर्जूर द्राक्षाखण्डशुष्ठयादीनां फुल्लिकुन्थ्त्रीलिकादिसंसत्तिसम्भवात् त्यागः, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनया एव तेषां ग्रहणमित्यादि, एतावता चातुर्मासिके पर्युषितद्विदलादीनां निषेधं वदता च आचार्येण शीतकालादौ तद् अप्रतिषेधात् तग्रहणं उक्तमेव । पुनर्विधिकौमुद्यामेव तपागच्छनायक - श्रीरलशेखरसूरिणा पर्युषितपूपिकानां निषेधो न कृतः, किन्तु पर्युषितद्विदलपूपिकानिषेधः ? काकोक्तिः इयं । तथाहि पर्युषितद्विदल पिकादि 1 केवलजलराद्धकूरादि 2 तथाऽन्यदपि सर्व कुधितानं पर्युषितौदनपक्कान्नादि वा अभक्ष्यत्वेन वर्जनीयमिति, तन्निषेधश्च अस्माभिरपि सर्वैः क्रियते एव, को नाम कुथितान्नपर्युषितद्विदल पूपिकाः स्वीकरोति ? इति । ननु-ये च तपागच्छीयाः पर्युषितवलचणकमाषादिद्विदलानां पर्युषितगोधूममण्डकपूपिकादीनां च ग्रहणनिषेधं कुर्वन्ति, ते 1 किं सूत्राक्षराणि दर्शयन्ति, किंवा स्वगच्छवृद्धपरम्परां वदन्ति 1, उच्यते - स्वगच्छ परम्परामेव यदुकं तपागच्छाचार्य-हीरविजय सूरिप्रसादी कृतप्रश्नोत्तरसमुच्चये नवमप्रश्ने ( 29 पत्रे ), तथाहि 76 पर्युषितद्विदलमंड कग्रहण विचारः 7 ॥ 28 ॥
Page #82
--------------------------------------------------------------------------
________________ "औपपातिकसूत्रे साधुवर्णनाधिकारे 'पंताहारे' इत्यस्य वृत्तौ पर्युषितं बल्लचणकादीनि इति व्याख्यातमस्ति, तथा च पर्युषितपूपिकाभक्षणादराणां खाद्यादीनां तद्विषये दोषोद्धट्टन कथं युतिमी इति प्रश्न, रामोत्तरं तत्र-"निप्पावचणकमाई अंतं पंतं च होइ वावन्न' इति बृहत्कल्पभाध्ये जिनकल्पिकाधिकारे, एतद्वत्तौ च 'vAvanna'zabdena विनष्टमिति व्याख्यातमस्ति, तत्त्वं तु तत्त्वविद्वेधम् , आत्मनां तु पर्युषिताग्रहणेऽविच्छिन्नवृद्धपरम्पराराधनं संसक्तिसद्भावे तद्दोषवर्जनं च गुणाय एव इति बोध्यं ॥ 9 ॥ " इत्याद्यक्षरैः श्रीहीरविजयसूरिभिरपि स्वगच्छीयसर्वगीतार्थसम्मततया वृद्धपरम्परैव प्रमाणीकृता नास्न्यत् किमपि, तथा पुनस्तपागच्छीय-श्रीमुनिसुन्दरसूरिकृतपडावश्यकबालावबोधेऽपि "मजे महुम्मि मंसम्मि नवणीयम्मि" इत्यादि गाथायां अभक्ष्यव्याख्यानाधिकारे चलितरसशब्देन कुथितान्नमेव व्याख्यातं,न पर्युषितानं । तथा च तत्पाठः "चलितरस जे कुहिउअन्न 1 चवीस पहुररओ ओदनादिक 2 सोलपहुर उपरुं दही 3" इत्यादि । पुनरप्याह कश्चित्-ननु-रात्रिरक्षितं प्रातर्बलचणकमावादिद्विदलं गोधूममण्डकं च विनश्यति, ततश्चलितरसत्वेन अभ-| लक्ष्यं भवेत् , कथंकारं सुविहितसाधुभिः गृह्यते ? उच्यते-सत्यं, अत्राऽयं परमार्थः, यदा यञ्चलितरसं ज्ञायते तदा तन्न ग्राह्य मेव, तवाऽपि अयं निश्चयो नाऽस्ति, यद् रात्रिरक्षितं प्रातल्लचणकादि गोधूममण्डकादि विनश्यते एव, तद्दिनसत्कं नेति, उभयथापि विरोधदर्शनात् कथं कदाचिच्छीतकालादौ रात्रिरक्षितमपि न विनश्यति ? कदाचितु उष्णकालादी तद्दिनसत्कवष्ठादि गोधूममण्डकादि तत्कालमपि कस्यापि संयोगे विनश्यत् दृश्यते । तत आत्मनां गच्छे एपा सिद्धान्ताद्यक्ष-ला ।
Page #83
--------------------------------------------------------------------------
________________ सामाचा शतकम् ॥ ॥ 39 ॥ रानुयायिनी प्रवृत्तिः, यत्तद्दिनसत्कं रात्रिरक्षितं वा वलचणकादिद्विदलं गोधूममण्डकादिकं च विनष्टं सत् न ग्राह्यमेव, अविनष्टं तु यतनया उभयमपि ग्राह्यं न कोऽपि दोषः ॥ ॥ इति पर्युषितद्विदलमण्डकग्रहणविचारः ॥ 7 ॥ ननु - पूर्व पाक्षिक प्रतिक्रमणं कि चतुर्दश्यां अभूत् ? किं वा पञ्चदश्याम् ? उच्यते पञ्चदश्यामेत्र, कथं ? पक्षेण निर्वृत्तं पाक्षिकं इति व्युत्पत्त्या पञ्चदश्यामेव पक्षस्य पूर्तेः अपि च सिद्धान्ते प्रतिपदं आदौ कृत्वा पक्षस्य गणनेन पञ्चदश्यामेव पक्षस्य परिपूर्तिः, यदुक्तं श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रे ( 490 पत्रे ), तथाहि एगमेगस्स णं भंते ! मासस्स कै पक्खा पन्नत्ता ?, गोयमा ! दो पक्खा पन्नत्ता, तं जहा - बहुलपक्खे य 1 सुकिलपक्खे य 2 / एगमेगस्स णं भंते! पक्खस्स कति - दिवसा पन्नत्ता ? गोयमा ! पन्नरस दिवसा पण्णत्ता, तं जहा - पडिवादिवसे बितिआदिवसे जाव पण्णरसीदिवसे x x । एगमेगस्स णं भंते ! पक्खस्स कै राईओ पण्णत्ताओ ? गोयमा ! पण्णरस राईओ पन्नताओ तं जहा - पडिवाराई जाव पण्णरसीराई ॥ 1 ॥" एवमेव श्रीचन्द्रप्रज्ञत्यादिषु इति ॥ 2 ॥ पुनरपि पक्षान्ते प्रतिक्रमणं श्रीपाक्षिकचूर्ण्यादौ अपि उक्तं, तथाहि - 'एवं प्रत्यहं प्रतिविशुद्धा अपि प्राप्ते पक्षान्ते विशेषप्रतिक्रमणेन प्रतिक्रामन्ति, "उत्तमपुरिसाण वंदणं करेंति", पक्षान्तशब्दश्च पञ्चदश्या एव वाचकः, यदाह श्रीहेमसूरिः हमकोपे ( 57 पत्रे ) - पञ्चदश्य यज्ञकाली, पक्षान्तौ पर्वणी अपि " ॥ 3 ॥ एवं पाक्षिकवृत्तौ अपि ( 1 पत्रे ); तथाहि। 'दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्ष 1 चतुर्मासिक 2 संवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति ॥ 4 ॥ 78 पूर्व पाक्षिकप्रतिक्रमणं पंचद श्याम् आ सीत् इति विचारः . ॥ 39 ॥
Page #84
--------------------------------------------------------------------------
________________ पुनः पाक्षिकवृत्तौ; तथाहि-प्रथमचरमतीर्थकरतीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्तब्यमेव ॥ 5 ॥ पुनः तत्रैव वृत्ती-'लोगंमि । संजया के कति' ज्याख्या-लोक तिथलोक सभ्यग् यताःसंयताः-साधवी-महानतोच्चारिणः प्रत्यहं उभयकालं विशेषतस्तु पक्षान्तादिषु कुर्वन्ति' ॥ 6 ॥ एवं आवश्यकनियुक्ती अपि, तथाहि___"जह गेहं पैदिवसं पि, सोहिअंतह विपक्खसंधीसु । सोहिज्जइ सविसेसं, एवं इहयं पिनायवं ॥ 1 ॥ " ॥ 7 // इहाऽपि पक्षसन्धिशब्देन पञ्चदशी एव उक्का, यदाह श्रीहेमसूरिः अभिधानचिन्तामणौ ( 57 पत्रे ); त्थाहि-"s। पर्वसन्धिः प्रतिपत्-पञ्चदश्योर्यदन्तरम्" ॥ 8 ॥ पुनः पाक्षिकसूत्रे पक्षस्य चन्द्राभिधानार्धमासवाचकत्वेन पञ्चदश्यां । एव पाक्षिकप्रतिक्रमणं संगति अङ्गति, तथाहि-"अंतो पक्खस्स जं वाइयं पढिअं" इत्यादि, वृत्तिः यथा-अन्त: मध्ये पक्षस्य-चन्द्राभिधानार्धमासस्य यत् किमपि वाचितं अन्येभ्यः प्रदत्तं पठितं स्वयं अधीतं इत्यादि ॥ 9 ॥ ननु चान्द्रमासः कः ? उच्यते बहुलपक्षप्रतिपदं आरभ्य यावत् पूर्णमासीपरिसमाप्तिः, तावत्कालप्रमाणः चान्द्रमासः, यदुक्कं श्रीब्यवहारसूत्रवृत्त्योः (द्वितीयविभागे 6 पत्रे), तथाहि "नक्खत्ते चंदे ऊ, आईच्चे अ होइ बोधवो । अभिवहिए अ तत्तो, पंचविहो कालमासो जं ॥भा॥15॥" वृत्तिः यथा नक्षत्रे भवो नाक्षत्रः, किं उक्तं भवति ?, चन्द्रः चार चरन् यावता कालेन अभिजितं आरभ्य उत्तराषाढानक्षत्रपर्यन्तं गच्छति तावत्कालप्रमाणो नाक्षत्रो मासः, यदि वा चन्द्रस्य नक्षत्रमण्डलोपरिवर्तनतो निष्पन्नः इति उपचारतो मासोऽपि नक्षत्रं 41, तथा 'चंदे या' इति चन्द्रे भवः चान्द्रो युगादौ श्रावणमासे बहुलपक्षप्रतिपद आरभ्य यावत्पौर्णमासीपरिसमाप्तिः तावस्का 29
Page #85
--------------------------------------------------------------------------
________________ सामाचारीशत ॥ 40 ॥ लप्रमाणः चान्द्रो मास, एकपौर्णमासीपरावर्तनः चान्द्रो मास इति यावत् ॥ 10 ॥ अथवा चन्द्रचारनिष्पन्नस्वाद् उपचारतोदा पाक्षिमासोऽपि चान्द्रः 2, चः समुच्चये, दीर्घत्वं आर्षत्वात् , इत्थमेव श्रीसूर्यप्रज्ञप्यां अपि चान्द्रमासप्ररूपणा ॥ 11 ॥ किं च पाक्षिक कक्षामणकावसरे त्रिःकृत्वः कल्याणोदन्तप्रश्नेन पाक्षिकप्रतिक्रमणं पञ्चदश्यां एव सूचितं, तदेवाऽऽह-"दिवसो पोसहो पक्खो। वैकतो अन्नो मे! कल्लाणेणं" इति, एतच्चर्णि:-"पोसहो अट्टमीचउद्दसीसु उववासकरणं" वृत्तिश्च (यशोदेवकृता- या न.पने शिसोदिया,विविधः1 पौषधः पर्वरूपः, तथा पक्षोऽर्धमासरूपो व्यतिक्रान्तोऽतिलहितः, अन्यच्च पक्षः इति । सीत् इति वर्तते, 'मे' भवतां शुभेन-कल्याणेन युक्त इति गम्यते ॥ 12 ॥ अवाह कोऽपि स्थूल्म्तिः। ननु-उपवासादि पाक्षिककृत्यं 5 विचार चतुर्दश्यामेव उक्तं, तद्बलेन च पाक्षिकप्रतिक्रमणमपि चतुर्दश्यामेव युज्यते ? मैवम् , तदभिप्रायापरिज्ञानात् , यतो दशाश्रुतस्कन्धसूत्रे पञ्चदशायाम् , तच्चों च पाक्षिकशब्दस्य चतुर्दशीतः पार्थक्येन भणनात् , तथाहि__ 'पक्खिअपोसहिएमु समाहि पत्ताणं ति' सूत्रं । चूर्णियथा-"पक्खि पक्खिअमेव पक्खिए पोसहो पक्षिअपोसहो वा चाउद्दसी अहमीसुबा समाहिपत्ताणं" / अन्न यदि 'pakkhi'zabdena चतुर्दशी गृहीता अभविष्यत् तदा पार्थक्येन चतुदेशीग्रहणं नाऽकारिष्यत् व्यर्थत्वात् , तस्मात् 'pakkhi'zabdena पश्चदश्येव, तत्र पाक्षिके पौषध उपवासश्चतुर्दश्यामष्टभ्यां चेति ॥ 13 ॥ पुनर्व्यवहारसूत्रदशमोद्देशके, (43 पन्ने) तथाहि-"pakkhiaposahieK कारयति तवं सयं, करोति c॥ भिक्खायरिए तहा निझुंजति परं सयं वा वी ॥ 308 ॥ व्याख्या-पाक्षिके अर्घमासपर्वणि पौषधिके च अष्टम्यादित पर्वसु परं तपः कारयति स्वयमपि करोति च ॥ 14 ॥ एवं आवश्यकचूर्णी अपि, (उत्त. 304 पत्रे) तथाहि-"सधेसु काल्प ॥ 40 ॥ 80
Page #86
--------------------------------------------------------------------------
________________ येसु पसत्थो जिणभए तहा जोगो । अट्ठमी पारसीसुंय, निअमेण हविच पोसहिओ ॥ 1 ॥ " पुनः तत्रैव "चाइसिअहमि-4 पुण्मासिणीसु पडिपुन्नं पोसह सम्म अणुपालै" इति ॥ 15 ॥ कल्पसूत्रे (35 पत्रे), यथा "नक्मल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावसाए पाराभोयं पोसहोववासं पट्टविंसु" इति, पुनरपि श्रीबृहद्गच्छाधीश्वरश्रीसर्वदेवसूरिशिप्यविनयचन्द्रोपाध्यायशिष्यमुनिचन्द्रेण अब्धिमुनिरुद्र 1174 वर्षे विरचितायां श्रीउपदेशपदवृत्त्यां (53 पत्रे ) कृष्णपक्षो अमावास्यापर्यन्तः शुक्लपक्षश्च पौर्णमासीपर्यन्तः प्रोक्तः, tathAhihai"iha चन्द्रमासस्य दो पक्षो-तत्र आद्यः कृष्णो द्वितीयश्च शुक्लः, तत्र च कृष्णपक्षो अमावास्यापर्यन्तः शुक्लाश्च पौर्णमासी परिनिष्ठितः । एवं व अमावास्या पक्षसंधितया व्यवहियते । पौर्णमासी च माससन्धितया, ततो अमावास्या इव संधिः जभावाण्या सानिधा, अयेतनपक्षावन्तसमिधानलक्षणः तस्मिन् संप्राप्त इति योगः ॥ 17 ॥ इत्यादिसिद्धान्ताक्षरः पश्चदश्यां । एव पक्षस्य पूर्तिप्रतिपादनात् पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं युक्त, प्रयोगश्च पञ्चदश्यां एव पाक्षिकप्रतिक्रमणं सम्पूर्ण मापक्षत्वात् , यत्र न सम्पूर्ण पक्षः, तत्र न पाक्षिकमतिक्रमणं, यथा द्वादश्यां संपूर्णपक्षो न भवति, न अयं अनुष्णं तेजोऽव यत्री इत्यादिवत् प्रत्यक्षविरुद्धः, पञ्चदश्यां एवं पाक्षिकप्रतिक्रमणस्य आगमे दृश्यमानत्वात् नाऽस्ति सर्वज्ञ इत्यादिवत् । पञ्चदश्यां पाक्षिकप्रतिक्रमणं; अयं पक्षः आगमविरुद्धः नाऽस्ति इति उक्त कोऽपि प्राह-अहो! आगमविरुद्धोऽयं पक्षः, यतः-आगमे चतुर्दश्यां पाक्षिकशब्दस्य प्ररूपणात्, यतः श्रीव्यवहारवृत्तिकारः श्रीमलयगिरिः-पाक्षिक कृष्णचतुर्दशीरूपं ..
Page #87
--------------------------------------------------------------------------
________________ सामाचा रीशतकम् । ॥ 41 ॥ प्रोक्तवान् नैवं, सम्यग् परिज्ञानाभावात् तथाहि न तत्र पाक्षिकप्रतिक्रमणाधिकारः किन्तु विद्यासाधनविचार एव, तथाहि - ( पृष्ठविभागे 45 पत्रे ) "विजाणं परिवाडी, पबे पत्रे य दिति ( देंति ) आयरिया । मासद्धमा सिआणं, पवं पुण होइ मज्झं तु ॥ 252 ॥ पक्खरस अट्ठमी खलु, मासरस य पक्खिअं मुणेयनं । अन्नंपि होइ पर्व, उबराओ चंदसूराणं ॥ 252 ॥ " व्याख्या - आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीः ददति, विद्याः परावर्तन्ते इति भावः, अथ पर्व किमुच्यते ? तत् आह - मासार्धमा सयोः मध्यं पुनः पर्व भवति, | एतदेवाऽऽह - अर्धमासस्य पक्षात्मकस्य मध्यं अष्टमी सा खलु पत्र, मासस्य मध्यं पाक्षिकं पक्षेण निर्वृत्तं ज्ञातव्यं तच्च कृष्णचतुर्दशीरूपं अवसातव्यं तत्र प्रायो विद्यासाधनोपचारभावात् "बहुलादिका मासा" इति वचनाच, न केवलं एतदेव पर्व किन्तु अन्यदपि पर्व भवति, यत्र उपरागो ग्रहणं चन्द्रसूर्ययोः, एतेषु च पर्वसु विद्यासाधनप्रवृत्तेः । / 251 ॥ 252 // 18 // अत्र सूत्रकारेण चतुर्दश्या नामाऽपि न गृहीतं । चूर्णिकारेण - ' कण्हपक्खस्स चौदसीए विज्जासाहणोवयारो । ' इत्यादिभिः अक्षरैः तच्च 'कृष्णचतुर्दशीरूपं' इत्याद्यक्षरैः वृत्तिकारेणाऽपि विद्यासाधनं उक्तं, न पाक्षिकप्रतिक्रमणं तच्च पाक्षिकं कृष्णचतुर्दशीरूपं प्रोकं मलयगिरिणा तदभिप्रायं न जानीमः, ततः कथं आगमविरोधः ? अथ यदि कृष्णचतुर्दश्यां एवं पाक्षिकं तदा एकस्यां चतुर्दश्यां पक्षो द्वितीयचतुर्दश्यां मासः एवं च कृते मासस्य मध्यं पाक्षिकं भवति, परन्तु पूर्वोतपक्षस्य मध्यं अष्टमी न भवति 'बहुलादिका मासा' इत्यपि विरुध्येत, किंच विशेषणं व्यवच्छेदकं इति कृत्वा तच्च कृष्णचतुर्दशीरूपं, एतद्बलेन चतुर्दश्यां पाक्षिकं कुर्वाणेन मासे मासे पाक्षिकप्रतिक्रमणं कर्तव्य भाद्रपद शुक्लपञ्चम्यां एव पर्युषणाप्रतिक्रमण 82 पूर्व पाक्षिकप्रतिक मणं पंचद श्याम् आ सीत् इति विचार: 8 ॥ 41 ॥
Page #88
--------------------------------------------------------------------------
________________ vat , यथा पर्युषणाप्रतिक्रमणस्य सांवत्सरिकं नाम तथा पाक्षिकपतिक्रमणस्याऽपि मासिकं इति नाम युक्तं परन्तु तथा न दृश्यते, तेन चतुर्दश्यां पाक्षिकप्रतिक्रमणं इति वदतां थाने स्थाने महान निरोशः च पाटदायां एवं पाक्षिकप्रतिकमणं प्रतिपत्तव्यं, येन न सिद्धान्तादिशास्त्रैः समं विरोधः, अन्यथा पदे पदे विरोधो भावी, तथा आलोचनाऽपि च पश्चदश्यां न निषिद्धा, यदुक्तं व्यवहारभाध्ये (द्वितीयविभागे 40 पत्रे) l "पडिकुवेलगदिवसे, वजेजा अट्टमिं च नवमि च । छर्डिं च चउत्थिं च वारसिं दुष्णपि पक्खाणं । / bhA0 126 ॥ " एतेन ये वदन्ति अमावस्यां न आलोचना दीयते तदपास्त, तथा कोऽपि पाह-अमावास्यां आलोचना निषिद्धा, कथं अगृहीतालोच-16 नानां तत्र पाक्षिकप्रतिक्रमणं घटते ? इति चेत् तर्हि चतुर्दश्यां अपि आलोचना निषिद्धा, यदुक्तं श्रीआवश्यके-(471पत्रे) "चाउद्दसिं पण्णरसिं च वजिज्जा अट्ठमि च नवमि च । छद्धिं च चवत्थिं बारसिं च दुण्डपि पक्खाणं ॥ 1 ॥ " परं एतदालोचनान्तरं अपेक्ष्य भविष्यति, यदुक्तं श्रीपर्युषणाकल्पे-'पक्खि आ आरोवणा' पक्षे पक्षे आलोचना ग्राह्या, तेन पञ्चदश्यामेव आलोचना आदाय तत्रैव प्रतिक्रमणं विधेयं नाऽत्र कोऽपि दोषः, आवश्यकचूणौ~ (113 पन्ने) तथा "ततो सागरचंदो कमलामेला । |य सामिसगासे धम्म सोऊण गहिआणुवयाणि सायगाणि संवृत्ताणि, तओ सागरचंदो अट्टमीचउद्दसीसु सुण्णघरे सुसाणेसु वा एगराइ पडिमं ठाइ" इत्याद्यनेकालापकैः नानासिद्धान्तोक्तैः अष्टम्यां चतुर्दश्यां उपवासादि कृत्य उक्तमस्ति, यदि तत्पाशिककृत्यं इति कृत्वा चतुर्दश्यां पाक्षिकप्रतिक्रमणं स्थाप्यन्ते तथा अष्टम्यां अपि पाक्षिकप्रतिक्रमणं कर्तव्यं स्यात्, प्रयोगश्च अष्टम्यादि अपि पाक्षिकप्रतिक्रमणं तत्रापि पाक्षिककृत्यस्य क्रियमाणत्वात् यत्र यत्र पाक्षिककृत्वं क्रियते तत्र तत्र पाक्षिक 83
Page #89
--------------------------------------------------------------------------
________________ सामाचा- riishtkm। ॥ 42 // प्रतिक्रमणं, यथा चतुर्दश्यां तथा यथा अष्टम्यां न भवति तथा चतुर्दश्यां अपि मा भवतु, किंच चतुर्दश्यां पाक्षिकप्रति- पूर्व पाक्षिक्रमणं अङ्गीकुर्वता सूत्रोक्ता पूर्णिमा विहाय चतुर्मासिकं अपि तत्र एव प्रतिक्रमणीयं, यतः चतुर्मासिके अष्टौ पक्षा भवन्ति । कप्रतिकते च तन्मते चतुर्दश्यां एव पूर्णतां अगच्छन् , पाक्षिकस्य तत्र एव करणत्वात् , अथ चतुर्मासिकसंबन्धी पक्ष प्रतिपदःमणं पंचद आरभ्यते पाक्षिकसंबन्धी तु अन्यत एव इति चेत् तहिं कोऽयं अर्धजरतीन्यायः? तथा च सति महान् सूत्रविरोधः तत्र श्याम् आईटर अर्चस्व अदर्शनात् न युक्तं एव, ततश्च कृष्णचतुर्दशीरूपं इति चेत् तहिं सकलमपि पूर्वोक्तं दूषणकदम्बकं तत्पश्चा सीत् इति विचार: लग्नं अनुधावति, किंच एवं चतुर्दश्यां पाक्षिकप्रतिक्रमणं कुर्वतां पूर्णमास्यां चतुर्मासिकं आचरतां चतुर्मासिकसंबन्धि तपो बाध्यते स्थानाऽमचाते पाक्षिकचतुर्मासिकयोः मध्य दिनाभावात् , ननु किमर्थ तहिन ईक्षते ? उच्यते-पाक्षिके चतुर्थस्य करणात् , चतुर्मासिके षष्ठसंभवात् मध्यं दिन अन्तरेण तच्च न घटते, तस्मात् युत्याऽपि पाक्षिकं पञ्चदश्यां एव युज्यते, पुनरपि प्रयोगो न चतुर्दश्यां पाक्षिकप्रतिक्रमणं अपूर्णपक्षत्वात् , यत्र यत्र असंपूर्ण पक्षत्वं तत्र तत्र न पाक्षिकप्रतिक्रमण । यथा दशम्यां, किंच श्रीकालिकाचार्यकथायां शतगाथाप्रमाणायां श्रीभावदेवसूरिकृतायां पक्षोपवासपारणे साधूनां अष्ट-15 मोत्सरपारणस्य प्रोकत्वात् पाक्षिक पर्व पञ्चदश्यां एव आगतं, तथाहि 8 ॥ 42 ॥ "मम अंतेउरी पक्खोववासपारणए जो। साइणं फासहं भसं. होही उत्तरवारणे ॥ 81 ॥ एवं पर्व चउत्थीए, कयंत कालगसूरिणा । एअं पजोसवणाकरपं, सबसंघेण मनि ॥ 82 ॥ साहू पूआरओ लोओ, जाजो तप्पभिई तओ । साहू
Page #90
--------------------------------------------------------------------------
________________ सामा0 8 पूआ तओ नाम, पयट्टो तत्थ ऊसको " ॥ 83 ॥ इति । पुनः 'नयरम्मि धरावासे' इत्यादि कालिकाचार्यकथायां षट्प वाशत्प्रभाणगाथायां अङ्काष्टयक्ष 1389 वर्षे श्रीधर्मप्रभसूरिकृतायां ; तथाहि "आयरेणा बिहु पजो-सविग यो नियो मगर उठी । भय ! अथुगाहिर है, जं महे अंतेउरीणं तु ॥ 42 ॥ "पक्खोववा सपारण-दिवसभि भत्तमेसणासुद्धं । साहूणुत्तरपारण-दिवसंमि भविस्सए बहुअं ॥ 43 ॥ " इति ॥ ननु - यदि पञ्चदश्यां पाक्षिकप्रतिक्रमणं आसीत्, तदा कथं साम्प्रतं चतुर्दश्यां विधीयते ? उच्यते - श्रीकालिकाचार्यैः आचीर्णत्वात् यदुक्तं ठाणावृत्तौ श्रीहेमाचार्यगुरुश्रीदेवचन्द्रसूरिभिः । तथाहि " एवं च कारणे णं कालगायरिएहिं चउत्थीए पजोसवणं पवत्तिअं, समत्थसंघेण य अणुमन्निअं, तबसेण य पक्खिअईणि चौदसीए आयरियाणि, अन्नहा आगमुत्ताणि पुष्णिमाएऽत्ति । " एवं श्रीकालिकाचार्यकथायां अतिजीर्णायां 369 श्लोकमितायां अपि उक्त तथाहि " राहणा भणिअं - जै एवं तो चउत्थीए भवतु, सूरिहिं भणिअं एवं हौ नत्थि अणत्थो सो भणिअमागमे "आयरेणा वि पज्जोसविअ " मिति तओ हरिसवसुफुल्ललोअणेणं जंपिअं राइणा भयवं ! महापसाओ महंतो अम्हाणमशुग्गहो जओ मम अंतेउरिआणं पक्खोववासपारणए साहूणं उत्तरपारणयं भविस्सइ, तओ गिहे गंतूण समाइडिबाओ अंतेरिआओ तुम्हाण ममावसाए उववासो होही पारणेअ साहूणं उत्तरपारणयं भविस्सर, ता तत्थ अहा पवतेहिं भत्तपाणेहिं साहुणो पडिलामेह, जओ भणिअमागमे - "पहसंतगिलाणंमि a, आगमगहणे अ लोअकरणे अ । उत्तर 85
Page #91
--------------------------------------------------------------------------
________________ सामाचा- रीशत- कम् । ॥ 43 ॥ पारणगंमि a, दाणं च बहूफलं भ्न्निअण्॥ 1 ॥ " पल्लोसवणाए अट्ठमं ति काऊण पडिवए उत्तरपारणं भवै, तं च दट्टणं पूर्व पाक्षितमि दिणे लोगो वि साहूणं तहेव पूअं काउमादत्तो, तप्पभिई मरहट्टविसए समणपूआ लओ नाम छणो पवत्तो, एवं च, कमतिक कारणेणं कालगायरिएहिं चउत्थीए पजोसवर्ण पवत्ति समत्तसंघेण अ अणुमन्नि तवसेण पक्खिआईणि वि चउद्दसिएशमण पंचदआयरिआणि अन्नहा आगमुत्ताणि पुणिमाएत्ति, अयं आलापक:-श्रीमदणहिल्लपत्तने पिपलियाखरतरभाण्डागारान्तर्वति- श्याम् आश्रीकालिकाचार्यकथाप्रतितो लिखितोऽस्ति, तत्प्रतिप्रान्ते च पुनः इदमपि लिखितमस्ति-"यथा श्रीखरतरगच्छे श्रीजिन- सीत् इति चन्द्रसूरिपट्टे श्रीअभयदेवसूरिहेतोः साधुजयसिंहेन श्रीकल्पपुस्तिका लिखापिता' इत्यादि । अस्यां ठाणावृत्ती श्रीकालिका- विचारः चार्यकथायां च आगमोक्तानि पाक्षिकादीनि पूर्णिमायां प्रोक्तानि । पुनः श्रीजीवानुशासनवृत्तौ, 1106 वर्षे श्रीदेवसूरिभिः कृतायां श्रीनेमिचन्द्रसूरिशोधितायां तृतीयाधिकारे (21 पत्रे ); तथाहि अन्यच्च-पूज्या इहाथै बदन्ति, यदा सांवत्सरिक पञ्चम्यां आसीत तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभवन् , साम्प्रतं चतुर्थ्यां पर्युषणा, ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते इति । ननु-तपागच्छीयसूरिभिः अपि स्वकृतग्रन्थे काऽपि पाक्षिकादीनि आगमोक्तानि प्रतिपादितानि सन्ति न या? उच्यते-प्रतिपादितानि सन्ति, कथं ? तपागच्छीय-श्रीकुलमण्डनसुरिविरचितविचारामृतसङ्गाहे (24 पत्रे ) तथैव दर्शितत्वात् , तथाहि D ॥ 43 ॥ एवं च कारणेणं कालगायरिएहिं चउत्थीए पजोसवणं पवत्ति सम्मत्तसंघेण य अणुमन्नि, तबसेण य पक्खिया ईणि चउद्दसिए आयरिआणि अन्नहा आगमुत्ताणि पुषिणमाएऽत्ति", ठाणावृत्तौ श्रीदेवचन्द्ररिकृतायाम् । 86
Page #92
--------------------------------------------------------------------------
________________ इह व्यवहारचूर्ण्यादौ चतुर्दश्याः साक्षात् पाक्षिकत्वे दृश्यमाने पूर्णिमायाश्च कास्पि आगमे साक्षाद् अदृश्यमानेऽपि ग्रन्धकृता आगमोक्तानि पूर्णिमायां इति यदुक्तं तन्न ज्ञायते केनाऽपि अभिप्रायेण सम्प्रदायेन वा इति, परं एतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववद् आचरित लक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीनि अपि प्रमाणीकृतानि एव सन्तीति ॥ " पुनस्तपागच्छीयश्रीरत्नशेखरसूरिभिः स्वकृतश्राद्धविधिकौमुद्यां अपि पञ्चधा प्रतिक्रमणस्य स्थानानि दर्शयद्भिः पाक्षिकप्रतिक्रमणं पक्षान्ते प्रोक्तं ( 410 पत्रे ), तथाहि तच्च प्रतिक्रमणं पञ्चभेदं दैवसिकं 1 रात्रिकं 2 पाक्षिकं 3 चातुर्मासिकं 4 सांवत्सरिकं 5 चेति एतेषां काल उत्सर्गेण । एवमुक्त:- "अद्धनिवुड्डे बिंबे सुतं कति गीअत्था । इयवयण पमाणेणं देवसिआवस्सए कालो ॥ 1 ॥ " रात्रिकस्य एवं "आवस्तयस्स समए, निद्दामुद्दे चयंति आयरिया । तह तं कुणंति जह दिसि पडिलेहाणंतरं सूरो ॥ 2 ॥ " अपवादस्तु देवसिकं दिवसतृतीयप्रहरादनु अर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ तु मध्याह्लादारभ्य अर्द्धरात्रं यावत् इत्युक्तं, रात्रिकं अर्द्धरात्रादारभ्य मध्याहं यावत् । उक्तं च-" उघाडा पोरसिं जाव, राइ अवस्सयचुण्णीए चैव । ववहाराभिप्पाया, भणति पुण जाव पुरिमनुं ॥ 3 ॥ पाक्षिक 1 चातुर्मासिक 2 सांवत्सरिकाणि 3 तु पक्षायन्ते च स्युः", इत्यादि । ॥ इति पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदिति विचारः ॥ 8 ॥ ननु - आत्मगच्छीय साधुप्रमुखाणां कसेलकेन वर्णान्तरप्राप्तस्य पानीयस्य ग्रहणे प्रवृत्तिः भूयसी दृश्यते सा किं सिद्धान्तादिमूला 1, किं वा स्वगच्छपरम्परायाता ? उच्यते-सिद्धान्तादिमूला एच, कथमित्याह श्रीकल्पसूत्रवृचौ सन्देहवि 87
Page #93
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 44 ॥ पौषध्यां ( 144 पत्रे ) श्रीजिनप्रभसूरिभिः 'सुद्धविअडत्ति, शुद्ध विकटं उष्णोदकं 1 वर्णान्तरादिप्राप्तं शुद्धजलं 2 चेति, वर्णान्तरादिप्राप्तजलस्य ग्राह्यत्वेन उक्तत्वात् । न च वाच्यं श्रीजिनप्रभसूरिभिः कस्य ग्रन्थस्य सम्मत्या व्याख्येयं व्यधायीति । श्रीकुलमण्डनसूरिकृतायां श्रीकल्पसूत्रावचूण तथैव व्याख्यानात्, तथाहि- "वासावासं पज्जोसविअस्स अट्ठमभत्तिअस्स भिक्खुस्थ कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा - आयामे वा 1 सोवीरे वा 2 सुद्धविअडे वा 3 / अत्र 'suddhaviaDa'tti, शुद्धविकटं उष्णोदकं 1 वर्णान्तरादिप्राप्तं शुद्धजलं 2 चेत्यादि ॥ 1 ॥ एवमेव श्रीयति दिनचर्या सूत्रवृत्योरपि ( 65 पत्रे ) / तथाहि " गिव्हिज आरनाएं आंबिलधोवणतिदंड उकलिअं । वण्णंतराइपत्तं, फासुअसलिलंपि तदभावे ॥ 102 ॥ व्याख्या-पि ण्डग्रहणसमये साधुः आरनाल-अवश्रावणं गृह्णीयात् 1 आम्मिलं काञ्जिकं 2 तन्दुलादिधावनजलं 3 त्रिदण्डोत्कलितं उष्णोदकं 4 वर्णान्तरादिप्राप्तं अन्यत् प्रासुकजलमपि 5 गृह्णीयादिति योगः परं तदभावे-तस्य उष्णोदकस्याऽप्राप्तौ यदाहुः, -" उस्सेइम 1 संसेइम 2 तंदुल 3 तिल 4 तुस 5 जबोदगा 6 'ऽयामं 7 / सोवीर 8 सुद्धविअर्ड 9 अंबड 10 अंबा - डय 11 कवि 12 ॥ 1 ॥ माडलिंग 13 दक्खा 14 दाडिम 15 खजूर 16 नालियर 17 कयर 18 वयरफलं 19 / आमलयं 20 चिंचापाणगाई 21 पढमंग भणिआई ॥ 2 ॥ पुनः श्रीआचाराङ्गवृत्तौ शस्त्रपरिज्ञाऽध्ययने तृतीयोदेश के ( 42 पत्रे ), तथाहि- अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापश्यं वर्णादिभिः तत् अचितं साधुपरिभोगाय कल्पते इति ॥ 3 ॥ एवं प्रवचन 88 कसेल्लक पासुक पानीया धिकारः 9 ॥ 44 ॥
Page #94
--------------------------------------------------------------------------
________________ . BARSHANGA सारोद्धारसूत्रवृत्त्योः षट्त्रिंशदुत्तरशततमद्वारे ( 255 पत्रे ) स्वकायपरकायशस्त्रोपहतं प्रासुकं जलं साधूनां ग्रहणोचित प्रत्यपादि, तथाहि "उसिणोदगं तिदंड-कलिअं फासुअजलं च जै कप्पी नवरि गिलाणाइकए, पहरतिगोवरिवि धरिम ॥ 881 / / जायै सचित्तया से, गिम्हम्मि पहरपंचगस्सुवरि । / चौपहरुवार ससिरे, वासासु पुणो तिपहरुवरि ॥ 882 ॥ त्रिभिदण्डैः-उत्कालैः उत्कलितं-आवृत्तं यदुष्णोदकं, तथा यत् प्रासुकं-स्वकायपरकायशस्त्रोपहतत्वेनाऽचित्तीभूतं जलं तदेव यतीनां कल्प्य-ग्रहीतुं उचितं, इह किल प्रथमे दण्डे जायमाने कश्चित् परिणमति कश्चिन्न इति मिश्रः 1, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते 2, तृतीये तु सर्वोऽपि अपकायोऽचित्ती भवतीति दण्डत्रयग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादव पुनः कालातिक्रान्तदोषसम्भवेन उपभोगानहत्वात् न धारणीयं, नवरं केवलं ग्लानादिकृते ग्लानवृद्धानां अर्थाय प्रहरत्रिकादपि UI dhrtvyN,-॥881|| 'जायई' इत्यादि गाहा । जायते भवति सचित्तता 'सेऽत्ति, तस्य उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपञ्चकस्योपरि-प्रहरपञ्चकादर्दू कालस्याऽतिरूक्षत्वात् चिरेण एवं जीवसंसक्किसद्भावात् , तथा शिशिरे-शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्व सचित्तता भवति, "वर्षासु" वर्षाकाले पुनः कालस्याऽतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूद्ध सचित्तीभवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयः-सर्जिकादिकं क्षेप्तव्यं, येन भूयः सचित्तं न भवतीति ॥ 882 ॥ इति ॥ 4 ॥ 89
Page #95
--------------------------------------------------------------------------
________________ saamaacaariishtkm| 9 punarapi सुविहितसाधूनां पानीयत्रिकग्रहणे कपायद्रव्यमिश्रितपानीयस्य ग्रहीतुं कल्पत्वेन उक्तत्वात् , तथाहि kasellaka"annajalaM 1 उण्हं वा 2 कसायदधेहिं मीसिअं वावि कप्पइ जईण नस्, सुविहिअ कप्पडिआणं च ॥ 2 ॥ " इति । पासुक्॥ 5 ॥ पुनः वर्णगन्धरसस्पर्शः परिणतं पानीयं प्रासुकं संयतो गृह्णीयाद् इति विधिवादेनाऽपि प्रोक्तत्वात् , तथाहि pAnIyA"vaNyArasa-गंधएणं, परिणयं फरसेण वा । अजीवं फासु नच्चा, पडिगाहेज स्ण्जे॥1॥" इति ॥ 6 ॥ धिकारः ननु-वर्णान्तरप्राशपानीयं साधूनां योग्यं च सम्मत्या दर्शितं तत्तथैव, परं कैः द्रव्यः केन च विधिना ग्रासुकं तत् स्यात्, केषु च ग्रन्थेषु प्रोक्तम् ? इत्याह-श्रीबृहत्कल्पभाष्ये; तथाहि "वण्णरसगंधफासा, जह दवे जम्मि उक्कडा hu~ti । तह तह चिरं न चिट्ठइ, असुभेसु सुभेसु कालेणं ॥ 1 ॥ " व्याख्या यस्मिन् द्रव्ये यथा वर्णरसगन्धस्पर्शा उत्कटा-उत्कटतरा भवन्ति, तथा तथा तेन तेन द्रव्येण सह मिश्रितं उदक चिरं न तिष्ठति, क्षिप्रं-क्षिप्रतरं परिणमति, किं अविशे पेण? न इत्याह-येऽशुभा वर्णादय उत्कटाः तेषु एव क्षिप्रं परिणमति, ये तु शुभा वर्णादयः तेषु उत्कटेषु कालेन परिणमते चिरादित्यर्थः, अत्रैव निदर्शनमाह-"जो चंदणे कटुरसो, संसहजलेण दूसणा जाओ। सो खलु दगस्स सत्यं, फासो उ उबग्गहं कुणै । / 1 ॥ " व्याख्या-इह तन्दुलोदकं चन्दनेन काऽपि । मिश्रितं तत्र चन्दनस्य यः कटुको रसः स तन्दुलोदकस्य शस्त्रं, परं यः स्पर्शः शीतलः स जलस्योपग्रहं करोति इति ॥ 45 ॥ कृत्वाऽचिरेण तत्परिणमति, एवं संसृष्टजलस्यापि या दूषणा आम्लरसता सा उदकस्य शस्त्रं, स्पर्शस्तु शीतलत्वाद् उपनहकारी अतः चिरेण परिणमति, इति । * चिरं न विमा वर्णादयः तेषु उत्कटेप का मासो उ उवग्गहं कुणै ! स्पर्शः शीतलः स जलस्योपालवाद उपन ** गो * *
Page #96
--------------------------------------------------------------------------
________________ / पुनः निशीथभाष्यचूर्णियथा-'phAsuamudagaM'ti जं वुत्तं तस्स इमा बक्खा-"तुवरे फले अ पत्ते रुक्खसिलो तुप्प्म्ह्न्नार्|" दादि । सुकरदो रुक्खसद्दे संबद्धो तुत्ररः-वृक्षः, सो अ समूलपत्तपुप्फफलो जम्मि उदगे पडिओ तेण परिणा-81 मिअं घिप्पइ, अबा तुबरफला हरीतक्यादयः तुबरपत्राः पलाशपत्रादयः 'rukkha'tti-रुक्खकोटरे कटुफलपत्तपरिणा। मिअं धिप्पइ सिलसि, क्वचिच्छिलायां अनन्तरं रुक्खछल्ली कुट्टिआ तम्मि जे संठिअं उदगं तं परिणामि धिप्पइ जत्थ वा सिलाए तुप्परिणामिअं उदगं तं धिप्पइ, "तुप्पो" पुण मयगकलेवरवसा भण्णइ, "maddaNAiK" हस्त्यादिमर्पित |आदिसद्दो हस्त्यादिकमर्दने इत्यादि । एवं पिण्डनियुक्तिवृत्त्योरपि । तथाहि "दबओ परिणओ तिल्लतूबराईहिं दवेहिं । " बिभीतकादिकषायद्रव्यैः अपि मिश्रोदकानि वर्णा(दी)नि परिणतानि प्रासुकानि, अत्र आदिशब्दाद् यथासम्भवं वणादिपरिणामहेतुनि गोमयरक्षादिद्रव्याणि सर्वाणि ज्ञेयानि, / पुनः ओघनियुक्ती (131 पत्रे), तथाहि। "सीउपहखारखत्ते, अग्गी लोणूसांविले नेहे । वकंतजोणिएपां, यओयणं तेणिम हौति ॥ 346 ॥ एतद्धतिः-"सीउपहा"-पसिद्धा, "खारों"-तिलकरीरखाराई, खत्तं-उक्करडिआ कयवरो, अग्गीलोणा पसिद्धाओ सो |पंसुखारदलं, अंबिलं-सोवीराई, 'नेहो'-तिल्लघयवसाई, एएहिं जो परिणओ' इति । पुनः निशीथभाष्ये यथा "सीएअरफासु चहा, दवे संसट्टमीसग खितं । काले पोरसि परओ, वण्णाई परिणयं भावे॥1॥" इति, एवं कसेल्ल ..
Page #97
--------------------------------------------------------------------------
________________ मचा शत नम् । 46 ॥ कपानीयं प्रासुकत्वेन तपागच्छेशहीर विजयसूरि-प्रसादी कृतप्रभतरसमुच्चये तच्छिष्य paM0 कीर्त्तिविजय गणिसमुच्चिते paM0 जगमालगणिकृतत्रयोदशप्रश्नेऽपि ( 36 पत्रे ) प्रोक्तं, तथाहि वर्णान्तरप्राप्तं कसेलकनीरं प्रासुकं भवति न वा ? तत्रोत्तरं वर्णान्तरप्राप्तं कसंलकनीरं प्रासुकं भवति परं आत्मीयवृद्धैः अनाचीर्ण इति ज्ञेयं, एवं पुनस्तत्रैव ग्रन्थे द्वीपचन्दरसङ्घकृत 15 प्रश्नेऽपि ( 84 पत्रे ); तथाहि मतान्तरीयस्य कदा। चिदुपवासादिप्रत्याख्यानं कार्यते, तत्र 'पाणस्से' त्युच्चारणमाश्रित्य किं विधेयं ?, यतस्तस्य कसेल्लकादिपानीयपाने कथं तत्पालनं भवतीति । तत्रोत्तरम् - अत्र मतान्तरीयस्य प्रत्याख्यान करणे 'पाणस्से' त्युचारणे स यदि कसेल्लकादिपानीयं पिवति तदा प्रत्याख्यानभङ्गो ज्ञातो नाति, यमः कसेशक पिराजी प्राकं भवति, परं आत्मनां आचरणा नाऽस्तीति नो गृह्यते इति । ननु-त्रिविधाहारप्रत्याख्याने कसेल्लकस्य स्वादिमत्वात् कथं न प्रत्याख्यान भङ्गः 1, उपवासप्रत्याख्याने च कथं न द्रव्यद्रयापत्तिर्भवेद् ? उच्यते- कसेल्लकस्वादो हि तथा नीरेण समं तदात्मना परिणतो यथा न नीरात्पृथग्भूतो ज्ञायते, अतो न प्रत्याख्यानभङ्गो नाऽपि च द्रव्यद्वयापत्तिः, एवं येषां सम्प्रदाये त्रिफलापानीयं पीयमानमस्ति तैरपि यद्यपि हरीतकी बिभीतके स्वादिमे आमलकाश्च अशने, तथापि तमिश्रितोदकपानेन त्रिविधाहारप्रत्याख्यानभङ्गो मन्यते, नापि उपवासप्रत्याख्याने द्रव्यत्रयगणना, अन्यथा प्रत्याख्यानभङ्गः सम्पद्येत इति ॥ ननु - पूर्वमुष्णोदकाभावे वर्णान्तरप्राद्यपानीयग्रहणं उपदिष्टं, साम्प्रतं तु वर्णान्तरप्राप्तमेव प्रासुकोदकं गृह्यते तत्कि - मिति ? उच्यते - नाऽस्माभिः एकान्तेन कसेलकप्रासुकपानीयमेव गृह्यते, किन्तु उष्णोदकमपि गृह्यते, परं साम्प्रतं g 2 कसेल्लक पासुकपानीया धिकारः 9 ॥ 46 ॥
Page #98
--------------------------------------------------------------------------
________________ श्राद्धाः प्राय उष्णोदकं न पिबन्ति, तत्रापि त्रिदण्डोत्कलितमेव कल्पते, नाऽन्यथा, तादृशं तु प्रायशो दुर्लभ साधूनुद्दिश्य क्रियमाणं तु आधाकर्मदोषभाऊ भवति, शति च तद्वियोरपि दातृहीत्रोः अहिताय अल्पायुष्याय च भवति, कसेलकप्राकनीरं तु आत्मनां गच्छे श्राद्धा विशेषतः श्राद्धिकाश्च पिवन्ति, तैस्तु तत् स्वार्थ क्रियमाणमस्ति, तम्मध्ये साधुभिरपि यतनया गृह्यमाणं न दोषाय स्यात्, ततः सिद्धान्तमूलत्वेन गच्छपरम्परया च कसेलका सुकपानीयं गृह्यते इति ॥ 9 ॥ ॥ इति कसेलकपानीयविचारः ( अधिकारः ) ॥ 9 ॥ ननु - श्रीखरतरगच्छीयाः श्राद्धा आचाम्ले द्रव्यद्वयं गृह्णन्ति, नाऽधिकं तत्किम् ? उच्यते - श्रीमजिनवल्लभ सूरिशिष्यश्रीजिनदत्तसूरिभिः सन्देह दोलावलीसूत्रे ( 116 पत्रे ) द्रव्यद्वयस्य एव प्रतिपादितत्वात् तथाहि "गणि इह विहि आयं बिलस कप्पंति दुनि दबाई । एगं समुचिअमन्नं, बीअं पुण फासुअं नीरं ॥ 104 ॥ " इति ॥ अत्र उचितं अपि नीरमेव, न तु काञ्जिका 1 अवस्रवण 2 तक्रे 3 क्षुरसादीनि 4 तेषां हि पानकाहारत्वेऽपि शुद्धय" हेतुत्वेन आचमनादिकार्यस्य अनर्हत्वात्, अत एव प्रत्याख्यानचूर्णावपि जलमेव उक्तं । तथाहि "जावइअं स्वजुज्जर, तावइअं भायणे गहेऊणं । जलबिब्बुर्ड काउं, भुत्त एस इत्थ विही ॥ 1 ॥ एवं द्रव्यद्वयातिरिक्तद्रव्यनिषेधः श्रीजिनपति सूरिभिरपि सामाचारीमध्ये 25 लिखितः ॥ 1 ॥ tathAhi"AyaMbile पप्पड 1 घुग्घरिआ 2 वेढमिआ 3 इडुरिआ 4 तकाइ 5 निसेहो ति ॥ 2 ॥ पुनः जीर्ण पुस्तकेषु अपि आचाम्ल - प्रत्याख्यानपाठे-"सूरे उग्गए पुरिमनुं पञ्चक्खामि तिविहं चउविहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं 93
Page #99
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 47 ॥ | सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवय णेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं आयंबिलं पञ्चक्खामि अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्त्तिविवेगेणं हित्यसंसणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं एकासणं पञ्चक्खामि तिविहंपि आहारं" इत्यादि, दबविसए सबनिअमा अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सबसमाहिबत्तियागारेणं वोसिरामि" अयं पाठः श्रीजेसलमेरुभाण्डागारे saM0 1215 लिखितपुस्तिकायां अस्ति ॥ 3 ॥ - मूलग्रन्थे कास्पि व्यद्वयं प्रतिपादितं अस्ति ? उच्यते - महानिशीथसूत्रे तच्चूर्णे च "दोहिं दबेहिं आयंबिलेहिं" ॥ 4 ॥ एवं श्री आवश्यक बृहद्वृत्तौ तथाहि-- "एवं जहसे मज्झिमे उक्क सेचि जयंवि दयुगेण सबत्थ भणिअ" / पुनः अत्राऽर्थे सूक्ष्मधिया श्रीहरिभद्रसूरिकृतावश्यक बृहद्वृत्तिः विचारणीया, तत्पाठस्तु ( 855 पत्रे ) अयम् " एत्थ आयंबिलं च भवति आयंबिलपारगं च तत्थोदणे आयंबिलं आयंबिलपारगं च आयंबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणिआउ कुडंतो पी N पिहुगा पिट्ठपोवलियाओ रालगा मंडगादि कुम्मासा पुर्व पाणिएण कड्डिअंति, पच्छा उखलीए पीसंति, ते तिविहा-सहा मज्झिमा थूला, एते आयंबिलं आयंबिलपाजग्गाणि पुण जे तस्म तुसमीसा कणिआउ कंकडुगा य एवमादि, सतुआ जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजिया पिचुगाला य जाव भुंजिजा जे अ जंतएण ण तीरंति पीसितुं, तस्सेव गिद्दारे कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि तं तिविहं पि आयंबिलं तिविहं उक्कोसं 1 मज्झिमं 2 जहणणं 3 च दवओ कलमसालिकूरो उक्कोसं अं वा जरस पत्थं रुञ्चै वा रालगो सामागो वा जहण्णो, सेसा मज्झिमा, जो सो कलमसालिकूरो सो रसं पडुच्च तिविधो । 94 आचाम्ले द्रव्यद्वय ग्रहणाधिकारः 10 ॥ 47 ॥
Page #100
--------------------------------------------------------------------------
________________ उक्कोसं तं चैव तिविधं पि आयंबिलं णिज्जरागुणं पडुच्च तिविधं उक्कोसो णिज्जरागुणो, मज्झिमो जहण्णोत्ति, कलमसालिकूरो दबतो उक्कोसं, दबं चउत्थर सिएण समुद्दिसति, रसओ वि उक्कीसं tassaccaeNa'vi आयामेण उक्कोसं रसओ, गुणतो जहणं थोवा णिज्जरति भणितं भवति, सो चेव कलमोदणो जदा अन्नेहिं आयामेहिं तदा दबतो उक्कोसो, रसतो मज्झिमो, गुणतो वि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दबतो उक्कोसं रसतो जहणं, गुणओ मज्झिमं चेव, जेण दबओ उक्कोसं न रसओ, इआणि जे मज्झिमा ते चाउलोदणा तेन दवओ मज्झिमा आयंविलेण रसओ उक्कोसा गुणओ मज्झिमा तहेव च हो साओ जहवणं, गुणओ मज्झं, मज्झिमं दवंति काऊणं, रालगतणकूरा दवओ जहणं, आयंबिलेण रसओ उक्कोर्स, गुणओ मज्झं ते चेव आयामेण दवओ जहणणं, रसओ मज्झं, गुणओ मज्झं, ते चेव उण्होदएण दवओ जणं, रसओ जहणं, गुणओ उक्कोसं बहुणिजरति भणितं होति, अहवा डक्कोसे तिष्णि विभासा-उक्कोसौकोसं उक्कोसमज्झिमं उक्कोसजहणं कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितवं ॥ 5 ॥ एवं श्रीहरिभद्रसूरिकृतश्रावकधर्मप्रज्ञप्तिवृत्तौ अपि एतादृश एव पाटोऽस्ति ॥ 6 ॥ तथा-द्वाविंशत्यभ्यधिकै-कादशवत्सरशतैस्तु विक्रमतः । अकृतैनां नमिसाधुः, शिष्यः श्रीशालिसूरीणाम् ॥ 1 ॥ इति प्रशस्तिसद्भावेन 1122 वर्षे नमिसाधुकृतपडावश्यकवृत्ती विशेषशे यथा विशेषस्तु कलमशालिचतुर्धर सकाद्युत्कृष्टः शेषकूरः चतुर्थरसकादिश्च मध्यमः उष्णोदकादिश्च जघन्यो गुणतश्च बह्वी निर्जरा उत्कृष्टे मध्यमा मध्यमेऽल्पा च जघन्ये चेति, एवं च स्थिते कलमशालिकूरः कलमशालिकञ्जिकेन उत्कृष्टः, उत्कृष्टेन यदा भुज्यते तदा जघन्या - निर्जरा अल्पे 95
Page #101
--------------------------------------------------------------------------
________________ 10 सामाचा त्यर्थः, तथा उत्कृष्टं द्रव्यं जघन्यरसेन भुज्यते, तदा मध्यमोना गुण इत्यादिकायमा इखि, अयमों द्रव्य- आचाम्ले रीशत- कारसयोःद्वयोः उत्कृष्टत्वे जघन्या निर्जरा एकैकोत्कृष्टत्वे मध्यमा द्वयोर्जघन्यत्वे उत्कृष्टा निर्जरा इति, अपि चात्र सर्वेष्वपि द्रव्यय । पूर्वोत्तषु भङ्गाकेषु जघन्य 1 मध्यमो 2स्कृष्टरूपेषु 3 शालिप्रभृतीनां अन्नानां मध्यादेकतरत् अन्नं, अथ च काञ्जिकप-8 ग्रहणाभृतीनां नीराणां च मध्यात् एकतरन्नीरं आचाम्लमध्ये ग्राह्यत्वेन प्रोक्तं, परं न कुत्राऽपि एवंरूपो भङ्गको लिखितो, धिकारः 148 ॥ यदुत-एकस्मिन् .आचाम्ले शालिमभृत्यन्नानां मध्यात् अन्नद्वयं तत्रयं वा अथ च काञ्जिकप्रभृतिनीरमध्यात् नीरद्वयं तत्रयं वा ग्राह्यमिति ॥ 7 ॥ ननु द्रव्यद्वयस्य एव ग्रहणे नियमिते कथं दन्तशोधनं विना मुखशुद्धिः?-तत्राऽर्थे सन्देहदो-18 लावली गाथा ( 117 पत्रे) यथा। जो पुण सिलिआई विणा, मुहसुद्धिं काउमित्थमसमत्थो । सो कडुअकसायरसं, सिलिअंगिण्हइ न से भंगो ॥ 106 ॥ अनाहार्त्वात्॥8॥ यदुक्तं-निवाईणं' गाहा, अतो बहुनिर्जराहेतुत्वेन उत्कृष्टाऽऽचाम्ले द्रव्यद्वयग्रहणं युक्त, पुनः अत्रार्थे वृद्ध परंपरागतसामाचार्येव प्रमाणं, किमेतत्प्रामाण्यात् निर्विकृतिकाऽऽचाम्लोपवासादिषु सचित्तनियममेव न कुर्वन्ति श्राद्धाः किच उपवासे एकमेव द्रव्यं न गृह्णन्ति, ततो यथा सूत्राक्षरादर्शनेऽपि अत्र अवश्यतया सचित्तनियमः क्रियते, एवं व्यधिकद्रव्यनियमोऽपि इति सन्देहदोलावलिबृहद्वृत्तिवचनप्रामाण्यात् वृद्धपरम्परागतसामाचार्या उत्कृष्टाऽऽचाम्लत्वेन द्रव्यद्वयमेव ॥ 48 ॥ आचाम्ले गृह्यते, ततो यद्भगवत्केवलिभाषितं तत्प्रमाणं नाबाऽस्माकं कोऽप्यभिनिवेशः इति ॥ ॥ इति आचाम्ले द्र्व्य्द्व्य्ग्र्ह्न्नाधिकार्ः॥10॥
Page #102
--------------------------------------------------------------------------
________________ सामा09 ननु - केचिद्वदन्ति अपक्कदुग्धेन समं द्विदलभक्षणं अभक्ष्यदोषभाक्, तत् किम् ? उच्यते- न चैतत् सङ्गतिमङ्गति, क्वाऽपि तद्दोषस्यानुक्तत्वाद् इति, आह परः, उच्यते ननु-भो ! "आमगोरससम्पृक्त- द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात् तानि विवर्जयेत् ॥ 71 ॥ ", इति श्रीहेमाचार्यकृतश्रीयोगशास्त्र ( 171 पत्रे ) वचनप्रामाण्याद् आमगोरससम्पृक्तद्विदले सूक्ष्मजन्तूत्पत्तिसद्भावेन तद्वजनस्य सुतरां प्रोक्कत्वात् तद्दृष्टता एव समागता । न च वाच्यं गोरसशब्देन दधितके । परं दुग्धं न 1, उच्यते-श्रीमाचाः गोरसशब्देनाऽभिधानचिन्तामणी ( 167 पत्रे ) दधि 1 दुग्ध 2 घोल 3 रूपार्थत्रयस्य प्रोक्तत्वात्, तथाहि - "दुग्धं तु सोमजं, गोरसः क्षीरमूधस्थं, स्तन्यं पुंसवनं पयः ॥ 68 ॥ 1 तथा ( 168 पत्रे ) "क्षीरजं दधि गोरसश्च 2" पुनः ( 169 पत्रे ) " दण्डाहते कालशेय- घोलारिष्टानि गोरसः रसायनं 3" इति । तत आमगोरसेन समं द्विदलभक्षणे स्पष्टं अभक्ष्यदोषः ?, सत्यं, यद्यपि आमगोरसशब्देन अपक्कदुग्धमपि समायातं, परं द्विदलदोषाधिकारे आमगोरसशब्दस्य प्रवृत्तिः अनुत्कालितदधितकयोः एव विषये तयोः द्वयोः एव ग्रन्थादौ व्याख्यातत्वाद्, यदुक्तं "श्रीतपागण सरोजर विश्रीदेवसुन्दरगणेन्द्रविनेयः, श्राद्धवर्गविहिताग्रहतः श्रीसोमसुन्दरगुरुः कुरुतेऽदः ॥ 1 ॥ " इति प्रन्धादौ सद्भावेन तपागच्छनायक श्री सोमसुन्दर सूरिभिः श्रीयोगशास्त्रबालावबोधे; तथाहि "आमगोरससंपृक्तं द्विद N पुष्पितौदनम् । दध्यहर्द्वितयातीतं क्वथितानं विवर्जयेत्" ॥ 7 ॥ 97
Page #103
--------------------------------------------------------------------------
________________ रीशत सामाषा-18 व्याख्या-"आम गोरस-अणऊकाल्या दूध दही छातिमाह मिल्थी विदल कठउल अने वासीकटूउल अने आदि सगरप्रमु शब्द लगे फूल्यो जे रान्थ्यो उदन 1 ढुंढणादिक 2 तथा विदिहडो-सोल पहुर अपहरा दहीमाहि3 अनई वासीयकठउलादिक खाणां द्विकम् । कुहिआ अन्न 4 एतलां सवि हि माहि दृष्टा केवलज्ञानीय सूक्ष्मजीव उपजता दीठा, ते भणी ए सगला ही श्रावके वर्जिवा दलत्वा इति |"अत्रार्थे योगशास्त्रावचूर्णिरपि विलोकनीया, "तत्राऽऽमगोरसशब्देन अनुत्कालितदधि-तक्रवस्तुदयस्य एव व्याख्या- धिकारः ॥ 49 ॥ नात्", तथा विहाय एक कंचिद् गच्छ, अन्येषु गच्छेषु आमदुग्धमध्ये द्विदलग्रहणनिषेधो नाऽस्ति, प्रत्युत प्रवृत्तिः वर्तते, अथ वाऽपि अन्धेऽपक्कदुग्धमध्ये द्विदलनिषेधःप्रोक्तो भवेत् , तदा स ग्रन्थो विचार्येत, परं स ग्रन्थो नास्तीति सम्भाव्यते इति ॥ ॥ इति अपक्कदुग्धमध्ये द्विद्ल्ग्र्ह्न्नाधिकार्ः॥ 11 ॥ / ननु-आत्मनां गच्छे मुद्रादीनामिव सङ्गारादीनामपि द्विदलत्वं गण्यते, केषांचिद्गच्छे तु न इति, तत्र को विचारः उच्यते,-श्रीजिनदत्तसूरियुगप्रधानः उत्सूत्रपदोद्धट्टने सङ्गरादीनां द्विदलत्वे अमन्यमाने उत्सूत्रस्य प्ररूपितत्वं उक्तमस्ति, तथाहि-12 __ "कंडुअसंगरियाओ न hu~ti घिदलंति विरूहगाऽणतं इति उत्सूत्र", ॥ 1 ॥ एवमेव श्रीजिनप्रभसूरिभिः विधिप्रपायां । सम्यक्त्वारोपणविधौ प्रत्यपादि, तथाहिसंगरफलिआमुग्गमौठमासमसूरकलायचणयचवलवलकुलस्थमिस्थिआ, कंडुअगोआरमाई विदलाई गोरसण सह न ॥ 49 ॥ जिमेअबाई एएसिं राइत्तिन काय" इति ॥ 2 ॥ इत्यमेव चैत्यवन्दनकुलकेऽपि, (97 पत्रे) तथा हि 98 क
Page #104
--------------------------------------------------------------------------
________________ "स्ण्ग्र्फ्लिमुग्ग्मुह्द्द्मास्क्ण्द्दूअप्मुक्ख्बिद्लाई। सह गोरसेण न जिमेए य रायत्ति न करे ॥ 18 ॥ जम्मि य पीलिजते, मणय पि न नेहनिगमो ह्जा। दुन्निअदलाइ दीसंति मित्थिगाईण जह लोए ॥ 19 ॥ " ॥ 3 / / एवं श्रीजिनपतिसूरिभिरपि निजसामाचारीग्रन्थे 8 प्रत्यपादि, तथाहि-"संगरं कडूअगोयराइ vidalaM"iti 3 / ननु-पूर्वाचारग्रन्थेऽपि काऽपि सडरादीनां हिदलत्यसम्मतिः अस्ति ? उच्यते-यद्यपि साम्प्रतं प्रवर्त्तमाना श्रीसिद्धसे-IPI नसूरिकृता श्रीप्रवचनसारोद्धारवृत्तिः तत्र सा नाऽस्ति, परं श्रीआनन्दसूरिमिः श्रीप्रवचनसारोद्धारगाथाद्वितीयार्द्ध व्याख्यानयद्भिः स्ववृत्ती तथैवोक्तं, तथाहि "दहिए विगयगयाई, घोलवडा घोलसिहरिणि क्र्ण्बो। लवणकणदहिअमहिलं संगरगाइम्मि अप्पडिए ॥ 1 ॥ " व्याख्या-लवणकणैः जीरकलवणलेशः युक्तं दधि हस्तेन मथितं वस्त्रेण गालितं तदपि राज्युषितं सत् कल्पते, निर्विकृतिकप्रत्याख्यानवतां, काऽपि देशे सङ्गराद्यपि तत्र प्रक्षिप्यते, इत्याशङ्कयाऽऽह, परं सकारादौ अपतिते सति, तत्र तु द्विदलदो पसम्भवात् न कल्पते इत्यर्थः ॥ 4॥एव्ण् यतिदिनचर्यायां अपि, तथा हि-"फलियावग्गे तह संगर चल्ला चवला य होला |येति" ॥ 5 ॥ ननु-सङ्गरादीनां मुद्गादीनामिव द्विदलत्वसाधक लक्षणमस्ति न वा ? उच्यते-बाद अस्तीति ब्रूमः, तथा हि न य संगरवीयाओ तिलप्पत्तिं कयाइवि संभवै । दलिए दुन्नि दलाई मुग्गाईणं च दीसंति ॥ 1 ॥ इत्यादि ॥ 6 ॥ पुनः केवलिना दृष्टं सत्यमिति ॥ ॥ इति सगरप्रमुखाणां द्विद्ल्त्वाधिकार्ः॥ 12 ॥ J 95
Page #105
--------------------------------------------------------------------------
________________ का नन केषांचित गच्छे श्राद्धानपि साधूनिव "पाणस्स लेवाडेण वा" इत्यादिपानषडागारा उच्चारयन्ति. आत्मनां श्रावकाणां शत- गच्छे तु न इति, तत्र किं निदानम् ? उच्यते |पानकागाशास्त्रे निषिद्धत्वात् , वृद्धानां असंमतत्वात् , शक्तियुक्तवान, सतः श्राद्धानां पानकागारषटुनिषेधं श्रीजिन रनिषेधा धिकारः 50रयः उत्सूत्रपदोद्धट्टने प्रोचिवांसः, तथाहि "अजिअजलाहारगिही पाणागारे समुच्चरई" तदुत्सूत्रमिति ॥ 1 ॥ एवं श्रीजिनपतिसूरयोऽपि निजसामाचार्या 12 लिखन्ति स्म; तथाहि-"सावयाणं पाणस्स लेवाडेण वा इच्चाइ पाणगागार अणुच्चारणं" इति ॥ 2 ॥ ननु-पूर्वसूरिभिरपि काऽपि ग्रन्थे तनिषेधो भणितोऽस्ति ? उच्यते-श्रीबृहद्भाष्ये; तथा हि-"e ए छ आगारा साहूर्ण, न पुण सड्डाणं" इति ॥ 3 ॥ एवं श्रीप्रत्याख्यानभाष्ये व्यशीत्यधिकैकादश 1983 शतवर्षे निर्मितायां तद्वत्तौ च, तथाहि-"एते पानकागारा यतीनामेव, न तु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः इति" ॥ 4 ॥ ननु-वृद्धानां असंमतत्वं युक्तियुक्तत्वं च कथं ? इत्याह-श्रूयतां सावधानीभूय विचार्यतां च चक्षुषी निमील्य, अत्र अयं परमार्थः-यतीनां एकाश-17 नादिप्रत्याख्यानवतां भिक्षावृत्तित्वेन यथालब्धसर्वपानकानि गृह्णतां पिवतां च तदपवादभूताः, "पाणस्स लेवाडेण वा" | इत्यादि षडागारा अपि उच्चारयितुं कल्यन्ते एव, परं सचित्तपरिहारिणां गृहस्थानां एकाशनादिप्रत्याख्यानवतां आत्म ॥ 50 ॥ वशित्वेन पानकापवादसेवार्थ षडागारान् उच्चारयितुं न घटामाटीकते । न च वाच्यं गृहस्थानां अपि भिक्षावृत्तिः अस्तु, 100
Page #106
--------------------------------------------------------------------------
________________ को दोषो गृहस्थानां एकादशप्रतिमाया अर्वाक् भिक्षावृत्तेः अष्टकप्रन्धादी पौरुपनीत्वेन निषिद्धत्वात् । अथ यतिन इव गृहस्था अपि पानकषडागारान् उच्चरिष्यन्ति तदा गृहस्था अपि यतिन इव उपवासादित्रिविधाहारप्रत्याख्यानमध्ये सौवीरावश्रावणादिपानीयानि अपि पास्यन्ति न च एषा सौवीरादिपानीयपानप्रवृत्तिः केषांचिदपि गच्छे दृश्यते । तदपाने च तदपवादागाराणां अपि समुच्चारणे स्पष्टं असंगतिरेव, नहि विशेष्याभावे विशेषणसंभवः, प्रत्युत पानकपडागारोच्चारणं अन्तरेणाऽपि सर्वगच्छेषु सच्चित्तपरिहारिणः श्राद्धाः सन्ध्यायां द्विविधत्रिविधाहार दिवस चरिमप्रत्याख्यान करणानन्तरं रात्रौ प्रासुकपानीयं पिवन्तो दृश्यन्ते । अपि च यथा दिवसचरिमप्रत्याख्याने अनुच्चारितेषु अपि पानकागारेषु रात्री गृहस्थाः शुद्धोदकं पिवन्ति, तथा अन्येषु अपि दैवसिकप्रत्याख्यानेषु पानकोच्चारं विनाऽपि पानीयं पिबन्तु, का विचारणा । उभयत्र समानत्वात्, किं च खर्जूर-तिल - तन्दुलधावना - 'वश्रावणादीनि पानकानि, यथा रात्रौ गृहिणां अपेयानि तथा दिवा अपि अपेयानि एव तत्पानस्य धर्मे अभिमुखानां अप्रतिपत्तिहेतुत्वेन अप्रतिपन्नधर्माणां विपरिणामहेतुत्वेन वैधर्मिकाणां, जिनधर्मस्य निन्दाकृतौ प्रेरकत्वेन च महादोपत्वात् तेन पानकोच्चारणं अनर्थकं एव, आह पर:- न तु तद् अनर्थकं यतो यद्यपि फोगरङ्ग- दाडिमछल्यादिभिः प्रासुकीकृतं जलं त्रिविधाहारेण पातुं कल्पते एव तेषां कषायवृक्षफल छल्ली चूर्णत्वेन अनाहारकत्वात्, तथापि बिभीतकादिना प्रासुकीकृतं न कल्पते एव तस्य च स्वादिमाहारत्वादिति । तदर्थं पानकागारान उच्चरन्तु गृहस्थाः इति चेत् ? न, वस्तुगत्या विभीतकादेः अपि कटुफलत्वेन अनाहारकत्वात् न च वाच्यं पानभङ्गभिया 101
Page #107
--------------------------------------------------------------------------
________________ - सामाचारीशत निषेधा ॥ 51 ॥ X- L 14 श्राद्धानां अपि तदुच्चारणं, साधूनां श्रावकाणां च सामायिकसूत्र 1 आलोचनसूत्र 2 प्रतिक्रमणसूत्रेषु 3 भिन्नभिन्नपाठेषु तरुणस्त्रिएकपाठताप्रसक्तेः, ततो युक्तिमुक्तत्वेन श्रावकाणां "पाणस्स लेवाडेण वा" इत्यादि पानकागारषट्रोच्चारणं न युक्तिमत् ॥ याः मूलम ॥इति श्रावकाणां पानकागारनिषेधाधिकारः ॥ 13 ॥ तिमापूजा __ननु-तीर्थङ्करप्रतिमा तीर्थङ्करत्वेन अभिहितत्वाद् अभिनुता तत्पूजाविहिता सुखनिःश्रेयसादिहेतुः, सा च श्रीज्ञाता-1 धर्मकथादिषु द्रौपद्यादेमिः कृता दृश्यते, तहि कथं श्रीखरतरगच्छे श्राविकाः मूलप्रतिमापूजां न कुर्वन्ति ? उच्यते-युग द विकार: प्रधानश्रीजिनदत्तसूरिभिः निषिद्धत्वात् , ननु-तैः सर्वासां बाल-वृद्ध-तरुणस्त्रीणां सा निषिद्धा उत कासांचित् वयोविशेषेण ? उच्यते-तरुणस्त्रीणामेव, बाल-वृद्ध-स्त्रीणां तु जिनप्रतिमापूजां कुर्वतीनां परम्परया प्रवृत्तेः साक्षात् dRshymaantvaat। ननु-साऽपि प्रतिमापूजा किं तैः सर्वैः प्रकारैः निषिद्धा? किं वा एकदेशेन ? उच्यते-एकदेशेन एव, तत्कथं ? इत्याह-मूलपतिमायाः स्त्रीणां निजकरेण चन्दनादिविलेपनपूजा निषिद्धा, न तु अन्या सुगन्धिधूप 1 अक्षत 2 कुसुभप्रकर 3 दीप 4] नैवेद्य 5 फल 6 गीत 7 नाट्यादि 8 पूजा, तस्याः प्रत्युत उपदेशात् । ननु-श्रीजिनदत्तसूरिभिः कस्मिन् ग्रन्थे श्राविकाणां मूलप्रतिमापूजा निषिद्धा? उच्यते-उत्सूत्रपदोहनकुलके, तथाहि-"पूएइ मूलपडिमं पि साविया" तदुत्सूत्रं । इत्येवं तैः एव स्वकृतचर्चरीनन्थेऽपि 24 पद्ये प्रत्यपादि ( अपभ्रंशकाव्यत्रयीमध्ये चचेरीग्रन्थे 14 पत्रे) tathAhi"jahiM न मलिणलंगिहि जिणवरु पूइयै, मूलपडिम सुइभूइ वि छिवै न साविया ॥ 1 ॥ " 10 * AXMAN SAX 6 // 51 // * **
Page #108
--------------------------------------------------------------------------
________________ "आरतिउ उत्तारिउ जं किर जिणवरह, तं पि न उत्तारिजइ बीयजिणेसरह ॥ 24 ॥ " पुनरपि चर्चरीटीकायां (अपभ्रं. का. मध्ये ca0 16 पत्रे) उक्तं, तथाहि " इह न लगुडरासः स्त्रीप्रवेशो न रात्री, न च निशि ब्लि-दीक्स्सा-स्नात्र्नृत्य्प्र्तिस्स्त्थाः। प्रविशति न च नारी गर्भगेहस्य मध्ये-'नुचितमकरणीयं गीतनृत्यादि कार्यम् ॥ 1 ॥ " एवं श्रीजिनपतिसूरिभिः स्वकृ-II 1 तसामाचारीग्रन्थे प्रोक्तम् . तथाहि-"इत्थीणं देवपूआ निसेहो 15" इति, पुनः तरुणस्त्रीपूजानिषेधाधिकारः श्रीजिनपति-18| | सूरिभिः प्रबोधोदयग्रन्थे विस्तारेण लिखितोऽस्ति । | ननु-श्रीजिनदत्तसूरिभिः सिद्धान्तपक्षं अपास्य कथङ्कारं स्त्रीणां मूलप्रतिमापूजा न्यषेधि ? उच्यते-मूलप्रतिमा सातिशया जिनशासनोन्नतिकारिणी च भवति, सांप्रतं च अकालप्रादुर्भूतप्रभूतमालिन्यदोषसद्भावेन दृषितायाः योषितः करस्पर्शेन मा भूत् तदधिष्ठायकदेवापगमः, इति लाभविशेषं दीर्घदृशा विभाव्य तरुणस्त्रीणां मूलप्रतिमापूजानिषेधः कृतः, एवं स्त्रीणां मूलप्रतिमाङ्गं अस्पर्शनं पूर्वाचायः अपि अष्टादशगाथाप्रमिते श्रीचैत्यवन्दनकवृत्ती उक्तरूपत्वेन लिखिते विधिविचारसारकुलकेऽपि निषिद्धमस्ति । तथा hi___ "सागारमणागारं, ठवणाकप्पं वयंति मुणिपवरा । तत्थ पढमं जिणाणं, महामुणीणं च पडिरूवं ॥ 1 ॥ तं पुणसप्पडिहेरे, अप्पडिहेरं च मूलजिणवियं । पूइजइ पुरिसेहि, न इस्थिआए असुइभावा ॥ 2 ॥ काले सुइभूएणं, विसिहपुप्फाइएहि~ विहिणा उ । सारथयथुत्तिगुरुई, जिणपूआ होइ कायदा ॥ 3 ॥ पुरिसेणं बुद्धिमया, सुहबुद्धिं भावओ गणिं ****** 103
Page #109
--------------------------------------------------------------------------
________________ सामाचा- रीशत कम् । ॥ 52 ॥ तेणं । जत्तेण होइअई, सुहाणुबंधप्पहाणेणं ॥ 4 ॥ संभवै अकाले वि हु, कुसुमं महिलाण तेण देवाणं । पूयाए अहिश्रावकाण |गारो, नओ हो होइ सुनत्तो ॥ 5 ॥ लोगुत्तमदेवाणघनुचणे समुविओजो सुश्शुल मित्तणओ, loe louttare ekaadshpriso||6||n छिवंति जहा देहं, ओसरणे भावजिणवरिंदाणं । तह तप्पडिमं पि सयं, पूअंति न जुबनारीओ ॥ 7 ॥ "5 प्रतिमाइत्यादि, अत्र इदं रहस्यम्-श्रीजिनदत्तसूरिभिः इदं निषिद्धं, यदुत तरुणस्त्रीः मूलप्रतिमा स्वकरेण चन्दनादिविलेपनेन वहनपूजयेदिति न अन्यत् किमपि । ननु-तर्हि या वाला वृद्धा च सा अन्यगच्छीयबालवृद्धस्त्रीवत् प्रतिमापूजां कुर्वती कथं न निषेधादृश्यते ? उच्यते-तथाविधाया रूढेः दुर्वार्यत्वात् , कुर्वन्तु ताः, प्रतिमापूजां को निवारकः', कुर्वन्ति अपि च ताः बालाः धिकार: वृद्धाश्च काश्चन स्त्रियः कुत्रचित् । / ॥इति तरुणस्त्रियाः मूलप्रतिमापूजानिषेधाधिकारः ॥ 14 ॥ ननु-आत्मीयो गच्छ: सुविहितः तर्हि सांप्रतं श्राद्धाः "दंसण 1 वय 2 सामाइय 3 पोसह 4 पडिमा य 5 बंभ 6 सञ्चित्ते 7 / आरंभ 8 पेस 9 उद्दिव 10, वजए समणभूए a॥1॥" इत्येवंरूपा एकादश प्रतिमाः कथं न वहति ? उच्यते-संप्रति काले दुषमकालानुभावेन संहनन-साहस-वलधैर्याभावात् , निरतिचारसम्यक्त्वादि पालयितुं न शक्यते, पुनः कायोत्सर्गप्रतिमायां पञ्चमासी यावत् शून्यग्रहे श्मशाने वा चतुरः प्रहरान कायोत्सर्ग कृत्वा पौषधिकीरात्रिः अति ॥ 52 ॥ वाहयितुं अशक्या । पुनः भूत-प्रेतच्यन्तरादिदुष्टानिष्टदेवतादिकृतोपसर्गे सति प्रादुर्भूतप्रभूतभीत्या च मनोधैर्य क्षणमपि न तिष्ठति, प्रत्युत अपायापत्तिश्च स्यादिति तद्वहन निषेधो युक्तिमान् । ननु-कैः तद्वहन निषेधोऽकारि? उच्यते-युगप्रधान 104 HTA
Page #110
--------------------------------------------------------------------------
________________ श्रीजिनदरप्रमुखै ! कथं । कलिये ? इत्याह- "पुरिसित्थीओ पडिमा वर्हति तत्थाइमा चौरो ॥ 6 ॥ " तदुत्सूत्रं इति श्रीजिनदत्तसूरिकृतोत्सूत्रपदोद्धट्टन कुलके पष्ठगाथायां ॥ 1 ॥ एवं श्रीजिनपतिसूरिभिरपि निजसामाचार्यां तन्निषेधो लिलिखे, तथाहि - "संपइ काले सावयपडिमाओ न वहिचंते ॥ 2 ॥ ननु ततः प्राक्तनग्रन्थेऽपि क्वाऽपि प्रतिभावहननिषेधो दृश्यते ? उच्यते - तीर्थोद्धारप्रकीर्णके तद्व्यवच्छेदस्य प्रतिपादना, तथाहि sAhUNa'ggoyarao वुच्छिन्नो दूसमाणुभावाओ । अज्जाणं पणवीसं सावयधम्मो अ वुच्छिन्नो ॥ 1 ॥ एतद्भाथार्थस्तु अयं तथाहि साधूनां महात्मनां पूर्व प्रमादात्पत्वेन 'अग्गोऽयरओ' त्ति अप्रवेत्तारः ( अग्रावतारः ) परिधान विशेषः साधुजनप्रतीतः आसीत्, स संप्रति व्युच्छिन्नः, कटिपट्टकस्य अन्यथा करणात् कस्माद् दुःषमानुभावात् 1 तथा आर्यिकाणां साध्वीनां पञ्चविंशत्युपकरणानां आसन्, संप्रति तानि अपि व्यवच्छिन्नानि 2 तथा श्रावकधर्मः श्रावकैकादश प्रतिमारूपो धर्मोऽपि व्यवच्छिन्नः 3 न च वाच्यं श्रावकधर्मशब्देन सम्यक्त्वमूलस्थूलद्वादशत्रतरूपो धर्मो व्यवच्छिन्नः, एतद्वचनस्य द्वादशत्रतरूपश्रावकधर्मस्य प्रत्यक्षं क्रियमाणत्वेन अघटमानत्वात् तद्द्व्यवच्छेदस्य तु साधुधर्मव्यवच्छेदेन सहभावित्वाच्च, साधुधर्मस्तु आदुःप्रसहसूरिं स्थास्यति, ततः तत्सहभावित्वेन श्रावकधर्मोऽपि द्वादशवतरूपः तावन्तं कालं स्थाता । ननु-तीर्थोद्धारमकीर्णक गाथातुर्यपदस्य केन अर्थो व्याख्यातः ? यदुत 'एकादशप्रतिमारूपो धर्मों व्यवच्छिन्नः' ? उच्यते- तरुणप्रभसूरिणा । स्वकृतषडावश्यक वालावबोधे इत्थमेव प्रतिपादितत्वात्, तथाहि " साहूणंगोअरओ, वुच्छिन्नो दूसमाणुभावाओ । अजाणं पणवीस, सावयधम्मो अ वुच्छिन्नो ॥ 1 ॥ " अत्र साधु 105
Page #111
--------------------------------------------------------------------------
________________ श्रावकाणां एकादशप्रतिमावहननिषेधाधिकारः माचा महात्मा पूर्वे अप्रमादप्रवृत्तिनिमित्ती अग्गोअरओ धरता किसौ अर्थ चामकुहणी चांपीकरी चोलपट्टकरोहवता, जुसु शत- अग्गो अरओ कहियै इसौ अर्थ साच छ, 'सुअग्गोयरौ' दुःखमानुभावै तौ वुच्छिन्न उ विच्छेद गयौ, प्रमाद- कम नहलकालभाविकरी साध चोलपट कुहवरादिक तणइ आधारि धरिवा लागा 1 'अजाणं पणवीसंति' आर्यिका साध्वी नै पंचवीस उपकरण पहिरती ते पुणि विच्छेद गया, 'सावयधम्मोत्ति एकादशप्रतिमारूपश्रावकधर्मविच्छेद गयड 53 ॥ इति व्याख्यानै तओ एकादशप्रतिमा श्रावकादी विच्छेद थै इति ॥ 3 ॥ (44 पत्रे) / ननु-अयमर्थः पूर्वा- चार्योक्तसम्मति अनुसरति न वा? उच्यते-श्रीहरिभद्रसूरिकृतदशमश्रावकविधिपञ्चाशके 'जुत्तो पुण' इत्यादिगाधार्थ व्याख्यानयभिः-श्रीअभयदेवसूरिभिः सांप्रतं अशुभकाले प्रवजितुकामेन प्रतिमाभ्यासस्य एव विधेयतया प्रतिपादनात्, तथाहि-( 176 पत्रे) है "जुत्तो पुण एस कमो, ओहेणं संपर्य (I) विसेसेणं । जम्ह असुहो कालो, दुरणुचरो संजमो एस्थ ॥ 49 ॥ " व्याख्या यद्यपि प्रक्रमान्तरेणाऽपि प्रव्रज्या स्यात् तथापि, युक्तः संगतः, पुनरिति विशेषणार्थः, एषो अनन्तरोक्तः प्रतिमानुष्ठानादि क्रमः प्रव्रज्याप्रतिपत्तौ परिपादिः, कथमित्याह-ओघेन-सामान्येन न तु सर्वथा एव, तं विनाऽपि बहूनां प्रव्रज्याश्रवणात् , कालापेक्षया विशेषमाह-सांप्रतं-वर्तमानकाले विशेषेण विशेषतो युक्त एव क्रमः, कुत एतद् ? एवं इत्याह यस्मात्कारणात् अशुभोऽशुभानुभावः, कालो दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो-दुःखसेव्यः, संयमः संयतत्वं, अत्र HE अशुभकाले, अतः प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति भावः । इति गाथार्थ्ः॥ 5 ॥ अत्र अभ्यास एव उक्तो न x ॥ 53 ॥ 106
Page #112
--------------------------------------------------------------------------
________________ प्रतिमावहनं, न च वाच्यं व्यवच्छेदे अभ्यासोऽपि न घटां आटीकते, यतो जिनकल्पव्यवच्छेदेऽपि श्रीआर्यमहागिरिणा जिनकल्पाभ्यासो विदधे-जिनकल्पतुलना कृता इत्यर्थः । पुनः एतदर्घसम्मतिं श्रीतिलकाचार्योऽपि स्वसामाचारी ग्रन्थे । प्रोचिवान् , तथाहि-(11 पत्रे ) "चतस्र एव च संप्रति प्रतिमाः श्रावकैः उह्यन्ते, शेषास्तु अष्टम्यादिषु सकलरात्रिकायोवरणाशक: नानादिला.", एवं सन्देहदोलावलीवृत्तौ अपि चालनापूर्वक अयमेव भावो लिखित्ः। तथाहि-ननुयदि प्रतिमाकरणं अन्तरेणापि प्रव्रज्यासम्यक्त्वं भवति, तदा किं तेन ? इत्यत Aha__"जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा अमुहो कालो, दुरणुचरो संजमो एत्थ ॥ 49 ॥ " व्याख्या-यस्मात्कारणात् अशुभो-अशुभानुभावः कालो-दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो दुःखासेव्यः संयमः संयतत्वं अत्र अशुभे काले, अतः प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति भावः इति गाथार्थ्ः। इति श्रीउपासकप्रतिदमाप्रकरणे दशमपञ्चाशके ॥ 6 ॥ ॥ इति श्रावकाणां एकादशप्रतिमावहन निषेधाधिकारः ॥ 15 ॥ ननु-श्रीखरतरगच्छे तपादिगच्छवत् एकोपवासकर्तुः चतुर्थ, उपवासद्वयकर्तुः षष्ठः, तत्रयविधायिनः अष्टम, एवं यावत् षोडशोपवासकर्तुः चतुस्त्रिंशत्तमं कथं न कार्यते ? उच्यते-एतादृशप्रत्याख्यानस्य सिद्धान्तादिषु अनुपलम्भनात् , न car3हा वाच्यं "यासावासं पज्जोसविअस्स चउत्थभत्तिअस भिक्खुस्स कप्पंति, तओ पाणगाई पडिगाहित्तए, taM0 उस्सेइमं 1 वा, संसेइमं 2 वा, चाउलोदगं 3 बा, तथा वासावासं पज्जोसविअस्स छडभत्तिअस्स भिक्खुस्स कप्पंति, तओ पाणगाई पडि 107
Page #113
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । अनेकोपवासप्रत्याख्याननिषेधा ॥ 54 ॥ धिकारः गाहित्तए taM0 तिलोदगं वा तुसोदगं वा जवोदगं वा । वासावासं पजोसविअस्स अट्ठमभत्तियस्स भिक्खुस्स कम्पति, तो पाणगाई पडिगाहित्तए taM0 आयामे वा सोवीरे वा सुद्धविअडे वा इत्यादि" श्रीदशाश्रुतस्कन्धाष्टमाध्ययनादिषु (कल्प- सूत्रे सामाचार्या ) चतुर्थषष्ठाष्टमादिप्रत्याख्यानस्य स्पष्टं नामश्रवणात् । कथङ्कारं नो उपलभः ?, सत्य, श्रूयतां श्रुती दत्त्वा, विचार्यतां च क्षणं चक्षुपी निमील्य । अत्र इदं रहस्य-एतानि चतुर्थ-षष्ठाष्टमादीनि प्रत्याख्यानकारापणक्षणे नामग्राह। न उच्चार्यते किन्तु केनाऽपि एकोपवासः कृतः तस्य उपवासस्य चतुर्थ इति संज्ञा 1, एवं उपवासद्धयस्य षष्ट इति संज्ञा 2, उपवासत्रयस्य अष्टमं इति संज्ञा 3, यावत् षोडशोपवासानां चतुस्त्रिंशत्तम इति संज्ञा वर्तते, तथैव श्रीस्थानाङ्गवृत्तौ अपि त तृतीयस्थाने चतुर्थस्य अर्थ एकोपवासः, एवं षष्ठस्य अर्थ उपवासद्वर्य, अष्टमस्य अर्थ उपवासत्रयं इत्यादि व्याख्यात मस्ति । तमा न ब्रूक्तिपात: (1 ) मौगादिसूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने, द्वे उपवासदिने, 4 चतुर्थपारणकदिने भक्तं भोजनं परिहरति यत्र तपसि तत् चतुर्थ भक्तं, तदस्य अस्ति स चतुर्थभक्तिकः तस्य एवं अन्य-18 त्राऽपि, शब्दव्युत्पत्तिमानं एतत् प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानां एकाद्युपवासादिषु इति । अथ च श्रीआवश्यकसूत्रेऽपि उपवासपाठस्तु अयं (853 पत्रे) तथाहि-"सूरे उग्गए अन्भत्तई पञ्चक्खाइ" इत्यादि, परं न तु एवं यदुत 'सूरे उग्गे। चउत्थं पञ्चक्खाई' एवं छदुभत्तं अट्ठमभत्तं यावत् चौतीसभचं । अथ यदि पुनः प्रथमदिने एव षष्ठविधायिनः षष्ठसंज्ञा । स्यात् तदा षष्ठभक्तिकमुनेः प्रथमदिनेऽपि पूर्वोक्तानि तिल-तुष-जवोदकानि द्वितीयदिने कल्पनीयानि उपादेयानि स्युः। षष्ठभक्तिकत्वात् , परं न च चतुर्थप्रायोग्यपानीयानि, न च एवं प्रवृत्तिः कुत्राऽपि, एवं अष्टमभक्तिकस्याऽपि साधोः 8-56
Page #114
--------------------------------------------------------------------------
________________ लाप्रथमदिने तृतीयदिनप्रायोग्याणि आयाम-सौवीर-शुद्धविकटानि त्रीणि पानकानि ग्राह्याणि स्युः अष्टमभक्तिकत्वात् , परं न 18 चतुर्थषष्ठप्रायोग्याणि गानकानि, एन विकृयभनिकम्याऽपि महामुनेः प्रथमदिने एवं उष्णविकटमेव पानीयं उपादेयं स्थात् न उत्स्वेदिमादिकं, असंगतं च एतत् , यतः तृतीयदिनात् उपर्येव तच्छरीरं देवताधिष्ठितं इति, प्रधमद्वितीयतृतीयलादिनेषु विकृष्टभक्तिकस्य शेपपानकानां अस्वीकारे भगवदाज्ञाभङ्गः स्यात् , यतो विकृष्टभक्तिकरूप एक उष्णं विकटमेव । पानकं अनुज्ञातं, यदाह-श्नीभद्रबाहुस्वामी श्रीकल्पसूत्रे साधुसामाचार्या, तथाहि 'विकट्ठभत्तिअस्स मिक्खुस्स कप्पति एगे उसिण विथडे' इति, किं च युगपत् अष्टमप्रत्याख्याने प्रथमदिने चतुर्विधाहारपरिहारिणः अग्रिमदिनद्वये पानकाहारकर्तुः अधमप्रत्याख्यातुः प्रागदिने कथं प्रत्याख्यानं संगति अङ्गति ? / तथा। अष्टमप्रत्याख्यानकृत् , उपासकः पाण्मासिकतपश्चिन्तनावसरे आद्यदिने अष्टमं कर्तुं शक्नोमि इति उक्ती सत्यां, द्वितीयदिने किं तपः कर्तुं शक्नोमि इति ब्रूयात् ? एवं तृतीयेऽपि दिने किं ब्रूयात् ! न च वाच्यं दिनत्रयेऽपि अष्टमं कर्नु शकोमि इति वक्तव्यं अनवस्थाप्राप्तः, कथं तृतीयदिनेऽपि? यदि अष्टमप्रत्याख्यानं करोति तदा पुनः उपवासद्वयं अग्रेऽपि कर्तव्यं स्यात्, तदकरणे च अष्टमशब्दप्रतिज्ञाभङ्गः स्यात्, तथा अष्टाहिकां कर्तुकामस्य श्राद्धादेः प्रथमदिने एव अष्टादशभक्तयुगपत्प्रत्याख्याने एकस्य कस्याऽपि कथंचित् उपवासस्य भङ्गे अष्टाहिकाया अपि भङ्ग आपोत, पुनरपि । किनाऽपि उपचासयं कृतं आसीत् , पश्चात् अकस्मात् तृतीयोपवासः कृतः तस्य अष्टम कथ्यते न था? / अथ यदि पहाटमादीनां उच्चाररूपता स्यात् , तदा अभकार्थादिवत् तेषामपि आकारयत्यापतिः स्यात् न पसा वाऽपि दृष्टय Jog
Page #115
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 55 ॥ श्रुता च ततः श्राद्धादिः चतुर्थ- पष्ठं- अष्टमं वा यावत् चतुस्त्रिंशत्तमं वा करोतु परं प्रत्यहं प्रत्याख्यानं एकोपवासस्य एव कार्यते न तु षष्ठाष्टमादीनां तेषां संज्ञामात्रत्वात् । अत्राऽऽह परः ननु प्रथमदिने अष्टमकर्तुः अष्टमकर्तृत्व न उच्यते, तदा तृतीयदिने तस्य कुतो अष्टमकर्तृत्वं अभ्यागतम् ! उच्यते-आगमादेव, कः आगमः ? इत्याह श्रीभगवती सूत्रे सप्तमशतके नवमोद्देशके ( 320 पत्रे ), तथाहि 'तते णं से वरुणे नागनहुए अण्णया कयाइ रायाभिओगेणं गणाभिओगेणं वलाभियोगेणं रहमुसले संगामे आणसे समाणे इभलिए अममत्तं अणुवट्टेति अमभतं अणुवट्टेत्ता कोबिअपुरिसे सहावेद सहावेइसा' इत्यादि । पुनः श्रीपश्चमाङ्के एवं तृतीयशतके ( 171 ) तथाहि - "ते णं काले णं ते पणं समएणं अहं गोयमा 1 छम्मत्थकालिआए एक्कारसवासपरिआए छट्टु छणं अणिक्खितेणं तवो कम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुषाणुवुद्धिं चरमाणे गामाणुगामं दूइजमाणे जेणेव सुसमारपुरे नगरे, जेणेव असोअयणसंडे उज्जाणे, जेणेव असोअवरपायवे, जेणेव पुढविसीलाबट्टओ तेणेव उपागच्छामि उवागच्छता असोगवरपायवरस हेड्डा पुढविसीलापट्टयमि अट्टमभत्तं परिगिहामि, दोवि पाए साहहु वग्धारि अपाणी एगपोग्गलनिविडुदिट्ठी । अणिमिसनयणे ईसिंपम्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सबिंदिएहिं गुत्तैर्हि एगराइयं महापडिमं उपसंपजित्ताणं विहरामि" इति, अत्र उभयवरुण 1 श्रीमहावीरयोद्वितीयदिने पृष्ठभक्तिकनामत्वे सति तृतीयदिने अष्टमभक्तिकत्वं जाते, परं प्रथमद्वितीयदिनयोर्न अभूत् इति, तथा "अण्णे भणति एवं वितेअयं किं मए पच्चक्खातवं ? जै आवस्सगमादि 110 यो विषीसं अनेकोप वासप्रत्या ख्यान निषेधा धिकारः 16 / / 55 / /
Page #116
--------------------------------------------------------------------------
________________ आणं जोगाणं सकेति संधरणं काउं तो अब्भत्तटुं वचसति, असकेंतो पुरिमडायंबिलेगट्ठाणं, असकेतो निधीयं असकेंतो |पोरिसमाइ विभासा, aha cautthabhattio cha8 vavasai छट्टभत्तिओ अट्ठममिचादि विभासा" इति श्रीआवश्यकचूर्णो (264 पत्रे) अत्राऽपि चतुर्थभक्तिको अभूत् प्रथमदिने, अथ च द्वितीयदिने तपश्चिन्तनावसरे पष्ठमनोरधो जातः, ततः षष्ठः कृतः ततो विचारयन्तु, तस्य षष्टकर्तुः प्रथमदिवसे चतुर्थभक्तिकत्वं कथितं, न पष्ठभक्तिकत्वं, एवं छट्ठभत्तिओ अट्ठमं xvavasai, अत्राऽपि अष्टमकर्तुरपि द्वितीयदिने पष्ठभक्तिकत्वेन प्रोक्तमिति । इति प्रत्यहं प्रत्याख्यानं एकोपवासस्य एव । कार्यते न षष्ठाष्टमादीनां इति ॥ 16 ॥ ॥ इति अनेकोपवासमत्याख्याननिषेधाधिकारः । / 16 ॥ 8 ननु-श्रीखरतरगच्छीयाः आसामायिकदण्डकोचा पारत्रय कुन्ति, तत्स्वगच्छपरम्परया किं वा ग्रन्थानुसारेण । / उच्यते-ग्रन्थानुसारेण एव, कथं ? इत्याह-श्रीजिनपतिसूरिभिः खकृतसामाचाया~ सामायिकदण्डकोच्चारस्य वारत्रयं पठनोपदेशात् , तथाहि-"पडिक्कमणाइमु सामाइदंडगो नवकारों अवारतिगंभणिजइ 1" एवं श्रीजिनप्रभसूरिभिरपि अभाणि, तथाहि-"नमुकारतिगपुवं करेमि भंते ! सामाइयं इञ्चाइ दंडगं वोसिरामि पज्जतं वारतिगं कडिअ खमासमणेण इरिया पडिक्कमिअ" इत्यादि 2 इत्थमेव श्रीतरुणप्रभसूरिभिरपि स्वकृतवालावबोधे प्रोचे, तथाहि-"मुहपत्ती पडिलेही एक खमा0 सामाइयं संदिसावेमि, बीय kha0 सामाइयं ठाएमि tI0 kha0 देइकरी अर्धाचनतगात्र हु~ तौ तिण्ह नमस्कार कही त्रिणि दावार करेमि भंते. इस सामायिक सूत्र त्रिणि चार कहई" इत्यादि 3 / ननु-क्काऽपि जीर्णग्रन्थेऽपि सामायिकदण्डकोचार 211
Page #117
--------------------------------------------------------------------------
________________ सामाचाशतकम् । ॥ 56 ॥ पाठो वारत्रयं पठितोऽस्ति । उच्यते - श्री व्यवहारभाष्ये चतुर्थदेश के यतीनां दीक्षाग्रहणे ( 58 पत्रे ) प्रोकल्यात्, tathAhi"aSNo वा थिरहत्थो, सामाइ अतिगुणमट्ठगहणं च । तिगुणं पादक्खिणं, नित्थारग गुरुगुणविबडी ॥ 209 ॥ तट्टीकाकारैः मलयगिरिभिरपि त्रिः कृत्वः सामायिकोच्चारणं व्याख्यातमस्ति 4, पुनर्व्यवहारभाष्यटीकायां वर्त्रत्र लिखितं "यतीनां व्रतोच्चारे कार्यमाणे सति एकैकं व्रतं गुरुर्यदि धारत्रयं नोच्चारयति तदा गुरोश्चर्लघुनामप्रायश्चित्तापत्तिः स्वात् ", तथाहि ( 58 पत्रे ) " अप्पत्ते अकहिते अणहिगय अपरिच्छ ऐकमे पासे । एक्केको चउगुरुगा, चोअग सुत्तं तु कारविधं ॥ 31 ॥ तिकस्य व्रतस्य वारत्रयं अनुच्चारणे एतेषु सर्वेषु प्रत्येकं एकैकस्मिन् प्रायश्चित्तं चत्वारो । गुरुकाः । 4 / ननु इदं सामायिकदण्डकोश्वारणं वारत्रयं तु यतीनां दीक्षाग्रहणादौ प्रतिपादितं न श्रावकाणां नामग्राहं ? | सत्यं, यद्यपि श्रावकाणां नामग्राहं न उक्तं, तथापि श्रकाणामपि सामायिकनवमत्र तोच्चारे कथं वास्त्रयं न उच्चार्यते ? व्रतोच्चारविधिः सर्वेषां सर्वत्र समानत्वात् श्रावकाणां साध्वनुगामिकियाकरणत्वोपदेशत्वाच्च । न च वाच्यं खरतरगच्छे एव वारत्रयं दण्डकोच्चारणं, अन्येष्वपि बहुषु गच्छेषु सम्यक्त्वनतशीलतायुधारे वारत्रयं तदुच्चारस्य पठ्यमानत्वात् । | ननु आवश्यकचूर्णि 1 तट्टीका 2 पञ्चाशकवृत्ति 3 नवपदप्रकरणविवरण 4 पौषधविधिप्रकरणादिषु 5 कथं सामायिकोचारस्य बहुत्वं न दर्शितम् ? उच्यते-- तत्राऽपि सामान्यतया उक्ती अपि जात्यैकवचनमिति न्यायेन बहुत्वं ज्ञेयं । यतो यथा ओषनिर्युको "सामाइय उभयकाल पडिलेहा" इति पाठे सामान्यतया सामायिकशब्द उकः, तथापि तद्वृत्तिकृता श्रीद्रोणाचार्येण 'सामाइअं ति' सामायिकं वारत्रयमाकृष्य स्वपितीति व्याख्यातं । एवं उत्तराध्ययनेष्वपि षड्भ्रिआध्ययने प्रतिक्रमणा 112 सामायिकदण्डको वारत्रयं उच्चारणा घिकारः 17 ॥ 56 ॥
Page #118
--------------------------------------------------------------------------
________________ * * ध्ययनाधिकारे (544 पत्रे)"काउस्सम्गं तओ कुजा" अयं पाठः सामान्यतः कायोत्सर्गाभिधायी अपि टीकाकृता "कायोसर्ग-चारित्र 1 दर्शन 2 श्रुतज्ञान 3 शुद्धिनिमित्तं कायोत्सर्गबयलक्षण जाती एकवचनं, ततो गुरुवन्दनाद् अनन्तरं कुर्याद्" इति व्याख्यातं, एवं अत्राऽपि आवश्यकचूयादिषु सामान्यतः सामायिकाभिधानेऽपि अम्यग्रन्थसम्मत्या संप्रदायाच तत् त्रयं अवसेयम् । ननु-रात्रिपौषधिकानां शयनावसरे सामायिकदण्डकत्रयं तु साक्षात् दर्शितं तत्सत्यं-परं अन्यत्र अन्यदा सामायिकग्रहणसमये न तत् त्रित्वं दर्शितं ?, सत्यं, यदि शयनसमयेऽपि तत्रयं अभ्यनुज्ञातं तदा सामायिकवतं उच्चरद्भिः सद्भिः विशेषतः तत् त्रित्वं वाच्यम् । तथा निशीथचूर्णी अपि सामायिकदण्डकत्रयोचारणं स्पष्टं उद्दिष्टं अस्ति, राहि-"e जहा जायं दायं वामपासे वि अस्स आयरिओ भणइ इमस्स साहुस्स सामाइअस्स आरुहावर्ण करेमि काउ-18 लस्सग्ग, अन्ने भणति उच्चारावर्ण करेमि काउस्सग्गं', उभयथाऽपि अविरुद्धे "अन्नत्य ऊससिएणं जाव वोसिरामित्ति, लो गस्त उज्वोयगरे चिंतेता वा नमो अरिहंताणं पदित्ता पच्छा पचावणजेण सेहो सामाइयं तिक्खुत्तो कहै" इत्यादि । 3 ननु-यदि भवतां गच्छे सामायिकग्रहणाधिकारे वारत्रयं सामायिकदण्डकोचार, तदा भवत्पूर्वजैः श्रीजिनवल्लभसूरिभिः पौषधविधिप्रकरणे । सामायिकोच्चाराधिकारे किमिति चारत्रयं सामायिकदण्डकोचारो न प्रतिपादितः? उच्यतेसत्यं, यद्यपि श्रीजिनवल्लभसूरिभिः आवश्यकत्तिचूर्ण्यनुसारेण (32 पत्रे) "पंचमंगलं कड्डित्ता भणइ करेमि भंते सामान इयं" इत्यादिपाठः सामान्यतया एष लिखितः, तथापि तेषां अभिप्रायः तच्छिष्य-प्रशिध्यैः एव ज्ञायते न अपरैः, अत एवं तरपट्टपरम्परागतैः श्रीजिनप्रभसूरि 1 श्रीजिनपतिसूरि 2धीतरुणप्रभसूरिभिः 3 तदभिप्राय जाननिः विधिम्या 1 113 ** **
Page #119
--------------------------------------------------------------------------
________________ सामाचा- सामाचारी 2 षडावश्यकबालावरोध 3 स्वकृतग्रन्थेषु वारत्रयं सामायिकोच्चारलिखितेन स्वगुरूणां अभिप्रायः प्रादुष्कृतः, आवाणां रीशत- वदन्थपाठस्तु अत्र पूर्वमेव लिखितोऽस्ति, अतो वारत्रयमेव श्रावकाणां सामायिकदण्डकोच्चारः संगतिमङ्गति । पुनरपि केषुचलवलक अपि ग्रन्थेषु श्रावकाणां एकवारं नामग्राहं सामायिकदण्डकोच्चारो लिखितो भवेत् तदा तद्विचारणाऽपि क्रियते, नाऽस्माकं नैश्चयिक मताभिनिवेशोऽस्ति, यत् सत्यं तदेव प्रमाणं नाऽन्यदिति ॥ 17 ॥ न भवति ॥ 5718 ॥ सामायिकदण्डको वारत्रयं वाच्यः इत्यधिकारः ॥ 17 ॥ इति a___ ननु-श्रीखरतरगच्छे श्रावकाः प्रतिक्रमणादिक्रियां कुर्वन्तः साधुवत् रजोहरणं चलवलकापरपर्यायं मुखाग्रादौ कथं न धिकारः रक्षन्ति ? उच्यते-श्रावकाणां रजोहरणधरणमेव नैश्चयिकं नाऽस्ति, कुतो मुखाग्रादौ रक्षणं ?, यदि कोऽपि चलवलक रक्षति तदापि प्रमार्जनादिना जीवयतनाहेतुः, कदाचित् चलवलकं न भवति तदा तद्विना प्रतिक्रमणं न शुध्यति इति, चलवलकं न भवेत् तदा प्रमार्जनादिक्रियां वस्त्राद्यञ्चलेनाऽपि कुर्वन्ति, यदुक्तं श्रीआवश्यकचूआ~, तथाहि-"रओहरणेणं पमज्जइ, जओ साहूणं उबग्गहिरओहरणमस्थि तं मग्गति असति पोत्तस्स अंतेणं" इत्यादि 1 एवं पञ्चाशकचूर्णी अपि, तथाहि-'अप्रमार्जितो रजोहरणादिना दुःप्रमार्जितो अनुपयुक्ततया 2 ॥ | ननु-किं पौषधिकस्य रजोहरणं अस्ति ? अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणता आवश्यकर्णिकृता उक्तम् 57 ॥ "रओहरणेण पमन्जई जै साहूर्ण उवग्गहि रओहरणमथि तं मग्गइ असइ पोतस्स अंतेणं" इत्यादि, अत्र असति पोतस्स अंतेणं इति वचनादेव ज्ञायते, यदि औपग्रहिक रजोहरणं न मिलति तदा वस्त्रान्तेनाऽपि प्रमार्जयेत् , ततो रजोहरण 114
Page #120
--------------------------------------------------------------------------
________________ धरणां नित्यं कार्यमिति नाऽऽगतं, पुनः सामायिकोपकरणमध्येऽपि रजोहरणं भणितं नाऽस्ति । यदुक्तं श्रीअनुयोगद्वारचूणौ तथाहि-'सामाइयकडस्स समणोवासगरम नाविहे धम्मोनगरपणे पाणसे तं जहा-"ठवणार्यरिअ त्ति मुहर्पतिअति जबमालिअ त्ति दंडपाउछणं चे ti"punaH चलवलकेन कायप्रमार्जनमपि निवारितमस्ति, यदुक्तं श्रीआवश्यकचूर्णों तथाहि-"गिहिणो GI कायपमजण, चलवलएणं तु जे अकीरति । इय वुपि न जुत्तं,जम्हा तं आगमविरुद्धं ॥ 1 ॥ " अपरं च रजोहरणं यतीनामेव लिङ्गमस्ति, यदुक्तं श्रीउत्तराध्ययनसूत्रवृत्त्योः, तथाहि-"इसिज यं जीविअ बूहिअत्ता", अथाऽस्य वृत्तिः-ऋषिध्वज मुनिचिह रजोहरणादि । पुनरपि उक्तं-"दुविहे सुस्समण-सुस्सावगे esa gihijai liNg"| पुनः ओपनियुक्तो-(214 पत्रे आयाणे निक्खेवे ठाणनिसीयण तुयट्टसंकोए । पुर्व पमजणट्ठा लिंगट्ठा चेव रओहरणं ॥ 710 ॥ इति पाठेनाऽपि रजोहरण यतिलिङ्गमेव उक्तम् । ननु-"खुरमुंडे लोएण व, रयहरणं उग्गहं च घेत्तूणं । सभणभूओ विहरै, धम्म कारण फासंतो 51 ॥ 1 ॥ " इत्यत्र एकादशप्रतिमायां श्राद्धस्य साक्षात् रजोहरणस्य दृश्यमानत्वात् कथं रजोहरणाभावः? सत्यं, एकादशप्रतिमापन्नस्य श्राद्धस्य "समणभूओ विहरई" इत्युक्तेन श्रमणतुल्यत्वात् , श्रमणस्य रजोहरणं सर्वेषां संगतमेव, अपि च माकनदशप्रतिमासु रजोहरणं अनुक्त्वा एकादशप्रतिमायां प्रोक्तं, अत एव विनिश्चीयते श्राद्धानां रजोहरणधरणं दश-15 प्रतिमासु नैश्चयिकं नाऽस्ति । पुनः श्रीपिण्डनियुक्तौ (55 पत्रे) एकादशप्रतिमायां श्रावकस्य रजोहरणहेतुना लिङ्गप्रवचनाभ्यां साधर्मिकत्वं उक्तमस्ति, परं एकादशप्रतिमातो अर्वाक् दशप्रतिमासु श्रावकस्य रजोहरणरूपेण हेतुना लिङ्गन । साधुभिः समं साधर्मिकत्वं नोक्तम् ।
Page #121
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । k%ARAKE श्रावकाणां चलवलक नैश्चयिक न भवति इति अधिकारः 18 ॥ 58 ॥ पुनः समाचारहरी उपागजीवीही खंगाध्यायेगाडि "खेलिणकवि? दुर्ग पुण, अगीयसे हाइयाण स्ण्भाव्। संभवै निहत्थाण वि, कयाइ एगत्तभावंमि ॥ 1 ॥ " इत्युक्तत्वात् , खेलिणकविट्ठकायोत्सर्गदूषणद्वयं, अगीतार्थशिष्याणां लगत् प्रोक्तं, गृहस्थस्य तु एतदूषणद्वयं, कदाचित् एकत्वभावं गतस्य भवदुक्तं परं न सर्वदा, एकत्वभावश्च गृहस्थस्य एकादशप्रतिमायामेव न अर्थात् । अत्र इदं रहस्यम्, कदाचित् यतनानिमिचं श्राद्धो रजोहरणं विभर्ति तथापि क्रियां कुर्वन् साधुवत् न मुखाग्रादौ रक्षति, यतः श्रीअनुयोगद्वारसूत्रवृत्त्योः (30 पत्रे) अपि रजोहरणादीनां यथोचितन्यापारनियोगे अर्पितत्वेन युक्तत्वभणनात् , त्थाहि। "से किं तं लोगुत्तरियं भावावस्मयं जणं इमे समणे वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे तल्लसे तदझवसिए तत्तिबज्झवसाणे तदट्ठोवउत्त तदप्पिअकरणे तब्भावणाभाविए (एगमणे अविमाणजिणबयणधम्मरागरत्तमणे) अण्णस्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेंति । से तं लोगत्तरि भावावस्सयं", अत्र "तदपिअकरणे" इति पदस्य वृत्तिर्यथा तदप्तिकरणः करणानि तत्साधकतमानि, देह-रजोहरणमुखवस्त्रिकादीनि तस्मिन् । आवश्यके यथोचितब्यापारनियोगेन अर्पितानि-नियुक्तानि येन स तथा सम्यक् यथास्थानन्यस्तोपकरण इत्य्र्थ्ः। पुनरपि तपागच्छनायकत्रीसोमसुन्दरसूरि-श्रीजयचन्द्रमूरि-श्रीविशालराजसूरि-श्रीरत्नशेखरसूरि-श्रीउदयनन्दसूरिपदकमलसेविना शिष्यहेमहंसगणिना श्राद्धवराभ्यर्थनया कृते श्रीषडावश्यकबालावबोधेऽपि लिखितमस्ति यथा-"श्रावको वन्दनं ददन् चलवल केन प्रमार्जनस्य एव कार्य करोति म तु महात्मवत मुखाग्रे रक्षति, तथाहि--"वांदणा देतौ श्रावक 116 SAKAES ॥ 58 // N
Page #122
--------------------------------------------------------------------------
________________ चलबलै करी प्रमार्जिवाज कार्ज करै, पणि महात्मानी परि मुख आगै धरै नही, तिहां आचरणाज प्रमाण इत्यादि" एवं तपागच्छाधिराजश्रीरजशेखरसूरिणाऽपि स्वकृतश्राद्धविधिविनिश्चये लिखितमस्ति, कायोत्सर्गकरणावमरे वन्दनकदानावसरे च "रजोहरणं परणपाधै मोक्तव्यमिति भणितमस्ति" ननु-तपागच्छीयसूरिप्रमुखैः साधुवत् रजोहरणधरणं निषिद्धं वर्तते तहि कथं तपागच्छीयश्चाद्धाः क्रियां कुर्वन्तः साधुवत् रजोहरणं विनति ? उच्यते-तत्राऽर्थे तद्गुरव एव प्रष्टव्याः, न वयं कांश्चन निन्दाम्ः॥18॥ ॥इति श्रावकाणां चलबलकं नैश्चयिकं न भवतीति विचार्ः॥ 18 ॥ ननु-आत्मीयगच्छे पौषधिकाः सत्यपि सामायिकत्र ते पुनरपि रात्रिपश्चिमप्रहरे सामायिक नवीनं गृह्णन्ति, तत्कथं ? उच्यते-युक्तियुक्तत्वात् , का युक्तिः इत्याह-श्रूयतां, सामायिकस्य जघन्यो मुहूर्तमेकं, उत्कृष्टश्च अष्टौ यामाः कालो, ध्यानशतकेऽभ्यधायि, ततो गतरात्रे मुडूशेषे सामायिक गृहीतं आसीत्, पुनरग्रिमरात्रैरपि मुहूर्ते शेषे अष्टौ यामाः संपूर्णा बभूवुः, तत्संपूर्णताभवनेन सामायिककालोऽपि अष्टपहररूप उत्कृष्टः संपूर्णोऽजनिष्ट, पौषधश्च सामायिकानुगतोऽतः सामायिकं नवीनं अवश्यं ग्राह्यमेव । / ननु-नवीनसामायिकग्रहणे शास्त्राक्षराणि अपि सन्ति ! उच्यते-सन्तीति, कानीत्याह-श्रीजिनवल्लभसूरिभिः पौषधविधिप्रकरणे (38 पत्रे) उक्तत्वादिति तथाहि-"तओ राईप चरमे जामे उद्देऊण इरियावहिलं पडिक्कमि सक्कथएण आर्चो% AA 117
Page #123
--------------------------------------------------------------------------
________________ सामाचा- riishtkm। पौषधिका. नां पश्चिमरात्रौ नवी. नसामायिकग्रहणाधिकारः ॥ 59 ॥ चेइए बंदिअ पुर्व व पुतिं पेहिअ नमुकारपुर्व सामाइअसुत्तं कड्डिअ संदिसाविअ सज्झायं कुणै जाव पडिक्कमणवेला, तओ पुषविहिणा पडिकमिअ पडिलेहणाइअं करेइ" / / एवं श्रीजिनप्रभसूरिभिरपि विधिप्रपायां अभाणि। "तओ पच्छिमरयणीए उद्विअ इरियावहि पडिक्कमिअ कुसुमिणदुस्सुमिणकाउसगं सय उस्सासं, मेहुणसुमिणे अदुत्तरस- यउस्सासं करिअ सक्कस्थयं भणि पुधुत्तविहिए सामाइयं काउं सज्झायं संदिसाविअ ताव करेइ जाव पडिकमणवेला" ।2। एवमेव श्रीतरुणप्रभसूरिकृतषडावश्यकबालावबोधेऽपि ज्ञेयं ॥ 3 ॥ ननु-जीर्णग्रन्थस्याऽपि एतत्सम्मतिरस्ति ? उच्यते, श्रीपञ्चाशकचूणों तथैव प्रोक्तत्वात् तथाहि-"तओ राइए चरमजामे उद्विऊण इरियावहि पडिकमिअ पुर्विच पोत्तिं हि नमुहानमुई समाइरसुतं कहिअ संदिसाविअ सज्झायं कुणह" ॥ 4 ॥ इति ॥ 19 ॥ ॥ इति पौषधिकानां पश्चिमरात्रौ न्बीन्सामायिक्ग्र्ह्न्नाधिकार्ः॥ 19 ॥ ननु-तपागच्छप्रमुखगच्छेषु साधवः पादोनग्रहरे प्रतिलेखनासमये "उग्घाडा पोरिसी" इति न भणन्ति किन्तु "बहु- पडिपुन्ना पोरिसी" इति, आत्मनां गच्छे तु "उग्घाडा पोरिसी" इति भणन्ति तत्र किं गच्छाचारः प्रमाणं ?, किंवा शास्त्रोतिः ? उच्यते-शास्त्रोक्तिरेव, का शास्त्रोक्तिः ? इत्याह-श्रीविधिप्रपायां (14 पत्रे ) श्रीजिनप्रभसूरिभिः तथैव भणनात्, तथाहि-" तत्थ देवसिअ पडिक्कम रयणिपढमपहरं जाच सुज्झइ, राइयं पुण आवस्सयचुणिअभिप्पायेणं उग्घाडापोरिसिंह जाय, बवहाराभिप्पाएण पुण पुरिमहूं जाव सुज्झई" इत्यादि । 1 / एवमेव श्रीतरुणप्रभसूरिविनिर्मितश्रीपडावश्यकबालावबोधेऽपि । 2 / ननु-प्राक्तनपूर्वाचार्यविरचितग्रन्थेष्वपि एत 118 उग्घाडा पोरिसीभणनाधिकारः20 ॥ 59 ॥
Page #124
--------------------------------------------------------------------------
________________ * सम्मतिरस्ति ? उच्यते-अस्तीति, कथं ? इत्याह-श्रीप्रवचनसारोद्धारसूत्रे (166 पत्रे ) 592 गाथाशकले तथैव । उक्तत्वात् , तथाहि-"उवगरणचउद्दसगं, पडिलेहिजइ दिणस्स पहरतिगे । उम्घाडपोरिसीए उ पत्तनिजोगपडिलेहा[3] 592 ॥ " पुनस्तत्रैव अन्थे (48 पत्रे ) 106 गाथाव्याख्याने "साधुवचनं-उद्धाटा पौरुषी" इत्यादिकं विभ्रमकारणम् । 4 / पुनः श्रीहारेभद्रसूआरेविराचेतावश्यकबृहद्भुत्ता (852 पत्रे) प्रत्याख्यानाधिकारेऽपि, तथाहि-"साहुणो। भणंति-उग्घाडापोरुसी ताव सो पजिमितो, परित्ता मिणति अपणो वा मिणति, तेणं से मुंजंतस्स कहितं ण पूरितंति ताधे ठाइदछ इति" / 5 / एवमेव श्रीआवश्यकलधुवृत्तावपि तिलकाचार्यकृतायां । 6 / पुनः श्रीआवश्यकवृत्तौ हारिभन्यां श्रीशीतलाचार्यसंबन्धिबन्दनाधिकारे (512 पत्रे), तथाहि-"जे तुझं भाइणिज्जा ते आगया वियालोति न पविद्वा, तेणं कहि, तुट्ठो, इमेसि पि रतिं सुहेण अज्झवसाणेण चउण्हवि केवलणार्ण समुप्पन, पभाए. आयरिया । दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसित्ति सुत्तं मण्णे करेंति अच्छति, उग्धाडाए अत्थपोरिसिति अतिचिराविएय ते देवकुलिअं गया, ते बीअरागाणा न आढयंति, दंडओऽणेण ठविणो पडिकतो, आलोइए भणति-कओ वंदामि ! भणति-जओ मे पडिहायति सो चिंतेति-अहो दुइसेहा निल्ज्ज्ति"।7। इत्थमेव श्रीआवश्यकचूर्णावपि "उग्घाडाए अत्थ पोरिसिंति, अतिविराविए देवकुलिअं गया ते अपीअरागाणा ठायंति, दंडओ उविजं पडिकतो" इत्यादि. 14ननु-तपागलीयसूरिकृतेऽपि ग्रन्थे क्वाऽपि उग्घाडा पोरिसी भणिताऽस्ति ? उच्यते-अनेकेषु अन्येषु तथा चोकं श्रीतपागच्छनायकश्रीरशेखरसूरिणा स्वकृतश्राद्धविधिकौमुद्यां (420 पत्रे), तथाहि-"तच प्रतिक्रमण पश्चभेदं 118 PARINEE
Page #125
--------------------------------------------------------------------------
________________ सामाचा- रीशत कम् । वनिक रानिहानि नामासिकं सांवत्सरिकं चेति । एषां कालस्तु उत्सर्गेण एवं उता, "अद्ध निबुद्ध विदे, सु जातमकढुति गीअस्था। इअवयणपमाणेण, देवसि आवस्सए कालो॥1॥" रात्रिकस्य चैवं आवस्सगस्स समए, निद्दामुई च्तित्क्सूत्काय्रिआ। तहतं कुणंति जह वस-पडिलेहाणंतरं सूरो । / 2 ॥ " अपवादस्तु देवसिकं दिवसतृतीयपहरादर्वाक अर्ध- पिण्डनियेरात्रं याव्त्। योगशास्त्रवृत्तौ तु मध्याह्नादारभ्य अर्धरात्रं यावत् इत्युक्तं, रात्रिकं अर्धरात्रादारभ्य मध्याई यावत् । उक्तंच धाधिकारः ___ "उग्घाडपोरिति जा, सइ अवस्सयस्सचुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव पुरिमहूं ॥ 2 ॥ " पाक्षिक- 21 चातुर्मासिकसांवत्सरिकाणि तु पक्षाद्यन्तेषु च स्युः । 9 / पुनरपि श्रीदेवेन्द्रसूरिविरचितश्रीश्राद्धदिनकृत्यवृत्ती अपि अभाणि, तथाहि-'साधुवचनं उधाडा पोरिसी इत्यादि विभ्रमकारणं । 10 / " पुनरपि श्रीदेवेन्द्रसूरिकृतप्रत्याख्यानभाष्येऽपि तथाहि-"साहुवयणं उम्घाडा पोरिसी तणुसुच्छया समाहित्ति" इत्यादि 25 गाथायाम् । 11 / ॥इति उग्पाडा पोरिसी भणनाधिकारः ॥ 20 ॥ ननु-श्रीखरतरगच्छे पुत्रादिजन्मनि तन्मरणे च जातमृतकं सूतकं गण्यते, तथाऽपि पुत्रस्य एकादशदिनानि पुत्र्याच द्वादशदिनानि यावत् तदहे खरतरसाधवो भिनान गृहन्ति, तपागच्छादिगच्छेषु तु केषुचित् न सूतकशङ्काश, तत्र मूलतः काऽपि शास्त्रे सूतकगृहवर्जनं समुपदिष्टं वर्तते न था ? उच्यते-श्रीजिनपतिसूरिभिः निजसामाचार्या प्रोक्तत्वात् , ति॥6॥ तथाहि-"संधवैसूरिपयकुलेसु वि दसाहं सुअसूअगकुलाणं च एगारसाहं पुत्तिआ सूअगं बारसाहं भयगकुलाणं च वजणं आ ॥ 21 ॥ " एवं तरुणप्रभसूरिकृतश्रीपडावश्यकबालाचत्रोचे 2 पुनरन्थमन्धीयगाधाबालावबोधब्याख्यानेऽपि यथा 12.0
Page #126
--------------------------------------------------------------------------
________________ "छक्कायदयावंतो वि, संजओ कुणै दुलह बोहिं । आहारे नीहारे, दुगंछिए पिंडगहणे a॥1॥" इत्यत्र दुगंछिए । पिंडगहणे अ सूतक मृतक रजक वाकर प्रभृतिक जे छइ दुगंछित निंदित कुल तिहां पिंड असन-पान-खादिम स्वादिमरूप तणइ ग्रहणि हुंतै इति संबंध करिवौ । 3 / ननु-काऽपि मूलसूत्र-भाष्य-चूर्णि-वृत्त्यादौ अपि अक्षराणि सन्ति ?* उच्यते-सन्तीति, श्रीसूत्रकृदङ्गसूत्रवृत्त्योः (180 पत्रे ), तथैव उक्तत्वात् , तथाहि-"संपसारी कयकिरिए, पसिणायतणाणि 5 अ । सागारि अंच पिंडं च तं विज ग्रिजापिया॥16॥" व्यायालेशः सागारिका शय्यातरः, तस्य पिण्ड-आहारं, यदि का सागारिकपिण्डं इति सूतकगृहपिण्डं जुगुप्सितं वापसदांपेण्ड वा, चशब्दः समुच्चये । एतत्सर्व विद्वान-जपरिज्ञया । अपरिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति" 9 अध्ययने 16 गाथायाम् ॥ 4 ॥ पुनः श्रीआचाराले द्वितीयश्रुतस्कन्धे प्रथमाध्ययने चतुर्थोद्देशके (305 पत्रे), तथा हि-"भिक्खागा नामेगे एबमासु समाणा वा वसमाणा वा गामाणुगाम दूइजमाणे खुड्डाए खलु अर्थ गामे । संनिरुद्धाए नो महालए से हंता भयंतारो वाहिरगाणि गामाणि भिक्खायरि आए बयह' इति । दृत्त्येकदेद्यो यथावसमानाः' मासकल्पविहारिणः ते एवंभूताः, प्राघूर्णकान् समायातान् ग्रामानुग्राम दूयमानान् गच्छतः एवं ऊचुः-- 'यथा शुलकोऽयं ग्रामः अल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महान्' इति पुनर्वचनं आदरख्यापवार्थ, अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त ! इति आमन्त्रण, यूयं भवन्तम्-पूज्याः बहिर्गामेषु भिक्षाचर्यार्थ ब्रजत इत्येवं यात्" इति । 5 / पुनः श्रीनिशीथभाष्यचूर्णी यथा "जे भिक्खू दुगंछिअकुलेसु असणाइ-वत्थार-चसहि 124 पामा 11
Page #127
--------------------------------------------------------------------------
________________ 'सामाचारीशतकम् । ॥ 61 ॥ सज्झायं वा करेइ" इत्यादि चौलहुअं तेर्सि एसो मे दोसरूवं चउविहा गाहा इत्तरिअत्ति सूअगगाहा निजूडा जे उप्पा- जातमृकया सिलागा पडिअत्ति, आवकहिआ जे जत्थ वीसए जादि जुंगिआ जहा दक्षिणापहे लोहगार कलाला लाडेसु, हातकसूतकनड-वरुडचम्मकारादि एए आवकहिआ 6" पुनः श्रीनिशीधचूणौ~ "जे भिक्खू ठवणा कुलाई" इत्यादि उवणा पिण्ड निषेगाहा, समासो संखेने, लोइअ दुविहा इत्तिआ 1 आवकहिआ 2 इमे इत्तिरिआ सूअगगाहा कालावहीए जे ठप्पाकया ते 15 धाधिकारः । निजढा जेत्ति कुला जत्थ विसए जुंगिआ अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जाइए वा कम्मे एहा वि आसाधिका मोरपोसगा सिप्पेहिट्ठा एहाविआ तेरिमापतकरा निलेवा जातीए पाणा ढुंबा मोरुत्तिआय, खलुशब्दो अवधारणे, ते चेव अन्नत्य गिआ जहा सिंधूप निलेवगा इत्यादि । 7 पुनरेवमेव श्रीनिशीथषोडशोद्देशकभाष्यचूर्णिषु अपि तथाहि-] "दुविहा दुगंछिआ खलु, इत्चरिआ hu~ti आवकहिआ य । एएसिं नाणत, वुच्छामि आणुपुबीए ॥ 1 ॥ सूअगमयकुलाई, इत्तरिआ जे हवंति निजूदा जे जत्थ जुंगिआ खलु, ते हुती आवकहिआ उ ॥ 2 ॥ तेसु असण वत्थाई, बसही विष्परिणामो तहेव कुच्छिया। तेसिं पि होइ संका, sance eArisA manne // 3 // " iti भाष्यम् । अत्र चूर्णिव्याख्या-1 सूअगगाहा कालावहीए जे वप्पाकया ते निजूढा, भक्तपानग्रहणादौ निषिद्धाः 1 जे कुला जत्थ विसए जुंगिआ दुर्ग्-15॥6॥ |छिआ अभोज्या इत्यर्थः, कम्मेण 1 सिप्पेण वा 2 जाइए वा 3, कम्मे न्हावियाइणो 1 सिप्पे वि ठार न्हाविआइणो 2 हिद्वान्हाविया तेरिमाजाइए पाणाइणो 3, पुनरपि श्रीदशकालिकसूत्रे पञ्चमाध्ययने श्रीहरिभद्रसूरिकृतायां तद्वत्तौ च.5 (166 पत्रे) सूतकादिकुले प्रवेशस्य वर्जनीयत्वेन उक्तत्वात् , तथाहि 122
Page #128
--------------------------------------------------------------------------
________________ ईसि पडिकुटकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न विसे, चिअन्तं पबिसे कुलं ॥ 17 ॥ व्याख्या-प्रतिकुष्टं । कुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकं अभोज्यं, एतन्न प्रविशेत् शासनलघुत्वप्रसंगात् । अत्राऽर्थे प्रशमरतिसूत्रवृत्ती अपि (40 पत्रे), तथा "लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्मालोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ 131 ॥ व्याख्या-12 लोको जनपदः, खलुशब्दो अवधारणे, लोक एव आधारः सर्वेषां ब्रह्मचारिणां, यस्मात् ब्रह्म-संयमः सप्तदशभेदः, तद्योभागात संयमिनः तेषां सर्वेषामिति गच्छयासिनो गच्छनिर्गतानां च, तस्मात् लोके यद्विरुद्धं जात-मृतक-सूतक समूह-दा [निराकृतादिगृहेषु भिक्षादिग्रहणं अभोज्येषु च परिहार्य, तथा चाऽऽर्षे__"जे जहिं दुगुछिआ खलु, पवावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा, वजे अब्बा पयत्तेण ॥ 1 ॥ " यच्च लोकै कदेशे विरुद्धं मद्य-मांस-लशुन-वीजानन्तकायादि धर्मसाधनविरुद्धं अनेकं तदपि परिहार्यमिति ॥ 131 ॥ इतश्च लोकै। कवान्वेइषणं श्रेयोहेतुः इति दर्शयति । ननु-दशदिनादिमानं अपि कुत्राऽपि प्रोक्तमस्ति ?, उच्यते-श्रीव्यवहारभाष्यवृत्ती श्रीमलयगिरिसूरिभिः दशदिनमानं उक्तं अस्ति, तथाहि-"जातसूतकं नाम जन्मानन्तरं दशाऽहानि यावत् , मृतकसूतकं मृतानन्तरं दश दिवसान् यावत् । 1 / पुनरपि व्यवहारभाष्यवृत्ती प्रथमोद्देशके; तथाहि-"लौकिकं द्विधा, इत्वरं यावत्कथिकं च, तत्र इत्वरं मृतकसूतकादि तथाहि-लोकै सुतकादि दश दिवसान यावत् vaya'te इति, यावत्कथिक बरुड-छिम्प-1 क-चर्मकार-डुम्बादि एते हि यावजीचं शिष्टैः संभोगादिना vaya'nte इति । 2 / पुनः निशीथचूर्णी परिहारनिक्षेपाधिकारे 125
Page #129
--------------------------------------------------------------------------
________________ सामाचा-18"लोइओ दुविहो इत्तरिओ आवकहिओ a, इत्तरिओ सूर्यगादिसु दसादिदिवसपरिवजणं, आवकहिओ जहा नट्ट-बरुड- तसम्मरीशत- छिपग-चम्मार झुंबा य, लउत्तरिओ सेजादाण-अभिगमसहादि आवकहिओ रायपिंडो इति 3 / पद्मपुराणेऽपि उक्तम्- रस केबलिकम् । "मते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ? ॥ 1 ॥ " तथा लौकिकसूत-13आपत्नत्तस्त कमपि एवं, तथाहि-"सूतकं वृद्धिहानियां, दिनानि त्रीणि द्वादश । प्रसूतिस्थानमासैकं, वासराः पश्च गोत्रिणाम् ॥ 1 ॥ कथन निस्से॥ 62 ॥ प्रसूतिं च मृते बाले, देशान्तरमृते रणे । सन्ताने मरणं चैव, दिनैकं सूतकं मतम् ॥ 2 ॥ यद्दिने सूतके जाते, गते धाधिकारः द्वादशके दिने । जिनाभिषेकपूजाथा, पात्रदानेन शुध्यति । / / / पचहा धूतकं क्षत्रे, शूद्रे पक्षकसूतकम् । दशहा ब्राह्मणे का विद्धि, द्वादशहा वैश्यमाचरेत् ॥ 4॥स्तीसूत्क्ण् हत्या च, पापं पाण्मासिकं भवेत् । अन्येषामात्महत्यानां, यथापाषं च कल्पयेत् ॥ 5 ॥ अम्बी-चेटिका-महिषी-गोप्रसूतिगृहाङ्गणे । सूतकं दिनमेकं स्यात् , गृहबाह्ये न सूतकम् ॥ 6 ॥ दासी दासस्तथा कन्या, जायते वियते यदि । त्रिरात्रं सूतकं ज्ञेयं, गृहमध्येऽतिदूषितम् ॥ 7 ॥ यदि गर्भविपत्तिः स्यात्, श्रवणे वाऽपि योषिताम् । यावन्मासं स्थितो गर्भ-स्तावदिनानि सूतकम् ॥ 8 ॥ महिषीपक्षकं क्षीरं, गोक्षीरं प दिना dsh। अष्टकं च अजाक्षीरं, पश्चात् क्षीरं प्रवर्तकम् ॥ 9 ॥ इत्यादिवशासनपरशासनसम्मत्या समर्थितं सूतकवर्जनम् ॥ 21 ॥ ॥इति जातमृतकसूतकपिण्डनिषेधाधिकारः ॥ 21 ॥ ॥ 2 ॥ ननु-खरतरगच्छीयाः श्राद्धाः प्रतिक्रमणसूत्रान्ते उत्तिष्ठन्तः "तस्स धम्मस्स केवलिपन्नत्तस्से ति" वाक्यं न कथयन्ति, चाचा अनुच्चरन्तो मनस्येव तदर्थ ध्यायन्तीति, अन काऽपि ग्रन्थसम्मतिरस्ति ? उच्यते-अस्तीति, shriijinptisuuribhiH| 124
Page #130
--------------------------------------------------------------------------
________________ सामाचार्या स्पष्टं उक्तत्वात् । तथाहि "सावया पडिकमणसुते तस्स धम्मस्स केवलिपन्नत्तस्येति न भणंति", इति ॥ 1 ॥ पुनरपि श्ररुरिकुतषडावश्यक वालावबोधेऽपि तथाहि - " तस्स धम्मस्स केवलिपन्नत्तस्स" इसौ पद श्रावकः प्रतिक्रमणप्रति आम्नायत्तणा अभाव तओ केइएक पढाइ नही, केइएक पुनि पढई, तथापि हि "अब्भुट्टिओमि आराहणाए विरओमि विराणाए" ए पद जुगल तिहांजि संबंधियुं छई, तिण कारणि मतिवर्तमान जाणिवं ( 152 पत्रे ) ॥ 2 ॥ एवं श्रीचन्द्रसूरि कृतप्रतिक्रमणवृत्तौ अपि तथैव उक्तम्, तथाहि "तस्स धम्मस्त केवलिपन्नचस्स" इत्यादि द्वादशाक्षरी वाघा । अनुच्चरन् श्राद्ध उत्तिष्ठतीति ॥ 3 ॥ एवं श्रीजिनप्रभसूरिकृतविधिप्रपायामपि "तस्स धम्मस्त केवलिपन्नत्तस्सेति" वाक्यं न लिखितमस्ति, तथाहि तत्पाठ:- "तओ पुत्तीए कट्ठासणं पाउंछणं वा पडिलेहिअ, यामं जाणुं हिट्ठा दाहिणं च उहूं काउं करजुअगहिअपुत्ती सम्मं पडिकमणसुत्तं भणइ, तओ दवभावुट्टिओ अन्भुट्टिओमि इच्चाइ दंडगं पठित्ता वंद दाउं", इत्यादि ॥ 4 ॥ 22 ॥ ॥ इति तस्स धम्मरस केवलिपत्तरस कथननिषेधाधिकारः ॥ 22 ॥ ननु-आत्मनां गच्छे श्रावणस्य वृद्ध द्वितीयश्रावणद्वितीयपक्षे, भाद्रपदवृद्धी प्रथमभाद्रपदद्वितीयपक्षे श्रीपर्युषणापर्व करणात् आषाढ चातुर्मासात् पञ्चाशता दिनैरेव यत्पर्युषणापर्व क्रियते, तत्कुत्र तदक्षराणि सन्ति ? उच्यते - श्रीजिनपतिसूरिभिः निजसामाचार्यां 11 तथैव उक्तत्वात्, तथाहि "सावणे भदवए वा अहिगमासे चम्मासाओ पण्णासमे दिणे पज्जोसवणा कायद्या न असीइमे" इति ॥ 11 ॥ ननु यैः आषाढ चातुर्मासकात् अशीत्या दिनैः श्रीपर्युषणापर्व विधी 125
Page #131
--------------------------------------------------------------------------
________________ रीशतकम् । / ॥ 6 ॥ आपाढचातुर्मासात् 50 दिनैः पर्युषणा। करणा धिकारः 23 यते, तत्पक्षः काऽपि निषिद्धोऽस्ति ? उच्यते-श्रीजिनवल्लभसूरिभिः सखापट्टके बृहद्वत्तौ तत्पक्षस्य जिनवचनबाधाकारित्वेन उक्तत्वात् , तथाहि___वृद्धौ लोकदिशा नभस्य-नभसोः सत्यां श्रुतोक्तं दिनं, पञ्चाशं परिदृत्य ही शुचिभवात् पश्चाच्चतुर्मासकात् । तत्रा- शीतितमे कथं विदधते ? मूढा महं वार्षिक, कुग्राहाद्विगणय्य जैनवचसो बाधां munivy'skaaH॥1|| इति ॥ ". ननु-कथं तत्पक्षो जिनवचनस्य बाधाकारी? इति । उच्यते--श्रूयतां, पूर्व श्रावणस्य भाद्रपदस्य च जैनसिद्धान्तापेक्षया वृद्धिरेव नाऽस्ति, पौषापाढयोः एव मासयोः जैनमते मूलपक्षे वृद्धिभवनात् , संप्रति लौकिकटिप्पणानुमत्या सकलमासवृद्धौ श्रावणभाद्रपदयोः अपि वृद्धिरस्ति, तत्र च तयोः वृद्धौ अपि पञ्चकदशकव्यवस्था आषाढचतुर्मासकात् पञ्चा-1 शता दिनरेव पर्युषणा कर्तव्या, यदुक्तं श्रीकल्पसूत्रे (59 पत्रे), तथाहि-"ते णं कालेणं ते णं समए णं समणे भगवं महा-1 वीरे वासाणं सवीसराइए मासे वीक्वते वासावासं पजोसवेइ" इति ॥ 1 ॥ विशेपकल्पभाष्यचूर्णी अपि एवमेवोक्तिः, तथाहि-"एत्थ उ पणयं0 गाहा-आसाढचाउम्मासीए पडिकते पंचहिं पंचहिं दिवसेहिं गएहिं जत्थ जत्थ वासावासजोगं खेत्तं पष्टिपुन्नं तत्थ तत्थ पजोसबेअर्व, जाव सबीसैराओ मासो, इय सत्तरी कह भवै ? सवीसैरायं मासं हिंडियाणं लद्धं खेतं, भदवयसुद्धपंचमीए पजोसवेत्ता, कत्तियपुण्णिमाए पडिक्कमेत्ता बिझ्यदिवसे निम्गया, जै भद्दवयामावसाए पजोसति, पंचसत्तरी भवै, जै भद्दवयवहुलदसमीए ठिआ तओ असीय भवै, एवं जाव आसाढपुषिणमाए ठिआ । ताहे वीसुत्तरं सयं भवई" ॥ 2 ॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्त्योः सप्ततिस्थानके (81 प्त्रे)॥ 126 . ...
Page #132
--------------------------------------------------------------------------
________________ तथाहि-"समणे भगवं महावीरे वासाणं सबीसैराए मासे वैकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पजोसवेई" व्याख्या-'समणे' इत्यादि-वर्षाणां-चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिराव-विंशतिदिवसाधिके मासे व्यतिक्रान्ते-प-15 चाशद्दिनेषु अतीतेषु इत्यर्थः, सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्यां इत्यर्थः, वर्षासु आवासो वर्षावासः=15 वर्षावस्थानं, "पज्जोसवेइत्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति, भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसतीति हृदयमिति, ततः पश्चाशता दिनैरेव पर्युषणा कर्तव्या इति सङ्गतिमङ्गति । न च वाच्यं श्रावणभाइपर्3हयोः एकतरवृद्धौ एकमासस्य अभिवधितस्य अगणनात् । वस्तुगत्या पञ्चाशदिनानि एव स्युः इति, यतो विशेपकल्पभाष्यचूर्णौ वर्धितमासस्य अपि गणना प्रमाणीकृताऽस्ति; तथाहि "अहिंगमासो पडिओ तो वीसैराचं गिहिनायं कजति, कि कारणं इत्य अहिंगमासो चेव गणिजति ? सवीसाए । समं सवीसतिराओ मासो भणति चेव ति", अपि च "समणे भगवं महाबीरे वासाणं सबीसैराए मासे वैकते वासावास पजोसवेइ ति" कल्पसिद्धान्तोक्तवचनप्रामाण्यात् , आषाढवृद्धौ अपि विंशतिरात्रिपर्युषणायां बोषितायामपि अधिकमासस्य गणनात् सविंशतिरात्रिमासे एवं पर्युपणा कर्तव्या इति समागतं, नाऽपि "वासावासं पज्जोसविआणं नो कप्पइ परं उपजोसवणाओ निग्गंथाण था निग्गंथीण वा गोलोमपमाणमित्तेऽपि केसे तं रयणि उवायणावित्तए" इति कल्पसूत्रे (68 पत्रे) सामाचारीसूत्रम् अस्य वृत्तिः-तां रजनी भाद्रपदसितपञ्चमीरात्रिं नातिक्रमयेत्, पञ्चम्या रात्रे प्रागेव लोचं 123 -
Page #133
--------------------------------------------------------------------------
________________ सामाचा रीशत ॥ 6 ॥ 56*************** कारयेदिति । पुनः श्रीपर्युषणाकल्पवियाऽपि उक्त "तो से कप्पर तं रयणि ति" भाद्रपदशुक्कुपञ्चमी अतिक्रमितुं आषाढचाइत्यादि, एवं सर्वत्र पर्युषणाकर्तव्यस्य भाद्रपदशुक्लपञ्चम्यामेव प्रोक्तत्वात् , न काऽपि श्रावणे तत्कर्तव्यता दृश्यते इति । तुर्मासात् वझव्यं, कथं ? इत्याह-मूलपक्षे आषाढवृद्धौ "नो तं रयणि उवायणावित्तए ति" सामान्यसूत्रापेक्षया "अभिवडिअंमि 50 दिनैः वीसेति" विशेषसूत्रस्य बलीयस्थत् , श्रावणेऽपि पर्युषणासत्कसर्वकर्तव्यकरणात् , ततोऽस्माकं लौकिकटिप्पणकानुसारेण पर्युषणाश्रावणवृद्धौ आषाढवृद्धौ इय श्रावणेऽपि पर्युषणापर्वकुर्वतां सिद्धान्तपक्षिकरणात् को दोष ?, पुनरपि कार्तिकचातुर्मास करणाकाधिकारे तु चन्द्रसंवत्सरापेक्षया पर्युषणातो दिनैः सप्तत्या एव तस्य जैनाम्नायेन अवर्धितवर्षेऽपि सतत्या दिनैः तस्य । धिकारः 23 संभवः पौषापाढयोः एव वृद्धेः, लौकिकटिप्पणकानुसारेण तु भाद्रपदाश्वयुजवृद्धौ दिनशतसंभवः स्यात्, दीपमालिकाऽनन्तरमेव चतुर्मासकसंभवात्, शेलकज्ञाते कार्तिकपूर्णिमायां चतुर्मासकप्रतिक्रमणस्य उक्तत्वादिति, न च असंक्रान्तिमासोऽधिकमासः स्फुटं स्यादिति भास्कराचार्योक्तत्वात, असंक्रान्तिमासे कथं पर्युषणा? इति वाच्यं, तस्मिन् लग्नकार्यस्य एवं निषि-IN द्धत्वात् , दीक्षा-स्थापना-प्रतिष्ठालक्षणं नाऽन्यत् धर्मकर्म, यत उकं नारचन्द्रीयद्वितीयपकरणे (145 पत्रे ), तथाहि___ "रविक्षेत्रगते जीवे, जीवक्षेत्रगते रवी दीक्षामुपस्थापना चाऽपि, प्रतिष्ठां च न कारयेत् ॥ 45 ॥ वर्षशुद्धिः-हरि-18 64 ॥ शयनेऽधिकमासे, गुरुशुकास्ते न लग्नमन्वेष्यं, लग्नेशांशाधिपयोनींचाऽस्तमने च न शुभ स्यात् ॥ 46 ॥ " ततो असंक्रान्तिमासे पर्युषणाकरणप्रतिषेधो न घटते, इत्यलं विस्तरेण ॥ तत इदं स्थित श्रावणवृद्धी द्वितीयश्रावण शुक्लचतुर्यो, भाद्रपद 12.8
Page #134
--------------------------------------------------------------------------
________________ वृद्धौ प्रथमभाद्रपदशहाचतुर्छा पर्युषणापर्व कर्तव्यं न अशीत्या दिनैः, इदं च स्थलं बहुगम्भीरार्थ, मया तु पूर्वगीतार्थप्रति-! पादितसिद्धान्ताक्षरयुक्त्यनुसारेण लिखित स्ति, न स्वमालकल्पितं, युनर्पयामि तवा पहुश्रुता विदन्ति ॥ 23 ॥ ॥ इति श्रावणभाद्रपदयोः वृद्धौ 50 पश्चाशदिनैः पर्युषणा कार्या इत्यधिकारः ॥ 23 ॥ ननु-श्रीखरतरगच्छे कदाचित् कुत्रचित् कल्पसूत्रं गीतार्था नव वाचनानि वाचयन्ति, कदापि वाऽपि एकादशवाचनामिः, कदापि कुत्रापि त्रयोदशवाचनाभिः वाचयन्ति, तपागच्छीयादिगीतार्थास्तु नवभिरेव वाचनाभिः नाऽधिकन्यूनाभिः, तत्र किमपि नियामकं वर्तते न वा? उच्यते-सत्यं, भोः! पूर्वो मूलविधिः कल्पसूत्रश्रवणस्य श्रूयतां, तथाहि-"तहा गिहस्थाणं अन्नतिथिआणं मिहत्थीणं अन्नतित्थीणीणं उसइणाणं संजईणं च अग्गओ पज्जोसवणाकप्पो न कड्डिअबो, सम्मीसवाससंकाइदोसप्पसंगाओ, पञ्जोसवणाकप्पो दिवसओ कहि न चेव कप्पइ, जत्थ वि खेत्तं पडुन कहिजइ, जहा दिवसओ, आणंदपुरे मूलचेइयहरे सघजणसमक्खं कहिजइ, तत्थ वि साह नो कहै, पासत्थो कहर, संसाहू सुणिआ न दोसो, आणंदपुरं नाम संपइ वडनगर महाठाणं भण्णइ, पासत्थाण कहुगस्स असइ दंडगेण वा अन्भत्थिओ सङ्केहिं वा साहू ताहे दिवसओ सभाए सयं कहै, पज्जोसवणाकप्पे य कहणे इमा सामायारी । अप्पणो उपस्सए पादोसिए आवस्सए कए कालं घेत्तुं काले सुद्धे या असुद्धे वा पट्टवित्ता कहि जाइ एगो कड्डइ सेसा उद्धद्विआ सुगंति, एवं चउसु वि राईसु पज्जोसवणाराईए पुण कहिए सधे (साहबो) साहू कप्पसमप्पारणिओं काउस्सगं ( करेंति) करिता पज्जोसवणाकप्पस्स समप्पावणि करेमि काउस्सगे जं खंडिजविराहिअंजं न पडिपूरिअं तस्स उत्तरीकरणेणं जाव वोसिरामित्ति सबो दंडओ कहिलको 12.9 C *SMS
Page #135
--------------------------------------------------------------------------
________________ सामाचा- रीशत ॥ 65 ॥ ना 24 जाव बोसरामित्ति लोगस्स उज्जोअगरं चिंतिऊण उस्सारित्ता पुणो लोगस्स उज्जोअगरं कहित्ता सबै साहुणो निसीअंति, कल्पसूत्रस्थ जेण कडिओ सो ताहे कालस्स पडिक्कमै, तापे करिसाकाल ठवणा ठविजइ, एसो विधि भणियो जै उ कडिजते गिहत्या नववाचना*अण्णतिथिआ उसपणा च आगच्छिज्जा तो वि ण विज्जा इत्यादि" इति श्रीनिशीथचूणों दशमोद्देशके, इत्यमेव श्रीदशाश्रुत- नियमाभा स्कन्धचूगी पि, एक्पेट पीगन्देहति पौषधिवृत्तिन्तेऽपि, एतद्न्यानुसारेण पूर्व पञ्चरात्रं प्रतिक्रमणानन्तरं पाक्षिकसू- वाधिकारः त्रपाठवत् साधूनां कल्पसूत्रनवणं उपलभ्यते, परं अयं विधिः व्य्व्च्छिन्न्ः। सांप्रतं तु श्रीवीरनिवृतेः नवसु वर्षशतेषु अशी। त्यधिकेषु गतेषु आनन्दपुरे पुत्रमरणार्तध्रुवसेननृपसन्तोपनिमित्तं सभासमक्षं कल्पो वाचयितुं प्रारब्धः, यदुक्तं श्रीकल्पसूत्रावचूरी, तथाहि केचित्तु इदं आहुः यत् "इयत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधये आनन्दपुरे सभायां अयं ग्रन्थो वाचयितुं प्रारब्ध इति" अन्यत्र तु सर्वसम्मतचिरन्तनग्रन्थेषु कुत्रापि वाचनानियमो न कृतः, पूर्वसूरिमिः प्रत्युत निशीथचूर्णी प्रोक्तमस्ति "ये नववाचनाभिः कल्पं वाचयन्ति ते पार्श्वस्था इति" अत एव ऐदंयुगीना--गीतार्थाः प्रतिगच्छं स्वपरम्परया यथारचि वाचना विदधानाः सन्ति, न च वाच्यं वयं मूलविध्यनुसारेण पञ्च दिनानि कल्पं वाच-1 यन्तो नववाचनानियमः कुर्वाणाः स्मः, कथं तद्विधिलेशस्याऽपि अभावात् , कथं तदनुसारिता ? कथं इत्याह-मूलविधौ । रात्री पार्श्वस्थपार्श्वश्रवणं, सांप्रतं तु दिवसे, पूर्व तु गृहस्थादीनां असमक्ष, संप्रति तु तत्समक्षं, पूर्व तु एकवारं, अधुना तु ॥ 6 ॥ दिवसमध्येऽपि वारद्वयं वाचन, अथ ये नबवाचनातो अधिकवाचनावाचने जिनाज्ञाबाह्यत्वं वदन्ति तेषामपि इदं अज्ञानविजृम्भित, यतोऽत्र सूत्रोक्तविधिविपरीतत्वेन गीतार्थाचरणतो गच्छपरम्परा वर्तते । पुनः श्रीहीरविजयसूरिप्रसादीकृत 130 AREERASACREAK
Page #136
--------------------------------------------------------------------------
________________ मित्रवाचने नबवाचटिपाठसद्भावात् पावन भोजनमपि कथ प्रश्नोत्तरसमुच्चये ( 62 पत्रे) तच्छिष्य paM0 कीर्तिविजगर चिसमुच्चिगे बरे देण्यापिगणितानाधिकारे प्रथमप्रश्रेऽपि प्रोक्तं, तथाहि-"नवक्षणैः कल्पसूत्रं वाच्यते, कैश्चिदधिकैरपि वाच्यते, तदक्षराणिक सन्ति? इति, तत्रोत्तरमू-कल्पसूत्रं नवक्षणैः वाच्यते परम्परातः 1 अन्तर्वाच्यमध्ये नवक्षणविधानाक्षरसद्भावाञ्चेति 2 अनाऽपि नववाचनावाचने गच्छपरम्परा एव, प्रत्युत्तरिता न तदक्षराणि दर्शितानि, अन्तर्वाच्यं तु तत्कृतं आधुनिकं च, तत इदं रहस्यं आगतम्-मूलपक्षः कोऽपि नाऽस्ति क्वाऽपि, पश्चात् येषां नववाचनानां गच्छपरम्परा ते नववाचनाभिः वाचयन्तु, अथ च येषां गच्छे नयाधिकवाचनानां परम्परा ते तदेकादशकं तत्रयोदशकं वा कुर्वन्तु, न कस्याऽपि निन्दा कार्या धर्मार्थिभिः गच्छपरम्पराया व्यवस्थायाश्च स्वरुच्यनुयायित्वात् ॥ 24 ॥ ॥ इति कल्पसूत्रवाचने नववाचनानियमाभावविचारः ॥ 24 ॥ ननु-"करेमिभंते ! पोसह आहारपोसहं देसओ सबओ च" इत्यादिपाठसद्भावात् पौषधो द्विविधो देशतः सर्वतश्च सर्वत्र प्रतिपादितः, ततो यथा देशतः पौषधोच्चारे श्रायकाः पानीयं पिबन्ति तथा एकाशनादिकरणेन भोजनमपि कथं न कुर्वन्तु ? देशत इति पाठस्य अत्राऽपि भङ्गाभावात् , उच्यते-सत्यं, परं उपधानं विना पौषधे विधाहारप्रत्याख्यानस्य चतु साहारप्रत्याख्यानस्य वा उपवासस्य एव घटमानत्वात् पौषधोपवासरूपशब्दव्याख्यानस्यापि श्रीतत्त्वार्थभाष्यवृत्ती। (92. पन्ने ) तथैव उक्तत्वाच्च, tathAhiBA पौषधोपवासो नाम इत्यादिना पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि घ अष्टम्यादि-181 131
Page #137
--------------------------------------------------------------------------
________________ saamaacaariishtkm| तिथयः पूरणात् पर्व धर्मोपचयहेतुत्वात् , तत्र-पौषधे पर्वणि उपवासः पौषधोपवासः त्रिविधस्य चतुर्विधस्य वाऽहारस्य टापौषधमध्ये छेदः इत्यादि, एवमेव श्रीसमवायाजासत्रवत्तौ श्री अभयवदेवसरिमिः नगख्यानात् (19 पत्रे ), तथाहि-"पौषवं पर्व- उपधान का दिन अष्टम्यादिः तत्रोपवासोऽभक्तार्थः पीपधोपवास इति इयं व्युत्पत्तिरेव, प्रवृत्तिस्तु अस्य शब्दस्य आहारशरीरसत्का-15 | विना भो रब्रह्मचर्यव्यापारपरिवर्जनेषु इति ध्येयमिति" / ननु-तर्हि श्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे (35 पत्रे) का । जननिकापौषधमध्ये भोजनं प्रतिपादितम् ? तथाहि धाधिकार: ___"जो पुण आहारपोसही देसओ सो पुण्णे पच्चक्खाणे तीरिए अ खमासमणदुगेण मुहपतिं पडिलेहिम खमासमणेण । 25 बंदिअ भणइ-इच्छाकारेण संदिसह पारावह पोरिसी पुरिमडं चउबिहाहार एगासणं निबीय आयंबिलं वा कयं, जा का-16 वि वेला तीए पारामि, तओ सक्कथएण चेइए वैदिअ सज्झायं सोलस यीसं वा सिलोगे काउं जहासंभवममितिहिसं-17 विभागं दाउं मुहं हत्थपाए पडिलेहिअ नवकारपुषमरत्तदुट्ठो भुंजइ", इति । अत्रोत्तर-यद्यपि अत्र पोषधमध्ये भोजन उक्तं, परं एतदुपधान आश्रित्य अभ्यघायि, येषां पुनः गच्छे पौषधमध्ये भोजन अनुज्ञातं तेषां अपि अपवादतः एव न उत्सर्गतः । तथा चोकं तपागच्छीयसोमसुन्दरसूरिशिष्यहेमहंसगणिकृतषडावश्यकबालावबोधेऽपि, तथाहि___ "तृतीयशिक्षावतं पौपयोपयासः, सच पर्वतिथिषु अहोरात्रं यावत् चतुर्विधाहारपरित्यागेन, तथा न शक्नोति चेत् । ॥ 66 ॥ तदा त्रिविधाहारपरित्यागेन, एवमपि अशक्ती अपवादतः आचाम्लादि समुच्चार्य भोजनं क्रियते इत्यादि" न च अपवादपदं उत्सर्गपदे क्षेप्तव्यं, तस्य पहभनयां भिन्नत्वेन अभिधानात्, उपधानविचारस्तु अयम्-उपधानानि श्रीमहानिशीधसूत्रे 132 उक्त, परं. एतथा चोकं तयापास, सच पर्वापवादतः आचालौपधानविषा
Page #138
--------------------------------------------------------------------------
________________ यतया प्रोक्तानि, परं यद्यपि तत्र उपधानतपसि पोषधवतं न उक्तं, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेष अपि धर्मगच्छेषु नियतं यथा स्वस्वोपधानादिप्रमाणतया तत्र स्वस्वतपोयोगविधिप्रकरणेषु गीताः निबद्धं दृश्यते. तैः। कार्यमाणंच उपासकैः उपलभ्यते । तत्र श्रीअभयदेवसूरिशिष्यपरमानन्दकृतयोगविधिग्रन्थे चतुश्चत्वारिंशदधिकद्वादश-I शतवर्षे 1244 लिखिते यथा "पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति अत उपधानविधिः उच्यते इति 15 पुनः श्रीचन्द्रगच्छीय-श्रीअजितदेवसूरिकृतयोगविधौ त्रिसप्तत्यधिकद्वादशशतवर्षे 1273 कृते यथा "श्रावक श्राविकाणां तु । एकस्मिन् उपधाने अव्यूढेऽपि गुर्वाज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परं एतैः अहोरात्रपौषधदिनानि पश्चादपि शीघ्र सविशेष पूरणीयानि 2" पुनरपि-तपागच्छीय-श्रीरत्नशेखरसूरिकृते श्रीआचारप्रदीपे (19 पत्रे), यथा__ पौषधग्रहणक्रिया तु यद्यपि श्रीमहानिशीथे साक्षात् नोक्ता, तथाऽपि यथा साधोः योगेषु अतिशायि क्रियावत्त्वं सर्वप्रतीत तथा श्राद्धानां अपि उपधानेषु विलोक्यते 3" पुनरपि श्रीखरतरगच्छाधिपति-श्रीजिनपतिसूरिकृतद्वादशकुलकवृत्तिःडिवडगच्छीयजीर्णसामाचारी-श्रीजिनप्रभसूरिकृतविधिप्रैपा-श्रीमान्देवसूरिकृतकुलकप्रमुखग्रन्था विलोक्नीयाः॥ ननु-श्रीविधिप्रपायां "मुहपत्ति पडिलेहिअ वैदिअ भणइ भगवन् ! भातपाणी पारावेह, उवहाणवाही भणइ-नवकारसहिचउबिहाहार, इअरो भणइ-पोरिसिं पुरिमझु वा तिविहाहारं चउबिहाहारं वा एगासणं निवी आयंबिलं वा जा काइ वेलातीए भत्तपाणं पारावेमि ति", श्रीजिनप्रभसूरिभिः 'उवाणवाही भणइ इअरो भणई' इति भेदद्वयोक्त्या पौवधमध्ये उपधान विनाऽपि कथं भोजनं अनुज्ञातम्? उच्यते-तत्परमार्थ लघुखरतरगच्छीयाः श्रीजिनप्रभसूरय एवं जानन्ति, EXCARRECR4:58 sAmA0.12
Page #139
--------------------------------------------------------------------------
________________ सामाचारीशत कम् ! ॥ 67 ॥ परं सा बृहत्वरतरशाखायां पौषधमध्ये विना उपधानं प्रवृत्तिः नास्ति, तथा यद्यपि "जो पुण आहारपोसही देसओ सो तत्थेव पोसहसालार घरे वा साहुइ गंतुं पुष्णे पच्चकखाणे तीरिए अ समासमणदुगेण मुहपोसि पडिलेहिअ समासमणेण बंदिअ भट्ट - इच्छाकारेण संदिरसह पारावेह पोरिसिं पुरिमनुं वा चउविहाहारं एगासणं निवीअं आयंबिलं वा कथं जा कावि वेलातीए पारावेमि", इत्यादि श्रीपञ्चाशचूर्णी पाषधे भोजनं उक्तं, परं अस्माकं बृहत्खरतरगच्छीयानां तस्वार्थभाष्यवृत्ति - श्रीसमवायाङ्ग सूत्रवृत्ति - प्रमुखग्रन्धानुसारेण वृद्धपरम्परया च न पौषधमध्ये भोजनं श्रावकाणां अभ्यनुज्ञातं, | पश्चात् तत्त्वं तत्त्वविदो विदन्तीति न अस्माकं कोऽपि पक्षपातः, यथा भगवता दृष्टं उपदिष्टं च तथा प्रमाणम् ॥ 25 ॥ ॥ इति पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः ॥ 25 ॥ ननु - जिनप्रतिमानां प्रतिष्ठां स्वर्णशलाकया नेत्रोन्मीलनरूपां सूरिः एवं करोति किं वा सामान्यसाधुरपि ! उच्यते - सूरिः एव, यतः श्रीजिनदत्तसूरिभिः उत्सूत्रपदोद्धट्टन कुलके सूरिं विना प्रतिष्ठाकरणे उत्सूत्रप्रतिपादनात् तथाहि " सूरिं विष्णा पहूं, कुणै अ उस्मुत्तमाईअं" इति 10 काव्ये, अपि च सर्वगच्छेषु सांप्रतं सूरय एव प्रतिष्ठां कुर्वाणाः बहुशो दृश्यन्ते, नहि प्रत्यक्षप्रमाणसिद्धे वस्तुनि अनुमानादिप्रमाणापेक्षा भवति, अपि च श्रीउमास्वातिवाचकेनाऽपि स्वप्रतिष्ठा कल्पे सूरेः एव नामग्रहणं अकारि, तथाहि " रूप्यकचोलकस्थेन, शुचिना मधुसर्पिषा । नयनोन्मीलनं कुर्यात्, सूरिः स्वर्णशलाकया ॥ 1 ॥ " इति ॥ एवमेव श्रीहरिभद्रसूरयोऽपि प्रोचुः, तथाहि "अच्छीनिलाडसंधिसु, हिअए घिसिरियाई पवन्ने । श्यणस्स वडिआए, गहिअमहू I 134 जिनप्रतिमाप्रतिष्ठा पने सूरेरे वास्घि कारः 26 ॥ 67 ॥
Page #140
--------------------------------------------------------------------------
________________ थिरमणो सूरी ॥ 1 ॥ " इति, न च कथं तर्हि 'धुइदाणमंतनासो, मायणगहाण तह य संबंधो । निनुम्मीलणदेसण-गुरुअहिगारा इहं कप्पे ॥ 1 ॥ इति पादलिताचार्येण स्वप्रतिष्ठाकल्पे प्रतिष्ठाधिकारी गुरु: प्रोकः इति वाच्यम् । सूरेः यतो गुरुत्वं न व्यभिचरति, तीर्थकरत्वे धर्माचार्यत्वत्रत, पुनरपि श्रीगौतमपृच्छाटीकायां श्वेताम्बरप्रवरस्य केवलिनः एव प्रतिष्ठा प्रोक्ता, तस्यैव प्रतिष्ठाभिधायिसूरिमन्त्रसजावात् , न सामान्यसाधोः, तथाहि। "देवाहिदेवपडिम, पहाणसिरिखंडदारुणा तेण । जह दिटु कारविउ, एवभुत्ता महामना ॥ 1 ॥ देवाधिदेवपडिम, नवकारिअं पैवेही । को नाम तं par3a इम, तयणु अमञ्चेहि विनत्तं ॥ 2 ॥ अह रायगिहे देवा-हिदेवाणं । पडिच्छिवि इहे व । सो बंभरिसी कविलो, चिदुइ नयरीइ सुह आहुणा ॥ 3 ॥ एस सिअंबरपवरो, केवलनाणी मुणी सयं4 बुद्धो। तुह पडिमाइ पैट्ट, करिही पुण्णोदओ अ होहि॥4॥ तोऽवंतीपहु अभ-थिएण कपिलेण मुणिवयंसेण । पडिमा पैद्विआ सा, जहा विहाणेण तत्थ सयं ॥ 5 ॥ " न च वाच्यं एवं "एमेवयसनीणं वि, जिणाण पडिमासु पढमपट्ठवणे । मा परवाई विग्धं, करिज वाई तओ बि सइ ॥ 1 ॥ सावओ को वि पढम जिणपडिमाए पइट्ठवणं करेइ" इति श्रीबृहत्क ल्पभाष्यचूण्यों: वचनात् श्रावकसत्ताऽपि जिनप्रतिमापतिष्ठाकरणे घटां आदीकते, सस्य बृहत्कल्पभाष्यचूर्णिवचनस्य Kal'paDhamaM ठवणं-पढमं णसणं इत्यादि भणिष्यमाणार्थसद्भावेन परमार्थ तदुपरियुक्तीश्च यतिप्रतिष्ठास्थापनस्थले वक्ष्यामः, तदर्थना सत्स्थलं विलोकनीय, पुनरपि यत् शत्रुञ्जयमाहात्म्ये श्रीअष्टापदप्रतिष्ठा श्रीऋषभदेवशिष्येण कृता इति लिखितंज वत्र व्यामोहोन कार्यः, तत्रापि तस्य शिष्यस्य स्वलब्ध्या अष्टापदोपरि चटनेन सातिशयित्वात् सूरित्वेन भाव्यं, अथवा 135
Page #141
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । चतुर्दशीहानी पूर्णिमायां पौपधादिकार्यकरणाधिकारः ॥ 68 ॥ सरेः हिश्रीऋषभदेवशिष्यत्वं न व्यभिचरति शिंशपत्वे वृद्धत्ववत् । तथा तपागच्छीयग्रन्थेऽपि सूरिप्रतिष्ठा एवं स्थाने स्थाने दृश्यते, यदक्तं-तपाश्रीसोमसुन्दरसूरि-तच्छिप्यमहोपाध्याय-श्रीचारित्रगणितद्विनेय-paM0 सोमधर्मगणिविरचितायां उपदेशसप्ततिकायां द्वितीयाधिकारे अष्टमोपदेशे (38 पत्रे), तथाहि-"निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चैत्यम् । आरासणे श्रीगुरुदेवसूरि-प्रतिष्ठितं तीर्थमभूत् क्रमेण ॥ 1॥"पुन्ः अत्रैव सम्बन्धप्रान्ते ( 40 पत्रे)___ "गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो-स्तुङ्गं पासिलसंज्ञितेन सुधिया श्रद्धावता मश्रिणा शिष्यैः श्रीमुनिचन्द्रसूरिसुगुरोर्निर्ग्रन्थचूडामणे- दीन्द्रैः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ॥ 1 ॥ " एतदक्षरानुसारेण मूरिः एव प्रतिष्ठाकृत संभाव्यते, पुनः यथार्थता यथार्थवेदिगम्या इति ॥ 26 ॥ ॥इति सूरेः प्र्तिस्स्त्थाधिकार्ः॥26॥ ननु-आत्मनां गच्छे चतुर्दशीहानी चतुर्दशीकृत्यं पौषधग्रहणपाक्षिकातिचारालोचनादिकं पूर्णिमायां क्रियते, अन्यगच्छेषु तु केचित् त्रयोदश्यां विधीयत त्त्क्। उच्यते-पूर्णिमायाः पर्वतिथित्वेन मूलपक्षे सिद्धान्ते प्रत्याख्यातत्वात् । पूर्णिमायां एव तत्सङ्गति अङ्गति ?, अपि च पर्वभूतां पूर्णिमां अमावास्यां वा विहाय अपर्वभूतायां त्रयोदश्यां कथं पाक्षिककृत्यं क्रियेत?, को नाम विहंमन्यो निकटवर्तिनीबृहत्प्रवाहां गङ्गां तीर्थभूतां विहाय अतीर्थभूते कूपे स्नानं समाचरेत् 1, पुनः त्रयोदश्यां तिच्या तत्करणे तु आगमाचरणयोः द्वयोः मध्ये एकस्याऽपि पक्षस्य अनाराधितत्वं स्यात् । यदुक्तं श्रीजिनप्रभसूरिभिः विधिप्रपायां, तथाहि 27 | ॥ 8 ॥ 136
Page #142
--------------------------------------------------------------------------
________________ नलिमा जुजै, तेरसीगणे आगमन, कथं ? इत्याह-श्रीहरिभद्रपक्खी न है "नवरं चाउम्मासिए तह चउद्दसीहासे पुषिणमा जुजै, तेरसीगहणे आगमआयरणाणं अन्नतरपि न आराहि होजा"5 बनान-e-वादिका जीर्णो मम्मतिः अपि अस्ति? उच्यते-अस्त्येव, कथं ? इत्याह-श्रीहरिभद्रसरिभिः स्वकतितत्त्वविचारसारमन्धे तथैव उक्तत्वात् , तथाहि-"भवै जहिं तिहिहाणी, पुषतिही विद्धिआ य सा किरद । पक्खी न । तेरसीए, कुजा सा पुषिणमासीए ॥ 1 ॥ इति", एवमेव श्रीउमास्वातिवाचका अपि स्वकृतायां आचारवल्लभायां प्रोचुः, तथाहि-"तिहिपडणे पुवतिही, कायबा जुत्ताधम्मकज्जेसु । चाउद्दसी विलोबे, पुण्णिमिअं पक्खिपडिक्कमणं ॥ 1 ॥ " इति, इत्यमेव श्रीज्योतिःकरण्डेऽपि अकथि, तथाहि-"छट्ठिसहिआ न अद्भुमि, तेरसिसहितं न पक्खिअं होइ । पडिवयसहिन 5.कया वि, इअ भणि बीअरागेहिं ॥ 1 ॥ " ? इति, ननु-यथा चतुर्दशीहानी अनिमतिधिपूर्णिमायां अमावास्यां वा पाक्षिक कर्तव्यं क्रियते, तथा अष्टमीहानी नवमीतिधौ अष्टमी कर्तव्यं क्रियता, परं सप्तम्यां कथं क्रियते ? उच्यते-सत्यं, भो यौक्तिक! श्रूयतां, पूर्णिमायास्तु पतिथित्वेन तत्र पाक्षिककृत्य घटा आटीकते, परं नवमी तु अपर्वतिथिः, ततो नवमीतिथेः अपर्वतिथित्वेन सप्तम्या साम्येऽपि अष्टमीसत्कभोगबहुलत्वेन वरं सप्तम्यां एव अष्टमी कृत्यं, यदुकं श्रीजिनप्रभ सूरिभिः विधिप्रपानन्धे, तथाहिईआ "जया य पक्खिआइपतिही पडै तया पुवतिही चेव तन्मुत्तिबहुला पचक्खाणपूआइसु घिप्पर्3a, न उत्तरा तब्भो... मगंधस्स बि अभावाओ इति", एतदर्थसंवादिका गाथा अपि च श्रीसूर्यप्रज्ञप्ती श्रूयते । तथाहि-"पज्जुसणे चउमासे, .. पक्खिअपवादुमीसु कायवा । जाए उदए सूरो, ताओ तिहिओ न अनाओ॥1॥" इति, न वक्षये पूर्वा तिथिः ग्राह्या' इति । 437
Page #143
--------------------------------------------------------------------------
________________ एक कालगायरियहिं चौरमीप पुज्यमाए" इति, एवं विचारामतस्त्रकि पश्चन्या आसीत् तदा सामाचा- वाक्यविरोधः, एतस्य सामाग्यवधनस्वात् । एतद्गाधायाः महत्प्रमाणभूतसर्वसम्मतशास्त्रानुक्तत्वेन निमूलत्वाच, "मवरं चाउ-18तिथिवादी रोन्नत- हम्मासिए तह पौदासीहास मुनिजना mAI"eta विदोगश्चानत्वात् 'सामान्याश्च विशेषो बलीयान् तत्त्वविचारसार-आचा- अयमतिरवल्लभ-ज्योतिष्करैण्डकानां आलापकाः तत्र ग्रन्थोपरि द्रष्टव्याः ननु-मूलपक्षः सिद्धान्ते पूर्णिमा उक्ता पाक्षिककर्तव्ये, तदा थिमान्याचतुर्दश्यां कथं सांप्रत तस्कर्तव्यं क्रियत ? उच्यते-श्रीकालिकाचार्य: पञ्चमीतः चतुर्था पर्युषणापर्व आनयन्द्रिः सिद्धान्ता- विकारः ॥ 69 ॥ भिहितस्य पञ्चकदशकस्य दशमपञ्चकस्य पूरणाय चतुर्दश्यां पाक्षिकं आनीतम्, यदुक्तं श्रीठाणावृत्ती श्रीदेवेन्द्राचार्यः, त्थाहि-| 28 ___ "एवं च कारणे णं कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्ति समत्तसंघेण य अणुमन्नि तबसेण य पक्खिआईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुषिणमाए" इति, एवं विचारामृतसंग्रहेऽपि, इत्थमेव तीर्थोद्गालिप्रकीर्णकेऽपि पुनः अबार्थे पूज्या अपि जीवानुशासने (21 पन्ने ) वदन्ति, यथा "यदा सांवत्सरिकं पञ्चम्यां आसीत् तदा पाक्षिकाणि पञ्चदश्यां सर्वाणि अभूवन, सांप्रतं तु चतुयां पर्युषणा, ततः चतुर्दश्यां पाक्षिकाणि घटन्ते" इति ॥ 27 ॥ ॥इति चतुर्दशीहानी पूर्णिमायां पौषधादिकार्यकरणाधिकारः ॥ 27 ॥ ननु-तिथिवृद्धौ प्रथमातिथिः गृह्यते, तत्र किं बीजम् उच्यते-अत्र इदं रहस्यम्, उदयतिवित्वे उभयत्र वर्तमानत्वेन साम्येऽपि उदयास्तमनयो दयोः तत्र वर्तमानत्वात् संपूर्णतिथित्वाच्च प्रथमतिथेः आधिक्येन मान्यत्वं, प्रथमतिथि संपूर्ण-12 भोगां विहाय अल्पभोगायाः उत्तरतिथेः अङ्गीकरणे कारणाभावः, अपि च श्रीजिनपतिपूरिभिः अपि स्वसामाचार्या तिथिवृद्धौ प्रथमतिथेः मान्यत्वेन प्रोक्तत्वात् , तथाहि-"तिहिवुड्डीए पञ्चक्खाणकल्लाणय हवणाइसु पक्षमा तिही घेतबा.9 इति, EASRXNXXSEXKAKAR 138
Page #144
--------------------------------------------------------------------------
________________ एवं श्रीजिनप्रभसूरिभिः तथाहि " तिहिए पुरा पढमा चैव पमाणं संपुण्णत्ति काउं" - वृद्धिं विना अन्या तिथिः आदित्योदय वेलायां अल्पाऽपि ग्राह्या, तथा चोक्तं नारदीयपुराणे रुक्माङ्कचरित्रे तिथिनिर्णयाधिकारे" एतच्छ्रुतं मया विप्र !, कृष्णद्वैपायनात् पुरा । आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् ॥ 1 ॥ पूर्णा इत्येव मन्तव्या, प्रभूता नोदयं बिना । पारणे मरणे नृणां तिथिस्तात्कालिकी स्मृता ॥ 2 ॥ पैत्र्येऽस्तमनवेलायां स्पृशत् पूर्णेव गम्यते । न तत्रोदयिनी ग्राह्या, देवे ह्यौदयिकी "तिथिः ॥ 3 ॥ " इति पुनः विचार सारग्रन्थे उक्तम् "पसणे चउमासे, पक्खि अपघट्टमीसु नाथवा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ 1 ॥ उदये या तिथिः प्रोक्ता, घटिकेकाऽपि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृक ! ॥ 2 ॥ " इति श्रीदशाश्रुतस्कन्धभाष्यकारोऽपि आह, तथाहि " जम्मास अ वरिसे, पक्खि अपघट्टमीसु नायवा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्नाओ ॥ 1 ॥ पूआ पञ्चक्खाणं, पडिक तह य नियमगहणं च । जाए उदेश सूरो, ताए तिहिए उ काय ॥ 2 ॥ उदयंमि जा तिही सा, पमाणमियरा उ कीरमाणार्थं । ANIbhaMga'NavatthA, मिच्छत्तविराद्दणं पानं ॥ 3 ॥ " इति, तथैव श्रीसूर्यप्रज्ञप्ती अपि, तथाहि "पज्जुसणे चउमासे, पक्खिअपबट्टमीसु कायथा । ताओ तिहिओ जार्सि, उदेइ खुरो न अन्नाओ ॥ 1 ॥ पञ्चक्खाणं, पूआ, जिणंदचंदाण तासु काया । इयरा आणाभंगो आणाभंगेण मिच्छतं ॥ 2 ॥ संवच्छ र चरमासिअ पक्खिआहिमासु अ तिहीसु । ताओ पमाणं भणिभा उ जाउ सूरो उदयमेइ ॥ 3 ॥ अह जै कहवि न लब्र्भ-ति ताओ सूरुग्ग 139
Page #145
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । दी 70 ॥ मेण जुसाओ । ता अवरविद्धावरा, वि हुज्ज न हु पुक्तबिड्डा ॥ 4 ॥ " इति "क्षये पूर्वा तिथिर्ब्राह्या, वृद्धी ग्राह्या तथोंउत्तरा" इदमपि वाक्यं श्रीरत्नशेखरसूरिणा विधिकौमुदीग्रन्थे उमास्वातिवचनपरिघोष तथा लिखितं अस्ति ॥ 28 ॥ ॥ इति तिथिवृद्धी प्रथमा तिथिः मान्या इत्यधिकारः ॥ 28 ॥ ननु - श्रीखरतरगच्छे श्रावकाः भुक्त्वा पौषधं कथं न गृह्णन्ति तपागच्छीयश्रावकवत् ? उच्यते, भुक्त्वा पौषधग्रहणं जीर्णग्रन्थेषु सर्वसम्मतेषु केषुचित् अपि दृष्टं श्रुतं वा नाऽस्ति न च श्रीभगवतीसूत्रे द्वादशशतकप्रथमोदेशके शङ्खश्रावकाधिकारे - ( 552 पत्रे ) ॥ "अर् णं से संखे समणोवासए ते समणोवासए एवं वयासी-तुम्भे णं देवाणुष्पिआ ! विडलं असणं पाणं खाइमं साइमं अवक्खडावेह, तए णं अन्हे तं विडलं पाप वाहनं आशएमाणा विसाएमाणा परिभुंजे माणा परिभाएमाणा । पक्विअं पोसहं पडिजागरमाणा विहरिस्सामो" इति अक्षरदर्शनात् वक्तव्यं, अत्र भोजनानन्तरं पौषधग्रहणं प्रतिपादितं अस्ति तदभिप्रायापरिज्ञानाद, अतोऽत्र पौषधशब्देन व्यापारपौषधो व्याख्यातोऽस्ति, न तु आहारपरित्यागरूपः । यदुक्तं एतदालापकवृत्ती ( 555 पत्रे ) तथाहि "पक्खि पोसहं पडिजागरमाणा विहरिस्यामो त्ति" पक्षे अर्धमासि भवं पाक्षिकं पौषधं अव्यापारपौषधं प्रतिजायतोऽनुपालयन्तो विहरिष्यामः स्थास्यामः यच्च इह अतीतकालीन प्रत्ययान्तत्वेऽपि वार्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरं एव अक्षेपेण पौषघाभ्युपगमप्रदर्शनार्थ, एवं उत्तरत्राऽपि गमनिका कार्या इत्येके, अन्ये तु व्याचक्षते - इह किल 140 भोजनानन्तरं पौष धग्रहणनिषेधा धिकारः 29 ॥ 70 ॥ 3
Page #146
--------------------------------------------------------------------------
________________ 6.पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा-इष्टजनभोजनदानादिरूपं, आहारादिपौषधरूपं च, तत्र शङ्खः इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवान् तदर्शयत-इदं उके इति, अथ यदि शतकादिश्रावकैः भोजनानन्तरं पौपधो गृहीतो । अभविष्यत् तदा तत्र पौषधपारणप्रस्तावोऽपि प्रोक्तो अभविष्यत्, परं न उक्तः इति नो गृहीतः, न च वक्तव्यं यथा तथा पौषधकरणं भव्य एव, एवं चेत्तर्हि प्रभाते भुक्त्वा पौषधः कर्तव्यः, ततः पुनरपि सन्ध्यायां पौषधमध्ये भुक्त्वा पौषधकरणं पौषधस्य आराधनं कर्तव्यं, न च अयं पौषधो लाभाय भवेत् , यदि अतिप्रसङ्गनिवारणार्थ भोजनद्वयी पौषधो गीतार्थः निषिद्धः, तदा अस्माकीनगीताथैः अपि अतिप्रसङ्गनिवारणार्थ पौषधमध्ये भोजनं निषिद्धं अस्ति, पुनः सिद्धान्तवचनं प्रमाण, न अस्माकं कोऽपि पक्षातः ॥ 20 ॥ ॥इति भोजनानन्तरं पौषधग्रहणनिषेधाधिकारः । / 29 ॥ ननु-श्रीखरतरगच्छे यदि चतुष्पी कल्याणकादितिथिं च विना पौषधग्रहणं निराकृतं, तर्हि उपधानमध्ये कथं श्राद्धानां सदा पौषधग्रहण कार्यते ? उच्यते-सत्यं, यद्यपि उपधानाधिकारे श्राद्धानां श्रीमहानिशीथसूत्रे पौषधग्रहणं न अलेखि, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेषु अपि धर्मगच्छेषु गीतार्थेः स्वस्वोपधानदिनप्रमाणतया तत्र स्वस्वतपोयोग विधिप्रकरणेषु निबद्धं, ततो अस्मद्गीतार्थवृद्धैः अपि अन्यगीतार्थसम्मत्या आचरणया उपधानमध्ये पौषधग्रहणं प्रमादणीकृतं, उपधानमध्ये पौषधग्रहणपारणादिसर्वविधिः श्रीखरतरगच्छाधिपतिश्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे प्रोक्तोऽस्ति, तथैव श्रीजिनपतिसूरिभिः द्वादशकुलकवृत्ती, पुनः श्रीजिनमभसूरिभिः विधिप्रपायां, अपि च श्रीअभयदेव 141
Page #147
--------------------------------------------------------------------------
________________ सामाचा रीचतकम् । ॥ 71 ॥ सूरिशिष्यपरमानन्देन श्रीयोग विविग्रन्थे, इत्थमेव श्रीचन्द्रगच्छीय श्री अजितदेषसूरिभिः योगविधौ त्रिसप्तत्यधिकद्वादशशत 1273 वर्षकृते, पुनरपि श्रीतपागच्छीयश्रीरलशेखरसूरिभिः श्रीआचारप्रदीपे, एवं वडगच्छीयसामाचार्या अपि, तथैत्र श्रीमानदेवसूरिभिः कुलकवृत्तौ, एवं अत्रार्थे उक्तपूर्वा अन्येपि भूयांसो ग्रन्थाः विलोकनीयाः, सर्वैः अपि गीतार्थैः श्रीमहानिशीथादी अनुक्तौ अपि उपधानमध्ये पौषधो गृह्यते आचरणया, एवं अस्मीतार्थैः अपि आचरणया उपधानमध्ये पौषधी ग्राह्यते ॥ 30 ॥ ॥ इति उपधानमध्ये पौषधग्रहणाधिकारः ॥ 30 ॥ ननु - आत्मनां गच्छे श्रावकाः सामायिकं कुर्याणा अन्तरा अष्टभिः नमस्कारैः स्वाध्यायं कुर्वन्ति, तत्र किं नियामकं ?, का शास्त्रसम्मतिश्च ? उच्यते--अत्र न किमपि नियामकं, नाऽपि काऽपि जीर्णशास्त्रसम्मतिश्व, किं तु गुरुसंप्रदाय एव प्रमाणं, यतः "उबविट्टो पुच्छइ पढ" इति श्रीआवश्यकचूर्णिपाठप्रामाण्यात्, "खमासमा दुगेण चेत्र संदिताविय सम्झायं उयन्तो मुहनिसष्णो कुणै अप्पस देणं" इति श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणपाठदर्शनाञ्च ( 33 पत्रे ), उपवि ष्टानां एव स्वाध्यायकरणं दृश्यते, तत्राऽपि नमस्काराष्टकस्य तम्रिकस्य वा कथने नियमो न उक्तः, ततः इर्याप्रतिक्रमणानन्तरं उपविश्य स्वाध्यायकरणात् प्राक् द्वयोः अन्तराले ऊर्ध्वभूतैः अष्टनमस्कारैः स्वाध्यायकरणे गुरुपरम्परा एव प्रमाण, का गुरुपरम्परा । इति चेत् उच्यते- श्रीजिनपतिसूरिभिः स्वसामाचार्या तथैव अष्टभिः नमस्कारः स्वाध्या[यकरणस्य उक्तत्वात् तथाहि "सहाणं सामाइअ गहणे अट्ठहिं नवकारेहिं सझायकरणं" इति, एवं श्रीजिनप्रभसूरिभिः । 142 उपधाने पौषधग्रह30 सामायिके 8 नमस्काराः 31 प्रतिलेखने विशेषाधि कारः 32 ॥ 71 ॥
Page #148
--------------------------------------------------------------------------
________________ RECENERAGES विधिप्रपायां "खमासमणदुगेणं सज्झायं च संदिसाविअ पुणो बंदिस नवकारडगं भणइ" इत्यादि, इत्थमेव श्रीतरुणप्रभसूरिभिः पडावश्यकबालावबोधे, तथाहि-"इरियावही पडिक्कमी तओ पछइ विसरता द्वादशावर्तवंदनक देइ करी प्रत्याख्यान कीजै संक्षेपै, तओ पछह एक खमासमणि सज्झाय संदिसाविय बीअखमासमणि सज्झाय कही तैय खमासमणपूर्वक आठ नमस्कार कही पछद एक खमासमणे कट्ठासणं संदिसाविय बीअ खमासमणे कठ्ठासणं पडिगाहेमि 2 कही तइअ खमासमणी पांगुरणं संदिसात्रिय कही घउत्थ खमासमणी पांगुरणं पडिगाहेमि कही करी, वैसै एतलै सांध्य 4 सामायिक करण विधि हुयौ, सवारै पुणि इरियावही पडिकमी पछइ पहिलं खमासमण देइ कडासणं संदिसाविय वीयखमासमण देइ कट्ठासणं पडिगाहेमि, पछइ खमासमण देइ सम्झायं संदिसाविय खमासमण देइ सज्झायं करेमि आठ नवकार कही पछइ खमासमण देइ पांगुण संदिसाविय स्खमासमण देइ पांगुरणं पडिगाहेमि कहई", इति । ॥इति सामायिकग्रहणे 8 नमस्कारैः स्वाध्यायकरणाधिकारः ॥ 31 ॥ ननु-पाभातिकक्रियायां उपधिप्रतिलेखनादिक्षमाश्रमणदानानन्तरं साधवः श्राद्धाश्च सर्वेऽपि प्रथम कम्बलं पश्चात् घस्त्रादि प्रतिलेखयन्ति, सायन्तन क्रियायां तु प्रथमं वस्त्रं ततः कम्बलं तत्कुत्र प्रतिपादितं अस्ति ? उच्यते-विधिप्रपायां तथा च तत्पाठः-"पुणो मुहपोत्तिं पडिले हित्ता खमासमणदुगेण उवहि पडिलेहणं संदिस्साविय कंवलवत्थाइ, अवरण्हे पुण वस्थकंबलाइ पडिलेहेइ" इत्येवं पोषधविधिप्रकरणादिषु अपि ज्ञेयं, वैपरीत्ये तु कारणं बहुश्रुता एष विदन्ति ॥ ॥ इति कम्बलवस्त्रादिप्रतिलेखने प्रभाते सन्ध्यायां च vishessaadhikaarH|| 32 // 143
Page #149
--------------------------------------------------------------------------
________________ saamaacaariishtkm| iti vadanti, सायन्तनाकाव्यत्ययकथने कारणमच तत्राविधिप्रयाग्रन्थे ॥ 72 ॥ नन-श्रीखरतरगच्छीयाः श्राद्धाः प्राभातिकसामायिक्रमहणे पूर्व बैसणं संदिसाएमि वैसणं ठाएमि, पश्चात् सज्झायंप्रभात सासंदिसाएमि सजमार्य करेमि इति वदन्ति, सायन्तनसामायिकग्रहणे तु पूर्व सज्झायं संदिसावेमि सज्झायं करेसि, पश्चात् मायिके पूर्व बहसणं संदिसावेमि बैसणं ठाएमि इति ब्रुवते, तत्र किं व्यत्ययकथने कारणम् ? सामायिकविधेः तुल्यत्वात् उभयत्र, उच्च-18 बैसणाते-सत्यं, परं श्रीजिनवलभसूरिकृतपौषधविधिप्रकरणे श्रीजिनप्रभसूरिविरचितश्रीविधिप्रपाग्रन्थे श्रीपञ्चाशको च राधिकार रात्रिपौषधिकश्रावकस्य सामायिकग्रहणावसरे प्रातः बैसणाक्षमाश्रमणद्वयदानात् अनु स्वाध्यायक्षमाश्रमणद्वयदान 33 प्रोक, पुनः तत्रैव पञ्चाशकचूआदौ पौषधिकस्य सायं प्रथम स्वाध्यायक्षमाश्रमणद्वयदान, तदनु बैसणाक्षमाश्रमण-18 सामायियदानं उक्तं, यथा पौषधे तथा sAmAyika'pi उभयत्रापि कियाथा- सुल्यत्वात् , या श्रीआवश्यकचूर्णी प्राभातिकसा- कादौ उत्समायिकग्रहणे "उवविट्ठो पढई" इत्यादिपाउप्रामाण्यात्, 'ubaviTTha'zabdena बैसणा क्षमाश्रमणे, 'पढईशब्देन स्वाध्याय- तः पावरक्षमाश्रमणे, सायन्तनसामायिकग्रहणे तु सर्वेष्वपि स्वाध्यायक्षमाश्रमणाभ्यां, अनु बैसणाक्षमाश्रमणदान सम्मतं एव इतिगनिषेधाकिं विचार्य ? अव पीपधविधिप्रकरण-विधिप्रपा-पश्चाशकचूर्णि-आवश्यकचूर्णि-पाठस्तु तत्तद्वन्धविलोकनेन ज्ञ्यात्व्य्ः॥ धिकारः ॥ इति सामायिकग्रहणे प्रभाते पूर्व बैसणं ततः स्वाध्यायम् इति अधिकारः ॥ 33 ॥ | ननु-"पावरणं पमुत्तूणं गिण्हत्ता मुहपत्ति । वत्थकायविसुद्धीए करेइ पोसहा इअण्॥1॥" इति व्यवहारचूर्णिवच-151. स्कूण 72 ॥ नात, तथा "सो अकिर सामाइ करितो मौडं अवगेइ कुंडलाणि नाममुई तंबोलपावारगमाइ बोसिरै" इति आवश्यकचूर्णिपाटप्रामाण्याच, प्रावरणनिषेधे सति किमिति सामायिकपीषधादौ श्रावकैः प्रावरणं गृह्यते ? उच्यते यद्यपि
Page #150
--------------------------------------------------------------------------
________________ उत्सर्गतः प्रावरणग्रहणं नाऽस्ति, परं अपवादतः श्रीजिनदत्तसूरियुगप्रधानः सन्देहदोलावल्या (68 पत्रे ) काष्ठदाहशीसादिकारणं आश्नित्य प्रावरणात्रयं त अस्ति, अथाह "उस्सग्गनएणं सावगस्स परिहाण साडगादवरं । कप्पड पाउरणाई, न सेसमववायओ तिषिण ॥ 46 ॥ " ननु-मूलमन्थे तु न काऽपि श्रावकाणां प्रावरणं दृश्यते ? सत्यं, पर सामायिकस्थः श्रावको यतितुल्यः सर्वच प्रति-॥ पादितः । यतीनां तु शीतायपवादे कल्पवयस्य क्रमेण प्रावरणं उक्तं, तथाहि ओघनियुक्तिभाष्य-जाहे सह वी न तरे, ताहे निविद्वेग पाउणे खोम्। तेण वि असंथरंतो, दो खोमी पाउणा ताहे ॥ 1 ॥ "तहबी असंथर तो तइआणं ओप्रिंण पाउणे" इति । ततः "पांगुरणं संदिसावेमि पांगुरणं पडिघाएमि" इति क्षमाश्रमणद्वयं दत्त्वा, गुरोः पार्वे आदेश लावा, प्रावरणं गृह्णतां 51 सांप्रतीनां शक्यभावे अपवादपदं अङ्गीकुर्वतां न दोषभाक्त्वम् । ननु-केषांचित् गच्छे गुरोः पार्थे "पांगुरणं संदिसावेमि । पांगुरणं पडिघाएमि" इति क्षमाश्रमणद्वयं अदत्त्वा एव पांगुरणं गृह्यते तत्कथम् ? उच्यते-दोष एव तेषां संभाव्यते, तबाऽर्थे ते एव प्रष्टन्याः, तत्क्षमाश्रमणद्वयं कुत्राऽन्तर्भवतीति वा ॥ 14 ॥ ॥ इति सामायिकादौ उत्सर्गतः प्रावरणनिषेधाधिकारः ॥ 34 ॥ ननु-प्रतिक्रमणस्थापने आत्मनां गच्छे क्षमाश्रमणचतुष्कं दीयते, तत्कुत्र प्रतिपादितं अस्ति ? उच्यते--"वंदितु चेइआई, दाई वजराई खमासमणे । भूनिहिअसिरो सयला-इयारमिच्छुक्कडं देई ॥ 1 ॥ " इति श्रीजिनवलमसूरिकृत प्रति 145
Page #151
--------------------------------------------------------------------------
________________ 'सामाचा- रीशत क्म्। ॥ 73 ॥ क्रमणसामाचारी पाठसद्भावात् । पुनः "इरिया कुसुमिणुसग्गो, सक्कस्थय साहुनमण सज्झायं । चौरो वि खमासमणा, प्रतिक्रमसबस्स वि दंडओ चेव ॥ 10 ॥ " इत्यादि भावदेवसूरिकृत( 8 पत्रे )यतिदिनचर्याग्रन्थसम्मत्या च क्षमाश्रमणचतुष्करणे क्षमाश्रएव समातें अङ्गाते, एवं तरुणप्रभसूरिकृतवालावबोधे अपि, तथाहि-"देववन्दना अनन्तरं तओ पाछह एक खमासमणि दमणचतुआचार्यमिश्र वांदीयह 1 बीअ खमासमणि उपाध्याय मिश्र वांदीयै 2 तओ पाछइ एक खमासमणि भगवंत वर्तमान-॥ गुरु वांदीयै 3 चौथी खमासमणि सर्वसाधु वांदीयै 4 इसी परे चौरादि खमासमण देइ करी गोडिलियां होइ, माथौ । भुइ लिगाडी, मुहपत्ति मुंहि दीधा हुंति हाथ जोडिए "सबस्स वि देवसि" इत्यादि कहीये छेहिं, "इच्छाकारेण संदि-15 कार्तिकदृ|स्सह" इसुं पद न कहियै, तस्स मिच्छामि दुकर्ड कही करी उभा थै करेमि भंते ! इत्यादि, एवमेव रात्रिप्रतिक दौ प्रथममणस्थापनासमयेऽपि क्षमाश्रमणचतुष्कं लिखितं अस्ति, एवं श्रीजिनप्रभसूरिकृतविधिप्रपायां अपि क्षमाश्रमणचतुष्कं । कार्तिके । एव, तथाहि "चेइआई बंदित्तु चसराई खमासमणेहिं आयरियाई वंदिअ bhUnihiasiro"sabassa वि देवसि" इश्चाइ दंड-18 प्रतिक्रमगेण सयलाइयारमिच्छामि दुकडं दाउ~" इत्यादि । ननु-तपागच्छीयगीतार्थैः अपि क्वाऽपि प्रतिक्रमणप्रारम्भे क्षमाश्रमणचतु- दाणाधिकारः यं उक्तं अस्ति । उच्यते-तपागच्छीय-श्रीजयचन्द्रसूरिभिः प्रतिक्रमणहेतुगर्भग्रन्थे स्पष्टं तस्य प्रतिपादनात् , तथाहि-18| "चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते" इत्यादि । ननु-तर्हि साम्पतीनाः तपागच्छीयाः साध्वादयः "भगवन् ! देवसिअ ॥ 73 ॥ पडिकमज् ठाउ~" इत्येवंरूपं पञ्चमं क्षमाश्रमणं अनुक्तं अपि कथं ददते ? उच्यते-तत्राऽर्थे ते एव प्रष्टव्याः, पुनः तपा 146
Page #152
--------------------------------------------------------------------------
________________ गच्छीयाः प्रथमक्षमाश्रमणे श्रीभगवन् वांद् इति वदन्ति, तत्र भगवच्छब्देन किं देवो वा गुरुः वा, न देवः, तस्य च देवयम्दनाधिकारे पूर्व वन्दितत्वेन पुनरुक्तदोषसंभवात् , नाऽपि गुरुः, गुरुवन्दने आचार्यवन्दनख पृथक्षमाश्रमणेन प्रतिपादितत्वात् , नाऽपि आचार्यात् अधिको गुरुः कोऽपि संभाव्यते, अत्र बहु विचार्यमपि तेषाम् ॥ ॥ इति ॥ 35 ॥ ॥ इति प्रतिक्रमणस्थापने क्षमाश्रमाचतुष्कं एव न तत्पश्चकम् ॥ 35 ॥ ननु-लौकिकटिप्पणकानुसारेण कार्तिकवृद्धौ कस्मिन् कार्तिके चतुर्मासिकप्रतिक्रान्त्यादिकृत्यं क्रियमाणं अस्ति ? उच्यते। प्रथमकार्तिके एव, यदुक्तं श्रीखरतरगच्छीयसामाचारीपत्रे, तथाहि-"काती वधै उ पहिलीइ काती चउमास की-11 जै । 1 / " इत्थमेव श्रीजिनपतिसूरिसामाचार्या अपि, तथाहि-"कत्तिअवुड्डीए पढमकत्तिए चेव चाउम्मासि पडिक्कमिजइ, सेसमासबुडीए पंचसु मासेसु चउमासं कीरई" इति 14 सामाचारी । 2 / ननु-यथा श्रीखरतरगच्छे कार्तिकवृद्धौ प्रथमकार्तिके एव चतुर्मासिकप्रतिकात्यादिकृत्यं क्रियते, तथा अन्यगच्छेषु अपि क्वाऽपि एवं वर्तते न वा? उच्यते-श्रीतपागच्छीयपट्टावल्या अवदातवर्णनाधिकारे, श्रीसोमप्रभसूरयः प्रथमकार्तिके एव प्रतिक्रम्य विहृताः सन्ति, | तथाहि तत्पट्टावलीप्रबन्धः-"saM0 1310 वर्षे श्रीसोमप्रभसूरिणां जन्म 21 दीक्षा 32 सूरिपदं, श्रीगुरुदत्तमन्त्रपुस्तिका "चारित्रं मे प्रयच्छत मन्त्रपुस्तिकां न" इत्युक्त्वा न गृहीता, अपरयोग्याभावात् गुरुभिः जले बोलिता सा, श्रीसोमप्रभसूरिणां एकादशाङ्गानां सूत्रार्थों कण्ठस्थी, भीमपट्यां चतुर्मासी अवस्थिताः, एकादशसु अपरेषु आचा 147
Page #153
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । ॥ 74x येषु वारयत्सु अपि कार्तिकद्वये प्रथमे कार्तिके मते, न तु पक्षः, ते आचार्याः चतुर्मासके प्रतिक्रम्य विद्दताः" इत्यादि अन्त्का॥ इति कार्तिकवृद्धौ प्रथमकार्तिके च्तुर्मासिक्प्र्तिक्र्म्न्नाधिकार्ः॥ 16 ॥ लितगोरननु-आमगोरसेन समं द्विदलान्नं भुञ्जानानां दोषः प्रतिरादितः सर्वत्र, तसु सङ्गति अङ्गति, परं स दोषः किं स्था- सेन सम ल्यादिभोजनादिभाजनस्थितेन आमगोरसेन समं मीलिते द्विदले भवति 1 किं वा मुखे प्रक्षिप्ते 2 किं वा गिलनान- द्विदलाने न्तरं 31 उच्यते-आधे विकल्प द्विदलदोषो भवति, परं न मुखे प्रक्षिते, नाऽपि गिलनानन्तरं, यतः श्रीसन्देहदोला- दोषाधिवलीसूत्रवृत्त्योः ( 93 पत्रे ) आमगोरसमध्ये द्विदले पतिते दोषो भवति, इत्थमेव उक्तत्वात् , तथाहि कारः - "उकालिअंसिर, विदलयलेदे रिमधि दोहो। अतत्तोरसंमि य, पडिअं संसप्पए विदलं ॥ 66 ॥ " व्याख्या-'उत्कालिते' अग्नितापात् अत्युष्णीभूते, 'तक्रे' गोरसे तर्क गोरसभेदानां दध्यादीनां उपलक्षणं, द्वे दले यस्य तद्विदल-मुदादि, तस्य 'क्षेपेऽऽपि न्यासेऽपि, किं पुनः द्विदलकवलगिलनानन्तरं उत्कालिततकाद्यात्मकाबले अक्लेहादि-15 पाने, इति अपेः अर्थः, 'नास्ति' न भवति तद्दोषो-द्विदलदोषो जीव्विराध्नाल्क्स्स्न्न्ः। अत्र हेतुं आह-यत इति अध्याहार्य, यतः कारणात् 'अतष्ठमोरसे' आमगोरसे ऽपतितं संगतं 'द्विदल पालक्यालदृशाकमुद्रादि संसर्पति-संसबति । संमूर्छरसूक्ष्मत्रसजीथयुक्तं भवति इत्यर्थः । इत्थमेव श्रीदुर्लभराजसभालब्धजयवादश्रीजिनेश्वरसूरिभिः अपि उक्तम् , त्था-18॥74॥ हि-"जह मुग्गमासपमुह, विदलं आमंमि गोरसे प्द्दी। ता तसजीवुप्पत्ती, भणति दहिमि तिदिणुवरि ॥ 1 ॥ "रक् ननु-पूर्वाचार्यग्रन्थेषु अपि इत्थं प्रतिपादितं अस्ति न का ? उच्यते-श्रीकल्पभाष्ये तथैव प्रतिपादना, तथाहि-"पालक्कलट्ट 148
Page #154
--------------------------------------------------------------------------
________________ सागा, मुग्गगयं आमगोरसुम्मीसं । संसजए अ इयरा, तहवि हु, नियमा दु दोसायति ॥ 1 ॥ " इति आत्मसंयमविराध। नारूपौ द्वौ दोषौ इत्यर्थः ॥ पुनरपि तथैव श्रीकुमारपाल भूपालशुश्रूषितश्रीहेमचन्द्रसूरिभिः अपि उक्तं, तथाहि "आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात् तानि विवर्जयेत् ॥ 1 ॥ " अत्र इदं रहस्य - अत्र सर्वत्र एवं प्रतिपादितं यदुत अनुत्कालितगोरसेन समं मीलिते द्विदलाने संमूर्च्छत्सूक्ष्मत्रसजीवविराधनादोषो भवति । ननु- मुखे यदा आमगोरसद्विदलान्नयोः संयोगो भवति, तदा सूक्ष्मत्रसजीवाः संमूर्च्छन्ति इति बहवो लोकाः प्रतिपादयन्ति तत्र किं उत्त रम् ? उच्यते - तयोः मुखसंयोगे तदुत्पत्त्यक्षराणि न दृष्टानि, प्रत्युत निषेधो दृश्यते । यदुक्तं श्रीजिनभद्रसूरि पट्टालङ्कारश्रीजिनचन्द्रसूरिविजयराज्ये श्रीमेरुसुन्दरनामोपाध्यायैः स्वकृतसाधिकशतप्रश्नोत्तरग्रन्थे, तथाहि - "बिदल किम जीव उपजर्3a तन्त्रार्थे श्रीवडाकल्पना भाग्यमांहे गाहा कही जै - "जै मुग्गमासपमुर्ह, त्रिदलं कच्चंमि गोरसे पडै । ता तसजीवुष्पत्तिं, भांति दहिए त्रि विदिणुवरिं ॥ 1 ॥ " अत्र काचा गोरसमाहि बिदलान्न पडै तिवारै सजीव उपजइ, पणि कंठतालुया नै योगै नही कह्या, वलि जिणदिहाडइ बिदल जिमै छइ तिणदिहाडइ गोरस केइ नही जिमता, ते स्युं कारण ? तत्रार्थे ते वात अयुक्ता, जे भणी विदलान्न जेतलै जिम वेतलड् उदराभियोग ते परिपक्क हुयच, ते भणी तिवारह तक्रादि लीजह तर दोष न हुवै, तेह तक्रादिक उदराचि मुखि पडतां सामानि परिपक्क थायै तेहभणी एह दोष नहीं, यतो "चिदलं कबंमि गोरसे पडै" इतिवचनात् इति 64 प्रभे ॥ 37 ॥ ॥ इति अनुत्कालितगोरसेन समं मीलिते द्विदलाने दोषाधिकारः ॥ 37 ॥ 143
Page #155
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । खरतरगच्छाधीशा, जिन्च्न्द्र्युग्प्र्धान्गुरुराजाः। श्रीपातसाहिमान्याः, समभूवन भूमिविख्याताः ॥ 1 ॥ श्रीपूज्यमुख्यशिव्याः, दक्षाः श्रीसकलचन्द्रनामानः । मद्गुरवो गुणगुरव-स्तेषामेष प्रसादो मे ॥ 2 ॥ सप्तत्रिंशन्मितैरेवं, पूर्ण प्रश्नोत्तरैः स्फुटम् । प्रकाशं प्रथम चक्रे, गणिः समयसुन्दरः ॥ 3 ॥ इति श्रीसामाचारीशतके पश्चप्रकाशे श्रीसमयसुन्दरोपाध्यायविरचिते प्रथमः प्रकाशः स्म्पूर्न्न्ः॥1॥ अनुस्कालितगोरसेन समं द्विदलान्ने दोषाधिकारः * इति श्रीसमयसुन्दरोपाध्यायविरचिते सामाचारी शतके प्रथमः प्रकाशः स्मास्ः॥ HSSESISESEAR SRISESSIONSIONEE 75 // 150
Page #156
--------------------------------------------------------------------------
________________ // अथ द्वितीयः prkaashH॥ ॥shriimtpaarshvnaathaay न्म्ः॥ कति 39 मूलचौरा समवायाङ्क 11 चेति एकादश निरयावली का ननु-श्रीजिनशासने संप्रति कति आगमाः सन्ति ? उच्यते-पञ्चचत्वारिंशत् , यदुक्तं-"इक्कारस अंगाई 11, बारसौदगाइ 23 दस पइण्णा 33 य । छ च्छेअ 39 मूलचौरो 43, नंदी44 अणुयोगदाराई 45 ॥ 1 ॥ " पृथक् पृथक् नामानि अपि इत्थं-श्रीआचाराङ्गं 1 सूत्रकृताङ्गं 2 स्थानाङ्गं 3 समवायाङ्गं 4 भगवती 5 ज्ञाताधर्मकथा 6 उपासकदशाङ्गं 7 अन्तकृदशाङ्गं 8 अनुत्तरोपपातिकदशाङ्गं 9 प्रश्नव्याकरणं 10 विपाकश्रुतं 11 चेति एकादश अङ्गानि । औषपातिक 1 राजप्रश्नीयं 2 जीवाभिगमं 3 प्रज्ञापना 4 सूर्यप्रज्ञप्तिः 5 जम्बूद्वीपप्रज्ञप्तिः 6 चन्द्रप्रज्ञप्तिः 7 निरयावली 8 कल्पावतंसिका 9 पुष्पिका 10 पुष्पचूलिका 11 वहिदशोपाई 12 चैति द्वादश उपाङ्गानि पूर्वमीलने 23 / चतुम्शरणप्रकीर्णकं 1 चन्द्राध्यकः 2 आतुरप्रत्याख्यानं 3 महाप्रत्याख्यानं 4 भक्तप्रत्याख्यान 5 तन्दुलवैकालिकं 6 गणिविद्या 7 मरणसमाधिः 8 देवेन्द्रस्तवः 9 संस्तारकप्रकीर्णकं 10 चेति दश प्रकीर्णकानि पूर्वमीलने 33 / निशीथः 1 महानिशीथः 2 व्यवहारः 3 बृहत्कल्पः 4 जीतकल्पः 5 दशाश्रुतस्कन्धः 6 चेति षट् छेदग्रन्थाः पूर्वमीलने 39 / ओघनियुक्तिः 1 पिण्ड। नियुक्तिः 2 दशवकालिकं 3 उत्तराध्ययनं 4 चेति चत्वारि मूलसूत्राणि । काऽपि विचारामृतसंग्रहादौ ओधनियुक्तिस्थाने ॥ 151
Page #157
--------------------------------------------------------------------------
________________ सामाचारीशत 45-आगमस्थापनाधिकारः 564 ॥ 76 ॥ 158 आवश्यकनियुक्तिः अस्ति पूर्वमीलने 43 नन्दीसूत्र 44 अनुयोगद्वारं 45 इति 45 आग्माः। एतानि एव आगमनामानि श्रीजिनप्रभसूरिभिः अपि स्वकृतसिद्धान्तस्तवे प्रोक्तानि, तथाहि। "सिरिवीरजिणं सुयरय-ण रोहणं पणमित भसीए किलोमि नगन सिहांचएहं जगप्पईवं ॥ 1 ॥ पढमं आयारंग 1, सूअगडं 2 ठाणगं 3 समवायं 4 / भगवइअंगं 5 नाया-धम्मकहो 6 वासगदसा 7 य ॥ 2 ॥ अंतगडदसा 8 णुचर-वाइदसा 9 पण्हवागरणनाम 10 / सुहृदुक्खविवागसुअं 11, दिट्ठीवायं 12 च अंगाणि ॥ 3 ॥ उबकाई 1 रायपसे-णि 2 तह जीवाभिगमं 3 पन्नवणा 4 / जंबुप्पन्नत्ती 5-द 6 सूरपन्नत्ति 7 नामाओ॥4॥ (निरयावलिआ 8 कप्पा-वयंसि 9 पुफिया 10 पुष्फचूला य 11 / वहीदसा 12 य एए, बारसुवंगाण नामाणि ॥ 5 ॥ चउसरण 1 चंदविडाग 2, आउर 3 महपुवपञ्चक्खाणं 4 च । भत्तपइण्णा 5 तंदुल-वेवालीयं 6चगणिविजा 7 ॥ 6 ॥ मरणसमाही 8 देविं-दथओ 9 संथार 10 इय दस पैपणा । वीरत्थय गच्छाया-रपमुह पर। दससहस्स पुरा ॥ 7 ॥ दसवेआलिअ 1सह o-ध 2 पिंडनिझुत्ति 3 उत्सरज्झयणा 4 चत्तारि मूलगंथा, नंदी 1 अणुयोगदाराई 2 ॥ 8 ॥ निस्सीह 1 कप्पववहा-ra2 पंचकप्पो 3 दसासुअक्खंधो 4 तह महनिसीह 5 एए, छ-छेआ जीअकप्पो 6 अ ॥ 9 ॥ पंचपरमिट्ठसामा-इयाई आक्स्सयं pch-cche। निजुत्तिचुण्णिवित्ती, विसे-[8 सआवस्सयाइजुअं ॥ 10 ॥ इअ जिणपहेण गुरुणा, रेहों सिद्धंतनाममेगतं । पणयालीसपमाण, निअनिअनामेण नायवं ॥ 1" अत्र आह कोऽपि मनोमतिशिष्या-नु-अहं द्वात्रिंशत् एव आगमान् मानयिष्यामि, न निशीध 1 76 ॥ G+9 8 5 152
Page #158
--------------------------------------------------------------------------
________________ RAATXXXSEX महानिशीथ 2 दशप्रकीर्णक 12 अनुयोग (द्वाराणि) 13 एते त्रयोदश, वेषां पूर्वाचार्यछनास्थप्रणीतत्वात् , मम मनस्तु ! गणधरदेवभाषितं एव प्रीतिं जनयति न अन्यत् , अत्रार्थे रे मनोमतिशिष्य ! शृणु निश्चलमनोदानेन गणधरदेवभाषिता तु द्वादशाङ्गी अभूत् मूलतः, तत्राऽपि दृष्टिवादः सूत्रार्धाभ्यां व्यवच्छिन्नः, सांप्रतं एकादश अङ्गानि गणधरभाषितानि, अन्याममाः सर्वेऽपि छास्थैः पूर्वाचार्यैः अङ्गेभ्यः उद्धृताः सन्ति, यथा प्रज्ञापना श्रीश्यामाचार्येण कृता, यदुक्तं प्रज्ञापना प्रथमपादे (5 पत्रे )अन्यकृतं गाथाद्वयं इदम् , तथाहि-वायगवरवंसाओ, तेवीसैमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा, वसुयसमिद्धबुद्धीणं ॥ 1 ॥ सुवसागरा विणेऊ-ण जेणं सुअरयणमुत्तमं दिन्नं । सीसगणस्स भगवओ, तस्स नमो अजसामस्स ॥ 2 ॥ एतट्टीकायां एतद्भाधाद्वयव्याख्यानं अपि अस्ति, श्रीऋषिमण्डलसूत्रेऽपि 191 गाथायाम् , यथा-'निजूदा जेण तया, पन्नवणा स्ब्भाव्प्न्न्व्न्ना। तेवीसैमो पुरिसो, जाओ सामज्जनामुत्ति ॥ 1 ॥ स च श्रीश्यामाचार्यः श्रीमहाबीरात् 335 वर्षे जातो, यदुक्तं विचारसारे-"सिरिवीराउ gaeK, पणतीसहिएसु तिसयवरिसेसुं । पढमो कालिगसूरी, जओ सामज्जनामुत्ति ॥ 1 ॥ " ॥ 1 // तथा दशाश्रुतस्कन्धस्तु श्रीभद्रबाहुस्वामिना चतुर्दशपूर्वधरेण श्रीमहावीरदेवतः है ससत्यधिकशत 170 वर्षे जाते तेन विनिर्मित्ः॥2॥shriidshvkaaliksuutrmpi श्रीसुधर्मस्वामिनः चतुर्वपदृवरेण श्रीशस्य भवसूरिणा विहितम् ॥3॥shriiuttraadhyynsuutrN तु श्रीपाक्षिकवृत्तौ "ऋषिभाषितानि उत्तराध्ययनानि" इति व्याख्यातत्वात् ऋषिभाषितं ॥ 4 ॥ एवं अन्येऽपि आगमाः छेदग्रन्थादिका अवशिष्टाः सर्वेऽपि पूर्वाचार्यकृसा एवं सन्ति, ततः त्वं एकादा अझानि एव मन्यस्व नद्वात्रिंशत् आगमान् । अथ यदि उपाङ्गादीन् द्वात्रिंशद् आगमान मानयिष्यसि तदा 153
Page #159
--------------------------------------------------------------------------
________________ 38 सामाचा- तत्पूर्वाचार्यकर्तृसमानत्वेन पञ्चचत्वारिंशद् अपि अङ्गीकुरु, न च वक्तव्यं पूर्वाचार्यकर्तृसमानत्वेऽपि यत् मम श्रद्धया सम 45-आरीशत- मीलिष्यति दशकालिकदशाश्रुतस्कन्धप्रज्ञापैना उत्तराध्ययनादिकं तत्प्रमाणं करिष्यामि, ननु मामकीनश्रद्धया समं।4। |गमस्थाप विघटमान-निशीथ-महानिशीध-प्रकीर्णकादिकं इति, एवं चेत्तहिं तव मनोमानितं प्रमाणम् , न पूर्वाचार्यादिकत्रपेक्षा, अपि |च निशम्यतां समा शेमुपी विधाय, पूर्वाचार्याः पूर्वश्रुतधरा गुरुपरम्परागताम्नायविदः परमसंविनाः संसारोद्विग्नाः परलोविकगवेषिणो रागद्वेषरहिताः शुद्धप्ररूपकाः सर्वलनमान्याश्च आसन् , त्वं न आधनिको अल्पमतिः ताइक् पूर्वाचार्यविनिर्मिता गमेषु केषुचित् मान्यत्वं केषुचिच्च अमान्यत्वं वदन् स्वकीयश्रद्धां च सत्यां स्थापयन् अतीवाऽसंगतत्वात् लोकविरुद्धत्वाच्च सभ्यलोकेभ्यो न लजसे ?, नाऽपि परलोकात् विभेपि ? तव शिरो लोहजटितं इव दृश्यते, अपि च रे विहंमन्य । तत्त्वदृष्ट्या विचारय, सांप्रतं वर्तमानाः पञ्चचत्वारिंशद् अपि आगमाः श्रीदेवर्धिगणिक्षमाश्रमणैः श्रीवीरात् अशीत्यधिकनवशत 980 वर्षे जातेन द्वादशवर्षीयदुर्भिक्षवशात् बहुतरसाधुव्यापत्ती बहुश्रुतविच्छित्तौ च जातायां यदाहुः "प्रसह्यं श्रीजिनशासनं रक्षणीयं, तद् रक्षणं च सिद्धान्ताधीनं" इति भविष्यभन्यलोकोपकाराय श्रुतभक्तये च श्रीसङ्घाग्रहात् मृतावशिष्टतत्कालीनसर्वसाधून वल्लभ्यां आकार्य तन्मुखात् विच्छिन्नावशिष्टान् न्यूनाधिकान् त्रुटितात्रुटितान् आगमालापकान् अनुक्रमेण स्वमत्या संकलय्य पुस्तकारूढाः कृतार, ततो मूलतो गणधरभाषितानां अपि तत्संकलनानन्तरं सर्वेषां 45 ॥ 77 ॥ अपि आगमानां कर्ता श्रीदेवर्द्धिगणिक्षमाश्रमण एव जातः, तत् ज्ञापकं अपि इदं, यथा श्रीभगवतीसूत्रं श्रीसुधर्मस्वामिकृत, प्रज्ञापनासूत्रं च वीरात् पञ्चविंशदधिकत्रिशत 335 वर्षजातं श्रीश्यामाचार्यकृतं, श्रीभगवत्यां च बहुषु स्थानेषु । | कान अनुकालीन सर्वसाधून वठभ्या आदान्ताधीन" इति भावव्यापत्तौ बहुश्रुतविच्छिन्तामणेः श्रीवीरात अशात्या तत्त्व 154
Page #160
--------------------------------------------------------------------------
________________ देयः, ततः पञ्चत्वारिंशोऽपि आगमानां संकलनकारक एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः, ततः सामान्ये आगमकर्तृके मान्यामान्यवचनसत्ताऽपि समाना एव । न च वाच्यं अङ्गोपाङ्गेभ्यो अन्ये आगमा विघटन्ते तर्हि कथं मया ते मन्यन्ते 1, एवं चेत्तर्हि अभ्यो अङ्गानि विघटन्ते, उपानेभ्य उपाङ्कानि एवं अद्वेभ्य उपाङ्गानि अपि तदा तानि अपि अमान्यानि भविष्यन्ति, तद्विघटनं यथा श्रीसमवायाङ्गे ( 60 पत्रे ) चतुस्त्रिंशत्तमे समवाये "जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवति 27 मारी न भवति 28 सच न भवति 29 पश्चक्कं न भवति 30 ऐबुट्टी न भवति 31 अणावुट्टी न भवति 32 दुम्भिक्खं न भवति 33 पुष्पना वि य णं । उप्पाइया वाही खिष्पमित्र उवसमति 34" एतत्सूत्रप्रतिस्पर्धिसूत्रं श्रीविपाकसूत्रं ( 57 पत्रे ), तथाहि "ते णं काले णं ते णं समए णं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निश्गया, राया निग्गओ, धम्मो कहिओ, परिसा राया य पडिगओ, ते णं काले णं ते पणं समए णं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमें, जाव रायमगं समोगाढे समोसढे, तत्थ णं बहवे हत्थी पासति, बहवे आसे पुरिसे सण्णद्ध 'बद्धकवर तेसिं णं पुरिसाणं मज्झगयं एगं पुरिसं पासति, अवउड्डय ( बंधणवद्धं ) जाव उग्धोसेज्जमाणं तते णं तं पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियपति निसियावेत्ता अट्ठ चुलपियए अग्गओ घाणंति" अत्र समवायाङ्गे प्रोक्तं यदुत भगवतः सकाशात् पश्ञ्चविंशतियोजनानि यावत् इति-मारी - स्वचक्र - परचक्रादिकं न भवति, विपाके तु प्रतिपादितं यत्र भगवान् समवसृतः तत्र एवं अनङ्गसेनः सकुटुम्बो 155
Page #161
--------------------------------------------------------------------------
________________ सामांधारीशतकम् । ॥ 78 ॥ मारितः इति कथं न विरोधः 1 ॥ 1 ॥ अपि च श्रीज्ञाताधर्मकथायां (206 पत्रे ) " तर णं सा सुमालिआ AA अणोहट्टिया नेवारिया सच्छेदभई अक्खिणं अभिक्खणं हत्थे धोवेइ जाव चेपति, तत्थवि अ णं पासत्था पासत्थविहारी, ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संपत्तविहारी बडूणि वासाणि सामण्णपरिआगं पाउणति अद्धमासि आए संलेहणाए तरस ठाणस्स अणालोइअ अपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णवरंसि विमाणंसि देवगण अचाए उवन्ना, तत्थेगइआणं देवीर्ण नवपलिओ माई ठिई पन्नत्ता, तत्थणं सुमालिआए देवीए नव पलिवमाई ठिई पन्नत्ता" अपि च श्रीज्ञाताधर्मकथायां विराधितसंयमा सुकुमारिकाऽऽर्या ईशाने कल्पे देवगणिकात्वेन उत्पन्ना इत्यादि प्रोकं अस्ति, एतत् सूत्रविसंवादि च इदं श्रीभगवतीसूत्रं ( 49 पत्रे ), यथा "विराहिअसंजमाणं कहिं जववाओ ? गोयमा ! जहनेणं भवणवासु, उक्को सेणं सोहम्मे कप्पे" इति । अत्र इदं रहस्यं -- ज्ञातायां विराधितसंयमाया अपि सुकुमारिकाया ईशाने देवलोके उत्पाद उक्तः, भगवत्यां तु उत्कर्षेण अपि विराधितसंयमस्य सौधर्मे एव उत्पाद:, तर्हि कथं न विसंवादः 1 ॥ 2 ॥ पुनः श्रीजीवाभिगमसूत्रे ( 37 पत्रे ) "से किं तं थलवरपरिसप्पसमुच्छिमा ? 2 दुबिहा पत्ता, तं जहा उरगपरिसप्पसमुच्छिमा भुयगपरिसप्पसंमुच्छिमा । से किं तं उरगपरितप्यसंमुच्छिमा ? 2 चउबिहा पन्नत्ता, तं जहा - अही 1 अथगरा 2 आसालिआ 3 महोरगा 4 / से किं तं अही ? अही दुविहा पत्रप्ता, तं जहा-दबीकरा मौलिणो a, से किं तं दवीकरा ? दबीकरा अणेगविहा पन्नता, तं जहा आसीविसा जाब से तं दबीकरा । से किं तं मंडलियो ? मंडलियो अणेगविहा पत्रता, तंजहा - दिवा गोणसा जाय से तं मौलिणो, से तं अही । से किं तं अथगरा ! अयगरा एगागारा पत्ता, से तं अयगरा । 156 45-A गमस्थाप नाविकारः 38 ॥ 78 ॥
Page #162
--------------------------------------------------------------------------
________________ WIsevitaM आसालिआ!1आसालिआ 2जहा प्न्व्न्नाए|से तं आसालिआ|से किं तं महोरगा? महोरगा जहा पनवणाए, से महोरगा । जे सावणे तहप्याने समासो दुविहा पन्नता,तं जहा-पजत्ता य, अपज्जत्ता य तं पेव, नवरि सरीरो मारणा जहन्नेणं aMgulassa'saMkhenjabhAgaM उक्कोसेणं जोयणपुहु" एतत्सूत्रविरोधि तु इदं श्रीप्रज्ञापनासूत्र (46 पत्रे), तथाहि कहिण भंते ! आसालिआ संमुच्छति 1 गोयमा! अंतोमणुस्सखित्ते अट्ठाइजेसु दीवेसु निवाघाएणं पारससु कम्मभूमिसु वाघायं पडुश्च पंचसु महाविदेहेसु चकचट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलिअखंधावारेसु महामंडलिअखंधावारेसु गामनिवेसेसु निगमनिवेसेसुखेडनिवेसेसु नगरनिवेसेसु कब्बडनिवेसेसु महंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एएसिणं चेव विणासेसु एत्य णं आसालिआ संमुच्छति । जहन्नेणं अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्कोसेणं बारसजोषणाई तयणुल्वं च गं विकर्षभबाहल्लेणं भूमि दालित्ता णं समुद्रुइ, असनी मिच्छदिट्ठी अन्नाणी पंचादी अंतोमुहुत्तद्धाच्या चेव कालं करेइ, अत्र अर्य विरोधः-पुनःजीवाभिगमसूत्रे संमूच्छिमोरःपरिसर्पभेदेषु आसालिकसान माश्रित्य शरीरावगाहना जघन्येन अङ्खलासंख्य भागा उत्कृष्ट अवगाइना च योजनपृथक्त्वं इति उकं, प्रज्ञापनासूत्रे तु द्वादश योजनानि इति । 3 / अपि च श्रीस्थानाने KAstre (398 पत्रे)"जंबुद्दीचे दीव भारहे वाले अतीताए उसप्पिणीप सस कुलगरा होस्था, तं जहा-मित्चदामे 1 सुदामे अ PR.सुपासे bha3 सयंपमे 4 / विमलघोसे 5 सुघोसे ta6,महाधोसे 7 अ सच्चमे ॥ 1 ॥ " एनद्विसंवादि च श्रीस्थानाङ्गस्य एव क्षम समानम् तथाहि-(518 पत्रे) बंदीवे 2दीये भारहे वासे अतीवाए सप्पिणीए दस कुलगरा होत्था, महा-ययसामा0 14 151
Page #163
--------------------------------------------------------------------------
________________ *44 पाले 1 सयाऊ ya2 अणंतसेणे अ 3 अमितसेणे a4 / तकसेणे a5 भीमसेणे a6 महाभीमसेणे सत्तमे 7||||द्द्ध्र्हे 8 45-आरीशत दसरहे 9 सयरहे 10" इयं विघटना यदुत-अतीतोत्मपिण्यां एकस्मिन् एव स्थानाङ्गे सप्तमस्थाने सप्त, दशमस्थाने देश गमस्थाप कुलकरा उक्ताः ॥ 4 ॥ तथा पुनः श्रीस्थानाङ्गे (398 पत्रे ) "जंबुद्दीवे दीवे भारदे वासे आगमिस्माए उसप्पिणीएनाधिकारः त सत्त कुलकरा भविस्संति, तं जहा-मित्तवाहणे 1 सुभोमे a2, सुप्पमे a3 सयंपमे 4 / दत्ते 5 सुहमे 6 [सुहे सुरूये य]| ॥ 79 ॥ सुबंधू a7 आगमेस्सिण होक्खई ॥ 1 ॥ " एतत्सूत्रविसंवादि च दशमं स्थानं ( 518 पत्रे), तथाहि-जंबुद्दीवे 2दीचे भारहे वासे आगमिस्साए उसप्पिणीए दस कुलगरा भविस्संति, तं जहा-सीमंकरे 1 खेमंधरे 2 सीमंकरे 3 खेमंधरे 4 विमलवाहणे 5 संमुती 6 पडिसुए 7 दढधणू 8 दसधणू 9 सतधणू 10" अत्राऽपि सप्तानां दशभिः समं कुलकरसंख्यया 8 विरोधः ॥ 5 ॥ तथा श्रीस्थानाङ्गसूत्रे ( 398 पत्रे )वर्तमानावसर्पिण्यां सप्ठ कुलकरा उक्ता तथाहि __ जंबुद्दीचे दीये. भारहे वासे इमीसे ओमप्पिणीए सत्त कुलगरा होत्था, तं जहा-"पदमित्थ विमलबाहण 1 चक्खुम 2 * जसमं 3 चउत्थमभिचंदे 4 / तत्तो य पसेणै 5 पुण, मरुदेवे चेव 6 नाभी ya7 ॥ 1 ॥ " इति, जम्बूदीपप्रज्ञप्त्यां 6 (132 पत्रे) तु पञ्चदश उक्ताः, तथाहि-"तीसेणं समाए पच्छिमे तिभागे पलिओवमट्ठभागावसेसे एत्थण इमे पण्णरस ॥ 79 ॥ कुलगरा समुप्पज्जित्था, तं जहा-सुमई 1 पडिम्सुई 2 सीमंकरे 3 सीमंधरे 4 खेमंकरे 5 खेमंधरे 6 विमलवाहणे . चक्खुमं 8 जसम 9 अभिचंदे 10 चंदामे 11 पसेपई 12 मरुदेवे 13 नाभी 14 उसमे त्ति 15" इति, सप्तकुलकराणां पञ्चदशकुलकरसंख्यया समं रिस्ण्वाद्ः। तथा श्रीस्थानाले दशमस्थाने (506 पत्रे ) एवं प्रत्यपादि 'पण्हावागरणदसाणं। 158
Page #164
--------------------------------------------------------------------------
________________ 90244000RROREOGRAPES 6 दस अज्झयणा पन्नत्ता, तं जहा-उवमा 1 संखा 2 इसिभासिआई 3 आयरिअभासिआई 4 महावीरभासिआई 5 खोमग-॥ पसिणाई 6 कोमलपसिणाई 7 अद्धा दागपसिणाई 8 अंगुट्ठपसिणाई 9 बाहुपसिणाई 10" इति अत्र अयं विरोधः-अत्र । उक्तं 'एतानि दश अध्ययनानि श्रीप्रश्नव्याकरणे सन्ति,' तानि कानि ? न एतादृशानि नामानि काऽपि सन्ति, नाऽपि अर्थवक्तव्यता सङ्गतिः, सांप्रतं तु पञ्च आश्रवद्वाराणि पञ्च संवरद्वाराणि च सन्ति ॥ 7 ॥ ___ एवं श्रीजीवाभिगमसूत्रे नारकाणां संहननं न उक्तं, अथ च उत्तराध्ययनसूत्रे एकोनत्रिंशदध्ययने मांसं नारकाणां उक्तम् । / 8 ॥ तथा श्रीआचाराङ्गम द्वितीयश्रुतस्कन्धे जिम्मेषमाऽध्ययने तुर्थोद्देशके परसनवविकृतिग्रहणं अनगाराणां हैं। उक्तं, श्रीस्थानाङ्गे भगव त्यां च मांसनिषेधः प्रत्यपादि, दशवकालिके म्द्य्निस्सेध्ः॥9॥ तथा दशवकालिकादौ उक्तम्-साधवः |पडीवनिकायरक्षकाः सच्चित्तपृथिव्यतेजोवायुवनस्पत्यादिसंघले आहारं अपि न गृह्णन्ति । पुनः श्रीआचाराङ्गे श्रीकल्पसूत्रे |च साधूनां नदीलङ्घन नधुत्तरणं वर्षति अपि मेघे आहारार्थ गमनं च समनुज्ञातम् ॥ 10 ॥ श्रीभगवत्यादौ श्रावकाणां पश्चदश कर्मादानानि निवारितानि । / उपासकदशासूत्र आनन्दकामदेवादीनां पञ्चशतहलवाहनेऽपि श्रावकत्वं श्लाषितम् ॥ 11 ॥ तथा प्रथमोपाङ्गे तापसाना उत्कृष्टा गतिः ज्योति केषु प्रोक्ता ॥ भगवत्यां तु तामलितापस ईशानकल्पे समुत्पन्नः ॥ 12 ॥ तथा सूत्रकृताने साधोः स्त्रीमङ्गतो त्रिविधं त्रिविधेन परिहारः प्रत्यपादि । श्रीस्थानाङ्गे तु साधुः प्रपतन्ती साध्वी स्वहस्तेन । अवलम्पयेत् इति उक्तम् ॥ 13 ॥ ज्ञातायां श्रीकृष्णवासुदेवस्य अन्तःपुर्यों द्वात्रिंशत्सहस्राः लिखिताः, अन्तकृते च षोडशसहस्राः । / 14 ॥ तथा अष्टमाङ्गे श्रीकृष्णो द्वादशमो जिनो भावी इति निगदितं, समवायाझे तु त्रयोदशम इति ॥ 15 ॥ 151
Page #165
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 80 ॥ | तथा चतुर्दशपूर्विणो जघन्यतोऽपि अस्तके धन्छन्ति, कार्तिकत्तु चतुर्दशपूर्वधरोऽपि सौधर्मे समुत्पन्नः ॥ 16 ॥ एवं । प्रत्यागमं शतशो विसंवादाः सन्ति किं क्रियते । ननु यदि एक एव श्रीदेवर्द्धिगणिक्षमाश्रमणः पश्चचत्वारिंशतोऽपि आगमानां संकलनां कृतवान् तर्हि कथं एतावन्तो विसंवादा लिखिता तेन ! उच्यते -एकं तु कारणं इदं यथा यथा यस्मिन् यस्मिन् आगमे मृतावशिष्टसाधुभिः यद् यद् उक्तं तथा तथा तस्मिन् तस्मिन् आगमे श्रीदेवर्द्धिगणिक्षमाश्रमणेन अपि पुस्तका रूढीकृतं नहि पापभीरवो महान्त इदं सत्यं इदं तु असत्यं इति एकान्तेन प्ररूपयन्ति इति, द्वितीयं तु कारणं इदं यथा बल्लभ्यां यस्मिन् काले देवर्द्धिगणिक्षमाश्रमणतो याचना प्रवृत्ता तथा तस्मिन् एव काले मधुरानगर्यो अपि स्कन्दिलाचार्यतोऽपि द्वितीया वाचना प्रवृत्ता तदा तत्कालीन मृतावशिष्टछद्मस्थ साधुमुख विनिर्गतागमालापकेषु संकल। नायां विस्मृतत्वादिदोष एव वाचनादिसंवादकारको जातः । यदुक्तं श्रीज्योतिष्करण्डकवृत्ती, तथाहि--" इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगणनादिकं सर्व अपि अनश्यत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्ख्योः मेलापको अभूत्, तद् यथा, एको बल्लभ्यां, एको मधुरायां तत्र सूत्रसंघट्टने वाचनाभेदो जातः, विस्मृतयोः हि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघट्टने भवति अवश्यं वाचनाभेदः, न कदाचिदू अनुपपत्तिः, तत्र अनुयोग। द्वारादिकं इदानीं वर्तमानं माथुरी वाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता व आचार्यो बाहभ्यः, तत इदं संख्यास्थानप्रविपादन भाल्लभ्य वाचनानुग इति न अस्य अनुयोगद्वारप्रतिपादितैः संख्यास्थानैः सह विसदृशत्वं उपलभ्य विचिकित्सि 160 84-377 गमस्थापनाघिकारः 38 ॥ 80 ॥
Page #166
--------------------------------------------------------------------------
________________ तव्यं इति 13 पत्रे । ततः पञ्चचत्वारिंशदपि आगमाः एकसमानकर्तृकाः, छद्मस्थैः एकसमान बुद्ध्या माननीयाः, न अत्र शङ्काशः हृदि रक्षणीयो विचक्षणैः ॥ 38 ॥ ॥ इति 45 आगमस्थापनाधिकारः ॥ 38 ॥ ननु - केषु केषु आगमेषु जिनप्रतिमा अस्ति, केन केन च सा पूजिता वन्दिता चाऽस्ति 1 तद्दर्शयन्तु, उच्यते -- श्रीज्ञा. ताधर्मकथायां षोडशाध्ययने ( 210 पत्रे ) द्रौपद्या जिनप्रतिमा पूजिताऽस्ति तथाहि - "तरणं सा दोबई रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छर, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कसकौअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई बत्थाई पवराई परिहिआ, मजणघराओ पडिनिक्खमै, पडिनिक्खमित्ता जेणेव जिणघरे तेणेव उवागच्छइ, उवागच्छित्ता जिणघरं अणुपविसह, अणुपविसित्ता जिणपरिमाणं आलोए पणामं करेइ, प्रणामं करिता लोमहत्थयं परामुसइ, एवं जहा सूरिआभो जिणपडिमाओ अखेर, अचेचा तहेव भाणिअवं जाव धूवं डहै भूवं उहिता वामं जाणुं अंचेह दाहिणं जाणुं धरणियलंसि निवेसेइ, निवेसित्ता तिक्खुत्तो मुद्धाणं धरणिपलंस नमेइ, नमेइसा ईसिं पण्णमै करयल जाव कट्टु एवं वयासी "नमोत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपचाणं" वंदर नमसर, नमसित्ता जिणधराओ पडिनिक्खमै, पडिनिक्खमित्ता जेणेव अंतेरे तेणेव उवागच्छइ" इत्यादि, अत्र इदं रहस्यम् -- द्रौपदीश्राविकया प्रतिमा पूजिता, पुनः अत्राऽर्थे श्रूयतां अत्र "जेणेव जिणघरे तेणेव उपागच्छद्द" इति उकं, इदं जिनगृहणं शाश्वतं अशाश्वतं वा ? न आद्यपक्षी दक्षः, एतत्स्थाने शाश्वतचैत्यस्य सिद्धान्ते अनभिधानेन 161
Page #167
--------------------------------------------------------------------------
________________ सामाचा शत कम् । ॥ 81 ॥ तदुक्तौ स्फुटं उत्सूत्रदोषापत्तेः अथ यदि अशाश्वतं तर्हि केनचित् कारितं एव भविष्यति, न च मिथ्याविनां तत् काराप्न्ने। अधिकारः, ततः कैश्चित् श्रावकैः एव तत् जिनगृहं कारितं इति निश्चयः, न च वक्तव्यं द्रौपदी तु अत्र श्राविका न उक्ता, किं तु राजवरकन्या कथिता इति, यतो राजवरकन्या इति उक्तौ श्राविकात्वं न व्याहन्यते, यथा श्रीउत्तराध्ययने द्वाविंशतितमे अध्ययने ( 492 पत्रे ) राजीमती राजवरकन्या प्रोक्ता, तर्हि न सम्यक्त्वधारिणी न श्राविका ? तत्पाठो yathA"soUNa रायकन्ना, पञ्चज्जं सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण य समुच्छिआ ॥ 28 ॥ राईमई विचिंते, धिगता [free] जीवि । जहं तेणं परिचत्ता से पबैडं मम ॥ 29 ॥ अह सा भ्रमरसंन्निभे, कुच्च्फ्न्न्ग्प्प्साहिए। सयमेव लुंचई केसे, धीमंती ववस्तिआ ॥ 30 ॥ वासुदेवो अ णं भणइ, लुतकेसिं जींदिअं । संसारसागरं घोरं, तर कन्ने ? हुं हुं ॥ 31 ॥ अह सा रायवरकन्ना, सुडिआ नियमबए । जाई कुलं च सीलं च, रक्खमाणी तयं । वदे ॥ 40 ॥ " इति तथा पुनः श्रीज्ञातायां ( 135 पत्रे ) मल्लिकुमारी अपि राजवरकन्या प्रोक्ताऽस्ति, तथाहि तप णं कुंभए तेसिं संजसगाणं जाव पडिच्छाइ, पडिच्छित्ता महीं विदेहवररायक सहावेद, सहावित्ता तं दिवं कुंडलजुअलं मल्लीए विदेहवरराय कन्नगाए पिणद्धत्ति, पिणद्धित्ता पडिविसज्जइ" इति, अपि च रे मनोमते ! शिष्य ! चक्षुषी क्षणं निमील्य विचारय, यतो द्रौपदी आत्रिका, तत एव नारदस्य असंयताऽविरताऽप्रतिहतप्रत्याख्यात पापकर्मणो न उत्थानादिभक्तिं । | कृतवती, तत्पाठो ज्ञातासत्को यथा ( 213 पत्रे ) "तते णं सा दोवई कच्छुल्लनारयं अस्संजयं अविश्यं अपसिहयपञ्चक्खायपावकम्मं तिकडु नो आढाति नो परिआणइ नो अब्भुट्ठेइ नो पज्जुवासइ" इति न च वाच्यं द्रौपदी पञ्चभर्तृ 162 आगमे जिनप्रति मापूजाधिकारः 39 ॥ 81 ॥ 1
Page #168
--------------------------------------------------------------------------
________________ मान्यत्वेन यौवनादिमदोत्कटतया नारदस्य न उत्थानादि चक्रे इति, यतः सूत्रे गणधरदेवोक्तं अनुत्थानादौ असंयतावि रतादिकं हेतुं मुक्त्वा नवीनस्वगलकल्पित हेतुं वदतः तत्र महोत्पुत्रदोषापत्तिः भविष्यति इति, अपि च यदि द्रौपदी श्रीविका न अभविष्यत् तदा नमोत्थु णं कथं अकथयिष्यत्, नहि श्रावकधर्म विना कोऽपि नमोत्यु णं पठति जिनप्रतिमाप्रे । कथयति वा । पुनः प्राह मनोमतिशिष्यः ननु द्रौपद्या जिनप्रतिमा पूजिता परं धर्मार्थ न, किन्तु विवाहसमयत्वात् संसा। राधे, तत्राऽर्थे शृणु रे मूर्ख ! यदि कोऽपि विद्यमानं तीर्थङ्करं पूर्व वन्दयित्वा वा साधुं वा पूर्व प्रतिलाभयित्वा सामायिकं वा पूर्व लात्वा पश्चात् भोजनं कुरुते, तर्हि किं विद्यमानतीर्थङ्करवन्दनादिपुण्यं संसारार्थे किं पतिष्यति ? प्रत्युत एवं प्रशंसा कर्तव्या तस्याः "अहो ! धन्या एषा द्रौपदी, अहो ! हृढं अस्याः सम्यक्त्वं, अहो । शस्यं अस्याः श्राविकात्वं, यदुत विवाहादिकर्तव्यव्यग्रतायां अपि जिनप्रतिमां पूजितवती" इति । न च वाच्यं अनया तु पूर्वजन्मनि निदानं व्यधायि, | तेन तस्मिन् सति कथं तस्याः सम्यक्त्ववत्त्वं श्राविकारथं चेति ? द्रौपदीकृत निदानस्य "निव 1 धणि 2 नारी 3 नर 4 सुर 5 अष्पष्पविहार 6 आयविआरतं 7 सङ्घत्त 8 दरिदत्त 9 चैज नवनिआणाइ ॥ 1 ॥ " इति निदाननवके न अन्तर्भावात् निदानता एव न भवति, यथा कथंचित् चतुर्थनिदानमध्ये अन्तर्भावेऽपि अध्यवसायविशेषेण तस्य निदानताया अभावाव तस्याः श्राविकात्वं न व्याहन्यते, अपि च तादृशनिदान सद्भावे ब्रह्मदत्तचक्रवर्तिवत् न विरतिः उदयं पति, द्रौपदी तु प्रत्रजिता अतो न तस्याः निदानता 1 तथा श्रीभगवती सूत्रे 20 शतके नवमोदेश के ( 793 पत्रे ), यथा विद्याचारणजङ्घाचा। रणसाधुभिः शाश्वतानि नन्दीश्वरादिसत्कानि अशाश्वतानि च भरतक्षेत्र सत्कानि चैत्यानि वन्दितानि सन्ति, तानि श्रूयतां - 163
Page #169
--------------------------------------------------------------------------
________________ सामाचारीशत आगमे जिनप्रतिमापूजाधिकारः ॥ 82 ॥ ___कैविहाणं भंते ! चारणा पन्नत्ता ? गोयमा ! चारणा दुविहा पन्नत्ता, तं जहा-विजाचारणा य जंघाचारणा प, से केणढे णं भंते ! एवं बुच्चै विजाचारणा ? विजाचारणा गोयमा ! तस्स णं छटुंदुणं अणिक्षिणं तपोकम्मेण है विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धीनाम लद्धी समुष्पजइ, से तेणद्वेणं जाव विजाचारणा, विजाचारणस्स णं भंते ! कह सीहा गई कह सीहे गइविसर पनसे गोयमा! अयन्नं जंबुद्दीवे दीये जाव किंचिबिसेसाहिए परिक्खेवेण देवेणं महड्डीए जाव महेसक्खे जाव इणा मेवत्तिकह, केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहि तिक्खुत्तो अणुपरिअट्टित्ता णं हबमागच्छेजा, विजाचारणस्स णं गोयमा तहा सीहा गई तहा सीहे गईविसर प्न्न्ते। विजाचारणस्स णं भंते । तिरिअं केवतियं गतिविसए पन्नते! गोयमा! से णं इओ एगेणे उप्पारणं माणुसुसरे पथए समोसरणं करेइ, समासरण करिता ताई घेइआई वंदै, वंदिता बितिएणं उप्पाएणं नंदीसरवरे दीवे समोसरण करेइ, समोसरणं करिसा तहिं चेहआई वंदर, वंदिता ततो पडिनिअप्सति 2 इहमागच्छद, आगच्छित्ता इह चेइआई व्ण्दा। विजाचारणस्स णं गोयमा! तिरिअं एवतिए गतिविसए पन्नाचे । विज्जाधारणस्स णं भंते ! उहूं केवतिए गइविसए पन्नत्ते ? गोयमा सेणं इओ एगेणं उप्पारणं नंदणवणे समोसरणं करेइ, करिता तहिं चेइआई वंदै वैदिचा, विविएण उपाएणं पंडगवणे समोसरणं करेइ, करित्ता तहि चेइआई वंदर, बंदिसा तओ पद्धिनियत्तति तो 2 इहमागच्छद, आप|च्छिचा इह चेइआई वंदर, दित्ता विजाचारणसणं गोयमा उहुं एषतिए गइविसए पनचे से पं तस्स ठाणस्स अणालोइअपडिते कालं करेइ, नस्थि तस्स आराहणा, सेणं तस्स अणस्स आलोअपडिकते कार्य करेइ अस्थि तस्स ॥ 2 ॥ 164
Page #170
--------------------------------------------------------------------------
________________ MiArAhaNA ( सूत्र 683 ), से केणद्रेणं भंते ! एवं बच्चर्3a जंघाचारणे ? जंघाचारणे गोवमा! तस्स णं अट्ठमं अट्ठमेणं अणिदिखत्तेण तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धीनाम लडी समुप्पजइ, से वेणद्वेणं जाव एवं वुच्चै जंघाचारणे, जंघाचारणरस णं भंते ! कहं सीहा गति कह सीहे गइविसए पनते ? गोयमा ! अयन्नं अंबुद्दीवे दीवे एवं जहेब विजाचारणस्स, णवरं तिसत्तक्खुचो अणुपरिअट्टित्ताणं हवमागच्छेत्रा, जंघाचारणस्स णं गोयमा ! तहा सीहा गई तहा सीहे. गतिविसए पन्नत्ते सेसं चेव । जंघाचारणस्स णं भंते ! तिरि केवतिए गहविसए पनत्ते ! गोयमा ! से णं इतो एगेणं उप्पापर्ण रुअगवरे दीवे समोसरणं करेइ, करित्ता तहि चेइआइ वंदति, वंदित्ता ततो पडिनिअत्तमाणे बितिएण उप्पारणं नंदीसरवरदीवे समोसरणं करेइ, करित्ता तहि चेइआई चंदै वंदित्ता इहभागच्छह, आगच्छिचा इह चेहआई चंदै, जंघाचारणस्स णं गोयमा तिरिअं एवतिए गइविसए पन्नसे, जंघाचारणस्स णं भंते 1 उढे केवतिए गैचिसए |पन्नत्ते ? गोयमा ! से णं इतो एगेणं उप्पारणं पंडगवणे समोसरणं करेइ, करिता तहिं चेहआई वंद, वंदित्ता तओ पडिनिअत्तमाणे वितिएणं उप्पारणं नंदणवणे समोसरणं करेइ, करिता सहिं चेइआई बंदर, वंदित्ता इहमागच्छइ, आगच्छित्ता इह चेइआई वंदै, जंघाचारणस्स गं गोयमा ! u8 evatie gaidisee pannatte, se णं तस्स ठाणस्स अणालोइअ। अपडिकते कालं करेइ नत्थि तस्स आराहणा,से णं तस्स ठाणस्स आलोइअपडिकते कालं करेल अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरति (सूत्र 684)" ॥इति विंशतितमशतके नवमोदेशका स्म्पूर्न्न्ः॥ . इह विद्याधारणेन तिर्यग्लोके मानुषोत्तरपर्वते नन्दीश्वरपर्वते च चैत्यानि वन्दितानि, अयलोके च नन्दनवने पाण्ड 165
Page #171
--------------------------------------------------------------------------
________________ सामाचा- रीशत- कम् । *SAXCE%% कवने च चैत्यानि वन्दितानि, तानि च स्थानकचतुष्केऽपि शाश्वतचैत्यानि ज्ञेयानि, अत्र आगमने च वारद्वयं अशाश्वत आगमे चैत्यानि वन्दितानि, एवं जनाचारणेन अपि रुपके नन्दीश्वरे च तिर्यग्लोके पाण्डुकवने नन्दनवने च अवलोके जिनपतिस्थानचतुष्के शाश्वतचैत्यवन्दना अकारि, अब्राऽऽगमने वारद्वयं च अशाश्वतचैत्येषु श्रावककारितेषु वन्दना विदधे, मापूजाअत्राऽऽह मनोमतिशिष्यः ननु-विद्याचारणा जाचारणाश्च चैत्यवन्दनार्थगतागताः परं अनालोचिताच विराधकाः धिकार मोक्काः, अरे अत्राऽर्थे गणधराभिप्रायं शृणु, एभिः लब्धिः प्रयुक्ता, तेन लब्ध्युपजीवित्वेन प्रमादस्थानं आसेवितं, तत्तु प्रमादस्थानं गुरुसमीपं आगत्य अवश्यं आलोचयितव्यं, अन्यथा विराधकत्वं आपद्येत, परं चैत्यवन्दनाया आलोचने तत्र गमनं एव न घटा आदीकरी, गमनागमनाउनेपका तु सङ्गति अङ्गति एव, यदि हस्तशतादुपरि गम्यते तदा अपि आगतेन गमनागमनं गुरुसमक्षं आलोचयितव्यं एव, किं वाच्यं नन्दीश्वरद्वीपरुषकद्वीपगमनागमनयोः 1, यदुक्तं श्रीआवश्यकनियुक्तो___ "हत्यसयादागंतुं, गंतुं च मुहुत्तगं जहिं चिट्टे । पंथे वा वच्चंते, नैसंतरणे पडिक्कमणं ॥ 1 ॥ " पुनः श्रीदशबैकालिकसूत्रे पञ्चमाध्ययनेऽपि ( 178 पत्रे ) आलोचनाविधिः, तथाहि___विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिकमे ॥ 88 ॥ आभोइत्ताण नीसेस, आईआरं च जहाकम । गमणागमणे चेव, भसपाणे व संजए ॥ 89 / / उजुष्पन्नो अणुधिग्गो, अवविखतेण चेतसा illn83 ॥ Aloe गुरुसगासे, जं जहा गहिरं भवे ॥ 90 ॥ न सम्ममालोइअं हुजा, पुर्वि पच्छा व जं कडं । पुणो पडिक्कमे ॥ ***KARNA 166
Page #172
--------------------------------------------------------------------------
________________ तस्स, वोसट्ठो चिंतप इमं ॥ 91 ॥ अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ 9 ॥ नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पटुबित्ता णं, बीसमेज खणं मुणी ॥ 93 ॥ पुनः 5 श्रीगौतमस्वामिना श्रीउपासकदशासूत्रे (21 पत्रे) गमनागमनं आलोचितं अस्ति, तथाहि__ "तते णं से भय गोयमे आणंदएणं समणोवासएणं एवंवुत्ते समाणे, संकिए कैखिए वितिगिच्छिए मेदसमा|वन्ने आणंदस्स समणोवासगस्स अंतियाओ पडिनिक्खमै पडिनिक्खमित्ता जेणेव दूइपलासे चेइए, जेणेव समणे द भगवं महावीरे तेणेव उबागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणे पडिक-18 मै, पडिकमित्ता एसणमणेसणं आलोएइ, आलोइत्ता भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणं भगवं महावीरं वंदै नमसइ" इत्यादि, एवं स्थान स्थाने साधुभिः आहारार्थ गत्वा आगत्य गुरुपाचे गमनागमनं आलोचितं अस्ति । पुनरपि आह मनोमतिः ननु-यदि विद्याचारणा जङ्घाचारणाश्च अन्तराले कदाचित् कालं कुर्युः तदा कुत्र यान्ति । उच्यते-तिः तेषां सूत्रे न लिखिताऽस्ति परं त्वमपि विद, आहारार्थ विद्यमानतीर्थक्करवन्दनार्थ वा गत्वा कदाचित् साधुः म्रियते तदा कुत्र गच्छेत् ? अत्र इदं रहस्यं जानीहि-अत्र भावस्य एवं प्रधानत्वं ज्ञेयं, यथा संविनगीतार्थसमीपे साधुः आलोचनाग्रहणार्थ गच्छन् अन्तराले एव कालं कुर्वन् शुद्धभावत्वेन सुगतिमेव गच्छेत् तथा विद्या-* चारणा जङ्घाचारणा अपि सुगतिभाज एव । अपि च मनुष्यक्षेत्राद् बहिः न केऽपि नियन्ते मनुष्यक्षेत्रान्तरं अपि "दुसमुद्दे तिन्नि सेस जले" इति उक्तत्वात् , लवणसमुद्रादी सिद्धान्ते उक्काः, अथ च पश्चचत्वारिंशलक्षयोजनप्रमिते क्षेत्र CARE 167
Page #173
--------------------------------------------------------------------------
________________ सामाचा पषः/ रीशतकम् । 1184 ॥ "यत्र एकः सिद्धः तत्र अनन्ताः सिद्धाः" इत्येवंप्रकारेण सर्वमपि सिद्धक्षेत्रं सिद्धजीवव्यावं तदा एष जातं यदा तदधः आगमे पशचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रेऽपि समश्रेण्या सर्वत्र अनन्ताः सिद्धाः, ततो मनुष्यक्षेत्रातःसमुद्देऽपि मनन्ता जिनप्रतिसिद्धाः सन्ति ते के ! ताद दिवास्य, सिगारय शबार मीठउपचारिगसूत्रे ( 97 पत्रे) अम्बडश्रावकाधिकारो यथा- मापूजा। 'अंबडस्स णं नो कप्पड अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहिआणि या अरिहंत आणि धिकारः 39 वंदित्तए वा नमसित्तए वा जाव पजुवासित्तए वा, नन्नत्य अरिहंते वा अरिहंतचे आणि वा" इत्यादि, अत्र अर्हचैत्यादिजिनप्रतिमा इति ॥ 3 ॥ एवं श्रीउपासकदशासूत्रे ( 14 पत्रे ) आनन्दश्रावकाधिकारेऽपि, तथाहि-"नो, खलु मे भंते ? कप्पइ अजप्पभिई अन्नउथिए वा अनौस्थिअदेवयाणि वा अन्नौस्थिअपरिग्गहिआणि अरिहंत चेइआणि वा वंदित्तए वा नमंसित्तए वा" अत्राऽपि चैत्यानि अर्हत्पतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्र 1 महाकालादीनि ॥ 4 ॥ तथा श्रीप्रश्नव्याकरणसूत्रे तृतीयसंवरद्वारे (122 पत्रे) चैत्यवैयावृत्तिकरणे कर्मनिर्जरा पोक्ता, तथाहि "अह केरिसए पुणाई आराइए वयमिण ! जे से उबहि-मच-पाण संगहण-दाणकुसले अर्थतबाल-दुबल-गिलाण-वुड्खमके पवत्ति-आयरिय-उबझाए सेहे साहम्मिए तबस्सीकुल-गण-संघ-beadve a निजरही बेयावचं अणि-151 स्सिअंदसविहं बहुविहं करेई" व्याख्याऽपि यथा ( 126 पत्रे)'जे से' इत्यादि योऽसौ उपधेः भक्तपानानां च दानं च संग्रहणं च तयोः कुशलो-विधिझो यस तथा, बालश्च दुर्बलश्च इत्यादि समाहारद्वन्दः, ततो अत्यन्तं यद्भाल-दुर्बल 96- 28-0- 168
Page #174
--------------------------------------------------------------------------
________________ ग्लान-वृद्ध-क्षपकं तत् तथा, तत्र विषये वैयावृत्यं करोति इति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वकत्वात् । / प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणं इदं। "तवसंजमजोगेसुं, जो जोगो तत्थ तं पवतेइ । असहुं च निअत्तेइ, गणतत्तिल्लो पवित्ती ॥ 1 ॥ इतरौ प्रतीतौ वथा 'सेहेऽत्ति शैक्षे-अभिनवप्रवजिते साधर्मिके-समानधर्मके लिङ्गप्रवचनाम्यां तपस्विनि-चतुर्थभक्तादिकारिणि, तथा कुलं-आच्छसमुदायरूपं चन्द्रादिकं, गणः-कुलसमुदायः कोटिकादिका, सङ्घान्तत्समुदायरूपः, चैत्यानि जिनप्रतिमा, एतासांहू योऽर्थः-प्रयोजनं स तथा, तत्र च निर्जरार्थी-कर्मक्षयकामः चैयावृत्य-व्यावृत्तकर्मरूपं उपष्टम्भनं इत्यर्थः, अनिश्रितं-कीशादिनिरपेक्षं दशविध-दशप्रकारं आह च "वेयावच्चं वावड-भावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥ 1 ॥ आयरिय उवज्झाए, धेरइ तबस्सी गिलोण सेहाणं । साहम्मिं कुल गणे सं-धं संगयं तमिह काय ॥ 2 ॥ " इति, बहुविध भक्तपानादिदानभेदेन अनेकप्रकारं करोति इति ॥ अवाऽऽह mnomtishissyH॥ ननु-प्रश्वव्याकरणे आश्रवद्वारे (12 पत्रे) निगदितं अस्ति "ये विहार-प्रासाद-चैत्य-देवकुलादीनां अर्थे पृथिनवीनीवान् हिंसन्ति ते मन्दबुद्धिकाः" ततोऽहं कथं प्रासाद-चैत्यदेवकुलानि मानयामि ? तत्पाठोऽपि (8 पत्रे ) यथा किं ते ? करिसाणपोक्खरणी-वावि-विप्पिणी-कूव-सर-तलाग-चिति-वेति-खाति a-आराम-विहार-थूभ-पागार-15 सादार-मोपुर-अहालग-चरिआ-सेतु-संकम-पासाय-विकल्प-भवण-घर-सरण-लेण-आवण-घेइज-देवकुल-प्रियसभाखाना 15 169 452- 225
Page #175
--------------------------------------------------------------------------
________________ आगमै सामाचा- पवा-आयतण-आवसह-भूमिघर-मंडवाण य कर भायण-भंडोक्गरणरस विविहस्स य अदाए पढवि हिंसंति मंद-18 रीशत बद्धिया" अत्र उच्यते, रे पूचोपराविचारक ! अत्र विहारो-बौद्धाद्याश्रयः, प्रासादो-नरेन्द्राश्रयः, जिनप्रासादस्य जिन्प्र्तिक्म्। तु प्रायो जिनगृहं सिद्धायतनं च इति संज्ञात्वात् , चैत्यानि ब्यन्तरादिदेवप्रतिमाः, देवकुलानि च सशिखरलौकिकहरि- मापूजा हरादिदेवप्रासादा, अयं अर्थो ज्ञेयः, अन्यथा "चेइअट्टे निजरडी" इति संवरद्वारे चैत्यवैयावृत्तिकारको निर्जराभागी धिकारः 385 ॥ कथं उक्तः ?, नहि गणधरदेववचनं पूर्धापरविसंवादि स्यात् , अपि च राजप्रश्नीयोपागादौ (17 पत्रे ) प्रोक्तं-"एयं मे॥ पेच्चा हिआए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सतित्तिकडु एवं संपेहेई" इति, मोक्षपर्यन्तं पूजाफलं विघ-1 टेत, न च वाच्यं चैत्यशब्दस्य अन्यार्थः कोऽपि भविता (भाव्यते) इति, चैत्यशब्दस्य कुत्राऽपि वृक्षार्थ वाचकत्वेऽपि तद्वैयावृत्तिकरणे निर्जराभागित्वासंभवात् ॥ 4 ॥ एवं श्रीऔपपातिकोपाङ्गे (2 पत्रे ) चम्पानगरीवर्णनेऽपि अर्हचैत्यानि । प्रतिपादितानि सन्ति, पाठान्तरे तथाहि। "अरिहंतचेईअजणवय-विसंण्णिविद्वबहलेत्ति" व्याख्या यथा-अर्हचैत्यानां 1 जनानां 2 प्रतिनां च 3 विविधानि 6 यानि संनिविष्टानि-पाटकाः तैः bahuleti vigrhH||5|| तथा श्रीभगवत्यां चमरोद्देशके अमरेन्द्रेणाऽपि सौधर्म गच्छता ॥ अहंच्चैत्यनिश्रा गृहीताऽस्ति, ( 170 पत्रे ) तथाहि 3 ॥ 85 ॥ __ "किं निस्साए णं भंते ! असुरकुमास देवा उहूं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! से जहानामए-इह सबरा इबा बञ्चराइ वा टंकणा इ वा भुत्तुया इवा पल्हया इ बा पुलंदा इ वा एगं महं गई वा खडु वा दुग्ग वा-1 A6%ERAKAR संनिविष्टानि-पाटकक-विसंण्णिविवाह 170
Page #176
--------------------------------------------------------------------------
________________ दर चा विसमं वा पचयं वा नीसाए सुमहलमवि आसवलं वा हथिबलं वा जोहबलं चा घशुक्लं वा आगलेति एवामेव असुरकुमारा वि देवा णण्णत्थ अरिहंते वा अरिहंतचेइआणि वा अणगारे वा भाविअप्पणो निस्साए उहुं उप्पयंति जाव सोहम्मो क्प्पो|xxx (175 पत्रे) तते णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए 4 जाय समुप्पज्जित्था-णो खलु पहू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया, णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अपणो निस्साए उडे उप्पैत्ता जाव सोहम्मो कप्पो, एग्णय अरिहंते वा अरिहंतचे आणि वा अणगारे वा भाविअप्पणो णीसाए उडे उप्पयति जाव सोहम्मो कप्पो" इत्यादि ॥ 6 ॥ पुनः श्रीराजप्रश्नीयोपाङ्गे (104 पत्रे) सूर्याभदेवेन यथा जिनप्रतिमापूजा विस्तरेण विहिताऽस्ति, तथा श्रूयतां, तथाहि-"तए णं से सूरियामे देवे पोत्थयरयणं गिण्हुति, गिपिहत्ता पोत्थयरयणं मुयै, मुयैत्ता पोत्थयरयर्ण विहाडेइ, विहाडित्ता पोत्थयरयणं बाएइ, पोत्थयरयणं बाएत्ता धम्मिअं ववसायं गिण्हइ, गिणिहत्ता पोत्थयरयणं पडिनिक्खिबति, पडिनिक्खिवित्ता सीहासणाओ, अन्भुढेइ, अब्भुद्वित्ता ववसायसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमै, पडिनिक्खमित्ता जेणेष नंदापुक्खरणी तेणेव उवागच्छद, उवागच्छित्ता गंदापुक्खरणिं पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहाइ, पच्चो-| रहित्ता हत्धपायं पक्खालेइ, पक्खालित्ता आर्यते चोक्खे परमसुइभूए एग महं सेअं रययामयं विमलं सलिलपुण्ण मत्त गयमुहागितिकुंभसमाणं भिंगारं पगिण्हइ, पगिणिहत्ता जाई तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हइ, गिहिसा नणंदातो पुक्खरणीतो पचोरुहति, पचोरुहिता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ( सूत्रं 43 )( 105 पत्रे) 171
Page #177
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 86 ॥ तते णं तं सूरिआमं देवं बहवे आभिओगिआ देवाय देवीओ अ अप्पेगइआ कलसहत्थगया जात्र अप्पेगइआ धूवकटुच्छ्रय हत्थगया हङ्कङ जाव सूरियाभं देवं पिट्टओ पिओ समनुगच्छेति तर णं से सूरिआने देवे चौहि~ सामाणिअसाह स्सीहिं जाव अण्णेहिं य बहूहिं य सूरियाभ जाव देवेहिं य देवीहिं य सद्धिं संपरिवुडे, सबडीए सत्रलेहिं जाव णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छर, उवागच्छित्ता सिद्धायतणं पुरच्छिमिलेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपट्टिमाओ तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाणं आलोए जिणयडिमाणं पणामं करेइ, पणामं करिता लोमहत्थगं गिण्हइ, गिव्हित्ता जिणपडिमाणं लोमहत्येणं पमजइ, पमजित्ता जिणपडिमाओ सुरभिणागंधोदणं ण्हाणेइ, व्हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपर, अणुलिंपैत्ता सुरभिगंधकासाइएणं गायाई लुहेतिलहित्ता जिणपरिमाणं अहयाई देवदुसज्यलाई नियंसेइ, नियंसित्ता पुप्फारुहणं मल्लारुहणं गधारुहणं पुण्णारुहणं वन्ना, रुहणं वत्थारुहणं आभरणारुहृणं करेइ, करिता आसत्तोसर्त्तापौलग्घारि मलदामकलावं करेइ, करिता कयग्गहगहियकरयलपब्भट्टविप्पमुक्केणं दसवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलिअं करेइ, करित्ता जिण डिमाणं पुरओ अच्छेहिं सहेहिं रययामपहिं अच्छरसातंदुलेहिं अट्ठट्ठमंगले आलिहै, तं जहा- सोत्थिअ जाव दप्पणं, तयानंतरं च णं चंदष्पभरयणवैश्वेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्क उज्यं तमघमघंतगंधुदु आभिरामं च गंधवहिं ववाहं विणिम्सुअंतं वेरुलिअमयं कडुच्छुयं परमहिअ पयतेणं धूकं दाऊण जिणवराणं अट्ठस्यविसुन्द्रगंध (गन्त्य) जुत्तेहिं अत्थजुत्तेहिं अपुणरुतेहिं महाविचेहिं संधुणै, संधुणित्ता पच्छा सत्तट्टपयाई पञ्च्चोसफाइ, पञ्चोसकित्ता वामं जाणुं अंचेइ, 172 आगमे जिनमति मापूजा धिकारः 39 ॥ 86 ॥
Page #178
--------------------------------------------------------------------------
________________ अंचित्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ, निवाडित्ता एगसाडि उत्तरासंगं करेइ, करिता ईसिं पञ्चुण्णमै, पक्षुण्णमित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं क्यासी-"नमुत्थुणं । अरहंताणं जाव ठाणं संपत्ताणं" इति ॥ अत्राऽऽह मनोमतिशिष्यः। ननु-सूर्याभदेवेन प्रतिमावत् स्तम्भादीनि अपि अनेकवस्तूनि पूजितानि सन्ति, कथं तहि सम्यक्त्वधारी ? उच्यते...मो ! विमुमा शमादीलि पूजितानि, परं जिनप्रतिमा विना कस्याऽग्रे नमुत्थुणं कथितं स्यात् ? तदा दर्शय, अथ च स्तम्भादीनां पूजा यदि व्यधायि तदा सम्यक्त्वस्य किं ? यदि श्रीआदिनाथपुत्रेण श्रीभरतचक्रवर्तिना चक्ररत्नं पूजितं, किं तहिं तस्य सम्यक्त्वं गतं ? चक्ररत्नपूजाक्षराणि श्रीजम्बूद्वीपप्रज्ञप्या( 184 पत्रे) य्था। "सते णं से भरहे राया तस्स आउहघरिअरस अंतिए एयमटुं सोचा निसम्म इट्ट जाव सोमणस्सिए विकसितवरकमलनयणत्रयणे पयलिअवरकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससभमं तुरिअं चचलं नरिंदे सीहासणाओ अब्भुटेश, अम्भुद्वित्ता पायपीढाओ पचोरुहै, पञ्चोरहित्ता पाउयाओ ओमुअति, ओमुइसा एगसाडियं उत्तरासंगं करेइ, करिचा अंजलिमौलिअम्गहत्थे चक्करयणाभिमुहे सत्चदुपयाई अणुगच्छइ, अणुगच्छित्ता घाम जाणु अंचेइ, अंचिता दाहिणं जाणुं धरणितलंसि निद्दद्द करयल जाव अंजलि कट्ट चक्करयणस्स पणाम करेई" इति, पुनः श्रीअभयकुमारेण पूर्वसंगतिकं देवं मनसि कृत्वा निजलधुमातृदोहदपूरणनिमिचं अष्टमभकं अकारि, तर्हि किं सम्यक्त्वधारी न? तदक्षराणि अपि श्रीज्ञाताधर्मकथासत्कानि (30 पत्रे) "तए णं 173
Page #179
--------------------------------------------------------------------------
________________ मामाचा- रीशत गोरहसंपत्तिं करेत्तम पोसहसालाए पोसहिबारावगयस्स अट्ठमनाए अयमेयारूबे ॥ 87n उवागच्छित्ता पोसहसा तस्स अभयकुमारस्स अयमेयारूवे अब्भस्थिए जाव समुष्पजित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउ-8 आगमे याए धारिणीप देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए, गण्णस्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकापवासी हैं जिनप्रतिपुवसंगतिए देवे महिहिए जाब महासोक्खे, तं सेअं खलु मम पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणिसुवष्णस्स । मापूजाबवगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगरस अवीअस्स दम्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्डित्ता धिकारः पुवसंगतिकं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुषसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूबे अकालमेहेसु डोहलं विणेहित्ति, एवं संपेहेइ, संपेहित्ता जेणेव पोसहसाला तेणामेव उवागच्छति, उवागच्छित्ता पोसहसालं |पमजति, पमन्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता डब्भसंथारगं पडिलेहेइ, पडिलेहित्ता डब्भसंथारर्ग दुरूहा, दुरुहिता अनुमान परिगिणइ, परिसिहा पोसहसा आर पोसहिए बंभयारी जाव पुवसंगतियं देवं मणसि करेमाणे करेमाणे चिट्ठति" इत्यादि ॥ 7 ॥ तथा पुनः यदि शनादयो देवेन्द्राः जिनर्दष्ट्रा अपि पूजयन्ति, तदा जिनप्रतिमायां किं वाच्यम् ? तत्राऽर्थे जम्बूद्वीपप्रज्ञायां (158 पत्रे) यदुक्तं तत् श्रोतव्यं, तथाहि तते णं से सके देविदे देवराया भगवओ तित्थगरस उवरिल्लं दाहिणं सकहं गेण्हइ, ईसाणे देविंदे देवराया उचरिलं वाम सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिद्विल्लं दाहिणं सकहं गेण्हइ, वली वैरोअर्णिदे बैरोअणराया हिटिलं ॥ 8 ॥ वामं सकहं गेण्हइ, अवसेसा भवणवै जाय बेमाणिया देवा जहारिहं अबसेसाई अंगमंगाई, केई जिणभत्तीए, केई। जितमेयंतिकटु केई धम्मोत्ति कह मेहंति, तते णं से सके देविंदे देवराया बहवे भवणबै जाव वेमाणिए देवे सथारगं पडिलेहेड 2 पोसहसा 174 2 --
Page #180
--------------------------------------------------------------------------
________________ जहारिहं एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! सदरयणामए महैमहालए तओ चेइअथूमे करेह, एग भगवओ तित्थगरस्स चीगाए, एर्ग गणहरचीगाए, एगं अबसेसाणं अणगारणं चीगाए, तते णं ते वहवे जाव करिति, तते णं ते बहवे भवणवै जाव वेमाणिआ देवा सित्वगारः परिनिया पाहि परेश, करिता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छति तते णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजणगपबए अट्ठाहिलं महामहिम करेंति, तए णं सक्कस्स देविंदस्स चसारि लोगपाला चउसु दहिमुहगपचएसु अट्ठाहियं महामहिम करेंति, ईसाणे देविंद देवराया उत्तरिल्ले अंजणगे अट्ठाहिलं, तस्स लोगपाला चउसु दहिमुहपञ्चगेसु अट्ठाहिलं, चमरो अ दाहिणिल्ले अंजणगे तस्स लोगपाला दहिमुहगपबएसु, वली पञ्चथिमिल्ले अंजणगे, तस्स लोगपाला दहिमुहगपचएस, तते णं ते बहवे भवणवैवाणमंतर जाव अट्टाहिआओ महामहिमाओ करेंति, करित्ता तेणेव साइं साई विभाणाई जेणेव साई साई भवणाई जेणेव साओ साओ सभाओ सुहम्माओ, जेणेव सगा सगा माणवगा चेइअखंभा तेणेव उवागच्छंति, उवागच्छित्ता वैरामएसु गोलवट्टसमुग्गएमु जिणसकहाओ पक्खिवति, पक्विवित्ता अग्गेहिं वरेहिं गंधेहिं अ मल्लेहिं अ अचंति, अञ्चित्ता विउलाई भोगभोगाई भुंजमाणा विहरति" इति ॥ 8 ॥ एवं जीवाभिगमसूत्रे ( 249 पत्रे ) विजयदेवेनाऽपि । यथा जिनप्रतिमापूजा व्यधायि, तथा श्रूयतां1 "तते णं तस्स विजयस्स देवस्स आभियोगिया देवा पोत्ययरवणं उवणेति, तए णं से विजये देवे पोत्थयरयणं दगिण्हइ, गिण्हित्ता पोत्थयरयणं अंके मुऐ पोत्थयरयणं मुइत्ता पोत्ययरयणं बिहाडेइ, पोत्थयरयणं बिहाडेता पुण पोत्थ 175
Page #181
--------------------------------------------------------------------------
________________ सामाचारीशत कम । 1 ॥ 88 ॥ आ यरयणं याएइ पोत्ययरयणं वायत्ता धम्मिश्रं ववसायं पगिण्हर, धम्मियं ववसायं पगिव्हिचा पोत्ययरयणं पडिनिक्वी, पडिनिक्खिवित्ता सीहासणाओ अब्भुट्ठेह, अब्भुहिता ववसायसभाओ पुरथिमिलेणं दारेणं पडिनिक्खम, पडिनिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेय उवागच्छ, उवागच्छित्ता नंद पुक्खरिणीं अणुप्पयाहिणीकरेमाणे पुरस्थामेलदारेणं अणुष्पविसद्, अणुष्पविसित्ता पुरथिमिल्लेणं तिसोपाणपडिवगणं पश्चोरुहै, पच्चोरुहित्ता हत्यं पायं पक्खालेइ, पक्खालित्ता एवं महं से रयतामयं विमलसलिलपुण्णं मत्तगयमहामुद्दा कितिसमाणं भिंगारं पगिण्हर, भिंगारं पगिव्हित्ता जाई तत्थ उप्पलाई परमाई जाव सथसहस्रसपत्ताई ताई गिध्है, गिव्हित्ता नंदाओ पुक्खरिणीओ पचतरेइ, पचुत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए । तए णं तस्स विजयस्स देवरस चत्तारि सामाणि असाहसीओ जाव अने अ बहवे वाणमंतरा देवाय देवीओ अ अप्पेगइआ उप्पलहत्थगया जान हत्थ - गया विजयं देवं पिट्टओ पिट्टओ अणुगच्छति । तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ अ कलसहत्थगया जाव धूवकटुच्छुयहत्थगया विजयं देयं पिट्टओ पिट्टओ अणुगच्छेति । तए णं से विजय देवे हिं सामाणिअसहस्सीहिं जाव अहिं य बहूहिं वाणमंतेरहिं देवेहिं य देवीहिं अ सद्धिं संपरिवुडे सविट्टीए सबजुईए जाव निग्घोसणाइअरवेणं जेणेय सिद्धाययणे तेणेव जत्रागच्छ, उवागच्छित्ता सिद्धायतणं अणुप्पयाहिणी करेमाणे करेमाणे पुरत्थिमिलेणं दारेणं अणुष्पविसइ, अणुप्पविसित्ता जेणेव देवच्छंदे तेणेव जवागच्छर, वागच्छित्ता आलोए जिणपरिमाणं पणामं करेइ, पणामं करिता लोमहत्यगं गिण्हर, लोमहत्थगं गिव्हित्ता जिणपडिमाओ लोमहत्वपूर्ण पमज्जइ, पमज्जिता 176 आगमे जिनप्रति मापूजाधिकारः 39 ॥ 88 ॥
Page #182
--------------------------------------------------------------------------
________________ सुरभिणा गंधोदएणं म्हाणेइ, हाणित्ता दिघाए सुरभिगंधकासाइए गाताई रहेइ, लहिता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपइ, गाताणि अणुलिंपेत्ता जिणपडिमाणं अहयाई सेआई दिवाई देवदूसजुबाई नियंसेइ, निसित्ता अग्गेहिं वरेहि अ गंधेहि अमालेहिं अ अञ्चेइ, अचित्ता पुप्फारुहणं मल्लारुहणं गंधारुहर्ण वनारुहणं चुनारूदणं आभरणा रहण करेति, करिता आसत्तोसत्तविउलबवग्धारिअमलदामकलावं करेइ, करित्ता अच्छेहि सण्हेहिं [सेएहिं] रवयामरहिं 1 अरछरसातंदुलेहिं जिणपडिमाणं पुरओ अट्ठमंगलए आलिहति, तं जहा-सोत्थिआ सिरिवच्छ जाव दप्पण अट्टमंगलगे आलिहति, आरिहत्ता कयगामा करारमाविष्पमुकेणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोधारकलि करेइ, करिता चंदप्पभवहरवेसलि अविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकंदुरुक्कतुरुकधूवगंधुत्तमाणुविद्धं घूमपट्टी हा विणिम्मुअंतं वेरुलिआमयं कडुच्चयं परगहिनु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंत्यजुत्तेहिं महाविचेहि अत्य जुत्तहिं अपुणहत्तेहिं संधुणै, संथुणित्ता सत्तट्ठ पयाई ओसरद, ओसरित्ता वार्म जाणुं अंबेइ, अंचे इत्ता दाहिमं जाणुं घरगितलंसि निवाडे तिक्खुत्तो मुद्धाणं धरणितलंसि नमेइ, नमित्ता ईसि पनुष्णमति, पबुग्णमिचा कडगतुडिअवभिआओ भुयाओ पडिसाहर i, पडिसाहरिचा करयलपरिग्गाहि सिरसावचं मत्थए अंजलि कटु एम [व] क्यासी-नमोत्पुर्ष अरिहहै ताणं भगवंताणं जाब सिद्धिगइनामधेयं गणं संपत्ताणं तिकट्ट वंदै नमसई" इत्यादि, पुनः अत्रैव अग्रे पत्रान्तरे विश्वास देवेन बिनसत्कानि अपि पूजितानि सन्ति, तत्पाठो यथा ( 251 पत्रे) "जेणेव सुहम्मा सभा तेणेव पहारेत्व समपाए, तए णं तस्स विजयदेवस्स चत्तारि सामाणिभसाहस्सीओ एअप्पभिई जाव सविहीए जाव नाइवरवेणं जेणेव सुहम्मा समाकि 177
Page #183
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । ॥ 89R तेणेव उवागच्छंति, उवागच्छित्तातं णं सर्भ सुधम्म अणुप्पयाहिणी करेमाणे करेमाणे पुरथिमिलेणं अणुपविसइ, अणुपवि- आगमे सित्ता आलोए जिणसकहाणं पणामं करेइ, करिता जेणेव मणिपेडिआ जेणेव माणवचेइअखंभे जेणेव बरामया गोलवट्टस- जिनप्रतिमुग्गका तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थयं गिण्हइ, गिणिहत्ता वैरामए गोलवट्टसमुग्गए लोमहत्थएण पमजइ, मापूजापमजित्ता वैरामए गोलबट्टसभुगए विहाडेइ, बिहाडित्ता जिणसकहाओ लोमहत्थएणं पमआइ, पमजित्ता सुरभिणा गंधो धिकारः दएणं तिसत्तखुत्तो जिणसकहाओ पक्खालेइ, पक्खालित्ता सरसेणं गोसीसचंदणेणं अणुलिंपइ, अणुलिंपेत्ता अग्गोहिं वरेहि गंहिं मलेहिं अ अचिणइ, अच्चिणित्ताधूवं दलयै, दलित्ता वैरामएसु गोलबहसमुग्गएसु पडिनिक्खिवति, पद्धिनिक्खिवित्ता x माणवाइवखंभं टोह एणं गाणार, एनजिना दिवाए उदगधाराए अन्भुक्खेइ, अन्भुक्खेइत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति, दलित्ता पुप्फारुहणं जाव आसत्तोसत्त0 कयग्गाह धूवं दलयति, धूवं दलित्ता जेणेव सभाए सुहम्माए बहुमझदेसभाए तं चेव दारचणिआ" इत्यादि ॥8॥पुन्ः श्रीजीवाभिगमे चन्द्रविमाने चन्द्रवक्तव्यतायां (383पत्रे) तथाहि__ " चंदरस णं जोतिसिंदस्स जोतिसरपणो चंदवडेंसए विमाणे सभाए सुहम्माए माणवर्गसि चेइयखंभंसि वैरामएसु गोलवट्टसमुग्गएसु बहुआओ जिणसकहाओ सन्निक्खित्ताओ चिट्ठति, जाओ णं चंदरस जोइसिंदस्स जोइसरण्णो अन्नेसिं च |बहूणं जोइसिआणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिजाओ" इत्यादि ॥ 9 ॥ अथ श्रीस्थानाङ्गसूत्रे चतु4र्थस्थानके द्वितीयोद्देशके ( 229 पत्रे) शाश्वतजिनप्रतिमाये अष्टाहिकामहोत्सवं देवाः कुर्वन्ति, तथा निशम्यतां, तथाहि-4 "अथ-नन्दीश्वरविचारः] नंदीसरवरस्स णं दीवस्स चक्यालविक्खभस्स बहुमज्झदेसभागे चउद्दिसिं चत्वारि अंजणगप ॥ 8 ॥ 178
Page #184
--------------------------------------------------------------------------
________________ 178 वया पन्नत्ता, तं जहा-पुरथिमिल्ले अंजणगपञ्चए 1 दाहिणिले अंजणगपबए 2 पञ्चथिमिले अंजणगपञ्चए 3 उत्तरिले अंजणगपवए 4, ते णं अंजणगपबया घरासीति जोयणसहस्साई उई उच्चत्तेणं एग जोयणसहस्सं उबेहेणं मूले दसजोयणसहस्साई विवणं, तदणतरं च में मायाए मायाए परिहायेमाणा परिहायेमाणा उवरिभेग जोयणसहस्सं विखंभेणं पन्नत्ता, मूले इकतीसंजोयणसहस्साई छञ्च तेवीसे जोयणसए परिक्खेवेणं, उवरि तिनि तिनि जोयणसहस्साई एगंच छाव जोयणसय परिक्खेवेणं, मूले वित्थिना (विच्छिन्ना) मज्झे सं खित्ता उर्षितणुआ. गोपुच्छसंठाणसंठिआ सधांजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सौज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसिणं अंजणगपबयाणं उवरि बहुसमरमणिजभूमिभागा पन्नत्ता, तेसि र्ण बहुसमरमणिज्जभूमिभागार्ण बहु4 मज्झदेसभागे चत्तारि सिद्धायतणा पन्नत्ता, ते ण सिद्धाययणा एगं जोयणसयं आयामेणं पन्नत्ता, पञ्चासं जोय्न्नाई। विक्खंभेणं, बावत्तरि जोयणाई उई उच्चत्तेणं, तेसिं सिद्धाययणाणं चउद्दिसिं चत्तारि दारा पन्नत्ता, तं जहा-देवदारे 1 असुरदारे 2 नागदारे 3 सुवण्णदारे 4, तेसु णं दारेसु चउबिहा देवा परिवसंति,तं जहा-देवा 1 असुरा 2 नागा 3 सुवण्णा 4, तेसि र्ण दाराणं पुरओ चत्तारि मुहमंडवा पन्नत्ता, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसिणं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वैरामया अक्खाडगा पनत्ता, तेसि णं वैरामयाणं अक्खाडगाणं बहुमज्झ-1 देसभागे चत्तारि मणिपीढिआओ पन्नत्ता, तासाणं मणिपीढिआणं उरि चत्तारि सीहासणा पन्नत्ता, तेसिणं सीहासणाणं परि पत्तारि विजयदूसा पत्नत्ता, तेसि णं विजयदूसगाणं बहुमज्झसभागे चत्तारि बरामया अंकुसा पन्नत्ता, तेसु णं वै-| AKAMANACHARACASSES
Page #185
--------------------------------------------------------------------------
________________ नादामा पत्ता संपरिवि तितः कम् । नामाचा-18 रामएसु अंकुसेसु पत्तारि कुभिआ मुत्तादामा पन्नत्ता, ते णं कुंभिआ मुत्तादामा पत्तेयं पत्तेयं अनेहिं सदद्धौच्चचपमाणमि-14 | आगमे शित त्तिहिं पौहि अद्धकुंभिकेहि मुत्तादामेहि सबाओ समंता संपरिक्ष्यिता, सिणं ऐषणा गुरजओपचारि मणिपीति- जिनप्रतिआओं पन्नताओ, सासि णं मणिपीढिआणं उवार चत्तारि चत्तारि चेतितथूभा पन्नत्ता,तासि जे चेतितथूभाणं पत्तेयं पत्तेयं । मापूजा पउद्दिसिं चत्तारि मणिपीदिआओ पन्नत्ता,तासि णं मणिपीढिआणं उवरिं चत्तारि जिणपडिमाओ सबरयणामईओ संपलि- धिकारः ॥ 9 ॥ अंक निसन्नाओ थूभाभिमुहाओ चिट्ठति, तं जहा-रिसहा 1 बद्धमाणा 2 चंदाणणा 3 वारिसेणा 4" इत्यादि ॥ 9 ॥ पुनः श्रीजीवामिगमसूत्रे (239 पत्रे) शाश्वतजिनप्रतिमापूजाधिकारः, तथाहि। "वासि णं जिणपडिमाणं पिट्ठओ पसेअं पत्तेअं छत्तधारपडिमाओ पन्नचाओ, ताओ णं छत्तधारपडिमाओ हिमर-16 ययकुंदेदुसप्पकासाई सकोरेंटमलदामधवलाई आतपत्ताई सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाण उभो पासिं पचेअं पत्ते चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवैरवेरुलियनाणामणिक-5 णगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिलिआओ संखककुंददगरययमतमथितफेणपुंजसण्णिकासाओ सुहमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो अक्सपडिमाओ, दो दो भूतपडिमाओ, दो दो कुंडधारपडिमाओ विणओणयाओ पायवडिआओष्ने पंजलिउडाओ सन्निक्खित्ताओ चिट्ठति, सबरयणामतीओ अच्छाओ सहाओ लण्हाओ घटाओ महाओ नीरयाओ निप्पकाओ जाव प्द्दिरूवाओ। तासि पंजिणपडिमाणं पुरओ अड्डसयं घंटाणं अट्ठसयं चंदणकलसाणं एवं अदुसर्य भिंगार 180
Page #186
--------------------------------------------------------------------------
________________ गाणं एवं आयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलि आणं घातकरगाणं चित्ताणं रयणकरंडगाणं" इत्यादि ॥ 10 ॥ तथा चमरेन्द्रादयोऽपि ईशानान्ता इन्द्रा निजनिजसौधर्मादिसभायां स्थिताः, तत्रवर्तिन्यो जिनदंष्ट्राः पूजनीया अर्चनीयाश्चेति ज्ञात्वा तत्समक्षं अप्सरोभिः समं मैथुनमपि न सेवन्ते । यदुक्तं श्रीभगवतीस्त्रे दशमशतके पञ्चमोद्देशके 2 (503 पत्रे), तथाहि "चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो कति अग्गमहिसीओ पन्नत्ताओ? अजो! पंच अग्ग्म्हिसीओ। पन्नत्ताओ तंजहा-काली 1 रायी 2 रयणी 3 विजु 4 मोहा5 तत्वणं एगमेगाए देवीए अगुट्ठ देवीसहस्सा परिवारो पन्नचो, पभू णं भंते ! ताओ एगमेगा देवी अण्णाई अट्ठदेवी सहस्साई परिवार विउचितए ? एवामेव सपुवावरेण पत्तालीसं देवी। सहस्सा, से तं तुडिए, पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरित्तए?, णो तिणढे समझे, से केणडे भंते ! एवं बुच्चै ? णो पर चमरे असुरिंदे चमरचंचाए रायहाणीए जाब विहरित्ताए ? अज्जो चमरस्स णं असुरिंदस्स असुरकुमाररण्णो चमरचंचाए रायहाणीए सभाए सुहम्माए माणबए चेइयखंभे वैरामएसु गोलबद्दसमुग्गएसु बरओ जिणसकहाओ संनिक्खित्ताओ चिति, जाओ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो अण्णेसिं च बहूर्ण असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ वंदाणिज्जाओ नमंसणिजाओ पूणिजाओ सकारणिज्जाओ सम्माणणिजाओकल्लाणं मंगलं देवयं चेइपब्रुवासणिजाओ भवंति तेर्सि पणिहाए नो पभू, से तेणद्वेणं अज्जो ! एवं वुच्चति-णो पहू चमरे असुरिंदे जाब राया चमरचंचाए जाव विहरिसए M सामा0 16 181
Page #187
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । 391 ॥ पहू णं अजो चमरे असुरिंदे असुरकुमारराया चमरवंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चंद्र सडीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अण्णेहिं य बहूहिं असुरकुमारेहिं देवेहिं अ देवीहिं य सद्धिं संपरिवुढे महयाहय जाव भुंजमाणे विहरित्तए, केवलं परियारिडीए णो चेत्र णं मेहुणवत्तिअं ( सूत्रं 405 )" इत्यादि, अत्र तेषां देवानां स्त्रीशब्दश्रवणरूपदर्शनप्रमुखर्ज्या भोग उक्तः, न मैथुनसेवा, एवं तेषां लोकपालानामपि आलापका ज्ञेयाः ॥ 11 ॥ | पुनः मरणसमाधिप्रकीर्णकमध्येऽपि ( 97 पत्रे ) चैत्यभक्तिः प्रोक्ताऽस्ति, तथाहि "अरिहंत सिद्धचेइअ - गुरुसु अयधम्म. [ साहुवग्गे अ । आयरिअउवज्झाए, पचयणे सबसंघे अ ॥ 19 ॥ एम् भतिजुत्ता, pRaMtA अहराई अणण्णमणा । सम्मत्तमणुसरिन्ता, परित संसारिआ हुंति ॥ 20 ॥ सुविहिअ ! इमं इणं, असदहंतेहिं णेगजीवहिं । बालमरणाणि तीए, मयाई काले । अनंताई ॥ 21 ॥ ॥ 12 // पुनरपि नामस्तवे "कित्ति अवदि अमहिंआ" तत्र कीर्तिताः नामादिभिः वन्दिताः मनोवाक्कायैः, महिताः पूष्पादिभिः, "सबलोए अरिहंतचेइआणं करेमि काउस्सगं वंदणवत्तिआए पूअणवत्तिभए" इत्यादि । 13 / पुनः " जाति चेइआइ~, उहे अ अहे अ तिरिअ लोए अ । सवाइ~ ताइ~ वंदे, इह संतो तत्थ संताई ॥ 1 ॥ ॥ 14 ॥ | एवं श्री आवश्यक निर्युक्तौ ( 169 पत्रे ) अपि श्रीअष्टापदतीर्थे भरतकारितजिनमतिमा दिवर्णनं, तथाहि "धूभसय भाउगाणं, चडवीसं चैव जिणहरे कासी । सबजिणाणं पडिमा, वण्णपमाणेहिं निअएहिं ॥ 45 ॥ ( mU0 bhA0 ) आर्यधरपवेसो, भर पडणं च अंगुली अस्स । सेसाणं उम्मुअणं, संवेगो नाम दिक्खा अ ॥ 436 ॥" न च वाच्यं - आवश्यकनिर्युक्तेः पञ्चचत्वारिंशदागमेभ्योऽतिरिक्तत्वेन न तद्वचनं प्रमाणमिति-आवश्यकमिर्युक्तेः चतुर्दशपूर्वधर 182 आग जिनप्रति मापूजा धिकारः 39 ॥ 91 ॥
Page #188
--------------------------------------------------------------------------
________________ KARAANEEY श्रीभद्रबाहुस्वामिप्रणीतत्वात् श्रीकल्पसूत्रस्य इव सुतरां मान्यत्वात् , नहि समानककर्तृकग्रन्थेषु एको मान्योऽन्ये तु अमान्या इति ॥ 15 ॥ I तथा श्रीजम्बूद्वीपप्रज्ञप्तौ पुनः भणितं, तथाहि-"तित्थयरगुणा पडिमा-सु नत्थि निस्संसयं वियान्न्ण्तो। तित्थयरत्ति नमंतो, सो पावै निजरं विउलं ॥ 1 ॥ " ॥ 16 // पुनः श्रीआवश्यकनियुक्ती (493 पत्रे) वंदनाध्ययने यथा- | "अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिद्वैतो ॥ 1 ॥ " ॥ 194 // (bhA0)द्र श्रीमहानिशीथसूत्रेऽपि यथा। "काजं पि जिणायतने-हिं मंडिअं सबमेइणी पिढे । दाणाइचउक्केणं, मुटु वि गच्छिज अञ्चयं न पुरओ ॥ 1 ॥ " ॥ 18 // गणिविद्याप्रकीर्णकेऽपि (73 पत्रे) यथा-"धणिट्ठा सयभिसा सई, सवणो अ पुणवसू । एएसु गुरुसुस्सूसं, चेइआणं चट पूअणं ॥ 38 ॥ " इति, ॥ 19 ॥ एवं देवेन्द्रस्तवेऽपि भवनपत्यधिकार पूजाधिकारो यथाऋ "कणगमणिरयणथूमिअ-रम्माई चेइआइ भ्व्न्नाई। एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥ 1 ॥ " ॥ 20 // पुनः देवेन्द्रस्तये ध्यन्तराधिकारेऽपि (81 पत्रे) यथा-"मणिकणगरयणथूमिअ-जंबूणय[चे वेइआई भ्व्न्नाई। एएसिद दाहिणओ, सेसाणं उत्तरे पासे ॥ 78 ॥ तथा च (92 पत्रे) "तत्थ विमाणा बहुविहा, पासायपगइवेइयारम्मा । वेरुलिअधूमिआगा, रयणामयदामलंकारा ॥ 242 ॥ ॥ 22 // तथा अनार्यदेशोत्पन्नोऽपि आद्रकुमारः श्रीअभयकुमारमुतजिनप्रतिमादर्शनेन जातिस्मरणज्ञानेन प्रतिवोधं अवाप्य आर्यदेशे समागत्य दीक्षां गृहीतवान् , नाऽपि प्रतिमादर्शन अभिआगा, रयणामयदामलंकारा ॥ तथा च (92 पत्रे ) "तत्थ विमा-जंबूणयाच वेइआई भवणा ॥ 20 ॥ 183
Page #189
--------------------------------------------------------------------------
________________ सामाचा riishtkm। ॥ 12 // 39 विना तस्य प्रतिबोधकारणं काऽपि दृष्टं श्रुतं चा, तदक्षराणि तु श्रीद्वितीयाङ्गनियुको (386 पत्रे) श्रीमद्रयाहुस्वा आगमे मिकृतायां, तथाहि jinaprati"I "गामे वसंतपुरए, सामइओ घरणिसहिअ [o) nikkhNto। भिक्खायरिआदिवा, ओहासिअभत्तवेहासं ॥ 191 / / मापूजासंवेगसमावनो, माई भत्तं चैतु दिअलोए । चइऊणं अद्दपुरे, अद्दसुओ अहो जाओ । / 192 ॥ पीती अ दोण्ह दूओ, धिकार पुच्छणमभयस्स पट्ठवे सोऽदि । तेणावि सम्मद्दिहि-त्ति होज पडिमा रहमि गया । / 193 ॥ " इति ॥ 23 ॥ तथा श्रीबृहत्कल्पेऽपि तीर्थङ्कर 1 सामान्य केवलि 2 चतुर्दशपूर्वधर 3 संपूर्णपूर्वधर 4 संविनिशुद्धचारित्रि 5 असंविग्नचारित्रि 6 साधुसदृशवेषमात्रधारि 7 द्वादशव्रतधारिश्राक्क 8 निष्केवलसम्यक्त्वधारि 9 जिनप्रतिमानां 10 दशानां दर्शनेन भन्यजीवानां भावग्राममोक्षज्ञानादिलाभो जायमानो निगदितोऽस्ति, तथाहि-"तित्थयरा 1 जिण 2 चौदस 3, भिन्ने 4 संविग्ग 5 तह य असंविग्गो 6 / सारूविअ 7 वय 8 देसण 9-पडिमाओ 10 भाव्गामाओ॥ 1 ॥ " इति 24 ॥ पुनः श्रीबृहत्कल्पच्छेदग्रन्थे साधोः प्रायश्चित्ताधिकारे एवं प्रोक्तं अस्ति, कोऽपि महात्मा वाऽपि ग्रामादौ जिनप्रासादं दृष्ट्वा चैत्यं नमस्कतु मध्ये गतः, तत्र कथंचिद् असंमार्यमाणे चैत्ये भगवत्प्रतिमाया उपरिष्टात् लूताकौलिक जालकभ्रमरीगृहादिकं दृष्ट्वा च यदि उपेक्षां कुर्यात् , कोऽर्थों यदि स्वयं तत् न दूरीकुर्यात् , तदा गुरुप्रायश्चित्तं प्रामोति, तत्क-15 ॥ 12 ॥ रणे तु लघुप्रायश्चित्तम् , तबाऽर्थे तत्रत्या गाथा यथा "सूआ कोलिगजालिग-कोत्थलहारी अ उवरिगेहे अ । साईतमसाईते, लहुगा गुरुगा य भत्तीए ॥ 1 ॥ " इति ॥ 25 ॥ रित्रि 6 सामना भावग्राममोक्षज्ञानादिलाविअ 7 वय 8 सण अस्ति, कोऽपि म 184
Page #190
--------------------------------------------------------------------------
________________ (R** * 2 पुनः श्रीतीर्थोद्गालिप्रकीर्णकेऽपि श्रेणिकजीवपनानाभतीर्थङ्करदीक्षाधिकारे जलजस्थलजकुसुमैः भगवतः पूजा यतिपावादिताऽस्ति, तथाहि-"चंदप्पहाइ सीआ, अविरहिआजम्ममरणमुक्कस्स । आसत्तमल्लदामा, जलयथलयदीवकुसुमेहिं ॥ 1 ॥ " इति ॥ 26 ॥ इत्थं चैत्यस्तवेऽपि पूजा "पूअणवत्तिआए" इति ॥ 27 ॥ श्रीउत्तराध्ययननियुक्ती ( 321 पत्रे ) अपि । गौतमेन जिनप्रतिमा वन्दिताऽस्ति, तथाहि। "सोऊण तं भगवओ, गच्छद तहि गोअमो पहिअकित्ती । आरुहै तं नगवरं, पडिमाओ वंदह जिणाणं ॥ 291 ॥ " पुनः श्रीआवश्यकनियुक्तौ (210 पत्रे) यथा "तत्तो अ पुरिमताले, वग्गुर ईसाण अञ्चए पडिमा । मल्लीजिणायण पडिमा, उग्णाए वसि बहुगोडी ॥ 490 ॥ " 18पुनः श्रीआवश्यकचूर्णी ( 295 पत्रे ) तत्सम्बन्धलेशोऽपि यथा-"तेणं कालेणं वेणं समएणं ईसाणे देविंदे देव्राया। जहा अभिसेगे जाव जाणमाणेणं सबिड्डीए सामी तिम्खुत्तो आयाहिणं पयाहिणं कामणं बंदह नमसइ, वंदित्ता नमसित्ता, जाव पंजलिकडे भगवओ चरिअं आगायमाणे सामिमि दिनदिट्ठीए पज्जुवासेमाणे चिट्ठइ, वग्गुरो य सेट्ठी तं कालं पहाओ ओल्लपडसाडओ सपरिजणो महया इड्डीए विबिहकुसुमहत्थगतो तं आयतणं अचओ जाति, तं च वितिवयमाणं । ईसाणिदो पासइ, भणति य भो वग्गुरा ! तुम्भं पञ्चक्खतित्थगरस्स महिमण करेसि, तो पडिम अञ्चतो जासि, जा एस महैमहावीरवद्धमाणसामी जगनाहेति लोगपूजेति, सो आगओ मिच्छादुक्कडं काउं खमेति महिमं करे" इति ॥ 30 ॥ श्रीसमवायानसूत्रे (60 पत्रे ) जलज-1 स्थलज-2 वैक्रिय-3 पुष्पैः उपचारकरणं देवानां यथा-"चोत्तीसं बुद्धाइसेसा है कारक 185
Page #191
--------------------------------------------------------------------------
________________ सामाचा- रोशत- क्म्। का मापूजा ॥ 13 ॥ पन्नत्ता तं जहा-"अवद्धिए" इत्यादि + + + तत्र जलथलयभासुरपभूएणं विट्ठाइणा दसद्धवन्नेणे कुसुमेणं जाणुस्सेहप्पमा-18| आगमे मित्ते पुष्फोक्यारे किज्जई" इति ॥ 31 ॥ पुनः आवश्यकचूर्णिः (257 पत्रे) यथा "सबलोए अरिहंतचेइआई बंदणवत्ति- जिनप्रतिआए" इत्यादि, अस्य व्याख्या-"न केवलं चौकीसाए (जेबि) जाव सबलोए सिद्धादी अरिहंता चेइआणि अ तेसिं चेव प्रतिकृतिलक्षणानि, 'चिती संज्ञाने', संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा यथा अरिहंतपडिमा एसा इति, अण्णे धिकार: भणति अघता-तित्थगरा तेसिं चेइआणि अरहंतचेइआणि आहरप्रतिमा इत्यर्थः, तेसिं वन्दनादिप्रत्ययं 'ठामि काउस्सगं' इति योगः, तत्र वन्द्यत्वात् तेषां वन्दनार्थ कायोत्सर्ग करोमि" इत्यादि ॥ 32 ॥ श्रीदशाश्रुतस्कन्धनियुक्ती 242 पत्रेऽपि यथा सोहिण पडिमा दयन-मापई सारदेवदत्तड्डे । मरणुववायतावस-जयणं तह भीसणा समणी 1 ॥ गंधारगिरी-देवय-पडिमा गुलिआगिलाण पडिअरणे । पजोअहरणपुक्खर-करणं गहणामओ सयणा S ॥ 2 ॥ " इति ॥ 33 ॥ पुनः श्रूयता ( श्रीप्रश्नव्याकरणसूत्रे 85 पत्रे ) "विपुलमोहाभिभूअसन्ना, मेहुणमूलं च सुधए तत्थ तत्थ वत्तपुवा संगामा जणक्खयकरा सीआए 1 दोबईए 2 कए रुप्पिणीए 3 पउमावईए 4 ताराए 5 कंचणाए 6 रत्तसुभद्दाए 7 अहिलिआए 8 सुवण्णगुलिआए 9 किन्नरीए 10 सुरूवविजुमईए 11 रोहिणीए 12 य, अन्नेसु अ एवमाइएसु बहवो महिलाकएसु सुर्वति" इति श्रीप्रश्नव्याकरणसूत्रसद्भा- ॥ 13 ॥ वात् , प्रभावत्याः दास्या देवदत्ताभिधानायाः सुवर्णगोलका इति नाम जातं, तत्र प्रतिमाव्यतिकर एव पूर्वदशाश्रुतस्कन्धनियुकिलिखितो हेतुः, नाऽन्यः, तत्सम्बन्धः तद्वृत्तिगतो (89 पत्रे) विस्तरेण यथा-"सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे 186
Page #192
--------------------------------------------------------------------------
________________ उदायनस्य राज्ञः प्रभावत्याः देव्याः सत्का देवदत्ताऽभिधाना दासी अभूत् सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्ति चैत्य भवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् संचरन् समायातः, तत्र च आगतोऽसौ रोगंण अवटुशरीरी जातः, उप च सम्यक् परिचरितः, तुष्टेन च तेन सर्वकामिकं आराधितदेवता वितीणं गुटिकाशतं अदायि, तया च "अहं कुब्जा विरूपा सुरूपा भूयासं" इति मनसि विभाव्य एका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जाता, इति सुवर्णगुलिका इति नाम्ना प्रसिद्धिं उपगता, ततोऽसौ चिन्तितवती - "जाता मे रूपसंपदा एतया च किं भर्तृविहीनया ? तत्र तावद् अयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रं अतः किं तैः 1" ततः । उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनसि आधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाथ हस्तिरत्नं आरुह्य तत्राऽऽयातः, आकारिता च तेन सा तया उक्तं आगच्छामि यदि प्रतिमां नयसि, तेन उक्तं- " तहिं श्वो नेष्यामि । " ततोऽसौ स्वनगरीं गत्वा तद्रूपां प्रतिमां कारयित्वा तां आदाय तथैव रात्रौ आयातः, स्वकीयप्रतिमां देवता। निर्मित प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः प्रभाते चण्डप्रद्योत गन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रति मासुवर्णगुलिकानयनोऽसौ उदायनराजा परं कोपं उपगतो दशभिः महाबलै राजभिः सह उज्जयिनीं प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यः त्रिपुष्करकरणेन देवतया निस्तारितसैन्यः अक्षेपेण उज्जयिन्याः बहिः प्राप्तो रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुः मण्डल्या 187
Page #193
--------------------------------------------------------------------------
________________ सामाचा- riishtkm। ॥ 94 // भ्रमन्तं चलनतलशरब्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , 'दासीपतिः' इति ललाटपट्टे मयूरपिच्छेन अक्तिवान् । आगमे इत्यादि ॥ 34 ॥ पुनः भक्तप्रतिज्ञाप्रकीर्णके (21 पत्रे ) जिनभवनजिनबिम्बप्रतिष्ठा प्रतिपादिताऽस्ति, तथाहि जिनपति___ "अनियाणोदारमणो, हरिसवसविसट्टकंचुयकरालो । पूएइ गुरुं संघ, साहम्मिअमाइ भत्तीए ॥ 30 ॥ निअदबम-1 मापूजापुजिणिं-दभवणजिणबिंबवरपइट्ठासु । विअरै पसत्थपोत्थय-सुतित्यतित्थयरपूआसु ॥ 31 ॥ " न च इदं वक्तव्य अत्र धिकार अहो ! (31 पत्रे) "सत्तरिसयं जिणाणं, न गाहाणं समय खितपन्नत्ती आराहतो विहिणा, सासयसुक्खं लहै मुक्खं ॥ 1 ॥ " इति उक्तत्वेन अत्र प्रकीर्णके सष्ठतिगाथासंख्या उक्ताऽस्ति, अनिआणेत्यादिगाथाद्वये सति द्वासप्ततिगाथा भवन्ति, तत इदं गाथाद्वयं केनाऽपि नव्यं कृत्वा मध्ये क्षिप्तं अस्तीति न मानयामि इति, युक्तियुक्तत्वात् , कथं इत्याह-अरे ! शृणु, इदं गाथाद्वयं प्रतिमोत्थापकमतप्रादुर्भावात् पूर्व कृतं पश्चाद्वा? न तावत्पूर्व, प्रयोजनमन्तरेण पूर्व तत्करणस्य असंगतत्वात् नापि पश्चात् , यतः प्रतिमोत्थापकमतं त्रिंशदधिकपञ्चदशशत 1530 वर्षे प्रादुर्भुतं, तन्मतसंवत्प्रालिखितासु भक्तप्रतिज्ञाप्रकीर्णकप्रतिषु ( 24 पत्रे) सर्वत्र तद्गाथाद्वयस्य दर्शनात्, अपि चाऽस्मिन्नेव भक्तप्रज्ञाप्रकीर्णके "arihNtsiddhceia-pvynnaayriasbsaahmuN| [तिबं] तित्थंकरेसु भत्तिं, तिगरणसुद्धेण भावेण ॥ 1 ॥ " इतिनेन् गाथा वर्तते, तस्याः का वार्ता ? अत्राऽपि चत्यभक्तिः प्रतिपादिताऽस्ति, पुनः संख्यासंकलनविचारः श्रूयतां-अत्र गाथाद्वयवर्धनेऽपि न संख्या विघटेत, यतः प्रथमान्त्यगाथयोः तद्विचाराभावात् , तद्विचारप्रतिपादिका गाथाः सप्ततिः एव,
Page #194
--------------------------------------------------------------------------
________________ वधा श्रीउपदेशमालासूत्रे प्रकरणे]-"गाहाणं सवंग, पंचसया चेव चालीसा" इति उकं, परं प्रान्त्यगाथा तव्यतिरिकाऽस्ति है। एवं अत्राऽपि ज्ञेयं ॥ 39 ॥ ॥ इति जिन्प्र्तिमापूजाचिकार्ः॥ 32 ॥ ननु-पूजनीया जगति ज्ञानादयो गुणाः, तद्योगात् तद्वानपि विद्यमानतीर्थकरवत्, परं जिनप्रतिमा तु काष्ठपाषाणादिमगी अनेतना न, नतो हानादिगणराहिल्येन क्रयङ्कारं पूजाहां जिनप्रतिमा काधादिपुत्तलकवत् ! अत्र उच्यते-सत्यं,* परं श्रूयतां परमार्थ:. "नामजिणा जिमनामा 1, ठवणजिणा जिणवरिंदपडिमाओदवजिणा जिणजीवा 3, भावविणा समवसरणद्वात्थिआ] 4] F ॥ 1 ॥ इति श्रीआवश्यकनियुक्तो श्रीभद्रबाहुस्वामीवचनात् जिनप्रतिमास्थापनाजिनः, तद्दने च मति समवसरणादिस्यो, # भावजिनः स्मृति आयाति, तत्स्मृतौ च तद्गुणचिन्तने चाऽनन्तो लाभः संप्रतिपद्यते, सद्यः दुर्गतिनाशः सुगतिप्राप्ति थाऽपि भवेतामिति, अवायें दृष्टान्तो यथा-भगवता उक्त-भोः साधो ! त्वं चित्रलिखितनारी मा द्राक्षीः, तदर्शने नारी स्मृति आयास्यति, तत्स्वरूपचिन्तने च दुर्गतौ पातः स्यात्, यदुक्तं श्रीदशवकालिकसूत्रे (236 पत्रे) | "चितमित्तिं न निझाए, नारिं वा सुअलंकिअं । भक्खरं पित्र दङ्गणं, दिदि पडिसमाहरे ॥ 55 ॥ इति । ततो यथा चिनारीदर्शने अशुभपरिणामः प्रादुर्भवति तथा जिनप्रतिमादर्शने शुभपरिणामो जायते समानयुक्तित्वात् संगति अङ्गति च पवत्, पुनरपि भूयतां उपासकदशादौ (12पत्रे), "अन्नउत्थियदेवद्याणि वा" इत्यादि रक्तवात् , हरिहरप्रमुखमिय्याक्देइव-*
Page #195
--------------------------------------------------------------------------
________________ **** मामाचा- प्रतिमावन्दनैः यदि श्राद्धानां सम्यक्त्वं याति इति उक्तं कुदेवत्वात् , तथा वीतरागप्रतिमावन्दने कथं सम्यक्त्वं निर्मलं न जिनप्रतिरीशतभवति ? इति, न च वाच्यं ज्ञानादिगुणरहितायाः जिनप्रतिमायाः पूजने को लाभ इति, लाभः ? एव यतः श्रीअन्तकृह मा-स्थापशासूत्रे (12 पत्रे ) प्राप्तमुक्तेः गजसुकुमारमुनेः शरीरस्य देवैः पूजा महिमा च चक्रे । तथाहि-"तत्थ णं अहासन्निहिएहिं ना-जिनदेवेहि सम्म आराहितं त्तिकह दिवे सुरभिगंधोदए बुट्टे दसद्धवष्णे कुसुमे निवाडिए चेलुक्खेवे कए दिवे अ गीअगंधच इति-अनिनाए कए यावि होत्था" इति । पुनः श्रीजम्बुद्वीपप्रज्ञप्तिसूत्रे, निवृतानां श्रीऋषभादीनां देहस्य स्नानविलेपनालङ्कारादि- धिकारः विभूषया शोभां प्रापणेन भक्तिः सेन्द्रः देवः विदधे, तदा तेषां पुण्यप्राग्भारोऽजनिष्ट न था ? जात एव स इति सर्वजन 40 सम्मतं, अपि च अप्रतिष्ठिता प्रतिमा न पूजाही नाऽपि वन्दनाही, सैव प्रतिष्ठिता सती पूजनीया वन्दनीया च जायते, k|तत्र तदानीं कुतो गुणाः आजग्मुः इति न वाच्यं । यतो भवत्पक्षेऽपि एकमुहूर्तात माक् कोऽपि सामान्ययतिः आसीत् । स एव पञ्चभिः सङ्घमुख्यैः मिलित्वा आचार्यपदे स्थापितः, ततो मुहूर्तान्तरे तस्मिन् आचार्य गुणाः कुत आगता इति, | ततो यद्वस्तु पञ्चभिः प्रतिष्ठितं मान्यत्वेन तन्मान्य एव राजा वा आचार्यों था जिनप्रतिमा वा, तथा श्रीआचाराङ्ग। नियुक्ती (385 पत्रे) श्रीभद्रबाहुवामिना चतुर्दशपूर्वधरेण जिनजन्मादिस्थानानि अन्यजैनतीर्थानि च वर्णितानि सन्ति, साक्षात् तीर्थङ्करप्रतिरूपायाः जिनप्रतिमायाः वन्दने किं वाच्यं, तद्गाधाद्वयं यथा__ "जम्माभिसेअनिक्खम-णचरणनाणुप्पया य निबान्ने। दिअलोअभवणमंदर-नंदीसरभोमनगरेसु ॥ 334 ॥ अत्त्त्थाव्-18||।15॥ यमुश्रिते, गयग्गपयए य धम्मचक्के a। पासरहावत्तनगं, चमरुप्पायं च वंदामि ॥ 335 ॥ " तथा श्रावकाणां प्रतिमा-1 190 ****** *
Page #196
--------------------------------------------------------------------------
________________ पूजायां संसारप्रतनुकरणरूपफलनिवेदनपूर्वकः कूपदृष्टान्तः श्रीआवश्यकनियुक्ती (493 पत्रे) श्रीभद्रबाहुस्वामिभिः दत्तोऽस्ति, तथाहि। "अकसिणपबत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूदिवतो ॥ 194 ॥ " bhA0 इति एतत्संबन्धोऽपि श्रीआवश्यकबृहद्भुत्तिगतो द्वितीयखण्डे (493 पन्ने ) यथा-"जहा पवनगरादिसंनिधेसे केइ पभूअजलाभावओ तण्हाइपरिगया तदपनोदणधं कुवं खणंति, तेसिं च जैवि तण्हाइआ बटुंति मट्टिकाकहभाईहि य मलिमिजति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइआ सो अमलो पुरओ अफिट्टै, सेसकालं च ते तदण्णे अलोगा सुहभागिणो भवंति, एवं दवथए जैवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति [हवै ] जाए असं जमोवज्जिअं अण्णं च हिरवसेसं खवेइति । तम्हा विरयाविरएहिं एस दवथओ काययो, सुहाणुबंधी पभूअतरनिजरा लफलो य त्ति काऊणं" इति गाथार्थः ॥ 194 ॥ पुनः प्राह मनोमतिः, ननु-यदि प्रतिमापूजायां लाभोऽस्ति तदा श्राव केभ्यो साधयो विशेषेण लाभार्थिनः, ततः साधवोऽपि श्रावकवत् जिनप्रतिमा किमिति न पूजयन्ति ? उच्यते-भो मनोमते ! सर्वविरतयः साधवो हस्तादिना पुष्पादिकं स्पर्शन्ति अपि न कुतस्त्यं तेषां पूजाकरणं, साधूनां भावस्तवाहत्वेन । द्रव्यस्तवस्य कर्तु अनुचितत्वात् , यदुक्तं श्रीभद्रबाहुस्वामिना श्रीआवश्यकनियुक्ती (492 पत्रे), तथाहि। "छज्जीवकायसंजमु-दबथए सो विरुज्झई कसिणी । तो कसिणसंजमविऊ, पुष्फाई न इकछति ॥ 19 ॥ (bhA0)" इति, नाऽपि च एवं वर्तते यत् श्रावकैः क्रियते तत् पुण्यकार्यत्वात् साधुभिः अपि कार्य, यतः श्रावकाः क्षुधितस्य अन्नं 191
Page #197
--------------------------------------------------------------------------
________________ 40 सामाचा-1 प्रयच्छन्ति, तृषितस्य पानीयं पाययन्ति, न च साधवः, तेषां भगवत्ता निवारितत्वात् । अन्यत् दूरे तिष्ठतु, कोऽपि धीवरो जिनप्रतिरीशत- वदति "भोः साधो ! यदि त्वं मम रोट्टिका ( अपूपिका )ददासि तदाऽहं मत्स्यजालं मुश्चामि" तथापि साधुः न तां दत्त्वा मा-स्थापकम् । तन्मोचयेत् , अपि च पुष्पादिभिः साधवः पूजां न कुर्वन्ति, सचित्तस्पर्धने तेषां अनधिकारात्, परं पुष्पादिभिः भगवत्पूजनेना -जिन्॥96 ॥बाप्त् पुण्य ट्र यत् पुण्यं जायते तद् इच्छन्ति, यदुक्तं "वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए" इत्यादि, इति-a तथा पुनः श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धे प्रान्ते तृतीयचूलायां ( 385 पत्रे ) भगवता महतां अहतां जन्मादिस्थान- धिकारः भुवोऽपि वन्द्यत्वेन उक्ताः सन्ति, तथाहि। "जम्माभिसेअनिक्खम-ण चरणनाणुप्पया य निवाणे । दिअलोअभवणमंदर-नंदीसरभोमनगरेसुं ॥ 334 ॥ अट्ठा-1 है क्यमुजिते, गयग्गपयए अ धम्मच कापाप्सरहावनगं, परसायं व दामि ॥ 335 ॥ " व्याख्या-"तीर्थकृतां जन्मभूमिषु तथा निष्क्रमण-चरण-ज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ8 भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि चन्देऽहं इति द्वितीयगाथायां अन्ते क्रिया इति, एवं अष्टापदे तथा श्रीमदुजयन्तगिरी, गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे, तथा अहिच्छत्रायां पार्श्वनाथस्य धरजाणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादोषगमनं कृतं, यन च श्रीमद्वर्धमान आश्रित्य चमरेन्द्रेण उत्प-18 तिनं कृतं, एतेषु स्थानेषु यथासंभवं अभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिः भवति इति"| / 96 ॥ / यथा भगवतीसूत्रे ( 3 पत्रे ) आदी एव श्रीसुधर्मस्वामिगणधरदेवेन अचेतनाया अपि ब्राह्मीलिपेः प्रणामः कृतोऽस्ति, 192
Page #198
--------------------------------------------------------------------------
________________ तथाहि-"नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सवसाहणं (5 पवे) णमोर्3A बंभीए लिवीए" इति, अर्थोऽपि अयं श्रीअभयदेवसूरिकृतवृत्तिगतः-लिपिः पुस्तकादो अक्षरविन्यासः, सा च अष्टादशप्रकाराऽपि श्रीमन्नामेयजिनेन स्वमुताया ब्राह्मीनामिकाया दर्शिता, ततो नाही इति अभिधीयते, आह च-"लेह लिवीविहाण, जिणेण बंभीइ दाहिण करेणं" इति, अतो 'ब्राह्मी' इति स्वरूपविशेषणं लिपेः इति, तदाऽत्र ब्राह्मीलिपेः यो देता तस्मै नमस्कारो भविष्यति इति अर्थान्तरं कार्य, तस्य सर्वथाविरुद्धत्वात् , कथं ? इत्याह-श्रूयतां, नमो ब्राझीलिपेः यो वेता तस्मै इति अर्थे क्रियमाणे दुपणत्रयं, कथं? एकं तु वेत्तीति पदं सूत्रे नाऽस्ति, अर्थकरणे कुतः आनीतं? 1, द्वितीय तु व्याकरणादिषु असंगतिः 2, तृतीयं तु तस्याः वेत्ता कः साधुः श्रावको वा ? नाऽऽद्यः पक्षः, यतः तस्य अहंदादिपश्चकायनास्येन पूर्व जन्तरगत पुनरुक्तदोषपोषस्य प्रसंगात् , नाऽपि श्रावकर, तस्य नमस्कारकरणे सुधर्मस्वामिनोऽनचितत्वेन असंभवात, तत उभयथाऽपि विरुद्धत्वात् इदं नमस्कार करणं न श्रेयस्कर इति । पुनः 'नमो भीए' इति वाक्यस्य अर्थे व्यक्तिः, श्रीसमबायानसूत्रतो ज्ञ्येया। पुनः श्रीभद्रबाहुस्वामिना दशधा स्थापना श्रीओघनियुक्तिसूत्रे (128 पत्रे प्रोक्ताऽस्ति, तत्र गाथा। 'अस्खे 1 वराडए वा 2 कट्टे 3 पोत्थे 4 व चित्तकम्मे वा 5 / सम्भावमसम्भावा, ठवणापिट पिआगाडि 334 ॥ व्याख्या-स्थापना द्विविधा-सद्भावस्थापना असद्भावस्थापना चेति, तत्र अक्षविषया सद्भावस्थापना असडावस्थापना च भवति । कथं ? यदा एक एव अक्षः पिण्डकल्पनया बुया कल्प्यते वदा असनावस्थापना, यत्र पुनःला REAKER सामा017 193 - -
Page #199
--------------------------------------------------------------------------
________________ KAte एव अक्षाः त्रिप्रभृतय एकत्र स्थाप्यन्ते तदा सद्भावस्थापना, एवं वराटकेषु 1 कपर्दकेषु 2 तथा काष्ठकर्मणि ॥ जिनपति. रीशत वा इति । यदा एक एव काष्ठं पिण्डः एष इत्येवं कल्प्यते तदा असद्भाक्स्थापना, यदा तु एकत्र बहूनि मिलि- मा-स्थाफकम् । तानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं 'पुस्ते [धोडल्लिकादी ज्पुत्तलिकादेषु अपि, एवं चित्रकर्मणि अपि, ना-जिन यदा एकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदा असद्भावपिण्डस्थापना, यदा त्रिप्रभृतिपिण्डबुझ्या कल्प्यते तदा । इति-a. ॥ 17 ॥ सद्भावस्थापना, एवं सद्भावपिण्डं असद्भावपिण्डं च जानीहि । इत्यादि स्थापनापिण्डाधिकारे । पुनः श्रीअनुयोगद्वारसूत्रे धिकार: ( 12 पत्रे) स्थापनावश्यकं यथा ॥ 40 त "से किं तं ठवणावस्सयं? ठवणावस्सयं 2 जणं कट्टकम्मे वा 1 चित्तकम्मे वा 2 पोत्थकम्मे वा 3 लेप्पकम्मे का 4 है गंथिमे वा 5 वेढिमे वा 6 पूरिमे वा 7 संघाइमे बा 8 अक्खे वा 9 वराडए वा 10 एगो वा अणेगो वा सम्भावव्वणा वा असम्भावठवणा वा आवस्सएत्ति ठवणा ठविनै से तं ठवणावस्सयं (सूत्रं 10)" इति, एतद्व्याख्या-एतदुत्सितो ज्ञेया, पुनः विचार्यतां मनोमते रे! तब नूतनम् मतं त्रिंशदधिकपश्चदशशतवर्षे 1530 प्रवर्तितं, परं काऽपि तीर्थे श्रुयते जीवत्स्वामिप्रतिमा, पुनः घाणीनामग्रामे सांप्रतमेव भूमिगृहाद् बहयो पुरातन्यो जिनप्रतिमाः प्रकटीषभूवुः ता अतिपुरातनाः सन्ति, तत्र तत्र लिखितप्रशस्तिसंवद् एव प्रतिभूः । पुना रामसैन्यग्रामे अपि अतिजीर्णा श्रीऋषभदेव ॥ 17 ॥ प्रतिमा प्रादुर्भूताऽस्ति, एवं शतशः स्थाने स्थाने शतशः प्रतिमा इति । पुनः श्रीदशाश्रुतस्कन्धे स्थविराबल्यां श्रीभद्रबाहुस्वामिना देवगिणिक्षमाश्रमणपर्यन्ता भाविनः साधवो वन्दिताः सन्ति, यस्मिन् अवसरे वन्दिताः तदवसरे ते साधुजीवाः 194
Page #200
--------------------------------------------------------------------------
________________ * * चतुर्गतिवर्तमानाः । ननु-भावश्रमणाः काऽभूवन् ! ततो भाविजिना अपि द्रव्यजिना इति हेतोः नमस्काराहाः, तथा द्र स्थापनायाः रूपाहत्वात् भावाद्वित् जिनप्रतिमाऽपि पूजनीया इति रहवं, पुनरपि पिण्डनियुको तद्वत्तौ च (6 पत्रे) पिण्डस्थापनाया एवं स्वरूपं, तथाहि-"ठवणापिंडं अतो वोच्छं" तत्समर्थयमानः स एव AhaPI "अक्खे 1 बराडए वा 2, कढे 3 पोत्थे 4 व चित्तकम्मे वा 5 / सब्भाव 6 मसम्भावं 7, ठवणापिंड विआणाहि ॥ 7 ॥ " व्याख्या-सत इव-विद्यमानस्य इव भावः सत्ता-सद्भावः, किं उक्तं भवति ?-स्थाप्यमानस्य इन्द्रादेः अनुरूपाङ्गोपाङ्गचिह्नवाहनाहरणादिपरिकररूपो य आकारविदोषो यदर्शनात साक्षाद् विद्यमान इव इन्द्रादिः लक्ष्यते स सद्भावः, तदभावो असद्भावः, तत्र सद्भावं असद्भावं व आश्रित्य अक्षे-चन्दनके वराटके-कपदके, घाशब्दोऽङ्गलीयकादिसमु यार्थः, उभयत्रापि च जातो एकवचनं, तथा काष्ठे-दारुणि पुस्ते-दिउल्लिकादी, वाशब्दो प्यपाषाणसमुन्नये, चित्रकर्मणि वा या पिण्डस्य स्थापना साक्षादिः, काष्ठादिषु आकारविशेषो वा पिण्डत्वेन स्थाप्यमानः स्थापनापिण्डः, इयं अत्र भावना-यदा काठे लेप्ये उपले चित्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद् विद्यमान इव आलिख्यते, यहा अक्षाः कपर्दकाः अङ्गुलीयकादयो वा एकत्र संश्लेष्यपिण्डत्वेन स्थाप्यन्ते यथा एष पिण्डः स्थापित इति, तदा वत्र पिण्डाकारस्य उपलभ्यमानत्वात् सद्भावतः पिण्डस्थापना, यदा तु एकस्मिन् अक्षे वराटके अकुलीयके वा पिण्डत्वेन स्थापना एष पिण्डो मया स्थापित इति, तदा तत्र पिण्डाकारस्य अनुपलभ्यमानत्वात् , अशादिगतपरमाणुसवातस्य च अविवक्षणाद् असद्भावतः पिण्डस्थापना, चित्रकर्मणि अपि यदा एकविन्द्वालिखनेन पिण्डस्थापना, यथा एष पिण्ड * **** 195
Page #201
--------------------------------------------------------------------------
________________ | -1b शत m 98 ॥ आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेपाकारादर्शनाद असद्भाव पिण्डस्थापना, यदा पुनः एकबिन्द्वालिखनेऽपि एष मया गुडपिण्डः ओदनपिण्डः सक्तपिण्डो वा आलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ॥ अमुं एवं सद्भा वासद्भावस्थापनाविभागं भाष्यकृद् उपदर्शयति "इको उ असम्भावे, तिन्हं ठवणा उ होइ सम्भावे । चित्तेसु असम्भावे, दारुअलेप्पोवले सियरो ॥ 7 ॥ व्याख्या-एकोसर् varATakoM'gulIyakAdiH वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना, 'असद्भावे' असद्भावविषया, असद्भाविकी इत्यर्थः ॥ तत्र पिण्डाकृतेः अनुपलभ्यमानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य च अविवक्षणात् । यदा तु त्रयाणां अक्षाणां विराटकानां अङ्गुलीयकादीनां वा परस्परं एकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना, 'सद्भावे' सद्भा विकी, तत्र पिण्डाकृतेः उपलभ्यमानत्वात् त्रयाणां चेति उपलक्षणं तेन द्वयोः अपि बहूनां च इत्यपि द्रष्टव्यं । तथा 'चित्रेषु' - चित्रकर्मसु यदा एक बिन्द्रा लिखनेन पिण्डस्थापना तदा साऽपि असद्भावे, यदा तु चित्रकर्मसु अपि अनेकबिन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्घातात्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतेः तत्र दर्शनात् । तथा दारुक। लेप्योपलेषु पिण्डाकृतिसंपादनेन या पिण्डस्य स्थापना स 'इतर' सद्भाव स्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ तद् एवं उक्तः स्थापनापिण्डः इति ॥ 40 ॥ ॥ इति जिनप्रतिमा स्थापना- जिन इत्यधिकारः ॥ 40 ॥ 196 जिनप्रति मा-स्थापना-जिन इति-a धिकारः 40 ॥ 98 ॥
Page #202
--------------------------------------------------------------------------
________________ एगस्स वि राम सम्मामि श्याए ! मनु-नितिमायुद्धायाः फलं कि? का च जिनप्रतिमापूजकस्य गतिः, तद् आगमाक्षरैः दर्शयतु, उच्यते-यदेव विद्यमानतीर्थकुरस्य वन्दनपूजादिफलं तदेव जिनप्रतिमापूजाया अपि फल सा एव गतिश्चापि, श्रीराजप्रश्नीयोपाने (17 पत्रे) विद्यमानतीर्थङ्करस्य वन्दनादिफलं यथा "तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं भगवंताणं नामगोअस्स वि सवणयाए ? किमंग! पुण अभिगमणवंदणनमसणपडिपुच्छणपज्जुवासणयाए ! तं सेयं खलु एगस्स विडा आयरिअस धम्मिअस्स सुवयणस्स सवणयाए किमंग! पुण विउलस्स अट्ठस्स गहणयाए ! तं गच्छामि [गच्छामो] णं देवाणुप्पिय समणं भगवं महावीरं वदामि नमसामि सकारेमि सम्मामि कल्लाणं मंगलं चेइयं देवयं पज्जुवासामि, एमं मे पिचा हिआए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति त्तिकहु एवं संपेहेई' इत्यादि । ॥ 1 ॥ एवमेव श्रीविपाकसूत्रे चम्पानगर्या श्रीमहावीरसमवसरणे श्रीमहावीरदेवस्य वन्दनादिफलं, तथाहि-"एतेणं पेच्चभवे हिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सति सिकटु" इत्यादि ॥ 2 ॥ इत्थमेव श्रीभगवतीसूत्रादौ सर्वत्र ज्ञेयं । अथ जिनप्रतिमापूजायाः फलं श्रीराजप्रश्नीयोपाझे (98 पत्रे) प्रोक्तं तनिशम्यतां, tathAhi"taeNaM तस्स सूरिआभस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावं गयस्स समाणस्स इमेयारूवे [ अझथिए l अम्भत्थिए चितिए पथिए मणोगए संकप्पे समुपजित्था-किं मे पुर्षि करणिज ? किं में पच्छा करणिजं? किं मे पुर्षि सेयं ? किं मे पच्छा सेयं ? किं मे पुर्वि पि पच्छावि करणिज । किं मे पुचि पि पम्छा विहिआए सुहाए खमाए निस्सेयसाए आणुगामिअत्ताए भविस्सइ ? तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोबवण्यागा देवा सूरिआभस्स ए निस्सेयसाए 197
Page #203
--------------------------------------------------------------------------
________________ जिनप्रति सामाचा रीशत (मापूजाफलाधि कार: 41 देवस्स इमेआरूवमभत्थिओं जाव समुष्पन्नं समभिजाणित्ता जेणेव रिआभे देवे तेणेव उवागच्छंति, सूरिआमं देवं करयलपरिग्गहिसिरसावत्तं मत्थर अंकि अपण विजणं वद्धाविति, बद्धावित्ता एवं वयासी-एवं खल्लु देवाशुपिआणं सूरिआभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अदुसर्य संनिखित्तं चिट्ठति, सभाए णं मुहम्माए माणवर चेइए खंभे चैरामएसु गोलबट्टसमुग्गएसु बहूओ जिणसकहाओ सन्निखित्ताओ चिट्ठति, ताओ णं देवाणुप्पिआणं अण्णेसिं च बरणं वेमाणियाणं देवाण य देवीण य अञ्चणिज्जाओ जाव पज्जुवासणिज्जाओ, ते एयं ण देवाणुप्पिआणं पुर्वि करणिज, तं एयं णं देवाणुप्पिआणं पच्छा करणिनं तं एवं णं देवाणुप्पियाणं पुयि सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेय, तं एयं णं देवाणुप्पिआणं पुर्वि पि पच्छा वि हिआए सुहाए खमाए निस्सेयसाए आणुगामिनताए भबिस्सति" / पुनः श्रूयतां देवपूजाफलं साधोः पञ्चमहाव्रतपालनस्य श्रीस्थानाङ्गे तृतीयस्थाने चतुर्थोद्देशके (176 पत्र ) प्रोफ, तदेव फलं जिनप्रतिमापूजनस्याऽपि प्रोक्तं, तथाहि। "तओ ठाणा अववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामिअत्ताते भवंति, तं-से णं मुंडे भवित्ता अगारातो अणगारिकं पवतिते निग्गंथे पावयणे संकिते कंखिते वितिनिच्छिते मेदसमावन्ने कलुससमावशे निगं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिजुंजिअ अभिजुंजिअ अभिभवंति, नो से परिस्सहे अभिजुंजिअ अभिजुजिअ अभिभवति" से ण मुंडे भवित्ता अगारातो अणगारित पापतिते पंचहिं महबएहिं संकिते जाव कलुससमाषन्ने पंचमहायताई नो सहति जाव णो से परिस्सहे अभिजुंजिअ अभिमुजिअ अभिभवति । स्क ॥ 99 ॥ / 198 ल.... ... ... . . . .. र्न्
Page #204
--------------------------------------------------------------------------
________________ से गं मुंडे भवित्ता आगारातो अणगारि पतिते छहिं जीवनिकापहि निस्संकए [ किते ] जाव परिसहे अभिमुंजिअ अभिमुंजिअ अभिभवति । णोतं परिसहा अभिभवति 3 ॥ " / व्याख्याऽपि यथा-अनन्तरं मरणमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यदस्तु धयं यस्मै संपद्यते तस्य तत्तस्मै दर्शयितु माह-'तओ ठाणा इत्यादि त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो लावाऽहिताय अपथ्याय-असुखाय-दुःखाय अक्षमाय-असंगतत्वाय अनिःश्रेयसाय-अमोक्षाय अननुगामिकत्वाय-अशुभानुब-॥ धाय भवन्ति । 'से ऽति यस्य त्रीणि स्थानानि अहितादित्वाय भवन्ति । सशंकितो-देशतः सर्वतो वा संशयवान् , कांक्षितस्तथैव मतान्तरस्यापि साधुत्वेन भन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापन्न एवमिदं न चैवमितिमतिका, कलुषसमापनो-नैतदेवमितिप्रतिपत्तिकः । ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थक, प्रशस्त प्रगतं प्रथम वा वचनभिति प्रवचनं-आगमो दीर्घत्वं प्राकृतत्वात् , न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रतीतिविषयी करोति न रोचयति-न चिकीर्षाविषयी करोति 'ta'miti य एवंभूतस्तं प्रवजिताभासं परिसह्यन्ते इति परीपहा:-क्षुधादयः अभियुज्य अभियुज्य-सम्बन्धमुपगत्य प्रतिस्पर्ध्य वा अभिभवन्ति-ज्यकर्वन्ति इति, शेष सुगमं । उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितंअदोषकर इह परन च आत्मनः परेषां च पथ्यान्नभोजनवत्, सुख आनन्दः तृषितस्य शीतलपानमिव, शमं उचित तथाविधव्याधिव्याघातकोषधपानमित्र, निःश्रेयसं निश्चितं श्रेयः-प्रशस्यं भावतः पंचनमस्कारकरणमिव अनुगामिकं अनुगमनशीलं भास्वरद्रयजनितच्छायेवेति ॥ 4 ॥ 199
Page #205
--------------------------------------------------------------------------
________________ 647 पचाशत जिनप्रतिमापूजाफलाधि पुनः श्रीपाक्षिकसूत्रेऽपि, तथाहि-"एस खलु पाणाइवायरस वेरमणे हिए सुहे खमे निस्सेयसिए आणुगामिए" इत्यत्र इदं रहस्य-पंचमहाव्रतपालनस्य यत् "हिआए सुहाए खमाए निस्सेसिआए आणुगामिआए" इत्यनेन फलमुक्तं तदेव जिनप्रतिमापूजाया अपि फलमुकं, पुनश्चैत्यस्य जिनप्रतिमारूपस्य वैयावृत्तिकरणे कर्म निर्जरारूपं फलं श्रीप्रश्नव्याकरणे संवरद्वारे (122 पत्रे) प्रोक्तं, तथाहि___"अञ्चंत-बाल-बल-गिलाण बुडखमके पवत्ति-आयरिअ-उवज्झाए सेहे साहम्मिए तवस्सी कुलगण संघ चेइअढे अ निजरट्टी चेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ अं' अथ जिनप्रतिमापूजकस्य सूर्याभदेवस्य श्रीराजप्रश्नीयोपाने (44 पत्रे) श्रीमहावीरदेवेन या गतिरुका ता श्रूयतां, तथाहि। "तए णं से सूरिआमे देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हदुतुह जाव हयहियए उठाए उद्वेति, उद्वित्ता समण भगवं महावीरं वंदै, नमसह वंदित्ता नमंसित्ता एवं पयासी-अह भंते ! सूरिआभे देवे किं। भवसिद्धिए किं अभवसिद्धिए 1 सम्मद्दिट्टी मिच्छदिट्ठी? 2 परित्तसंसारिए अणंतसंसारिए ? 3 सुलभबोहिए दुल्लभबोहिए ? 4 आराहए विराहए ? 5 चरिमे अचरिमे? 6 तए णं समणे भगवं महाबीरे सूरिआभं देवं एवं क्यासीसूरिआमा ! सुमं णं भवसिद्धिए नो अभवसिद्धिए 1 सम्मदिही नो मिच्छदिट्ठी 2 परित्तसंसारी नो अणंतसंसारी 3 सुलभवोही नो दुल्लभषोही 4 आराहए नो चिराहए 5 चरिमे नो अचरिमे 6 / तए णं से सूरिआमे देवे समणेणं भगव-IN ॥ 10 ॥ 200
Page #206
--------------------------------------------------------------------------
________________ या महावीरेणं एवं धुले समा निसमातिए परमो मणरसे" इत्यादि । पुनः श्रीबृहत्कल्पे जिनप्रतिमादर्शनात् ज्ञानदर्शनचारित्रलाभरूपो भावग्रामः कधितोऽस्ति, तथाहि। "तित्थयरा 1 जिन 2 चौदस 3 भिन्ने 4 संविग्गं 5 तह य असंविग्गे 6 सारूविय 7 वय 8 देसण 9 पडिमाओ 10 भावगामाओ 11 ॥ 41 ॥ " ॥इति जिनप्रतिमापूजाफलाधिकारः ॥ 41 ॥ ननु-प्रतिभायाः पूजने षदायवर्धन महानारम्भो जायते, कथं ? पूर्व पाषाणादिघटने सचित्तपापाणच्छेदादिना पृथ्वीकायवधः 1 प्रतिमायाः स्नानकारापणे एकस्मिन् जलबिन्दी केवलिनाऽसंख्याता जीवा दृष्टाः प्रतिपादिताश्चेति हेतोरप्कायवधः 2 धूपोत्क्षेपे दीपप्रज्वालने चाऽग्निकायवधः 3 शङ्खादिवाद्यवादने वायुकायवधः 4 कुसुममालादीनां कण्ठादिपरिधापने वनस्पतिकायवधः 5 दीपादौ पतङ्गादिजीवमरणेन त्रसकायवधः 6 इति । जैनधर्मस्तु जीवदयामयः, तत्कथं मानयामि जिनप्रतिमापूजाम् ?, इत्यत्र उच्यते-ननु-जिनधर्मों निःकेवलं जीवदयारूपो वाऽऽज्ञासहितदयारूपो का ? नाऽऽधः पक्षः कक्षीकार्यः, भगवदुक्तागमपक्षण समं प्रत्यक्षं विरोधस्य लक्ष्यमाणत्वात् । कथं यदि श्रीवीतरागदेवेन निःकेवलं जीवदयारूपो धर्मः प्ररूपितोऽभविष्यत् तदा साधूनां नदीलडनादिकं कर्तव्यं भगवान् नाऽकथयिष्यत् । , तत्रापि पृथिव्यादिजीवानां वधस्य प्रत्यक्षं जायमानत्वात् । नदीलङ्घनं च श्रीस्थानाङ्गसूत्रे पञ्चमस्थाने द्वितीयोदेशके प्रथमालापके ( 308 पत्रे), तथाहि-"नो कप्पइ निग्गंथाण वा निग्गंथीण या इमाओ उहिट्ठाओ गणिआओ वितंजिता 201
Page #207
--------------------------------------------------------------------------
________________ km| आज्ञासहितदयाधमाधिकारः 42 सामाचा- तो पंच महण्णवातो महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं जहा-गंगा 1 रीशत- जउणा 2 सरऊ 3 एरावती 4 मही, 5 पंचहिं ठाणेहिं कप्पति, तं जहा-भतंसि वा 1दुभिक्खंसि वा 2 पबहेज व गं कोई 3 दओघंसि वा एजमाणंसि महता वा 4 अणारितेसु य" इत्यादि । पुनः श्रीआचाराङ्गसूत्रे द्वितीयश्रुतस्कन्धे तृतीयाध्ययने ईर्यायाः प्रथमोद्देशके (346 पत्र) "से भिक्खु वा भिक्खुणी वा पुबामेव तिरिच्छसंपातिमं नावं जाणिज्जा, ॥ 101 ॥ अल् जाणित्ता से तमायाए एगंतमवक्कमिज्जा 2 भंडगं पडिले हिन्जा 2 एगओ भोअणभंडन कारखा 2 ससी-सोवरिअं कार्य पाए पमजिज्जा 2 सागारं भत्तं पञ्चक्खाइजा, एगं पायं जले किच्चा एगं पायं थले किच्चा ततो संजयामेव नावं दुरूहिज्जा । / (सूत्र 341) / से भिक्खू वा भिक्खुणी वा नावं दुरूहमाणे नो नावाओ पुरतो दुरूहिज्जा, नो नावाओ मग्गओ दुरूहिज्जा, नो नावाओ मज्झओ दुरूहिञ्जा, नो वाहाओ पगिज्झिय 2 अंगुलिआए उद्दिसिअ 2 ओणमिअ 2 उच्चमि 2 निज्झाइजा । से णं परो नावागओ नावागयं वैजा-आउसंतो! समणा! एयं वा तुमं नावं उक्साहिज्जा वा वुकसाहि वा खिवाहि वा रजूआए वा गहाय आकसाहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उहिज्जा । सेणं परो नावागओ नावाग0 वैब्जा आउसंतो? समणा! नो संचाएसि तुमं नावं उक्कसित्तए वा वुक्कसित्तए वा खित्तए वा रजूयाए वा गहाय आकसिसए वा, आहर, एयं नावाए रजूअं सयं चेय णं वयं नावं उक्कसिस्सामो । वा जाव रतए । वा गहाय आकसिस्सामो, पो से तं प. तुसिणीओ बैजा, सेणं परो नावागओ नावा गयं वैजा । आउस्ण्तो। समणा! एअंता तुमं नावं आलिचेण घा पीढएण वा सेण वा वलएण वा अवलुएण वा वाहेहि, नो से तं pa0 तुसि। ॥ 10 ॥ 202
Page #208
--------------------------------------------------------------------------
________________ सेणं परो0 एयं ता तुम नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावास्सिंचणेण वा उस्सिंचाहि, मणो से तं । से गं परो आउसंतो! समणा! एयं तुम नावाए उत्तिंग हत्येण वा पाएण वा बाहुणा वा करुण वा उदरेण वा सीसेण वा कारण वा उरिसंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुविंदएण वा पिहेहि, नो से तं । से भिक्खु वा भिक्खुणी वा नावाए उत्र्तिगण उदयं आसवमाणं पेहाए उवरुवरि नावं कज्जवावेमाणि पेहाए नो पर उवसंकमित्त एवं बूया-आउसंतो! गाहावई एयं ते नावाए उदयं उत्तिंगेण आसवै उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा, अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेजा समाहीए, tao0 saM0, नावासंतारिमे य उदए आहारियं रीइना, एयं खलु सया जइजासित्तिबेमि xxxx से णं परो णाचा0 आउसंतो! समणा! एयं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एआणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि, एयं ता तुम दारगं वा दारिगं वा पजेहि णो से तं xxxx से णं परो नावागए नावागयं वएजा-आउसंतो! एस णं समणे नावाए भंडभारिए भवति, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्धोसं सुच्चा निसम्म से अचीवरधारी सिया खिप्पामेव चीवराणि उवेढिज वा निवेदिज्ज वा उफैसं वा करिज्जा, अह पुण एवं जाणिज्जा अभिकंतकूरकम्मा खलु वाला बाहाहिं गहाय नावाओ उदगसि पक्खिविज्जा से पुवामेव वैज्जा-आउसंतो! गाहावती मा मेत्तो बाहाए गहाय नावओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि से णेवं वयंतं परो सहसा बलसा बाहाहिंग. नावाओ उदगंसि पक्खिविज्जा, तं णो सुमणे सिआ, नो दुम्मणे सिआ, नो 5 203
Page #209
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । REKHA । 102 ॥ उच्चावयं मणं नियंछिजा, णो तेसिं बालाणं घयाए वहाए समुद्विजा, अप्पुस्सुए जाव समहीए तओ संजयामेव उदगंसि AjJAsahipavijAxxxx से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे नो हत्येण हत्थं पाएण पायं कारण कार्य आसाइज्जा, तदयासे अणासायणाए अणासायमाणे तओ संजयामेव उदगंसि पविजा । से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे नो माधिकार उम्मुगनिमुग्गिअं करिजा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नकसि वा मुहसि वा परिआवजिज्जा, तओ, संज-16 42 यामेव उदगंसि पविजा । से भिक्खू वा उदगंसि पवमाणे दुब्बलिअं पाउणिज्जा, खिप्पामेव उवहिं विगिंचिज वा विसोहिज वा, नो णेव णं सारजिजा, अह पुण जाणिजा पारए सिआ उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणग्रेण वा कारण उदगतीरे चिट्ठिजा । से भिक्खू वा भिक्खुणी वा उदउल्लं वा कार्य वा ससिणद्धं वा कार्य नो आमजिज्जा वा, णो पमजिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उबलिजा वा उघट्टिजा वा आयाविज वा। पयाविज वा अह पुण एव जाणिज्जा विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमज्जिज वा पयाविज वा, तओ संजयामेव गामाणुगाम दुइजमाणे णो परेहि सद्धिं परिजविध 2 गामाणुगाम दुइजिज्जा । " पुनरत्रैव तृतीयाऽध्ययनस्य द्वितीयोद्देशके (349 पत्रे) एवं जवाप्रमाणनदीजललवनविधिमाह, तथाहि-"से भिक्खू वा भिक्खुणी वा गामाणुगाम दुइजमाणे अंतरा से जंघासंतारिमे उदगं [गे] सिआ, से पुधामेव ससीसोवरियं कायं पाए य पमजिजा 24 ॥ 102 ॥ एग पायं जले किच्चा एग पाय थले किच्चा ततो संजयामेव जंघासंतारिमे उदगंसि आहारिअं रीएजा" इत्यादि । पुनः श्रीकल्पसूत्रेऽपि तृतीयसामाचाया~ ( 253 पत्रे) नदीलनं उक्तं आहारार्थे, तथाहि-"वासावासं पञ्जोसवियाणं * 204
Page #210
--------------------------------------------------------------------------
________________ अप्पट निरगंधाण वा निग्गंथीण वा सबओ समंता सकोसं जोयणं भिक्खायरिआए गंतुं, पडिनियत्तए xxxx एराई कुणालाए जत्थ चकिआ सिआ, एग पार्य जले किच्चा, एगं पायं थले किच्चा, एवं चक्किआ, एवं णं कप्पइ सबओ समंतात सकोसं जोयणं भिक्खायरियाए गंतुं पडि नियत्तए" इत्यादि । तथा पुनरपि श्रीकल्पे त्रयोदशसामाचार्या ( 263 पत्रे । / अल्पवष्टौ जायमानायामपि निग्रन्थानां निग्रन्थीनां च भक्तपानार्थ गमनं अनुज्ञातं श्रीमहावीरदेवेन, तथाहि "वासावासं पजोसविअस्स पडिम्गहधारिस्स भिक्खुस्स नो कप्पई वग्धारिअवुट्ठिकार्यसि गाहावैकुलं भत्ताएका पाणाए या निक्खमित्तए वा पविसित्तए था। कप्पइ से अप्पवुद्धिकार्यसि संतरुत्तरंसि गाहावैकुलं भसाए वा पाणाए या निक्खमित्तए वा पविसित्तए वा" इति वर्षत्यपि मेघे अनस्तमित सूर्ये साधोः वसती आगम एव आराधकत्वं उक्तं, तत्र स्थिती तु विराधकत्वं, अत्र आज्ञा एव प्रमाणं । निष्केवलं जीवदयापक्षे तु 'अनागमनं श्रेयस्कर, आगमनादिना जाताया अफायविराधनायाः तत्राऽभावात् , तत्सामाचारीपाठोऽपि तत्रैव यथा "वासावासं पज्जोसविअस्स निग्गंधस्स निग्गंथीए वा गाहावैकुलं पिंडवायपडिआए अणुपविदुस्स निगिज्झिय निगि-1 झिय बुट्टिकाए निवैजा, कप्पर्3a से अहे आरामंसि वा अहे उवस्सयंसि वा, अहे विअडगिहंसि वा अहे रुक्खमूलसित वा उवागच्छित्तए", (पुनः 264 पत्रे) "नो से कप्पर्3a पुबगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुवामेव विअडगं भुच्चा पिच्चा पडिम्गहगं संलिहिअ संलिहिअ संपमजिय संपमजिय एगाययं भंडगं कटु सावसेसे सूरे जेणेव उवस्सए देणेव उवागच्छित्तए, नो से कप्पइ तं रयणि तत्व उवायणावित्तए" इति । पुनः श्रूयता-श्रावकाणां साधूनांजा WISATARES GAMES mA018 205
Page #211
--------------------------------------------------------------------------
________________ सामाचा- च सर्वधर्मकर्तव्यं पृथिव्याद्यारम्भपूर्वकमेव दृश्यते, यतो वद त्वं श्रेणिककोणिकतुङ्गिकानगरीवास्तव्यश्रावकादीनां भग-15आज्ञासहिरीशत- वद्वन्दनार्थ गमनाऽऽगमने पृथिव्यवनस्पतिकुन्थुपिपीलिकादिजीवानां उपमर्दनं जातं न वा! जातमेव, न च वक्तव्य वद्वन्दन तदयाधजीवोपमर्दै तेषां पुण्यमपि जातं न भविष्यतीति । तेषां हि मोधिकार । "आए मुहाए खमाए निस्सेअसाए अणुगामिअत्ताए भविस्सई" इति फलस्योक्तत्वात् । अपि च पुष्कलिश्रावकेण। / 103 ॥ पाक्षिकपर्वण्यपि साधर्मिकाणां भोजनादिना साधर्मिकवात्सल्यं चके, तत्र तस्यारम्भो लग्नो न वा? न च वाच्यं तस्याऽऽरम्भ दिएव लग्नः, न शुभ फलं भावि इति । यतस्तत्रैव तस्य पुण्यपुष्टेः फलस्योक्तत्वात् । यदुक्तं श्रीभगवतीसूत्रे द्वादशशतके प्रथ मोद्देशके (552 पत्रे) तथाहि "तेणं कालेणं तेणं समएणं सावत्थी नार्म नगरी होत्था, वन्नओ कोदुए चेइए वन्नओ, तत्थ णं सबत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति, अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्त उप्पलानाम भारिआ होत्था, सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवाजीवा जाब विहरति । तत्थ णं सावत्थीप नगरीए पोक्सलीनाम समणोवासए परिक्सइ अहे अभिगयजाय पिहरै, तेणं कालेण तेणे समएणं सामी समोसढे परिसा निग्गया जाव पजुवासंति, तर ण ते समणोवासगा इमीसे जहा आलभि- 1.3 ॥ याए जाव पजुवासइ, तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति0 धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्ठ तुट्ठ0 समणे भगवं SARAKHAND SANA 206
Page #212
--------------------------------------------------------------------------
________________ महावीरं वंदंति नर्मसंति वंदित्ता नर्मसित्ता परिणाई पुच्छंति पसिणाई पुच्छित्ता अट्ठाई परिआदिअंति a0 2 उडाए उदेति 02 समणस्स a0 महा0 अंतियाओ कोट्टयाओ चेइयाओ पडिनि0 pa0 2 जेणेव सावत्थी नगरी तेणेव पहा। रेत्थ गमणाए । तए णं से संखे समणोवासए ते समणोवासए एवं वयासी तुझे णं देवाणुप्पिया ! विडलं असणं पाणं खाइमं साइमं जवक्खडावेह, तए णं अम्हे तं विडलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्साभो, तए णं ते समणोवासमा संखस्स समणोवासगस्स एअमङ्कं विणएणं पडिसुणंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अम्भस्थिए जाव समुप्पज्जित्था नो खलु मे सेयं तं विडलं असणं पार्ण जाच साइमं आसाएमाणस्स जाच 4 पक्त्रिअं पोसहं पडिजागरमाणस्स विरित्तए, सेअं खलु मे पोसहसालाए पोसहिअस्स बंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स । एगस्स अबीयरस दब्भसंधारोवगवस्त्र पक्खिअं पोसहं पडिजागरमाणस्स बिहरित्तर तिकट्टु एवं संपेहेति 2 जेणेव । सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पलासमणोवासिआ तेणेव उवागच्छइ, उवागच्छित्ता उप्पलं समणोवासिय आपुच्छर, आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसाल अणुपविसह, अणुपविसित्ता पोसहसाले पमज्जइ, po0 प 2 उच्चारपासवणभूम पडिलेहेइ, u0 पडि0 2 दम्भसंधारगं संथरति, दम्भ0 saM0 2 दब्भसंधारगं दुरूह, du02 पोसहसालाए पोसहिए बंभयारी जाव पक्खिअं पोसहं पडिजागरमाणे विहरै । तए णं ते समणोवासगा । जेणेव सावत्थी नयरी जेणेव सयाई गिहाई तेणेव उवागच्छेति, उवागच्छित्ता विउलं असणं पाणं खाइमं साइमं ubakkha 207 Sc.
Page #213
--------------------------------------------------------------------------
________________ धिमा 42 OM IBAti u02 अण्णमण्णे सहावेति a0sa02 एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं से बिडले असणपाणखारीशत ममाडमे प्रवक्खडाविए, संखे य णं समणोवासए नो हवमागच्छइ, तं सेयं खलु देवाणुपिया! अम्हं संखं समणोश-16 महादेत्तए । तए णं से पांवली समणीवासए ते समणोवामए एवं क्यासी-अच्छहणं तुझे देवाणुप्पिया ! सुणित्या पाया असंखं समणोवासगं महावमित्तिकह तेसि समणोवामगाणं अंतिआओ पडिनिक्खमै pa02 साव्त्थीए। ॥ 104 ॥ गरीए मझमझेण जेणेव संखस्स समयोवामगस्स गिहे तेणेव उवागच्छइ, ज्यागच्छित्ता संखस्म समणो वासगस्स गि अप्विदे। तए ण सा उप्पला समणोवासि आ पोक्खलिं समणोवासर्ग एजमाणं पासइ पासित्ता हहुनुढ0 आस्न्नाओ। अन्भुइ, अमुट्टित्वा सत्तट्ठ पयाई अणुगच्छद अणुगच्छित्ता पोक्खलि समणोवासगं वंदति नर्ममति, चंदित्ता नमंसिता आसणेणं उबनिमंतेइ, A.2 एवं बयासी-संदिसंतुणं देवाणुप्पिया ! किमागमणप्पयोअणं? तए णं से पोक्खली समणोवासए उप्पलं समणोवासिय एवं क्यासी-कहिनं देवाणुप्पिये? संखे समणोवामाए ? तए णं सा उप्पला समणोबासिया पोक्खलं समणोवासगं एवं वयासी-एवं खलु देवाणुष्पिया ! संखे समणोवामए पोमहमालाए पोसहिए बंभयारी जाव विहरर्3a । तए णं से पोक्सली समणोबासए जेणेच पोसहसाला जेणेव संखे ममणोवासए तेणेव उवागच्छइ, उचागच्छित्ता गमणागमणाए पहिकमै, ga02 संखें समणोवासगं पंदति नमसति, बंदित्ता नमसित्ता एवं बयासी-एवं खलु देवाणुप्पिया ![ अम्हेहिं से विउले असण जाव साइमे उवक्खडाविए तं गच्छामोणं देवाणुपिया! ते विउलं असणं जाव साइमं आसाएमापा जाव पडिजागरमाणा विहरामो । तए णं से संखे समणोवासए पोक्वलिं समणोवासगं एवं वयासी-लो खल कप्पति 208 104 ॥
Page #214
--------------------------------------------------------------------------
________________ देवाणुप्पिया । तं विउलं असणं पाणं खाइम साइमें आसाएमाणस्स जाव पडिजागरमाणस्स बिहरित्तए, कम्पद मे पोसहसालाए पोसहिअस्स जाव विहरित्तए, तं छदेणं देवाणुप्पिया! तुम्ने तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जावविहरह, तए णं से पोक्खली समणोमासए संखस्स समणोवासगरस अंतियाओ पोसहसालाओ पडिनिक्खमति, पडिनिक्खमित्ता । सावत्थिं नगरि मझमझेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ" इत्यादि । अपि च श्राद्धानां साधुवन्दनार्थ है। सामायिकपौषधग्रहणार्थ धर्मशालायां गमनागमने, तथा क्षुधितस्य भोजनप्रदाने, तृषितस्य पानीयपाने आरंभो जायते न वा? तथा साधबे अन्नं [दानं] ददतां उष्णधान्यस्थाल्युद्धापने इष्णवाशपादिना पास सत्र बसूक्ष्मत्रसजीवानां च ॥ घातो भवति न वा? / तथा कडिच्छिकाझाटने बादरवायुकायादिवधो भवति न वा? / तथा धान्यादिना सादिजीवमोचने ॥5 आरम्भो जायते न वा ? / सर्वत्र भवत्येव इति रहस्य, तस्य प्रत्यक्षं दृश्यमानत्वेन अपलपितुं अशक्यत्वात् । पुनर्यद सामायिकपौषधादिकधर्मकर्तव्यकरणार्थ धर्मशाला कार्यते तत्र तु प्रकटं पटायोपमर्दो दरीदृश्यते, ततस्तद्धर्मशालाकारापणे पुण्यं पापं वा जायते । न च पुण्यमिति वक्तव्यं, स्वपक्षक्षतेः । नाऽपि पापं, न च धर्मार्थ पापं कर्तव्यमिति भवन्मतं, तदा कुत्र यास्यति ? / पुनः पापं चेत्, तदा धर्मशालानामस्थाने पापशालेति कथ्यताम् । तत उभयथाऽपि तव संकटे पातो जात इतो व्याघ्र इत्स्त्त्ती। एवं साधूनामपि गोचरी(या)भ्रमणे 1 गुरुवन्दनार्थ गमने 2 विहारकरणे 3 वस्त्रपात्रादिप्रतिलेखनादिक्रियाकरणे 4 प्रतिक्रमणादौ क्षमाश्रमणं दाने 5 च सर्वत्र पदे पदे आरम्भपूर्विकैव धर्मप्रवृत्तिः । दृश्यते । अवाऽऽह मनोमतिः शिष्यः, ननु यदि आरम्भपूर्विका प्रवृत्तिः एपा, तर्हि आरम्भस्य अशुभगतिहेतुत्वेन CARKAR पुनः पापं चेत्, तदाप गोचरी(यो भ्रमणे 1 सर्वत्र पदे पदे आरम्भपूत्रिशुभगतिहेतुत्वेन 209 1
Page #215
--------------------------------------------------------------------------
________________ सामाचा- किमर्थ धर्माधिभिः सा क्रियते ? उच्यते--तीर्थङ्करदेवस्य आज्ञात्वात् , सा च निर्वाणफलेति । ततो निर्वाणसुखफलार्थिभिः आज्ञासहिरीशत- अवश्यं कर्तव्या इति । अत्रार्थे श्रीस्थानांगवृत्तिगतं गाथाद्वयं (110 पत्रे) यथा-- tadayAdha"bhaNNai जिणपूआए, कायवहो जैवि होइ उ कहिंचि । तहवि तई परिसुद्धा, गिहीण कूवाह्र्न्न्जोगा॥1॥ माधिकारः ॥ 105 ॥ असदारंभपवत्ता, जं च गिही तेण तेसि विन्नेआ। तन्निवित्तिफलचिअ, एसा परिभावणीअमिदं ॥ 2 ॥ " 42 ननु-तर्हि सर्वत्र धर्मकर्तव्ये आरम्भकरणे सत्यपि किं पापं न लगति? उच्यते-सत्यं, सत्यारम्भेऽपि पृथिव्यादिवसजीवानामुपरि तेषां मारणाध्यवसाधा नास्ति, कि तु रक्षगाध्यवसायः । पापं तु दुष्टमनसि आध्याते भवेद् , यदुक्तं श्रीपि-| लण्डनियुक्तौ ( 178 पत्रे)| "जा जयमाणस भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥ 671 ॥ " पुनरबार्थे श्रीभगवतीसूत्र प्रतिभूः, तथाहि-(288 पत्रे ) ___ "समणोवासगस्स णं भंते पुबामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपञ्चक्खाहे भवति से अ पुढविं खणमाणे अण्णयरं तसं पाणं विहिंसेज्जा से णं भंते? तं वयं अतिचरति गो. नो तिणद्वे समढे णो खलु से तस्स आइवायाए आउदृति । " पुनस्तत्रैवोक्तं। "समणोवासगस्स णं पुवामेव वणस्सइसमारंभे पञ्चक्खाए से अ पुढर्वि खणमाणे अण्णयरस्स रुक्खस्स मूलं छिदेजा-15 से णं भंते ? तं वयं अतिचरति? नो तिणढे समटे यो खलु से तस्स ऐवायाए आउद्दति इति|" एवमेव यद्यपि पूजाकरणे ANGRESENARRESS 210
Page #216
--------------------------------------------------------------------------
________________ जलाग्निपुष्पादीनां उपमर्दो जायते परं पूजाकतुस्तेषां जलाग्निपुष्पादीनां उपमर्दै मनो नाऽस्ति, प्रत्युत तब्रक्षणे यतना क्रियमाणा अस्ति, मनस्तु निस्केपलं भगवद्भक्तिविशिष्टं वर्तते, तदिदं आगत-सत्यपि आरम्भे यत्तीर्थङ्करदेवेन अनुज्ञातं 51 तत्सत्यमेव । तत आज्ञासहितो जीवदयारूपो, न तु निष्केवलं जीवदयारूपोऽपि आज्ञारहित इति ॥ ॥ इति आज्ञासहितदयाधर्माधिकारः ॥ 42 ॥ ननु-श्रीभगवतीसूत्रे देवा अधर्मिण उक्तास्तहि क्वाऽऽगमे जिनप्रतिमापूजायाः फलं? उच्यते-रे मनोमतिन् ! शास्त्रमत्या विचारय, 'अधर्मिण' इति कोऽर्थः 1 तथाविधया कयाचिद् भवस्थित्या विरतिरूपो धर्मो नाऽस्ति तेषां, परं। अन्यो धर्मों विरतिव्यतिरिक्तः सर्वोऽप्यस्ति, तथाहि-सर्व सूर्याभदेवाधिकारे पश्य विमुक्त "धम्मिओं ववसायंमि गिण्हई" कोऽर्थः? सूर्याभदेवेन धर्म कर्तु इच्छता पूर्व जिनप्रतिमापूजा व्यधायि, एवं विजयदेवादिभिरपि विदधे, तथा देवाः केऽपि सम्यक्त्वधर्ममपि पालयन्ति तत् सम्यक्त्वं संबरमध्ये प्रोक्तं, यदुक्तं श्रीस्थानांगे पंचमस्थाने द्वितीयोद्देशके संवराधि कारे ( 316 पत्रे ), तथाहिदा "पंच आसवदारा पन्नत्ता, तं जहा-मिच्छत्तं अविरती पमादे कसाया जोगा 5 / पंच संबरदारा पन्नत्ता, तं जहा ॥ सम्मत्तं चिरती अपमादो अकसातित्तमजोगित्तं" इत्यत्र । इदं रहस्य-ये देवाः सम्यक्त्ववन्तस्ते संवरवन्त उक्ताः, ततः कथं अधर्मिणः11 / पुनः श्रोतव्यं-देवाः शाश्वतरत्नादिमयपुस्तकवाचनपूर्व परस्परं देवगुरुधर्मसम्बन्धिनं विचारं कुर्वन्ति लास धर्मों न वा?2 तथा जिनानां पंचकल्याणकेषु मनुष्यक्षेत्रे समागत्य तीर्थराणां भर्फि वितन्वते, स धर्मो न्का॥ RECENERASAC+ . 211
Page #217
--------------------------------------------------------------------------
________________ चि 6 ॥ 43 मापनस्तीर्घकाणां साधूनां च वन्दनां कुर्वन्ति, तदने व्याख्यानं च शृण्वन्ति, स धर्मो न वा 4 / पुनर्नन्दीश्वरादी a. देवानां हिकामहिमां देवाः कुर्वन्ति स धर्मो न vA5 / अयमेवाऽर्थः सिद्धान्तालापकैः अग्रे प्रपञ्चयिष्यते । पुनर्देवानां राज विरतिधर्म प्रश्नीयोपाङ्गे (26 पत्रे) धर्मत्वं उक्तमस्ति । तथाहि बिना सर्वे "तए णं ते सूरिआभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणिआहिवैस्स देवस्स अंतिए एअमी। का धर्मा इस्यसोचा निसम्म हातुर जाव हियया अप्पेगइआ बंदणवत्तिया अप्पेगैया पूयणवत्तियाए अप्पेगैया सकारवत्तियाए धिकार एवं संमाणतियाए अप्पेगैया कौहलवत्तियाए अप्पेगैया असुआई सुणिस्सामो, सुआई अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छिस्सामो अप्पेगैया सूरियाभस्स देवस्स वयण-मणुअत्तमाणा अप्पेगैया अन्नमन्नमणुअत्तमाणा अप्पेगैया जिणभत्तिरागणं अप्पेगइआ धम्मोत्ति अप्पेगैया जीअमेअंति कट्ट" इत्यादि। अत्रालापके अप्पेगइआ जिण-1 भत्तीए अप्पेगइआ धम्मो इति पददयेऽपि प्रोक्तं । केचिदेवा धर्मनिमित्तं, केचिदेवा जिनभक्तिनिमितं वीतरागदेवान । वन्दन्ति, तर्हि कथं न धर्मिणः ? / पुनः श्रीभगवतीसूत्रे सप्तदशशतके द्वितीयोदेशके [722 पत्रे ], तथाहि। "से पूर्ण भंते ! संजयविरयपडिहयपञ्चक्खायपावकम्मे धम्मे ठिए असंजयाविरयापडिहयापचक्खायपावकम्मे । अहम्मे ठिए संजयासंजए धम्माधम्मे ठिते ! हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एतेसिणं भंते ! धम्मंसि वा अधम्मंसि वा धम्माधम्मंसि वा चक्किआ केइ आसइत्तए वा जाव तुअद्वित्तए वा गोयमा! णो तिणद्वे Hil ॥ 106 ॥ samaTe, se केणं खाइ अट्ठयां भंते ? एवं धुच्चति जाव धम्माधम्मे ठिए ? गोयमा ! संजतविरतजावः पावकम्मे धम्मे 212
Page #218
--------------------------------------------------------------------------
________________ ठिते धम्मं चैव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधस्मे ठिए अधम्मं चेव उवसंपज्जित्ताणं विहरर्3a, संजया संजय धम्माधम्मे ठिते । धम्माधम्मं उवसंपज्जिचाणं विहरति, से तेण्डेणं जाब ठिए । जीवा णं भंते 1 किं धम्मे ठिआ अधम्मे ठिआ धम्माधम्मे ठिआ गोयमा ! जीवा धम्मेवि ठिआ अधम्मेवि ठिआ धम्माधम्मेवि ठिआ, neraiANaM pucchA ! goyamA ! neraiA no dhamme ठिआ अधम्मेठिआ नो धम्माधम्मे ठिआ, एवं जाब चडरिंदियाणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिआ नो धम्मे ठिआ अधम्मे ठिआ धम्माधम्मेवि ठिआ, मणुस्सा जहा जीवा, वाणमंतरजोइसि अवेमाणिया जहा नेरइया x x x x अनउत्थिया णं भंते 1 एवं आइक्रांति जाव परूति एवं खलु समणा पंडिआ समणोत्रासया घालपंडिआ जस्स णं एगपाणाएवि दंडे अणिक्खित्ते से णं एतबालेत्ति वत्तवं सिआ, से कहमेयं भंते ! एवं गोयमा ! जवणं ते अण्णउत्थिया एवं आइक्वंति जाव वराक्षं सिआ, जे ते एत्रमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिआ समष्णोवासमा बालपंडिआ जस्त णं एग पाणाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तवं सिआ ॥ जीवा णं भंते ! किं बाला पंडिआ बालपंडिआ ? गोयमा ? जीवा चालावि पंडिआ वि वालपंडिआ वि, नेरइयाणं पुच्छा, गोयमा ! नेरइया बाला नो पंडिआ नो बालपंडिआ, एवं जाव चौरिंदियाणं । पंचिदिअतिरिक्खजोणिया पुच्छा गोयमा 1 पंचिं। दियतिरिक्खजोणिया बाला नो पंडिआ बालपंडिआ बि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया " | अत्राऽयं परमार्थः देवानां असंयतत्वं 1 अविरतत्वं 2 अप्रत्याख्यानपापकर्मकत्वं 3 च प्रतिपादितं तेन चारित्रमाश्रित्य 21.3
Page #219
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । 107 ॥ अधर्मत्वं समागतं, परं "ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इत्युक्तत्वात्, न तु मोक्षमार्गमाश्रित्य । पुनः श्रीस्थानांगे तृतीयस्थाने चतुर्योदेशके ( 154 को ), तथाहि----- " तिविहा आराहणा पन्नत्ता, तं जहा नाणाराहणा दंसणाराहणा चरिताराहणा" इत्युक्तत्वात् देवेषु ज्ञानाराधना दर्शनाराधना 2 चेति आराधनाद्वयं विद्यते ततः कथमधर्मित्वम् 1 1 ॥ पुनः श्रूयतां श्रीस्थानांगतृतीयस्थानके चतुर्थोद्देशके ( 173 पत्रे ), "तिबिहे धम्मे भगवया पन्नत्ते, तं जहा अधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातितं भवति, जया सुज्झातिअं भवति तदा सुतवरिसधं भवति, से सुअधिज्झिते सुज्झाति सुतवस्सिए सुतक्खाते णं भगवया धम्मे पत्ते," इत्युक्तत्वादेवानां वीतराग। वन्दनादिशुभध्यानवतां धर्मित्वमेव । पुनः श्रीजम्बूद्वीपप्रज्ञस्यां ( 158 पत्रे ) प्रोक्तं केस्पि देवा जिनभक्तया केस्पि देवा धर्म इति कृत्वा जिनदंष्ट्रा गृह्णन्ति तेषु धर्म एवाऽऽस्ते, तत्पाठो यथा "तए णं से सके देविंदे देवराया भगवओ तित्थगरस्त जवरिलं दाहिणं सकहं गेण्डर, ईसाणे देविंदे देवराया वरिलं धामं सकहं गिरहति, चमरे असुरिंदे असुरराया हिट्टिलं दाहिणं सकहं गिण्हति, वली वैरोअणिंदे वैरो - अणराया हिट्टिले वामं सकहं गिन्हति, अवसेसा भवणवै जाव बेमाणि देवा जहारिहं अवसेसाई [ अंगमंगाई ] अंगुवंगाई, केई जिणभत्तीए केई जिअमेअंतिकट्टु केई धम्मोति कट्टु गिव्हंति । " पुनः श्रीभगवतीसूत्रे दशमशतके चतुर्थोदेशके ( 503 पत्रे ), धमरेन्द्रादय ईशानेन्द्रान्ता देवा माणवकचैत्यस्थितसमुद्रकान्तरवर्तिजिनदंष्ट्रा ! 214 देवानां विरति धर्म विना सर्वे धर्मा इत्य चिकारः 43 11 2019 11
Page #220
--------------------------------------------------------------------------
________________ समक्षं मैथुनसेवामपि तदाशातनाभीत्या न कुर्वन्तीति दृढं तेषां धर्मित्वं तत्पाठो यथा - "पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरवंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिबाई भोगभोगाई भुंजमाणे विहरित्तए, नो तिट्ठे समट्ठे, से केणट्टेणं भंते ! एवं वुच्चै नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए, ? अज्जो चमरस्य णं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वैरामएस गोलबट्टसमुग्गएसु बहूओ जिसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असुरिंदस्व असुरकुमाररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण व देवीण य अच्चणिजाओ पूअणिजाओ बंदणिजाओ nama'saNijjAo सकारणिजाओ सम्माणजिजाओं कलाणं मंगलं देवयं वेइअं पज्जुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू से तेणट्टेणं अज्जो ! एवं बुच्चै - णो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरि - तए 1 पभू णं अज्जो ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंति चउसट्टीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहिं य देवीहिं य सद्धिं संपरिवडे महयाहय जाव भुंजमाणे विहरित्तए केवलं परिआरिडिए णो चेव णं मेहुणवत्तियं" इति । पुनः श्रीस्थानाङ्गसूत्रे तृतीयस्थानके तृतीयोदेशके ( 144 पत्रे ) देवानां त्रिधा परितापना प्रोक्ताऽस्ति ततो यदि एतादृशं पश्चात्तापं । कुर्वन्ति तदा तेषां विशेषतो धर्मित्वं तदालापको यथा तिहिं ठाणेहिं देवे परितप्पेजा, तं जहा - अहो णं मते संते बले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभि 215
Page #221
--------------------------------------------------------------------------
________________ km| सामाचा खंसि आयरिआवज्झाएहिं विजमाणेहिं कल्लसरीरेणं जो बहुए सुए अहीए ?, अहो णं मते इहलोकपडिबद्धेणं परलो- देवानां रीशत गपरंमुहेणं विसयतिसिएणं णो दोहे सामनपरिआए अणुपालिए 2 अहो णं मए इड्डिरससायगरुएणं भोगामिसगिद्धेणं विरतिधर्म णो विसुद्धे चरित्ते फासिए 3" इति । पुनर्देवानां धर्मित्वप्रतिपादकं औपपातिकसूत्रे (43 पत्रे), तथाहि विना सर्वे "धम्मज्झाणे चरबिहे चउप्पडोआरे पन्नत्ते, ते जहा आणाविजए 1 अवायविजए 2 वियागविजए 3 संठाणविजए 4, धर्मा इत्य्॥108॥ धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-आणारुई 1 निसग्गरुई 2 उबदेसरुई 3 सुत्तराई 4, धम्मस्स णं धिकार: झाणस्स चत्तारि आलंत्रणा पन्नत्ता, तं जहा-वायणा 1 पुच्छणा 2 परिअट्टणा 3 धम्मकहा 4, धम्मस्स णं झाणस्स । चित्तारि अणुप्पेहाओ पंचत्ताओ तंजहा-अणिञ्चाणुप्पेहा 1 असरणाणुप्पेहा 2 एगत्ताणुप्पेहा 3 संसाराणुप्पेहा 4", इत्यत्र आलापकचतुष्टये ये आज्ञारुच्युपदेशरुचिप्रमुखा धर्मध्यानप्रकारा धर्मलक्षणानि धर्मानुप्रेक्ष्याश्चेति, तत्सर्व देवेषु विद्यते । ततो धर्मभाजस्ते इह व आरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले तु आसेव्यतया इति "cauppaDoyAre"tti चतुर्बु. भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य तचतुष्प्रत्यवतारमिति, 'आणा-1 विजएऽत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वात् आणाविजयं आज्ञागुणानुचिन्तनं । इत्यर्थः, एवं शेषपदानि अपि, नवरं अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाक:-कर्मफलं, संस्थानानि-लोकद्वीपसमु- ॥ 10 ॥ द्राद्याकृतयः । पुनरेतादृशेषु धर्मिषु देवेषु सत्सु ये देवा अधर्मिण इति पूत्कुर्वन्ति ते स्वकीयं बोधिबीजं दुर्लभं कुर्वन्तीति ज्ञेयं, यदुक्तं श्रीस्थानाङ्गसूत्रे पश्चमस्थाने द्वितीयोदेशके ( 321 पत्रे), तथाहि इह व आरौद्रे पा प्रत्यवतारः समवताविषय, प्राकृतत्वात् फल, संस्थानानि-लोकमान्तीति सन परिहार्यतया साधुनितारो वक्ष्यमाणस्वरूपी व आणाविजयं आज्ञागुणाना 216
Page #222
--------------------------------------------------------------------------
________________ सामा0 19 "पंचहि ठाणेहिं जीवा दुल्लभबोधि-अत्ताए कम्मं पकरेंति, तं जहा - अरहंताणं अवण्णं वयमाणे 1 अरहंतपन्नत्तस्स पम्पम्स अवणं वयमाणे 2 आयरिअउवज्झायाण अवणं वयमाणे 3 चाउवन्नस्स संघस्स अवण्णं वयमाणे 4 विवक्कतव । बंभचेराणं देवाणं अवणं वयमाणे 5" / पुनरपि तादृशानां धर्मवतां देवानां श्लाघां कुर्वन्तस्तु निजं बोधिबीजं सुलभं कुर्वन्ति यदुक्तं तत्रैव तथाहि - "पंचहिं ठाणेहिं जीवा सुलभवोधियत्ताए कम्मं पकरेंति, तं जहा- अरिहंताणं वण्णं वयमाणे 1 अरिहंतपन्नत्तस्त धम्मस्स वण्णं वयमाणे 2 आयरिअ - उवज्झायाण-वण्णं वयमाणे 3 चावण्णस्स संघस्स वण्णं वयमाणे 4 विवक्कतववंभचेराणं देवाणं वण्णं वयमाणे 5" इति । पुनः श्रीजीवाभिगमसूत्रे नन्दीश्वरद्वीपवक्तव्यतायां चतुरञ्जनपर्वताधिकारे ( 357 पत्रे ) प्रोक्तमस्ति भवनपत्यादयो देवाश्चातुर्मासिक सांवत्सरिकदिनेषु अष्टाहिकां प्रमुदितमनस्काः सन्तोऽष्टौ दिवसान् यावत्कुर्वन्ति, अहो तेषां दृढो धर्मरागो वीतरागोपरि, तस्मात् कथं न ते धर्मवन्तः ?, तत्पाठो यथा " तत्थ णं बहवे भवणवैवाणमंतर जोइसियवेमाणिया देवा बाउमासियापडिवएस संवच्छरिएस वा अण्णेसु बहुसु जिणजम्म [न]-निक्खमण- नाणुष्पत्ति-परिनिधाणमा इएसु य देवकज्जेसु य देवसमुदयसु य देवसमिईसु य देवसमवासु य । देवपओ अणेसु य एगंतओ सहिता समुवागता समाणा पमुइअपक्कीलिआ अट्ठाहिताख्वाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" इत्यादि । अतो विरतिरूपधर्ममन्तरेण सम्यक्त्वधारका देवाः स्वभावतोऽपि धर्मवन्तोऽपि जिनप्रतिमापूजाया विशेषतो धर्मभाजो ज्ञेयाः ॥ 43 ॥ ॥ इति देवानां विरतिधर्मं विना सर्वे धर्माः ॥ 43 ॥ 217
Page #223
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । / 109 ॥ ननु-सूर्याभदेवविजयदेवादिभिः या जिनप्रतिमापूजा विहिताऽस्ति सा तेषां स्थितिः संभाव्यते, अत्राऽर्थे शृणु,सा स्थितिः । देवस्तिपुण्यसम्बन्धिनी किंवा पापसम्बन्धिनी? यदि पुण्यसम्बन्धिनी-तदा इष्ट, "इष्टं वैद्यराजोपदिष्टमिति" न्यायो ज्ञातःतेः पुण्य। अस्माभिरपि इत्यमेव कश्यते-देवानां प्रतिमापूजने प्रभूतपुण्योपचयो जायते । अथ चेत्पापसम्बन्धिनी-तदा "हिआए वाधिकारः मुहाए खमाए निस्सेयसिआए आणुगामिअत्ताए" इत्यादि जिनप्रतिमापूजाफलं सूत्रोक्तं सूत्रविघटनां प्राप्स्यति, अपि च 44 संसारे सर्वाऽपि सर्वेषां स्थितिरेवाऽस्ति, यथा साधूनां पञ्चमहाव्रतपालनस्थितिः, श्रावकाणां द्वादशत्रतपालनस्थितिः, तीर्थङ्कराणां वार्षिकदानदानस्थितिः, लोकान्तिकदेवानां भगवत्प्रतिबोधनस्थितिः, जिनकल्पिकस्थितिः स्थविरकल्पिकस्थितिः । किं तर्हि तया शुभफलं न तेषां ? अपि तु शुभफलमेव । पुनः प्रावादीत् मनोमतिः, ननु-सूर्याभविमानादौ यथा सूर्याभादयो देवाः साम्प्रतं सम्यक्त्वधारकाः समुत्पन्नाः, तेन हेतुना तैर्जिनप्रतिमाः पूजिताः, पर कदाचित् तेषु विमानेषु मिथ्यात्विनो देवाः समुत्पन्ना भवन्ति, तदाऽसम्यक्त्वधारिदेवा जिनप्रतिमाः पूजयन्ति किंवा तदा ता जिनप्रतिमा अपूजिता एव तिष्ठन्ति ? उच्यते-विमानाधिपतित्वेन ये देवा उत्पद्यन्ते ते सम्यक्त्वधारिण इति संभाव्यते, परं निश्चयस्तु तदक्षरदर्शनतो भावी । अथ कदाचिद् विमानाधिपाः केऽपि देवाः मिथ्यात्विनो वा भवन्ति तदापि जिनप्रतिमा अपूजिताः कथं तिष्ठन्ति । तत्र विमानेऽन्येऽपि कोटिशो देवाः सम्यक्त्वधारिणः सन्ति तैस्ताः पूज्यमानाः सन्ति । यथा इह ॥ 109 ॥ मनुष्यलोके प्रतिग्राम प्रतिनगरं आर्यदेशेषु जिनप्रासादेषु जिनप्रतिमाः सन्ति, तासां पूजा यदि ग्रामनगराधीशः सम्यक्त्व-| धारी स्यात् तदा तेन विधीयते, कदाचित् स मिथ्यात्वी स्यात् तदा तनामनगरवासिनो भूयांसो भव्यजनाः सम्यग्द SAXAAGRAAS 218
Page #224
--------------------------------------------------------------------------
________________ निनः सन्ति तैः पूजा विधीयते । तत्त्वं पुनः केवलिनो विदन्ति इति, यथाऽस्ति तथा प्रमाणं, नाऽस्माकमभिनिवेश-DI लेशः । तथा पुनः श्रूयतां देवा जिनप्रतिमाः पूजयन्तीति यदि देवानां स्थितिस्तदा किं सर्वेषां देवानां स्थितिरेषा किंवा सम्यशक्त्वदर्शनिनां ? नाद्यः पक्षः कक्षीकार्यः, यदि सर्वेषां स्थितिः अभविष्यत् तदा "ताओ ण देवाणुप्पियाणं अन्नेसिं च बह्वर्ण । वेमाणि यदेवाण य देवीण य अच्चणिजाओ जाव पज्जुवाणिज्जाओ" इति नाऽवदिष्यद् गणधरदेवः । अथ सम्यग्दर्शनियां तदा इष्टापत्तिः, अस्माभिः एवमेव उच्यते, यत्-ये सम्यक्त्वधारका देवास्ते जिनप्रतिमाः पूजयन्ति न मिथ्यात्विनो देवाः॥ ॥ इति देवस्थितेरपि पुन्न्य्त्वाधिकार्ः॥44॥ ननु-आत्मीये गच्छे साधवो योगोपधानानि वहन्ति प्ररूपयन्ति च-योगोपधानवहनमन्तरेण सिद्धान्तवाचने महा-| हैं दोपो जायते, अन्यगच्छेषु केषुचित् यतिनो न वहन्ति चोपधानानि, प्रत्युत श्रावका अपि सिद्धान्तं अधीयाना दृश्यन्ते तत्र का सिद्धान्तवाणी? उच्यते-श्रीमहानिशीथसूत्रे उपधानं विना सिद्धान्तवाचने महापापदोषो भणितोऽस्ति, तथाहिगोअमा! जे केइ अणोवहाणेण सुपसत्थं नाणमहीअंति अन्झायंति वा अहीयते वा अज्झावयंते वा अन्ने समणुजाणंति ते णं महापावकम्मा, महति च सुपसत्थनाणस्स आसायणं पकुबन्ति" इति, तथा योगोपधानानि तु साधूनां श्रीउत्तराध्ययनेषु बहुश्रुताध्ययनेषु (347 पत्रे) मोक्तानि सन्ति, तथाहि "वसे गुरुकुले निच्चं, जोगवं उपहाणवं । पिअंकरे पिअंवाई,से सिक्खं लडुमरिहति । 14 / " तथा साधोरपि दीक्षानन्तरं कालक्रमेण सिद्धान्तवाचनाऽनुज्ञाताऽस्ति, ततः कुतः श्रावकाणां तत्पठनम् ? यदुक्तं श्रीव्यवहारसूत्रे 219
Page #225
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । 110 ॥ "काल कमेण पतं, संवच्छरमाइणा उ जं जंमि । त तम्मि चैव धीरो, वाएज सो अ कालोऽयं ॥ 581 ॥ तिवरिसपरि आगस्स u, आयारपकप्पनाममज्झयणं । चउवरिसस्स उ सम्मं, सूअगडं नाम अंगति ॥ 582 ॥ अत्राऽऽचारप्रकल्पो निशीथाभिधानमध्ययनं - " दसकप्पववहारा, संवच्चरपणगदिक्खिअस्सेव ठाणं समत्राओत्ति अ अंगेए अट्ठवासस्स ॥ 583 ॥ दसवासरस विआहो, एकारसवासयरस य इमे उ । खुड्डिअविमाणमाई, अज्झायणा पंच नायबा । / 584 ॥ बारसवासस्स तहा, अरुणुचवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उड्डाणासुआइआ चौरो । / 585 ॥ चोदसवासस् ता, आसीविसभावणं जिणा विंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य । / 586 / / सोलसवासाईसु a, इकुत्तरवहिए जहसंखं । चारणभावण महसुवि-णभावणा ते अगनिसग्गा ॥ 587 ॥ एगृणवीसगस्स उ दिडीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, अणुवाई सवसुत्तस्स ॥ 588 ॥ " पंचवस्तुकवृत्ती ( 95 पत्रे ) श्रीहरिभद्रसूरिभिः एता एव गाथा व्याख्याताः सन्ति । तथाहि - 'ti0' त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम निशीथाऽभिधानमध्ययनं वाच्यते इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यगस्खलितस्य 'सूत्रकृतं ' - नामांगं द्वितीयमिति गाथार्थः ॥ 82 ॥ 'दसेति' दशाश्रुतकल्पव्यवहाराः त्रयोऽपि पंचसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति च अंगे एते द्वे अपि अष्टवर्षस्येति गाथार्थः ॥ 83 ॥ 'दशे' दशवर्षस्य व्याख्येति व्याख्या - प्रज्ञप्तिर्भगवती, एकादशवार्षिकस्य वाऽमूमि इति हृदयस्थो निर्देशः, क्षुल्लिका विमानादीनि अध्ययनानि कालयोग्यतामंगीकृत्य पंच ज्ञातव्यानि तद्यथा खुड्डिआविमाण पविभत्ती 1 महल्लिया- विमाणपविभत्ती 2 अंगचूलिआ 3 बंगचूलिआ 4 विवाहचूलिय त्ति 5 इति गाथार्थः ॥ 84 ॥ 220 योगोपधा नवहना धिकारः 1 ॥ 110 ॥
Page #226
--------------------------------------------------------------------------
________________ 'बारस्सेऽति द्वादशवाएइएनर् sarefree अरुणोपपातादीनि पंचाध्ययनानि, तद्यथा अरुणोववार 1 वरुणो। बनाए 2 गरुलोववाए 3 वेलंधरोवबाए 4 बेसमणोक्वाए 5 / त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथाउट्टाणसुअं 1 समुड्ढाणसुअं 2 देवेंदोवत्रवाओ 3 नागपरिआवणिआओ त्ति 4 गाथार्थः ॥ 85 ॥ 'च' 'चतुर्दशवर्षस्य तथा पर्यायेण आशीविषभावनां जिना त्रुवते, नारतः, पंचदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवते इति । गाथार्थः ॥ 86 ॥ 'सोलसेति' षोडशवर्षादिषु च पर्यायेषु एकोत्तरवर्धितेषु 'यथासंख्यं' यथाक्रमं चारणभावना 1 महास्वप्रभावना 2 तेजोनिसर्ग 3 इत्येतानि त्रीणि भवन्तीति गाथार्थः ॥ 87 ॥ 'एगू' एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमंगं, अत एव शेषलाभो ज्ञेयः इति, संपूर्ण विंशतिवर्षपर्यायेणाऽनुपात योग्यः सर्वस्य सूत्रस्य बिन्दुसा। रादेरिति गाधार्थः ॥ 88 ॥ उवहाणं पुण आयं-बिलाइ जं जस्स वन्निभं सुत्ते । तं तेणेव उदेअं, इहरा आणाइआ दोसा ॥ 589 ॥ एवं दशाश्रुतस्कन्धेऽपि तथाहि "तिवासपरिआयस्स नग्गंधस्स कप्पर्3a आयारकप्पं नामज्झयणं, चउवासपरिआयरस कप्पर सूअगडं नामज्झयणं, दसकपववहारा संवच्छरणगदिक्खिअस्से वा कप्पंति, ठाणं समधायेंगे अ अडवासपरिआयस्स, दसवासपरिआयस्स विवाहो कप्पर, एवं जाव संपन्नत्री सवरिपरि आओ सबसुत्तस्स अणुवाई हवै" इति । तथा श्रावकाणां तु श्रीसूत्रकृ ताङ्गनवमाध्ययने ( 185 पत्रे ) श्रुतज्ञानला भाभावः प्रोक्तोऽस्ति, तर्हि कुतः सिद्धान्तभणनं ?, तत् पाठो यथा "गिहे दीयमपासंता, पुरिसादणिआ नरा । ते वीरा बंधणुम्मुका, नावकखंति जीविअं ॥ 34 ॥ " व्याख्या- 'गृहे' 221
Page #227
--------------------------------------------------------------------------
________________ सामांचा शत कम् । ॥ 111 ॥ गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'dIvaM'ti 'दीपी दीप्ती' दीपयति- प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभो यदि वा द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोकचारित्रलाभः । तदेवंभूतं दीपं द्वीपं वा गृहस्थभावे ऽअपश्यन्तो अप्राप्नुवन्तः सन्तः सम्यक् प्रब्रज्योत्थानेन उत्थिता उत्तरोत्तरगुलाभेन एवंभूता भवन्ति इति दर्शयति, 'नराः ' पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामपि एतगुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणां आदानीयाः - आश्रयणीयाः पुरुषादानीया महतोऽपि महीयां सो भवन्ति, यदि वा आदानीयो - हितैषिणां मोक्षः तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणां आदानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य 'मत्वर्थीगो आदिलो' इति मे एवंभूताः ते विशेषेण ईरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेण उत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितं' असंयमजीवितं प्राणधारणं वा 'नाऽभिकाङ्क्षन्ति' नाऽभिलषन्ति इति । तथा सिद्धान्ततपोऽवहने उपदेशाशुद्धतादिदोषोऽपि स्यात्, यदुक्तं श्रीसूत्रकृदंगे चतुदशाध्ययने ( 251 पत्रे ), तथाहि " से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, स अरिहै भासिवं तं समाहिं ॥ 27 ॥ " एतद्वृत्तिरेषा, 'स' सम्यग्दर्शनस्यालूपको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः । 'शुद्धम्' अवदातं यथावस्थित वस्तुप्ररूपणतोऽध्ययनतश्च 'सूत्र' प्रवचनं यस्याऽसौ शुद्धसूत्रः । तथोपधानं तपश्चरणं यद् यस्य सूत्रस्य अभिहितं आगमे तद् विद्यते यस्याऽसौ उपधानवान् । तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा - सम्यक् लभते 'तत्र तत्रेति' य आज्ञा 222 योगोपधानवहना धिकारः 45 ॥ 111 ॥
Page #228
--------------------------------------------------------------------------
________________ ग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यः, हेतुकस्तु सम्यग् हेतुना यदि वा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर(समय) सिद्धश्च परस्मिन् अथवा उत्सर्गापवादयोः व्यवस्थितोऽर्थः ताभ्यामेव यथास्त्र प्र्तिपाद्यित्व्य्ः। एतद्गुणसम्पन्नश्च । 'आदेयवाक्यों' ग्राह्यवाक्यो भवति, तथा 'कुशलों निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्च एतद्गुणसमन्वितः 'सोऽहति' योग्यो भवति 'तं सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं' प्रतिपादयितुं, नाऽपरः कश्चिदिति । तथा च श्रीआवश्यकचूर्णी ( 300 पत्रे) श्रावकस्य उत्कृष्टतोऽपि Sar3ईवनीकायाध्ययनं यावत् पठनं निरूपितमस्ति, तथाहिष्ल् "सिक्खा दुविहा (197) गाहा सिक्खा दुविहा-आसेवणसिक्खा य गहणसिक्खा य साहू आसेवणं सिक्खं दिदसविहचकबालसामाचारी सबं सबकालं अणुपालेइ, राणो देसं इलिरि मामा , महानिरखं साहू जह णेणं अदुपवयणमायाओ सुत्तओ वि अत्थओ वि, उक्कोसेण दुवालसंगाणि, सावगस्स जहण्णेणं तं 'व, उक्कोसेणं । छज्जीवणीकायं सुत्तओ बि अस्थओ वि पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेण सुणति । " इत्येवं सन्देहदोलावली 35 गाथावृत्तावपि (56 पत्रे ) श्रावकस्य सूत्रतः षड्जीवनीकायमेव यावद् अर्थतः पिण्डैषणामेव यावद् । उत्कृष्टतोऽपि श्रावकस्य कल्पते नाऽधिकं, एतेन यावत् केषांचिन्मते आवश्यकनियुक्तिं गृहस्थाः पठन्ति, आवश्यकचूर्णिं । पाच स्वयमेव विचारयन्ति तदयुक्तमेव आवेदितं भवतीति । पुनः कल्पचूर्णावपि योगवहनाऽधिकारो यथा-"दाऊणला वा गाहा, सुत्तपोरिसिं अस्थपोरिसिं च दाउं गच्छंति, सीसासईए जै अप्पणाउ सीसो वायाए असत्तो ताहे जै गिलाण Patnanamtamine । 223
Page #229
--------------------------------------------------------------------------
________________ साधूनां रीशतकम् । णाधिकारः ॥ 112 ॥ इत्ताण अत्थिताणं वायावेइ तत्थत्यवेत्ति अप्पाणए वा गच्छे ठितया गिलाणइ ताण व गच्छे वायावेइ अह तेसिं आयरियाणं मोत्तुं अन्नो नस्थि वायणसमत्थो ते अ अघाडजोगवाही ताहे भणइ, कालं सोहेजह जत्तिआणि दिवसाणि दिणाणि कालो सोहिओ तत्तिआणि दिवसाणि उद्देसणकालो एगदिवसेण उद्दिस्सिरसामो जत्तिआणि दिवसाणि पमाओ कालग्ग- वाहणे कओ, तत्तिआणि दिवसाणि उद्देसणकाला नो उद्दिसिजंति, जे पुण अणागाढइ ता तेसिं निक्खिप्पइ" तथा समपा याङ्गसूत्रेऽपि उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणां उपधानानि उक्तानि, तथाहि-"उवासगाणं च सीलवयवेरमणपञ्चखाणपोसहोववासपडिवज्जण्याओ सुअपरिग्गहो तवोवहाणाई पडिमाओ" इति । अत्र वृत्त्येकदेशो यथा-श्रुतं-परिग्रहः, तप-उपधानानि प्रतीतानि उपलक्षणाद् व्यवहारवृत्तौ अपि यथाश्रुतग्रहण उपधान कार्यमिति ॥ ॥ इति योगोपधानवहनाधिकारः ॥ 45 ॥ ननु-दण्डकः कुत्राप्यस्ति ?, किं वा एवमेव गृह्यते ? उच्यते-श्रीप्रश्नव्याकरणसूत्रे (122 पत्रे) एतस्य प्रकटं प्रतिपादनाद् युक्तमेव साधुना तद् ग्रहणं, तथाहि-"न य अचिअत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंधारगवत्थपत्तकंबलदंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवगरणं ॥ " व्याख्या-(126 पत्रे) 'न च' नैव च 'aciattassa'tti अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'अचियत्तस्ससि अप्रीतिकारिणः सत्कं गृह्णाति भक्तपानं, न च 'aciyattassa'tti अप्रीतिकर्तुः सेवते-भजते, पीठफलकशय्यासंस्तारकवनपात्रकम्बलदण्डकरजोहरणनिपद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरण" इति श्रीप्रश्नव्याकरणे तृतीयसंवरद्वारे । पुनः 6 ॥ 112 ॥ 224
Page #230
--------------------------------------------------------------------------
________________ श्रीप्रश्नव्याकरणप्रथमसंवरद्वारे पञ्चमभावनाद्वारे (1.1 पत्रे) साधो रजोडणादिवत नाटकमाऽगि संयमोपकर-15 णत्वेन प्रोक्तत्वात, तथाहि "पंचमं आयाणनिक्खेवण समिई, पीढ 1 फलग 2 सिज्जा 3 संथारग 4 वत्थ 5 पत्ता कंबल 7दंडग8 रयहरण 9 चोलपट्टग 10 मुहपोत्तिग 11 पायपुंछणादी 12 दुवालसविह एयपि संजमरस उवहणट्टयाए वातातवदंसमसगसीअपरिरक्खणढाए उवगरणं रागदोसरहिअं परिहरित", व्याख्या-(112 पत्रे)-पंचमति |पंचमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधं उपकरणं प्रसिद्धं, 'एयंपीति एतदपि । अनन्तरोदितं उपकरणं, अपिशब्दादन्यदपि संयमस्य उपबृंहणार्थतया-संयमपोषणाय तथा वाताऽऽतपदंशमशकशीतपरिरक्षणार्यतया, उपकरणं-उपकारक उपधि रागद्वेषरहितं क्रियाविशेषणमिदं परिहरिअब ति परिभोक्तव्यं, न विभूपादिनिमित्तमिति भावना । एवं श्रीदशवैकालिकसूत्रेऽपि (155 पत्रे) "से भिक्खू वा भिक्षुणी वा संजयविरयपडिहयपच्चक्खायपाचकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीर्ड वा पबंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पार्यसि वा बाटुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि का कंबलंसि वा पायपुंछणंसि वा रथहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणयाए तो संजयामेव पडिलेहिअ पडिले हिअ पमज्जिआ पमजिअ एगंतमवणेजा नोणं संघायमावजेज्जा ॥ 7 ॥ एवं श्रीभगवतीसूत्रेऽपि दण्डग्रहणं साधूनामुपदिष्टं । इत्थमेव श्रीओषनियुक्तिसूत्रवृत्तावपि, (87 पत्रे ) "भत्तहिअ आवरसग, सोहेउं तो ऐंति अवरण्हे । अन्भुट्ठाणं दंडा-इआण गहणेक 225
Page #231
--------------------------------------------------------------------------
________________ सामाचा रीशतकम् । ॥ 113 ॥ **** वयणं ॥ 211 ॥ व्याख्या - इदानीं ते साधर्मिकसमीपे प्रविशन्तः 'भतट्ठिअ सि' भुक्त्वा तथा 'आवस्सग सोहे' ति आवश्यकं च कायिकोच्चारादि 'शोधयित्वा' कृत्येत्यर्थः, अतो अपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किं इत्यत आह 'अन्भुट्टाणं' ति तेषां प्रविशतां अभ्युत्थानादि कुर्वन्ति, 'दंडादिवाण -गतिकादीनां ग्रहणं कुर्वन्ति, कथं ? 'एगवयणेणं' ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादीन् । समर्पयन्ति, वास्तव्येनोक्ते मुञ्चस्वेति ततञ्च मुञ्चन्ति अथ न मुञ्चति एकवचनेन ततो न गृह्यन्ते, मा भूत् प्रमादः इति । श्री आवश्यकवृहद्वृत्तौ हारिभद्यामपि ( 512 पत्रे ) यथा " जे तुझं भाइणिज्जा ते आगया विआलोत्ति न पविट्ठा, तेणं कहिअं तुट्ठो, इमेसिंपि रत्तिं सुभेण अज्झवसाणेण । चउन्हवि केवलनाणं समुपपन्नं । पभाए आयरिआ दिसाउ पलोएइ एचाहे मुहुत्तेणं एहिंति, पोरिसिसुतं मण्णे करेंति अच्छेति, उघाडाए अत्थपोरिसित्ति, अतिचिराविते य ते देवकुलिअं गया, ते बीअराया न आढायंति, दंडओ अणेण ठविओ पडिक्कतो आलोइए भणति - कओ वंदामि ? भणति -जओ में पडिहायति, सो चिंतेइ अहो दुट्ठसेहा निलजत्ति" | इत्यादि । एवं श्री आवश्यकचूर्णाचापि तथाहि उघाडाए अन्य पोरसिं तं अतिचरावि ते देउलि गया ते बीयरागाणा । दायंति दंडङ ठविओ पडिकतो" इत्यादि । एवमेव श्रीदशाश्रुतस्कन्धचूर्णावपि भिक्षुप्रतिमाऽधिकारे, तथाहि एगस्स आयरियस सयासे एगो सेट्ठिसुओ pavaio, seho पंचण्हं संजयसयाणं जो जो साहू एति तस्स दंडगं गहाय ठत्रेइ, एवं तस्स उट्ठतिगस्स अच्छंतर अन्नो एति अन्नो जाति, तहावि सो भयवं ! अतुरिअं अचचलं उवरिं दिट्ठा य 226 साधूनां दण्डकग्रह णाधिकार : 46 113 ॥
Page #232
--------------------------------------------------------------------------
________________ 226 पमांजत्ता ठवेइ, एवं बहुएणं वि कालेणं न परितप्पई" इति आदान-निक्षेपणासमिती दृस्स्त्तान्त्ः। इत्थमेव व्यवहारचूई अष्टमोद्देशकेऽपि यथा-दंडगगाहा सुत्तपयाणि गहिआणि थेरो नाम जराए जिणो अट्टावणानिमित्तं छपहा परितावणा पत्राणार्थ छत्तयं गिण्हति दंडस्स कारणं पुण वर्चति दंडादीणं गहणकारणं निसीहे कप्पे अ भणि, सो पुणकारणं उवगरण ठवेइ एसा पुच्छा उच्यते सो दीहो दंडओ यूगेरो अ सो तं दुग्गोवग्याइबारणा निमित्तं परिवहति सेसाङ गाहा उ कंठा" इत्यादि । पुनर्वितराधिना श्रीनिशीथश्रीअनुयोगद्वारश्रीप्रवचनसारोद्धारादयो ग्रन्धा द्रष्टव्याः । ननु साधूनां चतुर्दशोपकरणानि प्रतिपादितानि, तन्मध्ये दण्डकस्तु नाऽस्ति किमिति गृह्यते ? सत्यं, यद्यपि तु उपधिश्चतुर्दशधा एव परं औप-10 ग्रहीकोपधिः बहुधाऽस्ति, तत्र दण्डकस्य प्रतिपादनात् । यदुक्तं श्रीपंचवस्तुकस्वोपज्ञवृत्तौ ( 128 पत्रे) श्रीहरिभद्रसूरिभिः तथाहि-उक्त ओघोपधिः औपग्रहिकमाह-"पीढग निसज दंडग, पमजणी घट्टए डगलमाई । पिप्पलग सूई नहरणि, सोहणगदुर्ग जहण्णो उ ॥ 834 ॥ " व्याख्या-पीठकं काष्ठछगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा ध्रियते इति औपग्रहिकं, संयतीनां तु आमताभ्यागतसाधुनिमित्तमिति, निषद्या पादपुञ्छनं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात् , दण्डकोऽप्येवमेव, नवरं निवारणाऽभावात् एषः, प्रमार्जनी वसतेर्दण्डकपुञ्छनाभिधाना एव, 'घट्टक' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं बेवादिमया, नखरदनी प्रतीता लोहमय्येव, शोधनकद्वयं कर्णशोधनकदन्तशोधनकाभिधानं लोहमयादि, जघन्यस्तु अयं जघन्यः औपग्रहिकः खलु उपधिरिति गाथार्थः इति वृत्तौ। ॥ इति साधूनां दण्डकग्रहणाधिकारः ॥ 46 ॥ 9 टकटकन
Page #233
--------------------------------------------------------------------------
________________ saamaacaariishtkm| // 114 // nanu-ye एकत्रिंशद् द्वात्रिंशद्वा सिद्धान्तान् मानयन्ति, न पञ्चचत्वारिंशत् ते स्वमानितसिद्धान्ताऽनुक्तान्यपि कर्त-1 इति पूर्वाव्यानि कुर्वन्ति न वा? उच्यते-शतशः कुर्वन्ति, ततस्तेषां प्रत्यक्षं वचनोक्तौ विरोधः, तत्रार्थे ते प्रष्टव्या इत्थं-भोः!श्रावकाचार्यग्रन्थनमस्कारान् गुणयन्ति तत् कस्मिन् सिद्धान्ते प्रोकमस्ति ? / 1 / श्रावकाणां सांप्रतं क्रियमाणप्रतिक्रमणादिविध्यनुक्रमः सम्मतिः क्रियते तत् क्स्मिन्01|21 श्रावकैर्मुखवस्त्रिका गृह्यते तत् कस्मिन् । 3 साधुभिः पुस्तकादीनि रक्ष्यन्ते तत् कस्मिन् ? | अधिकार । 4 / ओघ 1 कल्प 2 चोलपट्टक 3 मुखवस्त्रिका 4 मानं क्रियते तत् कस्मिन् ? 5 / पात्रकाणां लेपनं क्रियते तत् कस्मिन् । 6 / अलसेलरोगानादिकूपिका रक्ष्यते तत् क्स्मिन्01।7। त्रिपणे दवरको दीयते तत् कस्मिन् 01181l झोलिकायां ग्रन्थिः प्रदीयते तत् क्स्मिन्01।9। गोचरीगमने वामबाहौ झोलिका स्थाप्यते तत् कस्मिन् ? / 10 / साध्यादिभिर्मुखवस्त्रिका पाशकदवरकाभ्यां कर्णयोर्धार्यते तत् कस्मिन् । 11 श्रावका यदा वन्दन्ते तदा साधुभिक्षुङ्कारः क्रियते तत् कस्मिन् ? / 12 / पटीप्रावरणे धामस्कन्धे आद्रियते, दक्षिण उद्घाटितो रक्ष्यते तत् कस्मिन् ? / / 13 / ओघे ऊर्णादिदशिका बध्यन्ते तत् कस्मिन् ? / 14 / त्रिपणे कण्ठको बध्यते तत् कस्मिन् 1 / 15 / कटौ साधुभिर्दवरको बध्यते तत् कस्मिन् । 16 / मषीभाजन रक्ष्यते तत् कस्मिन् । 17 / गोचरी कुर्वतां [पर्यटतां ] साधूनां पश्चाद् गृहस्था भ्रमन्ति तत् कस्मिन् । 18 / आर्याः साधून आपृच्छच विहरणार्थ यान्ति तत् कस्मिन् । 19 ॥ 114 ॥ आयोणामुपकरणानि मानोपेतानि क्रियन्ते तत् कस्मिन् । 20 / पानीयं प्रासुकं कियत् कार्ल तिष्ठति तत् कस्मिन् ? / / 21 / पक्वान्नं कियकालमविनष्टं सत्तिष्ठति तत् कस्मिन् 1 / 22 / छिम्पकादिधीतवस्खधावनं गृह्यते तत् कस्मिन् ? / 23 / 228
Page #234
--------------------------------------------------------------------------
________________ - जिनप्रतिमावन्दनपूजादीनां श्रावकाणां प्रत्याख्यानं कार्यते तत् कस्मिन् । 24 चैत्राश्विनमासयोः अस्वाध्यायो ग्न्न्य्ते। सत्रपठनादौ त कस्मिन् 1 / 25 / निन्द्यनिषिद्धकुले साधुभिः आहारो गृह्यते तत् कस्मिन् 1 ॥ 26 ॥ श्रावका एकादशप्रतिमा विना भिक्षा याचन्ते तत् कस्मिन् ? ॥ 27 ॥ श्रावकाः प्रतिक्रमणादि कुर्वन्तः प्रथममीर्यापथिकी प्रतिक्रान्ति तत् । / कस्मिन् ? / 28 / श्रावकैः करेमि भन्ते ! इत्यादि दण्डकोच्चारणं क्रियते तत् कस्मिन् ? ॥ 29 ॥ र्यापचिकी तस्सोत्तरीलोकस्योझोतकरवन्दनकमभृतीनां पाठः कथ्यते तत् कस्मिन् ? / 30 / प्रत्याख्याने आकाराः कथ्यन्ते तत् कस्मिन् ॥31 श्रावकैःचंदिनुसूत्रं प्रतिक्रमणे कथ्यते तत् कस्मिन् ॥ 32 प्रतिक्रमणादिकियां कुर्वद्भिः श्रावकै उपवेशनोत्थानादिकायचेष्टा क्रियते तत् कस्मिन् । 33 / उच्छिष्टान्नं गृह्यते तत् कस्मिन् । 34 / श्रावकैश्वोलपट्टको ध्रियते तत् कस्मिन् । 35 / शेषकाले पीठफलकपट्टिकादिपरिभोगः क्रियते तत् कस्मिन् । 36 / साधुश्राद्धानां आलोचनादि प्राय|श्चित्तं च प्रदीयते तत् कस्मिन् ? / 374 पौषधादिग्रहणपारणविधिः साम्प्रतं विधीयते तत् कस्मिन् 1138 / सामायिकदण्डके दुविहं तिविहेणमित्येवाऽस्ति सिद्धान्ते, न तु मणेणमित्यादियुक्तिः परं साम्प्रतं क्रियते तत् कस्मिन् 1 / 39 / कायमुखवत्रिकादीनां पंचविंशतिः 25 प्रतिलेखनाः क्रियते तत् कस्मिन् ? ॥ 40 ॥ साधर्मिकाणां हस्ते गृहे वा खण्डपुटकाः प्रदीयन्ते द्रम्मादीनां चा लम्भनिका क्रियते तत् कस्मिन् । 41 / श्रीपर्युषणापर्वणि लोकसमक्षं छेदग्रन्थरूपं श्रीकल्पसूत्रं याच्यते तत् कस्मिन् । 42 / लौकिकटिप्पनकोपरि दीक्षादिमुहूर्त गण्यते, द्वादशमासवृझा पर्युषणावं क्रियते तत् कस्मिन् 1॥43nvyopaashryaaH कार्यते तत् क्स्मिन्01॥44॥ अन्यगच्छाद् उद्माह्य यदाऽऽत्मीयः श्रावकः क्रियते तदा NCREASEX सामा-20 229
Page #235
--------------------------------------------------------------------------
________________ सामाचा रीशत जिनप्रतिमापूजाफ. लाधिकारः क्म्। ॥ 115 ॥ SANSALESEAS पूर्व devapUjAzaqjayAdiyAtrAkaraNasya मिथ्यादुष्कृतं दाप्यते तत् कस्मिन् । 45 / तैलचूर्णादिमध्ये वस्त्रादि मलिनानि क्रियन्ते तत् कस्मिन् ? 146 / एवं शतशः कर्तव्यानि क्रियमाणानि दृश्यन्ते, अत्रेदं रहस्यम्-येषु आगमेषु एतानि सन्ति ते आगमास्तैन समान्ते, मल्लागानागमेशन सन्ति तानि, ततो यदि एतानि तैः क्रियन्ते, तदा एतद्दर्भिता आगमा अपि। माननीयाः, नो चेदेतानि कार्याणि न करणीयानि, तथा यानि दुष्टाचरणानि क्रियन्ते तानि कस्मिन् ग्रन्थे प्रोक्तानि सन्ति ? ॥ इति pnycctvaariNshdaagmmaannaadhikaarH||47|| ननु वार्तमानिकेषु गच्छेषु [अजातेषु] निर्विरोधैः आत्मगवेषकैः पापभीरुभिः पूर्वसूरिभिः प्राक्तनग्रन्थेषु जिनप्रतिमापूजा तत्फलादिकं च प्रतिपादितमस्ति ?, उच्यते-शतशः स्थानेषु तन्निरूपितमस्ति, तत्रार्थे श्रीमहानिशीथसूत्रे द्रव्यपूजाफलं यथा-"कार्ड पि जिणायतणेहिं मंडिअं सचमेइणीपीठ दाणाइ चउक्केणं सुद वि गच्छिआ अञ्जुन पुरो॥1॥" तथा श्रीपञ्चचैत्ये गाथात्रयं चैत्यभेदपञ्चकनिरूपकं यथा "भत्ती 1 मंगलचेइअ 2 निस्सकड 3 अनिस्सचेईए वावि 4 / सासयचेइअ 5 पंचम-मुवैई जिणवरिंदेहिं ॥ 1 ॥ 4 गिह जिणपडिमाभत्ती, चेईअं1 उत्तरंगघडिअंमि । जिणबिंबे मंगलचेईयंति 2 समयन्नुणो बिति ॥ 2 ॥ निस्स नस्स- कडंगच्छस्स य निस्सि 3 तदिअर अनिस्सकई 4 सिद्धाययणं च इमं 5 चेइअपणगं विणिदिलु ॥ 3 ॥ इति । पुनः-श्रीनिशीथमध्यखण्डे 15 उद्देशे धूपकुसुमबलिपूजा यथा-"तओ यिहिणा म्हाओ परमसुरभियपोत्तियजुगल 115 720
Page #236
--------------------------------------------------------------------------
________________ परिहिओ । सुसुरासु अम्मासु महवावकुसुमवलिगंधोवहारेसु काला गुरुपवरधूव सुस्वरादे अज्जगी अवाइअरवे अल्लो jiNAyayaNaM"ti, तथा आवश्यकचूर्णो ( 396 पत्रे ) श्रीवज्रस्वामिभिरपि दशपूर्वरैः स्वयं आकाशमुत्पत्य हुताशनात् पुष्पाणि आनीय श्रावकाणां दत्त्वा जिनप्रतिमायाः पूजा पर्युषणापर्वणि कारिता, तथाहि - " एवं पच्छा uppaio भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं तत्थ य सावगा बहुगा एवं तत्थ उल्लाहा, तत्थ य राया तच्चशिअसो, तत्थ य अम्हचयाणं सङ्काणं तेसिं च वरुट्ठएण मल्लारुभणाणि वइंति, समत्थ तच्चन्नियसङ्का पराजी - यंती, ताहे तेहिं राया पुष्काणि चाराविओ, पज्जोसवणाए सहा अद्दण्णा, जतो पज्जोसवणाए पुष्काणि नत्थित्ति, ताहे सबालबुडा वयरसामिं उवडिआ, तुग्भे जाणह जै तुम्मेहिं जाणएहिं पवयणं ओहामिज्जर, एवं बहुप्पगारं भणिए ताहे uppaio माहेसरिं गओ, तत्थ य हुया सणगिहं नाम वाणमंतरं, तत्थ कुंभो पुष्काण उद्देश, तत्थ भगवओ पितुमित्तो तडितु, तत्थ गतो, सो संभंतो भगइ - किमागमणपयोअणं ?, भगवता भणितं - पुप्फेर्हि पयोअणं, सो भै अणुग्गहो, ता तुम्भे गहेछ जाव एमि, पच्छा चुल्लहिमवंते सिरिसगास गओ, सिरीए चेइआवणिया-निमित्तं परमं छिण्णगं, ताहे सिरीए बंदिशा निमंतिओ, तं महाय अग्गिहरं एति, तत्थ कुंभं पुप्फाण छोढूण अण्णाणि तु सारियाणि, एवं जंभगगगरि]बुडो दिवेण गीअगंधबनिनाएणं आगतो आगासेणं, तस्स य परमस्स बेटे वैरसामी, तत्थ तच्चण्णिया भणतिअम् एतं पाडिहेर, अग्धं गहाय निग्गया, तं बिहारं बोलेत्ता अरिहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स 231
Page #237
--------------------------------------------------------------------------
________________ सामाचाशत कम् । 3 116 ॥ अतीव बहुमाणो जाओ रामावि आउट्टावितो समजो जा" की कसौ हारिभद्रयां एवमेव सम्बन्धो, नन्दीवृत्ती अपि । इत्थमेव श्री आवश्यकचूर्णावपि अर्हत्प्रतिमाधिकारे यथा-"चिती संज्ञाने" संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रकृतिं दृष्ट्वा "जहा अरिहंतपडिमाएस इति, अरिहंता तित्थगरा तेसिं च तेसिं चेइआणि अरिहंत चेइआणि " अरिहंतप्रतिमा इत्यर्थः । तथा क्षेत्रविचारप्रकरणे - साधर्मिकभक्ति 1 जिनबिम्बप्रतिष्ठा 2 पुस्तकभक्ति 3 तीर्थयात्रादिकं 4 सर्व प्रकटतयाऽस्ति, तथाहि "अह हुज देसविरओ, सम्मत्तरओ रओ अ जिणवयणे । तस्स वि अणुबयाई, आरोविजंति सुद्धा ॥ 29 ॥ अनिआणोदारमणो, हरिसवसविसटकंचुय करालो । पूएइ गुरुं संघ, साहम्मियमाइ भतीए ॥ 30 ॥ निअदबमपुव जिनिंदभवणं, जिनबिंबवर पइट्ठासु । विअरै पसत्थपोत्थय सुतित्थतित्थयरजत्तासु ॥ 31 ॥ अरिहंतसिद्धचेइअपत्रयण आयरिअसवसासु । निःश्चं करेइ भत्तिं, तिगरणमुद्वेण भात्रेण ॥ 70 ॥ " तथा पुनः श्रीउत्तराध्ययनचूणां पुष्पपूजा, तथाहि "तित्थयरो अरिहंतो तस्स चैव भत्ती कायदा, सा च पूआनंदणाईहिं हाइ, पूअं च पुष्कामिसथुइ - पडिवत्तिभेएणं चविहं पि जहासत्तीए कुजा इति, जो सो सोच्चा धम्मं पवयति सो आवरिएण भणइ-संदिसह किं मए काय ? आयरिआ तस्स सारं नारण भणइ-चेइआणं विजलंपूअं करेहि, समणसंधस्स य णं घयगुलणारसिं पूअं करेहि", इत्यादि । एवं कल्पचूर्णो चैत्यपूजासाधर्मिकभक्तिः प्रतिपादिता, तथाहि "भण्णइ जिणपूआए, कायवहो जैवि होइ उ कर्हिवि । तहवि भत्ती [ताई ] परिसुद्धा, गिट्टीण कूवाहरणयोगा ॥ 1 ॥ असदारंभपवित्ता जं च गिट्टी तेण तेसिं विन्नेया । तन्निवित्ति । फलचिअ एसा परिभावणायमिमं ॥ 2 ॥ " इति गाथाद्वयं श्रीस्थानाङ्गवृत्तौ (110 पत्रे ) श्री अभयदेवसूरिभिः प्रोचे । 732 जिनप्रति मापूजाफ लाधिकारः 48 ॥ 116 ॥
Page #238
--------------------------------------------------------------------------
________________ "सिजभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । सिरिमणगपिअं दसकालियस्स निजूहगं बंदे ॥1॥इति । " श्रीऋषिमण्डलसूत्रे तथा आवश्यकचूर्णावपि (223 पत्रे) अष्टापदप्रासादाधिकारे यथा "भरहो य तत्थ घेइयघरं करेइ बहुइरयणेणं जोअणायामं तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभागं अणेगखभसयसंनिविढे । एवं जहा चेयहसिद्भायतणं जंबूद्दीवपन्नत्तीए जाव झायाई" इत्यादि । पुनः श्रीआचाराङ्गबृहद्वृत्तौ (82 पत्रे), तथाहि "अहत्सिद्धचैत्यतपःश्रुतगुरुसाधु-17 सङ्घमत्यनीकतया दर्शनमोहनीयं कर्म बन्नाति, येन चाऽसौ अनन्तसंसारसमुद्रान्तःपात्या इवाऽवतिष्ठते । " औपपातिकसूत्रे (25) उचितप्रदानं यथा "तए णं कोणीए राया तस्स पवत्तिवाइ[]यस्स अट्टत्तरसयसहस्सं पीदाणं दलह" इति । निरयावलिकाश्रुतस्कन्धे पुष्पिकायां चतुर्थाध्ययने बहुपुत्रिकाऽग्रिमभवे साधर्मिकभोजनाधिकारो यथा "तए णं रद्वकूडे. विउलासण-पाण-खाइमसा-इमं उवक्खडावेइ, उवक्खडावित्ता तहेव जाव पुषभचे सुभद्दा जाव अजा जाया" इति । अत्रेदं रहस्यम्-पूर्वोक्तपूर्वाचार्यैः निजपूर्वप्रतिपादितशाखेषु जिनप्रतिमापूजा-जिनप्रतिमाप्रतिष्ठा-जिनभवनकारापणसप्तदशभेदपूजा-दीपपूजौचित्यदानसाधर्मिकवात्सल्यादयो धर्माः प्र्रूपिताः। पुनः श्रीपादलिप्वाचार्य-श्रीउमास्वातिवाचकादिभिः प्रतिष्ठाकल्पाः कृताः सन्ति, स्वयं तु ते संविना महानुभावाः शुद्धप्ररूपकाश्वासन, सतस्तेषामपि अन्धसम्मतिः मान्याः, कदामहं अपास्य धर्मार्थिभिरिति ॥ 48 ॥ ॥ इति जिनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिकारः ॥ 48 ॥ 233
Page #239
--------------------------------------------------------------------------
________________ साभाचारीतकम् । ॥ 117 ॥ खरतरगच्छाधीशा, जिनचन्द्रयुगप्रधानगुरुराजाः । श्रीपातिसाहिमान्याः, समभूवन भूमिविख्याताः॥1॥ श्रीपूज्यमुख्यशिष्याः-दक्षाः श्रीसकलचन्द्रनामानः । मद्रवो गुणगुरवस्तेषामेष प्रसादो मे ॥ 2 ॥ एकादशभिरित्येवं, पूर्ण प्रश्रोत्तरैर्व्यधात् । द्वितीयकं प्रकाझं श्रीममयाटिमसन्दरः ॥ 3!! इति श्रीसमयसुन्दरोपाध्यायविरचिते श्रीसामाचारीशतके पश्चमप्रकाशे द्वितीयः प्रकाशः सम्पूर्णः । / | जिनप्रति मापूजाफ |लाधिकारः । इति श्रीसमयसुन्दरोपाध्यायविरचिते सामाचारीशतके पश्चमप्रकाशे द्वितीयः प्रकाशः smaaptH॥ ॥ 117 // 234
Page #240
--------------------------------------------------------------------------
________________ // अथ तृतीयः prkaashH॥ ॥shriimtpaarshvnaathaay न्म्ः॥ ननु-श्रावकाणां काऽपि ग्रन्थे सामायिकपोषधप्रतिक्रमणवन्दनादौ मुखवत्रिका प्रोक्ताऽस्ति न वा उच्यते-अस्ति एव, कथं तत्रार्थे श्रूयतां-यत्र सिद्धान्ते प्रतिक्रमणादिक्रिया प्रोक्ताऽस्ति, तत्र साधूनेष उद्दिश्य प्रोक्ताऽस्ति, परं न पार्थक्येन श्रावकाणां, श्रावकैस्तु साध्वनुयायित्वेन सर्व साधुवत् क्रियानुष्ठान क्रियमाणमस्ति । अपि च श्रावकाणां कृतसामायिकानां चतुर्थोपकरणमध्ये मुखवत्रिका श्रीअनुयोगद्वारचूणौ~ प्रोक्ताऽस्ति, तथाहि "सामाइअकडस्स समणोवासगस्स चउविहे धम्मोवगरणे पन्नत्ते, तं जहा ठवणायरियत्ति 1 मुहपत्तिअतिर जवमालिअत्ति 3 दंडपाउंछणगत्ति 4" इति। पुनर्मुखवत्रिका प्रतिलेखितां बिना वन्दनकदाने श्रीव्यवहारचूअउ~ प्रायश्चित्तं उक्तमस्ति, तथाहि "जो मुहपोत्तिं अपडिलेहित्ता बंदणं देइ । गोयमा तस्स गुरूअं पाय्च्छित्|" पुनर्मुखवस्त्रिका प्रतिलेख्य सिंहास्यश्रावकेण पौषधो गृहीतोऽस्ति, यदुक्तं श्रीन्यवहारचूलिकायां, तथाहि "गंतुं पोसहसालाए, ठवित्तुं ठवणायरियं मुहपोति पडिलेहिता सीहो गिण्हइ पोसह । 1 / " इति । पुनर्व्यवहारचूर्णी मुखवत्रिकाग्रहणपूर्व श्रावकस्य पौषधग्रहणं प्रतिपादितमस्ति, तथाहि "पावरणं पमोचणं गिण्हिता मुहपोत्तिवत्थकायसुद्धीए करेई पोसहाइअं" इति । 21 तथा श्रीआवश्यके अस्वाध्यायनिर्युकी (734 पत्रे) गाथा यथा 235
Page #241
--------------------------------------------------------------------------
________________ सामाचा 18"वासत्ताणावरिया, निकारण ठंति कजि जयणाए । हत्यच्छत्यिं गुलिसन्ना, पुत्तावरिया व भासंति ॥ 1330 ॥ " इति । श्रावकाणां रोशात हा वृप्तिर्षथा-निष्कारणे-कारणाभावे वर्षात्राणं कम्बलमयः कल्पः, तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृताः तिष्ठन्ति, मुखवस्त्रिकम् । न कामपि लेशतोऽपि चेष्टां कुर्वन्ति, कार्ये तु सभापतिते यतनया हस्तसंज्ञया अक्षिसंज्ञया अङ्गलिसंज्ञया वा व्यवहरन्ति, काधिकार 'पोत्तावरिआ' वा भाषन्ते, ग्लानादिप्रयोजने वर्षाकल्यावृता गच्छन्ति इति ॥ श्रीव्यवहारभाष्यवृत्ती सप्तमोद्देशे 49 ॥ 118 ॥ 190पत्रे) "पुनरिह प्रमार्जनं शय्यादेः आसेवनकाले वस्त्रोपान्तादिना आवश्यकवृत्ती अत्र पोतशब्देन मुखवस्त्रिका एवोच्यते नतु वस्त्रं । तथैव श्रीहरिभद्रसूरिभियाख्यातत्वात् इति विचारसारग्रन्थे लिखितमस्ति । पुनर्विवाहचूलिकायां "दवचणे पवित्ति, करेइ जह काउ वत्थतणुसुद्धी । भावच्चर्णपि कुजा, तह इरिआए विमलचित्ता ॥ 1 ॥ दबहि कुसुमसेहर-मुज्झन vaahigaarmshmi। स्वापारयपि, पोराइसालाइ सो सीसो॥2॥ उम्मुकभूसणो सो, इरिआ य पुरस्सरं च मुहपत्ति । पडिलेहिऊण तत्तो, चउबिहं पोसहं कुणै ॥ 3 ॥ पुनर्व्यवहारचूर्णी यथा [वस्ते] "वसुअणुवसुवा कि, पुत्ति पेहण पुवयं । सामाइशं करेमाणो भणिओ कम्म निजरी ॥ 1 ॥ पापारंभं पमुत्तर्ण, चित्तूणं मुहणंतरं । वत्यकायविसुद्धीप, सीहो गिण्हइ पोसहं ॥ 2 ॥ " इत्येवं । वन्दनकभाष्येऽपि, तथाहि-"वामकरगिहिअ पोत्ती, एगद्देसेण वाम्क्न्नाओ। आरभिऊण निडालपमजिजा दाहिणो क्नो॥1॥ तह विच्छिन्नं वामंगजाणु निसिऊण तत्थ । मुहपचि रयहरणमझमार्गमि IN ॥ 118 ॥ | ठावए पुजपायजुगं ॥ 2 ॥ एवं सुसावओ वि हु~ दुवालसावत्तवंदणं दिनो। मुहपत्ति मज्झभागंमि आवए पुजपाय। जुर्ग ॥3॥"पुन्र्त्रार्थे श्रीअनुयोगद्वारसूत्रे (30 पत्रे), तथाहि % AGRA - - 236
Page #242
--------------------------------------------------------------------------
________________ "से कितं लोगुचरि भावावस्मयं ? भावावस्मयं अण्णं इमे समणे वा समी वा सावत्रो वा माविमा वा तचित्ते सम्म तलेसे तदन्झचसिए तत्तिवझवसाणे तदडोवउने तदप्रियकरणे तब्भावणामाविए अन्नत्य कत्यह मयं अकरेमाणे उमओकालं आचम्मर्व करेंति" इत्येतद् दृत्त्येकदेशो यथा 'तदप्तिकरणः' करणानि-तत्साधक-] तमानि देहरबोहरणमुखवत्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापारनियोगेन अपितानि-नियुलानि सनि येन सन्था, सम्यक् यथास्थानन्यस्तोपकरम इत्ययः । एकाधिकामि को विश्वानि एतानि प्रस्तुटोपयोगप्रतिपादनपराणि, अमूनि च लिङ्गाविपरिणामतः श्रमणीश्राविक्रयोरपि योज्यानि, तस्मात् तञ्चिचादिविशेषमविशिष्टाः श्रममाजदयः 'उभयकालं' उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिक, भावमाश्रित्य मात्रश्वासी यावश्यकं चेति वा भावावश्यकं, अनाऽपि अवश्यकरणादावश्यकत्वं तदुपयोगपरिणामस्य च मदावाद् भावत्वं मुखवत्रिकामत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्थ अनागमत्वात् नोआगमत्वं भावनीय" इति । पुनः श्रीअनुयोगद्वारवृत्ती श्रीवीरनिर्वाणात् सहस्रवर्षममयसंजातैः श्रीहरिभद्रसूरिमिः कृतायां 20 पत्रे । एवं श्रीअनुयोगद्वारचूणांवपि (14 पत्र) तथाहि "तस्साहणे जामि मरीररजोहरमुहणंठगादि यानि दवाणि वाणि किरिआवरणतणतो अप्पियाणि" इति, तथैव मलधारि-हेमचन्द्रसूरिकृतायां अनुयोगद्वारवृत्तात्रपि ( 30 पत्रे ), तथाहि "तदप्तिकरणः रणाग्नि-उत्सावकदमानि देहरजोहरणमुखवखिकादीनि तस्मिझावश्यके यथोचितन्यापारनियोगेन अर्पितानि नियुक्तानि करणानि येन स तथा, ममूनि च चिचादिविझेषणानि लिङ्गविपरिणामतः श्रमणीश्रावकयोरपि योज्यानि । अत्र वृत्तिद्वये चूणौ च तदप्तिकरण 237
Page #243
--------------------------------------------------------------------------
________________ माचारीशत 119 ॥ SEARCRARIARRIA इति विशेषणस्य श्रमणश्रावकादिसम्बग्धिनः सदृशमेव व्याख्यानं कृतं त्रिभिरपि ग्र्न्थ्कृद्भिः। सूत्रे च करणशब्दस्य 4 श्रावकाणां हा रजोहरणं मुखवस्त्रिकादिरूप एवार्थः प्रदर्शितः । पुनः श्रीआवश्यके वन्दननियुक्ती (543 पत्रे), तथाहि । mukhavasti"avaNAmA दुलहाजायं, आवत्ता वारसेव उ । सीसा चत्वारि गुत्तीओ, तिनि दो अ पवेसणा । / 1203 / / काधिकार एग निक्खमणं चेव, पणवीसं विआहिआ। आवस्सगेहिं परिसुद्धं, कीकम्मं जेहि कीरई ॥ 1204 ॥ 49 किकम्मा कारतो, न होइ कीक्म्मान्ज्राभागी|प्न्न्वीसाम्न्न्य्र्, साहू ठाणं विराहिण्तो॥ 1205 ॥ " इह आवश्यकचूर्णी (42 पत्रे)यथा-"दुओणतं जाए वेलाइ पढम वंदै तहेव निप्फेडिऊणं पुणो बंदै अहाजाते सामने 8 जोणिनिक्खिमणे असामन्ने रयहरणं मुहपोत्तिया चोलपट्टो अजोणिनिक्खमणे अंजली सीसे काऊण न्नीति|" एवं श्रीअनुयो गद्वारेषु षड्विधा आवश्यकक्रिया मुखवस्त्रिका-रजोहरणादिव्यापारपूर्विका मोक्ता । वन्दननियुक्ती च इह यथाजातावश्यक रजोहरणमुखवत्रिकाऽविनाभूतं दर्शितं, तच्च साधूनां श्रावकाणां च शेषचतुर्विशत्यावश्यकवत् प्रायः समानमेव युज्यते । श्राद्धान् एव केवलानाश्रित्य वन्दनकविधेः काऽपि सिद्धान्तेऽनुपलम्भात् । नन्वेवं श्रावकाणां चोलपट्ठोऽपि प्रसज्यते, इति न वाच्यं, यतो यथाजातावश्यकं सामान्येन उक्तमपि पूर्वाचार्यसम्प्रदायात् किंचिद्विशेषणमेव ज्ञेयं । अन्यथा श्रमण्या अपि मुखवस्विकावत् चोलपट्टः अपि प्रसज्येत । कश्चिदाह श्रावकाणां सर्वानुष्ठानेषु उत्तरासजमुद्रा एव इति, तदयुक्तं, आगमे ॥ 119 ॥ सम्प्रदाये च तथाऽनुपलम्भात् , तथाहि "तुंगियाए नयरीए मझं मझेणं निगच्छति, निगच्छित्ता जेणेव पुप्फबईए चेइए तेणेव उवागच्छति, उवाग 238
Page #244
--------------------------------------------------------------------------
________________ च्छित्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छंति, तं जहा-सचित्ताण दवाणं विसरणयाए 1 अचित्ताणं । दवाणं अविउसरणयाए 2 एगसाडिएणं उत्तरासंगकरणेणं 3 चक्खुप्फासे अंजलिप्पग्गहेणं 4 मणसो एगत्तीकरणेणं 5 जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागाच्छत्ता तिक्खुत्ती आचाहिण पाहिण करेइ, करित्ता जाव तिबिहाए । पज्जुवासणाए पजुवासंति" इति श्रीभगवतीसूत्रे द्वितीयशतके पंचमोद्देशके (137 पत्रे) अभिसेकाओ हत्थिरयणाओ पच्चोरुहति, पच्चोरुहिता अवहट्ट पंच रायककुहाई, तं जहा-खर्ग1 छत्तं 2 उप्फेसं 3 वाहणाओ 4 वालवीअणं 5, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विसरणयाए 1 अचित्ताणं दवाणं अविउसरणयाए 2 एगसाडियं उत्तरासंगकरणेणं 3 चक्खुफासे अंजलिपग्गहेणं 4 मणसो एगत्तभावकरणेणं 5 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करित्ता वंदति नमसति, वंदित्ता नमंसित्ता तिविहाए पजुवासणाए पजुवासति, तं जहा-काइआए वाइआए माणसिआए, इति श्रीऔपपातिके (141 पत्रे), इत्यादि ग्रन्थेषु श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः साक्षादुक्तोऽस्ति । ननु नाममा प्रवेशानन्तरविधेयकृत्येषु श्राविकाणां तु प्रवेशेऽपि उत्तरासंगो नाऽस्ति, यदुक्तं श्रीभगव-16 तीसूत्रे नवमशतके 33 उद्देशे ( 457 पत्रे)- "तए णं सा देवाणंदा माहणी धम्मिआओ जाणप्पवराओ पच्चोरहति 2 बहूहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्वा समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा-सचित्ताणं दवाणं विउसरणयाए, अचि
Page #245
--------------------------------------------------------------------------
________________ चा व्रत म. 20 ॥ चाणं दवाणं अविमोअणयाए विणयोणयाए गायलडीए चक्खुफा से अंजलिपरगणं मणस्स एगत्तीभावकरणेणं जेणेत्र समणं भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ, करिता बंदति nama'sati" इति ॥ पुनः - श्री औपपातिकसूत्रे ( 145 पत्रे ) कोणिकभार्याः सुभद्राप्रमुखाः, तथाहि " समणं भगवं महावीरं पंचविणं अभिगमेणं अभिगच्छति, तं जहा सचित्ताणं दबाणं विसरणयाए, अचित्ताणं दबाणं अविसरणयाए, विणओणताए गायलट्ठीए चक्खुकासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेंति, करिता चंदंति न संति" इत्यादि । अत्रेदं रहस्यम् - श्रावकाणां साधूपाश्रयादिप्रवेशे uttarAsa~gaH प्रतिपादितोऽस्ति श्राविकाणां तु तत्रापि तदभावः, ततः कथं सामायिकादिक्रियायां उत्तरासंगः 1, प्रत्युत सामायिकादौ उत्तरासंगोत्तारणं सर्वत्र । प्रतिपादितमस्ति । यदुक्तं उपासकदशायां षष्ठाध्ययने ( 37 पत्रे ), तथाहि "तर णं से कुंडकोलिए समणोचासए अन्नया |कयाइ पुवावरण्डकालसमयंसि जेणेव असोगत्रणिआ जेणेव पुढविसिलापट्टए तेणेत्र स्वागच्छर, उवागच्छित्ता नाममुद्दगं च उत्तरिगं च पुढविसिलापट्टए ठवेइ, ठवित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं ज्वसंपजित्ताणं विहरै" 'धम्मपन्नत्तीति' श्रुतधर्मप्ररूपणा दर्शनगतसिद्धान्त इत्यर्थः इति श्रीउपासकवृसौ षष्ठाध्ययने । पुनरत्रैवाऽधिकारे ( 37 पत्रे ) देवपरीक्षाऽनन्तरं " तेणं कालेणं तेणं समर्पणं सामी समोसढे, तए णं से कुंडकोलिए समणोवासए इमीसे काहाए लद्धड्डे समाणे हट्ट जहा कामदेवो वहां निम्गच्छर जाव पज्जुवास" ॥ इति श्रीउपासकदशायां 240 श्रावकाणां मुखवस्त्रिकाधिकारः 49 ॥ 120 ॥
Page #246
--------------------------------------------------------------------------
________________ षष्ठाध्ययने । कामदेवश्चाऽत्रव द्वितीयाध्ययने (27 पत्रे) एवं निर्गतो यथा "तए णं से कामदेवे समणोवासए इमीसे कहाए जाव लढे समाणे एवं खलु समणो भगवं महावीरे जाव विहरति तं सेअं खलु मम समणं भगवं महावीर वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसह पारित्तएत्तिक एवं संपेहेइ" इत्यादि । इह कुण्डकोलिकेन तदैव अन्यदा वा प्रतिपन्नपीपधेन परिमुक्तोत्तरीयेण श्रुतधर्मप्ररूपणारूपानुष्ठानं कृतं । तथा-"एवं सामाइअं काउं पडिकतो वंदित्ता । पुच्छइ, सो अकिर सामाइझं करितो मौर्ड अवणेइ, कुंडलाणि नाममुई पुष्फतंबोलं पावारणगमादी वोसिरति" इत्यावश्यकवृत्तौ पष्ठाध्ययने (832 पत्रे) प्रावारशब्दश्च सलोमपटोत्तरासंगवाचकत्वात् व्यर्थः, तथाहि___ "पण्हवि 1 कोयव 2 पवार 3 नवतए 4 तहय दाढिगाली 5 य । दुप्पडिलेहिअदसे, एयं बितिअं भवे पणगं ॥ 1 ॥ इति, निशीथभाष्ये 12 उद्देशके-... "खरडो तह पुरट्ठी, सलोमपडओ तहा हवै जीणं । सदसं वत्थं पल्हविमाईणमिमे उ पजाया ॥ 1 ॥ " इति प्रवचनसारोद्धारे, 'वैकक्ष्ये प्रावारोत्तरासंगो बृहतिकाऽपि च', इति श्रीहेमनाममालायां, एवं प्रावारशब्दस्य अर्थद्वये सति य एव वृत्तिगतप्रावरणे मादीयतिपाठानुकूलः, बहुश्रुतैराचीर्णः स एव आचरणीयतया प्रमाण, आदिशब्दाच, सलोमपटादीनां परिहारो भविष्यति, इत्याद्यनेकेषु स्थानेषु श्रावकाणां मुखवस्त्रिका भणिताऽस्ति, अञ्चलेन वन्दनं न वाऽपि दृश्यते, यश्च कृष्णवासुदेवदृष्टान्तः कैश्चित्कथ्यते तत्रापि यथा मुखवस्त्रिकया वन्दनं न भणित, तथा अञ्चलेनाऽपि नोकं । 'यत्तू असइ पुत्तस्स अंतेणं ति' आवश्यकचूण्यक्षराणि दृष्ट्वा पुत्तशब्देन भ्रान्ताः सन्तस्ते अश्वलेन वन्दनं वन्दन्ति, 8 सामा021 24
Page #247
--------------------------------------------------------------------------
________________ सामाचा- रीशत- ॥ 121 ॥ 50 तत्राऽपि ते मुग्धाः प्रस्तावं न विदन्ति, यतस्तत्र सामायिकप्रतविवरणे सामायिकत्रतग्रहणानन्तरं ."अह घरे तो से द्वितीयौवग्गहि रयहरणं अस्थि, तस्स असइ पुत्तस्स अंतेणं ति" अक्षराणि सन्ति, सेपामयमर्थः-अथ गृहे सामायिकं करोति । वन्दनकतदा तस्य औपग्रहिक रजोहराएं अस्ति. तेन भुवं प्रमार्जयति, तस्य औपग्रहिकरजोहरणस्य 'असई' असत्त्वे अभाव मुत्थाय 'पोत्तस्स' वस्त्रस्य 'अन्तेन' अञ्चलेन संस्तारादिभुवं प्रमार्जयति, एतैरक्षरैः स्वाध्यायसंस्तारादिभूमिप्रमार्जनमेव उक्तं, न 8 दातव्यमिवन्दनादि । इत्यलं प्रसंगेन विस्तरार्थगवेषिभिः श्रीविचारामृतग्रन्थो (104 पत्रे ) द्र्स्स्त्त्व्य्ः॥ त्यधिकारः ॥ इति श्रावकाणां मुख्व्स्त्रिकाधिकार्ः॥49॥ ननु-क्षामणादिसमये द्वितीयवन्दनप्रदानाऽनन्तरं श्रीआवश्यकवृत्तितृतीयाध्ययने इत्युक्तं यदुत 'खामेमि खमासमणो' इत्यादि सर्व सूत्रं आवश्यकादिविरहितं तत्पादयतित एव भणति इति, तत्रार्थे केचिद् भणन्ति द्वितीयवन्दनसूत्र उत्थाय भण्यते, केचिद् बदन्ति उत्थानं विना स्थितेन सता भण्यते तत्रार्थे किं सत्यं कः संप्रदायश्च ? उच्यते-इह द्वितीयवन्दने निष्क्रमणवर्जः सर्वोऽपि विधिः प्रथमवन्दनकवदुक्तोऽस्ति 'आवस्सिआए' इति पदं च करणमार्गानागतत्वान्न भण्यते, तथा च श्रीआवश्यकचूर्णिग्रन्थे (47 पत्रे), तथाहि "जवणिजपुच्छा गता, इआणि अवराधखामणा, ताहे सीसो पुच्छति पाएमु पडितो-जं किंचि अवरद्धं खामे-12 तुकामो भणति-खामेमि खमासमणो ! देवसि वैक्कभं, वैक्कमो नाम ऐक्कमस्स बीओ अवराधो, सो अ वैलमो जे अवस्स करणिजा जोगा विराहिआ सत्य भवतित्ति 'अवस्सिआए' गहणं, दिवसे भवो देवसिओ, देवसिअग्गहणेण SSXXXSAXICA 242
Page #248
--------------------------------------------------------------------------
________________ राइओवि महिओ, ताहे आयरिओ भणति 'अहमवि खामेमि तुमें पच्छा एगनिक्खमणं निक्खमति, सीसो ताहे लाभणति-पडिकमामि खमासमणाणं देवसिआए आसातणाए तेत्तीसण्णयराए जं किंचि" इत्यादि यावद् "वोसिरामि, एवं पुणोवि इच्छामि खमासमणो तहेव जाव वोसिरामित्ति" / एवमेव प्रत्याख्यानभाष्येऽपि, तथाहि-"तह मज्झपचक्खाणेसु napi hu (1) sUrUmgagAyAi vosirai / करणविहिओ न भण्णइ जहा आवसियआइ विअच्छंदे ॥ 9 ॥ एवं खामैत्ता पुणो तत्थठिओ चेव अद्धावणयकायो एवं भणइ 'इच्छामि खमासमणो' ? इन्चाइ सधं सुत्तं आवस्सिआएविरहिअंपायपडिओ चेव भ्न्न्तित्ति|" पुनः श्रीयशोदेवसूरिकृतायां वन्दनकचूर्णावपि एवं च तत्रस्थ एव अर्धावनतकायः पुनरेवं भणति "इच्छामि खमासमणो" इत्यारभ्य यावत् "vosirAmI"ti । तथैव योगशास्त्रतृतीयप्रकाशवृत्ती परमयं । विशेषोऽवग्रहाद् बहिनिष्क्रमणसहितं आवश्यकीविरहितं दंडसूत्रं पठतीति, तत आवश्यकचूआदिवचनात् करणमार्गानागतत्वात् न द्वितीयवन्दनकसूत्र उत्थायैव भव्यते, करणमार्गोऽप्रमाणीकरणे च महदसमंजसं स्यादिति, पुनर्विशेषतो। युक्तिः श्रीविचारामृतसंग्रहात् ( 74 पत्रे) अवसेया ॥ 5 ॥ ॥ इति द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः । / 50 ॥ ननु-साधूनां आहारग्रहणाय कानि कुलानि अनुज्ञातानि कानि च वा निपिद्धानि ? उच्यते--अबार्थे श्रीआचारांगसूत्र द्वितीयश्रुतस्कन्धे ( 297 पत्रे ) प्रथमाध्ययनद्वितीयोद्देशकालापकसम्मतिरेव प्रमाणं, तथाहि "से भिक्खू पा भिक्खुणी वा जाव समाणे से जाई पुण कुलाई जाणिजा, तं जहा-उम्गकुलाणि वा भोगकुलाणि वाराइ ।
Page #249
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । 122 / / नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसि अकुलाणि वा वेसि अकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अण्णयरेसु वा तहष्पगारेसु वा कुठेसु वा अदुगुछिएसु अगर|हिएस असणं वा पाणं वा खाइमं वा साइमं या फाअं जाव पडिग्गाहिज्जा" / व्याख्या-स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात् तेषु प्रविशेदिति सम्बन्धः, तद्यथा - उग्रा - आरक्षिकाः 1 भोगा - राज्ञः पूज्यस्थानीयाः 2 राजन्याः - सखिस्थानीयाः 3 क्षत्रिया - राष्ट्रकूटादयः 4 इक्ष्वाकवः ऋषभस्वामिवंशिकाः 5 हरिवंशा-हरिवंशजा अरिष्टनेमिवंशस्थानीयाः 6 'एसिअ 'त्ति गोष्ठाः 7 वैश्या- वणिजः 8 गंडको नापितो यो हि ग्रामे उद्घोषयति 9 कोट्टागाः काष्ठ तक्षका वर्धकिन इत्यर्थः 10 बोक्कशालियाः तन्तुवायाः 11 कियन्तो वा वक्ष्यन्ते इत्युपसंहरति, अन्यतरेषु वा तथाप्रका। रेषु अजुगुप्सितेषु कुलेषु नानादेश विनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति, अगोंषु यदि वा जुगुप्सितानि चर्मकारकुलादीनि मणि- दात्यादिकुलानि, एतद्विपर्ययभूतेषु कुलेषु, लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति । " पुनर्निशीथचूर्णो भक्तपानग्रहणादी एते निषिद्धाः, तथाहि - "कालावहीए जे ठप्पा कथा ते निजूढा" भक्तपानग्रहणादौ निषिद्धाः, "जे कुला जत्थ विसए वि जुंगिआ ते दुगंछिआ" अभोज्या इत्यर्थः, कम्मेण 1 सिप्पेण वा 2 जाइए वा र कम्मे न्हाविआइणो 1 सप्पे वि द्वारम्हाविआइणो हिङ्कान्हाविआ तेरिमाजाइए पाणाइणो 3 / पुनरत्रार्थे जातमृतकसूतकपिण्डनिषेधाऽधिकाररूपं एकविंशतितमं प्रश्नोत्तरं विलोक्यम् ॥ 51 ॥ ॥ इति साधूनां भक्तपानग्रहणाय योग्यायोग्याधिकारः ॥ 51 ॥ 944 साधूनां योग्यायो ग्य आहाग्रहणं अधिकारः 51 ॥ 122 ॥
Page #250
--------------------------------------------------------------------------
________________ नाथ प्रति न कश्चिद्विशेष गई मंगलं" इति तत्काल तथापि हवै मंगलमि ननु-केषांचिद् गच्छे "होइ मंगलं" इति पठंति, आत्मनां गच्छे तु "हवै मंगलं" इति तत्कथम् ? उच्यते-सत्यं, यद्यपि 'हवई' 'होइ' इत्येतयोः पाठयोः अत्रार्थ प्रति न कश्चिद्विशेषः, होइ मंगलमिति च पाठे प्रत्युत श्लोको नाऽधिकाक्षरी भवति, तथापि हवह मंगलमित्येव पठनीयं महानिशोथाद्यनेकागमेषु अस्यैव पाठस्य प्रतिपादितत्वात्, नमस्कारपटलनमस्कारपंजिकादिषु ग्रन्थेषु च इत्यमेव श्रेयोहेतुत्वेन समर्थितत्वात् , बहुश्वतैः आइतत्वाच्च प्रयोगः । होइ मंगलमिति पाठो मिथ्या विसंवादवत्त्वाद् यथा शुक्तिकाशकले च रजतज्ञानं । ननु-आवश्यके नमस्कारनियुक्ती 'पढम होई मंगलं' इति पाठेन संवादसद्भावात् , विसंवादवत्त्वादिति असिद्धू, सत्यं, किन्तु अयं नमस्कारनियुक्तिपाठो न नमस्कारपाउनियामकोऽव्य. भिचारात् , तथाहि-तत्रैव 'बीअं हवै मंगलं' इत्युक्तं । ननु-'पढम हवै मंगलं' इति पाठो न उक्तः छन्दोभंगहेतुत्वात्, छन्दो ह्यत्र श्लोकः, स चाऽष्टाक्षरप्रमाणपाद एव भवति नाऽन्यथा । अयं च नवाक्षरपाद इति चेत्, सत्यं, किन्तु आर्षश्लोकेषु बहुशो नवाक्षरस्याऽपि पादस्य दर्शनात् , तथाहि-दशवैकालिके भमरो आवियै रसं 1 तथा 'न य कोइ उवहम्मई'2 'छत्तस्स य धारणट्टाए' 3 तथा 'अहं च भोगरायस्स तं चसि अंधगवहिणो' 4 तथैव श्रीउत्तराध्ययने (348 पत्रे) एकादशाध्ययनेऽपि, तथाहि "जहा से कंबोयाणं, आइन्ने कथए सिया। आसे जवेण पवरे, एवं हवै बहुस्सुए ॥ 16 इत्यादि पूर्वश्रुतपरकचनानुयायित्वात् , 'हवाइ मंगलं' इति अयमेव पाठः सतामुपादेय इति स्थितम् । एवं विचारामृतसंग्रहेऽपि (77 पत्रे)॥ हवै मंगलमिति पाठः समर्थितस्तथा च ttpaatthleshH। अपरं च-आवश्यकादशेषु 'हवाई' 'होइ' इति पाठद्वयमपि दृश्यते,
Page #251
--------------------------------------------------------------------------
________________ सामाचारोशतकम् । ॥ 123 ॥ तथा उपांगछेद-ग्रन्थकर्म-ग्रन्थाद्यनेकागमानुयोगसूत्रधरैः श्रीमलयगिरिभिः आवश्यक विवृणद्भिः, "अरिहंतनमु- होई" मेंकारों" इत्यादिका "एसो paMce"ti पर्यन्ताः षट्गाथाः "हवह maMgala"miti पाठत एव लिखिताः सन्ति, एवं प्रवचन- गलपाठसारोद्धारवृत्तौ अपि हबद्द मंगलमिति पाठः समर्थितोऽस्ति, तथाहि-यद्यप्यत्र 'हवई' 'होइ' इत्यनयोः पाठयोरर्थे न निषेधाकश्चिद्विशेषः, तथापि अष्टषट्याक्षरार्थ नवकारे हबै इति पठितव्यं, ततो नमस्कारावलिकादिग्रन्थेषु यन्त्रपझे उक्तमस्ति, 4 धिकारः विशेषकार्योत्पत्ती चूलिकाध्यानं यदा क्रियते तदा द्वात्रिंशद्दलकमले द्वात्रिंशद्दलेषुद्वात्रिंशदक्षराणि स्थापयित्वा त्रयस्त्रिंशत्तमं अक्षरं मध्यकर्णिकायां स्थाप्यते, ततो ध्यानं क्रियते, ततो 'होई' पाठे द्वात्रिंशद्भिरक्षरैः द्वात्रिंशत्कमलदलान्येव पूर्यन्ते परं। मध्यकर्णिका शून्यैव तिष्ठति, ततो हवै मंगलमिति पाठो युक्तः, तथा चैतत्संवादि पूर्वाचार्यकृतप्रकरणवचनं "अडसट्ठि अक्खरपरमाणू, जिणसासननवकारपहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसाट्ठनवकार सिद्ध ॥ 1 ॥ " न च वाच्यं नमस्कारसूत्रे नमस्कारस्य सप्तषश्यक्षरवत्त्वं प्रोक्तमस्ति, यतः 'एसो पंचनमुक्कारों' इत्यादिगाथाऽपि नमस्कारसूत्रसम्बधिनी नाऽस्ति, किं तु नियुक्तिसत्का, ततो "ग्रामो नाऽस्ति, कुतः सीमा ?" इति न्यायात् कथं सप्तषष्ट्याक्षरवत्त्वं नमस्कारस्य ? मूलसूत्रनियुक्तिभाव्यचूर्णिवृत्तिटिप्पनकादिषु काऽपि निर्दिष्टं न दृश्यते न श्रूयते च । अष्टषष्ट्याक्षरप्रमाणत्वं च महानिशीथादिषु स्पष्टमेव उद्दिष्टं, तथाहि ॥ 12 ॥ __ "तहेव तदवत्थाणुगमिअं इकारसपयपरिच्छिन्नं तिआलावगं तित्तीसक्खरपरिमाणं एसो पंचनमुक्कारो, सबपावप्पपासणो । मंगलाणं च सबेसि, पढम हवै मंगलं इयचूलं ति "अहिजंति" महानिशीथे तथा-'एअं तुजं पंच -%CTR 246
Page #252
--------------------------------------------------------------------------
________________ मंगलमहासु अधस्स वक्खाणं तं महया य पत्रेदेणं अणंतगमपज्जवेहिं सुत्तस्स पिहृन्भूयाहिं निज्जुचिभामचूष्णीहिं जहेव अणंतनाणदंसण धरेहिं तित्थयरेहिं चक्खाणिअं तहेत्र समासओ वक्खाणिज्जंतं आसि, अहन्नया कालपरिहाणि दोसेण तओ निजत्तिभासचूण्णीओ बुच्छिन्नाओ, इओ अ चर्चतेणं कालेणं तेणं समएणं महडीपत्ते पयाणुसारी वैरसामी नाम [ दुवालसंग सुअहरे ] पुबदसंगसुअहरो समुत्पन्नो तेणेसो पंचमंगलमहासु असंधस्स उद्धारों मूलसुतस्स मज्झे लिहिओ" इति महानिशीथे । तथा नमस्कारपंजिका- सिद्धचक्रादौ "पंचपयाणं पणतीस वण्ण चूलाइ वण्ण तितीसं । एवं इमो समप्पति फुडमक्खरमट्ठसट्ठी ॥ 1 ॥ तथा अष्टप्रकाश्यां आग्नेयादिविदिग्व्यवस्थितेषु दलेषु पादचतुष्कं "एसो पंच नमुक्कारो, सबपावप्पणासणो । मंगलाणं च सबेसिं, पढमं हवै मंगलं" ॥ 1 ॥ इति ध्यायेत्, तथा बृहन्नमस्कारफले "सन्त पण सत्त सत्त य नवक्खर पमाण च । तित्तीक्रभू, डुमरह नवकारवरमंतं ॥ 1 ॥ " इत्याद्यनेकान स्थानानि अष्टषष्टिवर्णात्मक नमस्कारदर्शकानि । इति नमस्कारस्याऽष्टषष्ट्यक्षरप्रमाणत्वं, एवं श्रीसंघाचार बृहद्वृत्तौ ( 210 पत्रे ) श्रीदेवेन्द्रसूरिभिरपि हवै मंगलमेव पाठः समर्थितः । तथा च तत्पाठः -- सिद्धान्तेऽपि स्फुटाक्षरे: हवर्3a मंगलमिति भणितं, तथाहि महानिशीथचतुर्थाध्ययनसूत्रं - "तहेव तदवत्थाणुगमिअं इक्कार सपयपरिच्छिन्नं तिलावगं तित्ती- / सक्खरपरिमाणं एसो पंचनमुक्कारो, सम्रपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवै मंगलं ॥ 1 ॥ " इअं चूलति महि-बंतीति प्रकृतं । तदैव हव मंगलमित्यस्य साक्षादागमे भणितत्वात् प्रभुश्रीस्वामिप्रभृति सुबहुश्रुवसुविहितसंविध पूर्वाचार्यसंमतत्वाच्च पढमं हवाइ मंगलमिति पाठेन अष्टषष्ट्यक्षरप्रमाण एव नमस्कारः पठनीयः । तथा च महानिशीथे 247
Page #253
--------------------------------------------------------------------------
________________ सामाचा __ "एअंतु जं पंचमंगलमहासुअखंधस्स वक्खाणं तं महया पर्वधेणं अणतगमपज्जवेहिं सुत्तस्म य पि हु भूआहिं निजत्ति-18 होई" रीशत- भासचूण्णीहिं जहेव अणंतनागदसणधरेहिं तित्थयरेहि वक्खाणितं तहेव समासओ वक्वाणिजतं आसि, अह अन्नया गलंपाठ. कामपरिहाभियोग साओ नितिभासचूण्णीओ वुच्छिन्नाओ, इओ अ वच्चंतेणं कालसमएणं महड्डीपत्त पयाणुसारी निषेधा वहरसामी नाम दुवालसंगसुअहरे समुप्पन्ने, तेणसो पंचमंगलसुयखंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूल-1 विकास ॥ 124 ॥ सुत्वं पुण मुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवतेहिं धम्मतित्थयरेहिं तिलोयमहिएहिं वीरजिणिदेहिं प्न्न्विअण्ति2| एस वुहसंपयाओ, इत्थ जत्थ जस्थ पयं पएणाणुलग्ग सुत्तालावगं न संवज्झइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायबो किं तु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअखंधस्स पुवायरिसो आसि, तहिं चेच दाखंडाखंडीए उद्देहिआएहिं हेउहिं बहवे पत्तगा परिसाडिआ तहावि अच्चंतसुमहत्वाइसयं इमं महानिसीहसुअखंध कसि णपवयणस्स परमसारभूयं, परं तत्तं महत्थंतिकलिऊणं पवयणवच्छल्लत्तणेणं तहा भवसत्तोवयारांच काउं, तहा य आयहिदुआए आयरिअहरिभद्देणं जं तत्थायरिसे दिटुं तं सर्व समईए सोहिउण लहि अंति, अन्नेहिं पि सिद्धसेणदिवायर8 वुहवाईजक्खसेणदेवगुत्तजसबद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखमगसच्चसिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहमनिअमर्ण ति" / अत्र सूत्रं व्याख्यायते, अस्य व्याख्यान-यदेव श्रीवज्रस्वामिना छेदग्रन्थमध्ये लिखितं तदेव ॥ 124 ॥ भक्तिबहुमानातिशयतो विशेषतश्च बहुभव्यसत्त्वोपकारकमिति कृत्वा दर्श्यते । तथाहि "से भयवं किमास्स अचिंतचिंतामणिकप्पभूअस्स पंचमंगलमहासुअखंधस्स सुत्तत्थं पन्नत्तं ? गोयमा ! इय एयस्स 0 .. .
Page #254
--------------------------------------------------------------------------
________________ अचिंतचिंतामणिकप्पभू-अस्स पंचमंगलमहासुअखंधस्स णं सुत्तत्थं पनत्तं । तं जहा-जे णं पंचमंगलमहासुअखंधे से थे सियलागमंतरोववत्ती तिलतिल्ल 1 कमलमयरंद 2 सबलोगपंचस्थिकायमिव 3 जहृत्व किरियाणुवायसन्भूय गुणुकित्तणे जहि-दू च्छियफलपसाहगे चेव परमथुइवाए सा य परमथुई केसिं कायवा सबजगुत्तमाणं सबजगुत्तमे अजे केइ भूए जे केइ भवति । जे केइ भविस्संति, ते सव्वेवि, अरिहंतादओ चेव, नो णं अश्चेति, ते अपंचहा-अरिहंते 1 सिद्धे 2 आयरिए 3 उवज्झाए 4 साहुणो a5, तत्थ एएसिं चेव गच्छस्स सम्भाओ इमो, तं जहा-सनरामरासुररस णं सबस्स चेव जगस्स अट्ठमहापाडिहेराइपूआइडवलक्खियं अण्णनसरिसमचिंतमप्पमेअं केवलाहिद्विअं, पवरुत्तमतत्तं अरिहंति ति अरहता अरिहंता 11 ॥ एवं अंतए एएसि नमुक्कारो 'एसो पंचनमुक्कारों' किं करिज्जा ? सर्व पावं नाणावरणीआइकम्मं निस्सेसं तं पयरिसेषणं दिसो । दिसि नासइ 'सबपावप्पणासणो' एस चूलाए पढमो उद्देसो "एसो पंचनमुक्कारो, सञ्चपावप्पणासणो" किंविहो UM? मग्गे। निशाणसुहसाहणिकखमो सम्मदसणाइआराहओ, अहिंसालक्खणो धम्मो तं मे लाइजति मंगलं ममं भवाओ संसाराओ गमिज्जाओ तारिज वा मंगलं 2 बद्धपुट्ठनिद्धत्तनिकाइअट्ठपयारं कम्मरासि मे गालिजा विजविजत्ति मंगलं, 1 एएर्सि ससि अन्नसिं च मंगलाणं किं! par3हमं आइए अरिहंताईर्ण थुई चेव मंगलत्ति समासत्थुत्ति" संघाचारवृत्तौ ( 218 प्त्रे)॥ ॥इति "होइ मंगलं" इति पात्थ्निस्सेधाधिकार्ः॥52॥ ननु-अशन-पान-खादिम-स्वादिमाना आहाराणां विवेचनं कथं ज्ञायते ? / उच्यते-शास्त्रसम्मत्या तदवबोधात् , का शाखसम्मतिः?, इत्याह-श्रीमत्खरतरगच्छाधिराज-श्रीजिनभद्रसूरिपट्टपूर्वाचलप्रभाकरश्रीजिनचन्द्रसूरिशिष्य-श्रीमेरुसु %AA% 249
Page #255
--------------------------------------------------------------------------
________________ सामाचा- रीशत ALA ॥ 125 ॥ न्दरोपाध्यायविनिर्मितश्रीषडावश्यकबालाववोधे पञ्चानामपि निर्णयप्रतिपादनात् , तथाहि-असन कहतां अन्न-चोखा ज्वार अशनादिवरटी मुंग प्रमुख सर्वधान, सात सत्तु गिहु~ [ आदि ना सर्व लोट सर्वराव सालणा लाडु प्रमुख सर्व पक्वान्न, सूरणादि निर्णयासर्व कंद दूध दही मंडादिक सर्व केलवी वस्तु, हींग वेसण विरयाली लूण सैंधवादिक ए सर्व असन मांहि जाणिवा । / |धिकारः हिवे पानक कहतां आछण जबोदक तुषोदक तंदुलोदक उष्णोदक शुद्धोदक कहतां वर्णाक्ष्य प्रमुखसर्वश्रपकाय पानक जाणिवा, अथवा काष्ठज पिष्टज सुरादि द्राखनापाणी साकर आंबिलपाणी इक्षुरसादि काकडी चीभडा कालिंगना जल इत्यादि सर्व पानक जाणवा । 21 दिवे खादिन कहल शुरूधी बालेर खजूर द्राख विदाम सेक्युं धान आंबा केला काकडी 4 अखोड खारेक प्रमुख सर्व मेवो इत्यादिक खादिम ॥ 3 ॥ हिवे स्वादिम कहतां तंबोल सुंठ मिरी पिंपल हरडे बहेडा है तुलसी कसेलो काथो जेठीमध तमालपत्र एलची लवींग वीडंग काठी अजमो अजमोद कुलिंजण चीणीकबोबा कचूरो कांटासेलीयो मोथ हरडे कुंभठौ पान सोपारी पोकरमूल जवासामूल बावची बालउछाली धवछालि खयरसार खेजडछालि ए सर्व स्वादिम ॥ 4 ॥ हिवे निंबके-छाल मूलपान सिली गोमूत्र गिलोइ कडूकिरियातौ अतिविष कुडौ सूकडिराख । रोहणी पीपलामूल वज धमासौ नाहिं रींगणी एलीयो चिणोटी कयर बोरनामूल कथारियौ कुंवारि इत्यादि अणाहार n5 ॥ पिणि ए अणाहार जौ इच्छा पाखै अनिष्ट पणइ लीजे तो, अने जौ भावता लीजे तो आहारमाही पडद इति । ॥ 125 / / श्रीतरुणप्रभसूरिकृतबालावबोघे तु एवं, तथाहि चतुर्विघ आहार अशन पान खादिम खादिम तत्र अशन-ओदन संध्या चोखा ससु मुंग राव खंडखाद्यादि पक्का 250
Page #256
--------------------------------------------------------------------------
________________ K ARRIERREGACASS नभेद दूग्ध दधि सूरणा मंडकादिक जाणवो, तथा च भणितं-"असणं भोअण सत्तूग, मुंगाजगराइखजग विहीय्। खीरणाई सूरणाई, मंडग पमिई अ विन्नेअण्॥1॥" आछण जवोदक तुषोदक तंदुलोदक उष्णोदक शुद्धविकट अप्काय समग्र पनक नाग, तद्यथा-पाणं सोपीरजवा-देनाइ चित्तं सुराइ चेव । आउकाओ सबो, ककडगजलाइअं च तहा ॥ 2 ॥ अत्र चित्तं सुराइअमिति चित्र नानाप्रकार काष्ठ पिष्टजातिभेदभिन्न सुरामधु आदिशब्दतो द्राक्षा शर्करा पानकादि अप्काय सगल कर्कटी विर्भटी प्रमुखनो जल तथा कालिंग जलादिक सगलं जाणवू ॥ 2 ॥ नालिकेर खजूर द्राक्षा भृष्टधान्यादिक आम्रफल रंभाफल कर्कटी फणसादिक पलुसुपुणि सगलो खादिम जाणवू, तथा च भणितं च "भत्तो संदंताई, खजूरं नालिकेर्द्क्खाई। कक्कडांबगपणसाइ, बहुविहं खाइम नेयं ॥1॥द्ण्त्व्न्न्ण् तंबोलं, 6 सुंठि पिप्पली मिरच हरितकी विभीतकतुलसी प्रमुख स्वादिम जाणवू, तथा च भणितं-"दंतवणं तंबोलं, चित्तं तुलसी वहेडमाई a। मह पिप्पली सुंठाई, अणेगहा साइमं नेयं ॥ 1 ॥ " एवं तपागच्छनायकश्रीसोमसुन्दरसूरिपदपूर्वाचल भास्करश्रीमुनिसुन्दरसूरिकृतषडावश्यकबालावबोघेऽपि, तथाहि& चिहुं प्रकारे आहारस्युं असणं वा पाणं वा खाइमं वा साइमं वा अशन कहतां-शालि उवारि बरटी प्रमुख सर्व ओदन मुनादिक सर्व कठउल सात्तुयादिक सर्व लोट पेयादिक सर्व तिमज मोदकादिक सर्व पकवान सूरगणादिक सर्वकंद मंडकादिक सर्व केलवी वस्तु ए सर्व अशन कहिउ, वली वेसण विरहाली आमला sa~dhava कठिपत्र हालीबुड लूण हींग ए अशन मांहि आवै 1 पान कहतां पाणी कांजिक जव गोधूम ज्वारि चोखा काकडी आदि-Ix AWASAKECUAIGHEXAK 251
Page #257
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । ॥ 126 ॥ कनुं धोषण, अनै सर्व जलाशय तणो अकाय, ए पान कहिजह, साकरपाणी दाखपाणी आंबलपाणी इक्षर- अशनादि. सपाणी प्रमुख सर्व सरस पाणी पान कहतां आवै, पिणि व्यवहारै अशन, जिनुं जिनुं खाइमं स्वादिम कहिजहा निर्णयासुखडी सेक्युं धान सर्व खारिक टोपरां द्राक्षा बिदाम अखोड खजूर प्रमुख सर्व मेवो, काकडी आम फलसादिकधिकारः सर्व फल स्वादिम कहिजइ, स्वादिम कहतां सुंठि हरडै पीपरी मिरी अजमौ कायफल कसेल काथो खयरसार । 53 जेठीमध वज तमालपत्र एलची लवंग विडंग काठी विडलवण अजमोद कुलिंजन पीपलीमूल चीणीकवाला कचूर है। मोथ कंटासेरीयो कपुर संचल हरडा बहेडा आमला कुमठौ पान पुगी हिंगुलाष्टक हींग त्रेवीसौ पुष्करमूल जवासामूल वावची बाउल छालि खेजडछालि ए स्वादिम कहिजइ, गुडस्वादिम कहिजइ, पिणि व्यवहारै अशन, जीकुं कुंनीर साकर वासिउ सुंठनो पाणी हरडेनो याणी ए लीजे नीसागर गोहुवे तो, नमस्पो हुइ सो नहि, तिविहार पच्चक्खाणि जे सूझै इहाइ स्वादिमजि, जीरो प्रवचनसारोद्धारमांहि स्वादिम कडं छइ, अनै श्रीकल्पवृत्तौ खादिम कडं छइ, ए चार आहारनो विचार नींबनी छालि मूलानां पांदडां सीली गोमूत्र गिलो कडूकिरियातुं अतिविष कडुओ सुकडराख हलद्रा रोहणि उपलोट वज त्रिफला पंचमूलनिंब धमासौ नाहि आसगंधि रीगणी एलीयो गूगल हरडा छालि बौणमूल चोरीमूल कंथारीमूल कयरडानुभूल घुमाडी आछी मजीठ बोल बीयुक्तं कुंवारी इत्यादिक वीजुई जे अनिष्ट पणइ IN ॥ 126 ॥ इच्छा पाखा लीजै ते चिहु~ आहारमोहि एकै भांगै नहि, अणाहार जाणवो । विचारग्रंथे अनाहारगाथा यथा-14 "अभयक्ख फलामलए भूनिंबाकडु अगिलोअ र्खाई। जोगोनिंबाइणं तयांइ पत्ताणि अणाहारो ॥ 1 ॥ " इति, श्रीवि 252
Page #258
--------------------------------------------------------------------------
________________ सामा0 22 | शेषकल्पचूर्णौ पञ्चमोदेशकेऽपि यथा - " अणाहार गाहीमो" अंकाइअं छला निवाईणं मूलं पंचमूलादिफलं अद्दामलय हरीतगवहेडगादि से संति, अणाहारं मुक्त्वा जं अनंतं आहारमिति । पुनर्भणितं - अणाहारो मोअछली मूलं च फलं च होइ अणाहारो पूर्वार्ध, 'मोकं' कायकी, 'छली' निंवादित्वक 'मूल' च पंचमूलादिकं 'फलं' च आमलकविभीतकादिकं एतत् सर्व अनाहारो भवतीति चूर्न्निः। निशीथचूर्णो लु या निवादीनां लल-त्रकू, यच्च तेषामेव निंबोलिकादिफलं यच्च तेशमेत्र मूलं एवमादिकं सर्वमनाहार इति । अत्र श्रीमेरुसुन्दरोपाध्यायकृत- बालावबोधात् श्रीमुनिसुन्दरसूरिकृतबालावबोधे स्वादिममध्ये एतानि नव 9 वस्तूनि अधिकानि सन्ति, तथाहि - "कायफल 1 बिडलवण 2 पीपलीमूल 3 कपूर 4 संचल 5 बहेडा 6 आमला 7 हिंगुलाष्टक 8 हिंगुलीत्रेविस 9 / पुनरेतस्माद् एतस्मिन् अनाहारकमध्येऽव्ययं 11 विशेषः तथाहि - " हलद 1 उपलोट 2 त्रिफला 3 आसगंध 4 गूगल 5 हरडेछालि 6 वणिमूलि 7 पुंमाड 8 आछीमजीठ 9 बोल 10 वीयड 11 / तथा श्रीमेरुसुन्दरसूरिकृत वालावबोधे पीपलीमूलं अनाहारमध्ये प्रोतमस्ति । श्रीमुनिसुन्दरसूरिकृत बालावबोधे पीपलीमूलं स्वादिममध्ये प्रोक्तमस्ति । तथा तपागच्छीयरत्न शेखरसूरिणाऽपि श्राद्धविधिकौमुदीग्रन्थे अशनादीनामेवं विवेचनं लिखितमस्ति, तथाहि अशनादिविभागःश्चेत्थं - "अन्न- पक्कान्न - मंडक -सक्तकादि - क्षुधोपशमनसमर्थभ् अशनं 1 तक्रोदक-मद्यादि पानं 2 फलेक्षुपृथुकसुखमक्षिकादि खार्थ 3 स्वायं शुंठी हरितकी - पिप्पली- मरिच-जीरक- अजमक जातिफल जायंत्री कसेलक-कच्छकखदिरवटिका - ज्येष्ठीमधु-तज-तमालपत्र- एलवी- लवंग- काठी विडंग-बिडलवण-अजक 253
Page #259
--------------------------------------------------------------------------
________________ saanaacaariishtkm| // 127 // ajamoda-कुलिंजण-पिप्पलीमूल-दिमौक-बाला-करक-मुस्ता-कटासालेयों-कर्पूर-संचल-हरडां-बिभीतक कुंभटौ-अब्बूलधव- अशनादिखदिर-खेजडादिछठीपत्र-पूग-हिंगुलाष्टक-हिंगत्रेवीसो-पंचमूल-पुष्करमूल जवासकमूल-बावची-तुलसी-कपूरी-कंदादिकं जीरका निर्णयास्वभाष्यं 4 / प्रवचनसारोद्धाराभिप्रायेण खाद्यं, कल्यवृत्त्यभिप्रायेण तु स्वाद्यं, अजमकं खाद्यमिति, केचित्राधिकारः .. सर्व स्वाद्यं एला-कर्पूरादिजलवत् तत् द्विविधाहारप्रत्याख्याने कल्पन्ते । वेसण-विरयाली-सोया-कौठवडी-आमलागांटी-81 ] 53 आंबागोली-कौठीय लीवूई-पत्र-प्रमुखखाद्यवादिना द्विविधाहारे न कल्पते, त्रिविधाहारे तु जलमेव कल्पते, तत्रापि हंकानीरं साकरी-कपूर-एला-कच्छक-खदिरचूर्ण-कसेल्लक-पाडलादिजलं च नीतरितं गालितं वा नाऽन्यथा, शाखेषु । मधु-गुडशर्करा-खंडाद्यपि खाद्यतया, द्राक्षा-शर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते । उक्तं च तन्नागपुरीयगच्छप्रत्याख्यानभाष्ये। "दक्खापाणाईअं, पाणं तह साइमं गुडाईअं । पढिरं सुअंमि तहघि हु, तित्तीजणगंति नायरियं ॥ 1 ॥ " खिया संभोगे चतुर्विधाहारो न भन्यते, बालादीनां ओष्टादिचुम्बने तु भज्यते । द्विविधाहारे तु तदपि कल्पते, प्रत्याख्यानं हि काबलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथा उपवासाचाम्लादेः वपुरभ्यज-गडकरम्ब- ॥ 127 ॥ बन्धनादिनाऽपि भङ्गप्रसङ्गात्, न चैवं व्यवहारो लोमाहारस्य निरन्तरं संभवेन प्रत्याख्यानाभावप्रसंगात् 4 अनाहारतया व्यबहियमाणानि यथा-पंचांग निब 1 मूल 2 गडची 3 कडू4 किरिआतड 5 अतिविष 6 कुडौ 7 254
Page #260
--------------------------------------------------------------------------
________________ चीड 8 सूकडी रक्षा 10 हरिद्रा 11 रोहिणी 12 उपलोट 13 वजे 14 त्रिफला 15 बाउली 16 इति, अन्ये धमासौ 17 नाहि 18 आसगंधि 19 रींगणी 20 एलियो 21 गूगल 22 हरडादालि 23 वर्षाणि 24 बदरी 25 कंथेरि 26 करीरमूल 27 पुमाड 28 बोधरी 29 आडीमजीठ 30 बोल 31 बीयर 32 कुंयारी 33 चित्रक 34 कंदुरु 35 प्रभृति अनिष्टस्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्पन्ते ॥ 53 ॥ ॥ इति अशनादिनिर्णयाधिकारः ॥ 53 ॥ ननु केचित् शृंगाटकानां अभक्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति तत्सत्यं असत्यं वा ? उच्यते- ये तेषां अभक्ष्यत्वं अनन्तकायत्वं च प्रतिपादयन्ति ते सर्वे सिद्धान्तानभिज्ञा एव, यत उक्तं श्रीखरतरगच्छाधिराज-श्रीजिनभद्रसूरिपट्टालङ्कार- श्रीजिनचन्द्रसूरिविजयराज्ये श्रीमुनि मेरुसुन्दरोपाध्यायैः संघाभ्यर्थनया कृतवार्तिक सार्धशतकप्रश्नोत्तरे 49 प्रने, तथाहि सिंघोडादिजीवा वनस्पतिसत्तरीमांहि कह्या छइ अनै अभक्ष्य अनन्तकाय कद्वै ते किम 1 तत्रार्थे सिंघोडा अभक्ष्य अनन्तकाय न हुये, जे अभक्ष्य अनन्तकाय कहै ते सिद्धान्तना जाण नहीं, यतः प्रज्ञापनासूत्रे ( 34 पत्रे ) - "सिंघाडगस्स गुच्छा, अणेगजीबो उ होइ नायो। पत्ता पत्तेअजीवा, दुन्नि य जीवा फले भणिआ ॥ 51 ॥ " इणि कारणि बिहुं जीवनो फल साधारण अनन्तकाय न थायर, जेह भणी प्रज्ञापना वृत्तिमांहि कह्यो छई, "साधारणस्तु नियमादन 255
Page #261
--------------------------------------------------------------------------
________________ X सामाचा जान्तकाय एवेति, कामदीपकद्रव्य भणी जज टालै तो जिम दूध नल्यै प्रवाहै, तिमतेही न ल्यौ पणि अभक्ष्य अनन्तकाय नही शृङ्गाटरीशत- इति|न्नु-त्र्हि तद्भक्षणे न दोषः? न एतदक्तुं युक्तं, धर्मार्थिनां श्रावकादीनां तेषां अभक्ष्यत्वेन अग्राह्यत्वेन प्रतिपादनात् । काणाम् क्म्। यदुक्तं श्रीजिनवल्लभसूरिभिः श्राद्धकुल के श्रावकाणां अभक्ष्यनियमाधिकारे, तथाहि "महु 1 मक्खण 2 संघाडग 3 अभक्ष्यागोरसजुअविदल 4 जाणिअमणतं 5 / अणायफलं 6 वयंगण 7 पंचुंवरि 8 मवि न भुंजंतिति ॥ 1 ॥ " तथा "कहनु धिकार ॥ 128 ॥ 54 कुज्जा सामन्नं, जो कामे न निवारे|" इति पदद्वयस्य व्याख्यां कुर्वद्भिः श्रीहरिभद्रसूरिभिरपि (85 पत्रे) शृंगाटकानां । द्रव्यकामत्वं विकटमांसतुल्यत्वं च प्रतिपादितमस्ति, तथाहि "शब्दरूपरसगंधस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त ले इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि शृंगाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाव्यकामा इति । एवं श्रीप्रज्ञापनासूत्रवृत्त्योरपि प्रथमपदे-तथाहि-शृङ्गाटकफले जीवद्वयं प्रत्यपादि, तथाहि "सिंघाडगस्स गुच्छो, अणेगजीवो उ होइ नायधो । पत्ता पत्ते अजिआ, दोन्नि य जीवा फले भ्न्निआ॥ 51 ॥ " व्याख्या-"siMghADagasse"tyAdi शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनां अनेकजीवात्मकत्वात् , केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येकं एकैकस्मिन् द्वौ द्वौ जीवौ भणितौ इति । पुनः "दुन्निजिआ सिंघाडग-फलंमि जे केइ नालिआ बद्धा । पुष्पा संखिजजिआ, थोहरिमाईणणंतजिआ ॥ 1 ॥ " इत्यादि गाथाचतुष्टयं दर्शनसप्ततिकायामस्ति । एवमेव बनस्पतिसप्ततिकायामपि । तथैव 256
Page #262
--------------------------------------------------------------------------
________________ श्रीचन्द्राचारपि स्वकृतयोगविधी सम्यक्त्यारोपणानन्तरं श्रावकवर्जनीयद्वाविंशत्यभक्ष्यप्रतिपादक गाथाद्वयं प्रत्यपादि, तथाहि "पंचुंबर चउविगई, अनायफल कुसुमहीमविसकरगे । मज राईभोयण, घोलवडा रीगणी चेव ॥ 1 ॥ पपोटय संघाडय, वायंगण काईवणे य तह चेव । बावीसं दवाणि, अभक्खणीयानि सड्डाणं ॥ 2 ॥ " एवं श्रीजिनपतिसूरिशिष्य-श्रीपूर्णभद्रकृत श्रीकृतपुण्यकचरित्रेऽपि शृङ्गाटकानामभक्ष्यत्वं, तथाहि-"मचं 1 मांसं 2 नवनीतं 3, मधू 4 दुम्बरपञ्चकम् 9 / अनन्तकाय 10 मज्ञात-फलं 11 रात्री च भोजनम् 12 ॥ 1 ॥ आमगोरससंपृकं, द्विदलं 13 पुष्पितौदनम् 14 / दभ्यहतियातीतं 15, सन्धानं 16 कुथितान्नकम् 17 ॥ 2 ॥ बहुवीजं यच्च फलं 18, शंगाटकान् 19 सर्वमृत्तिका 20 करकान् 21 1 हिम 22 विष 23 वृन्ताकीफल 24, घोलवटान 25 वर्जयेत् शश्वत् ॥ 3 ॥ ' अत्राऽयं परमार्थ:-श्रीप्रवचनसारोद्धारादौ झंगाटकानि द्वाविंशत्यभक्ष्यमध्ये नाऽऽनीतानि, परं श्रीचन्द्रसूरिकृत-योगविधिग्रन्थे, श्रीपूर्णभद्रकृत-श्रीकृतपुण्यकचरित्रे च प्रोक्तत्वात् 1 मोहोदयकारित्वात् 2 जीवद्धययुक्तत्वात् 3 विकटमांसतुल्यत्वेन गणितत्वात् 4 धर्मार्थिनां श्राद्धादीनां अभक्ष्याणि अग्राह्याणि ज्ञेयानि ॥ 54 ॥ ॥ इति shRnggaattkaanaambhshytvaadhikaarH||54|| ननु-लवण 1 हरिताल 2 मनःशिला 3 पीपली 4 खजूर 5 द्राक्षा 6 हरीतकी 7 पत्र 8 पुष्प 9 फल 10 प्रभृतीनां प्रासुकत्वं भवति न वा ?, उच्यते-भवति, कथमित्याह-श्रीबृहत्कल्पसूत्रवृत्तिषु योजनशतागमनादिकारणैः तेषाम 257
Page #263
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । EMAI+A लवणादि. सप्तानां प्रासुकाधिकारः 55 ॥ 129 ॥ चित्तत्वं प्रतिपादनात् , तथाहि-अथ क्षेत्रतस्तु आह-"जोयणसयं तु गंता अणहारेणं तु भंडसंकंती । वायागणिधूमेण य, विद्धत्थं होइ लोणाई ॥ 1 ॥ " लवणादिकं वस्तु स्वस्वस्थानाद् गच्छत् प्रतिदिन बहुबहुतरादिक्रमेण विध्वस्थमान योज-द नशतात् परतो गत्या सर्वथैव विध्वस्त-अचित्तं भवति । अहो ! शस्त्राभावे योजनशतगमनमात्रेणैव कथं अचित्तीभवति ? इत्याह-"अनहारेण" यस्य यदुत्पत्तिदेशादिक साधारण ततो व्यवच्छिन्नं, स्वोपष्टंभकाहारविच्छेदात् विध्वस्यते, तच्च लवणादिकं भाण्डसंक्रान्त्या पूर्वस्मात् भाजनाद् अपरभाजनेषु यद्वा पूर्वस्या भण्डशालाया अपरस्यां भण्डशालायां चंक्रम्य- माणं विध्वस्यते, तथा वातन वा अग्निना वा महानसादी धूमेन वा लवणादिकं विध्वस्तं भ्व्ति। "लोणाई" इत्यत्र आदि. शब्दात् अमी द्रष्टव्याः । स्थानाङ्गसूत्रे (54 पत्रे) "हरियाल 1 मणोसिल 2 पिप्पली य 3 खश्2अर 4 मुद्दिआ 5 अभया 6 / आइण्णमणाइण्णा तेऽवि हु एमेव नायबा ॥ 1 ॥ व्याख्या-हरिताल-मनाशिला-पिप्पली-खजूरा-एते प्रतीताः, मुद्रिका-द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवत् योजनशतगमनादिभिः कारणैः अचित्तीभवन्तो द्रष्टव्याः, परं एके अत्र आचीणाः अपरे अनाचीर्णाः, तत्र । पिप्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते, खजूरमुद्रिकादयः पुनरनाचीर्णा इति ने गृह्यन्ते, अत्र सर्वेषां सामान्येन परिणमनकारणमाह "आरुहणे, ओरुहणे निसिअण गोणाइणं च गाउम्हा । भुमाहारच्छेए, उपकमेणेव परिणामो ॥ 13 ॥ " शकटे गपादिपृष्ठे च लवणादीनां यद्भूयोभूय आरोहणमबरोहणं च तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या SECREC ॥ 129 ॥ 258 %
Page #264
--------------------------------------------------------------------------
________________ - निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोमा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिकः आहारस्तव्यवच्छेदे तस्य परिणाम उपक्रमः शस्त्रं, "उपक्रम्यते जीवादीनां आयूंषि अनेन इति व्युत्पत्तेः, तच्च शस्त्रं त्रेधा, स्वकायशस्त्रं परकायशस्त्रं तदुभयशस्त्रं चेति, तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभीम वा पांडुरा भौमस्येति, परकायशस्त्रं यथा-अग्निः उदकस्य, उदकं चाऽमेरिति 2 तदुभयशस्वं यथाउदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचिसबस्तुनां परिणमनकारणानि मन्तव्यानि, गतं क्षेत्रतो लक्षणम् । | अथ कालत आह "उप्पलपरमाई पुण, उण्हे दिन्नाइ जाम न धरती । मुग्गरंगजू हिआओ, उण्हे छूढा चिर hu~ti ॥ 1 ॥ मगदंतीपुप्फाई, उदए छूढाइ जाम न धरती । उप्पलपउमाई पुण, उदए छूटा चिरं हुंति ॥ 2 ॥ " उत्पलानि पझानि च उदकयोनिकत्वात् , उष्णे आतपे दत्सानि याम-प्रहरमात्रं कालं न ध्रियन्ते न अवतिष्ठन्ते, किंतु प्रहरादर्वागेव अचित्तीभवन्ति, मुद्राणि मगदंतिपुष्पाणि-यूथिकापुष्पाणि च उष्णयोनिकत्वात् , उष्णे क्षिप्तानि चिरमपि कालं भवन्ति सचित्तानि एवं तिष्ठन्तीति भावः । मगदन्तिकापुष्पाणि उष्णे । उष्णोदके ] क्षिप्तानि याम-प्रहरमात्रमपि न ध्रियन्ते, उत्पलपद्मानि पुनः उदके क्षिप्तानि चिरमपि भवन्ति, गतं कालतो लक्षणम् । / अथ भावत आह,-"पत्ताणं पुष्फाणं, सरडुफलाणं तहेव ह्रिआन्न्। विट्टमि मिलाणमि, नायव जीवविप्पजडं ॥ 1 ॥ " पत्राणां पुष्पाणां सरडुफलाना अबद्धास्थिकफलानां तथैव हरितानां वा स्थूलादीनां सामान्यतः तरुणवनस्पतीनां पाहू 259
Page #265
--------------------------------------------------------------------------
________________ आ लवणादि सताना प्रासुकाधिकार सामा न्मू लनारेन्जले सहि ज्ञातव्यं यथा जीवविप्रमुक्तमेतद् पत्रादिकं, उक्तं भावलक्षणम् । तदुक्तौ च समर्थितं चतुर्विध रीशत सचित्ताचित्तज्ञानद्वार इति । एवमेव श्रीस्थानाङ्गे द्वितीयस्थानके प्रथमोद्देशके (53 पत्रे), त्थाहिक्म्। का "दुबिहा पुढविकाइया पश्नत्ता, तं जहा सुहमा चेव बायरा चेव 1, एवं जाव दुविहा वणस्सैकाइया पत्नत्ता, तं जहा 18 सुहुमा चेव बायरा धेव 5 दुविहा पुढविकाइया मन्नत्ता, तं जहा पज्जत्तगा चेव अपज्जत्तगा चेव 9 एवं जाव वणस्सइ- ॥ 130 ॥ काइआ 10 दुविहा पुढविकाइया पन्नत्ता, तं जहा परिणया चेव अपरिणया चेव 11 ॥ दुविहा पुढधी इत्यादिपसूत्री परिणताः, स्वकायपरकायशस्त्रादिना परिणामान्तरं आपादिताः-अचित्तीभूता इत्यर्थः । तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना [मिश्रेण ] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु "जोयणसयं तु गंता अपाहारेणं tu bhNddsNkNtii| वायागणिधूमेणय, विद्धत्थं होइ लोणाइ ॥ 1 ॥ हरिआल मणोसिल पिप्पली अ खजूर मुद्दिआ अभया । आइन्नसणाइना, तेऽवि हु एमेव नायबा ॥ 2 ॥ आरुहणे ओहहणे, निसिअण गोणाइणं च गाउम्हा । भूमाहारच्छेदे, उवक्कमेणेव परिणामो ॥ 3 ॥ " / 'अणहारेण ति स्वदेशजाहाराभावेन इति, भंडसंकंतीति भाजनाद् भाजनान्तरसंक्रान्त्या खर्जुरादयोऽनाचरिताः, पालरापानापरता अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलं अचेतना इति, कथं अन्यथा अचेतन-1 पृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात् !, यथा "घट्टगडगलगलेवो एमादि पयोयणं बहुहा" इति 'एवं' इत्यादि मागित्र, तदेवं पञ्चैतानि सूत्राणि । / %A9-MARRASHTRA // 130 // 260
Page #266
--------------------------------------------------------------------------
________________ एवं श्रीनिशीथचूर्णिपञ्चदशोद्देशकेऽपि, तथाहि-चोअग आह इन्धनाभावे कथमचित्तं भवति ? आचार्य आह-"अणाहारेणंति जस्स जं साधारणं, जो बुरिछन आहारविच्छेद् विध्वसं आगच्छति । जहा पुढवी उ बुच्छिन्नं लोणाई च लोणाइ, जोयणसयमगर्यपि सठाणे, अन्तरे वा विद्धसइ, जोयणस्या उ परेण अचित्तं सबहा भवै, भंडसंकंतीए पुचभायणाओ अनं पि भावणं संकामिन्जइ, भंडसालाओ वा अन्नं भंडं संकामै, वातेण आतवेण भत्तघरे का अगणिनिरोहण धूमेण आइसद्दाओ, इमा इरिआल गाहा-हरिताल मणोसिला जहा लोणं अभयत्ति, हरियडे पिप्पलीमाइणो जोयणसतातो आगयादि, जे हरितकीमाइणो आइण्णा ता घेपति, खजूरादयो अण्णाइण्यत्ति न घेप्पंति, इमं सवेसि सामेण्णं परिणामकारणं । आरुहणे गाहा इति ॥ लवणं 1 हरिताल 2 मनःशिला 3 पिप्पली 4 खजूर 5 द्राक्षा 6 हरितकी 7 प्रमुखाणां प्रासुकविचारः ॥ 55 ॥ ॥ इति लवणादिसताना प्रासुकाधिकार्ः॥55॥ ननु-चूर्णस्य सचित्तत्वं 1 अचित्तत्वं 2 ग्राह्यत्वं 3 अग्राह्यत्वं च 4 कथं ज्ञेयम् ? उच्यते-विचारसारग्रन्थोकगाथाभिः स्पष्टं तदवबोधातू, तथाहि-"पण पहुर माह फग्गुणि, पारा चत्तारि चित्त वेसा हे । जिट्ठासाहे तिणि य तेण पर होइ सचित्तो ॥ 1 ॥ पणदिणसी सो लुट्टो, अचालिओ सावणे अभद्दवए । चउदिण Asoe kttiy-migsr-posesu| tiNi diNA // 2 // "
Page #267
--------------------------------------------------------------------------
________________ सामाचा तथा तपागच्छीय-श्रीमुनिसुन्दरसूरिभिरपि स्वकृतषडावश्यकवालावबोधे श्राद्धप्रतिक्रमणसूत्रे 'सच्चिचे पडिबद्धे' इति प्रासुकपारीशत- गाधान्याख्यानेऽपि प्रोचे, तथाहि उपोल कहता अपक आहार, अपक्क काहेजइ, जे बस्तु आगि संस्कायु नहि ते कायो नीयं अकम् । लोट प्रमुख पीस्यां पूठि केतला दिहाडा लोट मिश्र रहै पछइ, अचित्त ? आसो-मासि च्यार दिहाडा, कात्तिक मिगसर धिकारः ॥ 31 ॥ पोसए निहु~ तिण्ह दिहाडा, माह फागुण ए बिहुं मासे पांच पहुर, चैत्रवैशाख च्यारपहुर, ज्येष्ठ आपाडे तिण्ह पहुर अने अचित्त मौडो थाइ, जे भणी सिद्धान्तमाहे कथु छई, अणचाल्यो लोट श्रावण भाद्रवो ए बिहु मासे पांचदिहाडा मिश्र रहे, पछइ अचित्त, ते काच लोट पीस्यां पछी अचित्त बुद्धिए जो लेइ तो अपक्कीपधी लक्षण त्रिजो अतिचार ॥ 56 ॥ ॥इति स्चित्ताचित्त्चूर्न्न्विचार्ः॥56॥ / ननु-त्रिदण्डोत्कलितं वर्णान्तरादिग्राप्तं वा पानीयं प्रासुकं सत्, पुनः कियत्कालानन्तरं सचित्तं भवति ? उच्यते-15 | विचारसारग्रन्थे ग्रीष्मादिकाले प्रहरपञ्चकादिमानस्य प्रतिपादनात् , तथाहि__ "गिण्हेज आरनालं, अंबिलधोवं तिदंड-उकलितं । वणंतराइ पत्तं, फासुअसलिलं च तदभावे ॥ 1 ॥ वाणगंधरसेणं वा फासुअं फरिसेण वा कप्पह । अजीवं परिणायं नच्चा पडिगाहेज संजए ॥ 1 ॥ अणजलं उन्हं वा 2 कसायदधेहिं मीस ॥ 131 ॥ दिया वि कप्पइ जईश नन्नं सुविहिअ कप्पडिआणंतु ॥ 3 ॥ उसिणोदगं तिदंडुक्कलियं फामुअजलंति जैकप्पं । नवरि । गिलाणाइकए, पहरतिगोवरि वि ध्रिअ॥4॥ जायै सचित्तया से. गिम्हमि पहरपंचगस्सुवरि । caupaharovari sisire, 262
Page #268
--------------------------------------------------------------------------
________________ वासासु पुणो तिपहरुवरि ॥ 5 ॥ प्रवचनसारोद्धारसूत्रेऽपि षट्त्रिंशदधिकशत 136 द्वारे (255 पत्रे ) इदमेव । गाथाव्यमन्तिम, तथाहि "उसिणोदगं तिदंड-कलिअं फासुअजलंति जैकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअर्व ॥ 881 ॥ जायै सचित्तया से गिम्हमि पहरपंचगस्सुवरि । चौपहरोवरि सिसिरे, वासासु पुणो तिपहरुवरि ॥ 882 ॥ " तनुत्तिर्यथा-त्रिभिर्दण्डैः उत्कालैः उत्कालितं-आवृत्तं यदुष्णोदकं तथा यत्प्रासुकं स्वकायपरकायशस्खोपहतत्वेन अचितीभूतं जलं तदेव यतीनां कल्प्य-ग्रहीतुं उचितं । इह किल गश्मे दण्टे जायाने काशिरिणागति कश्चिन्न इति मिश्रः 1, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते 2, तृतीये तु सर्वोऽप्कायोऽअचित्तो भवतीति त्रिदण्डग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादृवं पुनः कालातिकान्तदोपसंभवेन उपभोगानहत्वान्न धारणीय, नवरं-केवलं ग्लानादिकृते-ग्लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यूध्वं धर्तव्यमिति ॥ 881 ॥ 'जायेऽत्यादि, जायते भवति सचित्तता 'सेऽत्ति, तस्य उष्णोदकस्य-प्रासुकजलस्य चा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे उष्णकाले प्रहरपश्चकस्योपरि-प्रहरपञ्चकादूर्ध्व कालस्याऽतिरुक्षत्वात् चिरेणैव जीवसंसक्तिसझावात, तथा शिशिरे शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्व सचित्ता भवति, वर्षासु-वर्षाकाले पुनः कालस्य अतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूर्व सचित्ती4 भवति, तदूर्ध्वमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवति, इति ॥ 882 ॥ पुनः श्रीदशवैका 263
Page #269
--------------------------------------------------------------------------
________________ 999 सामाचारीशत लिकसूत्रे, तथाहि-"वण्णरसगंधएणं, परिणय फरसेण वा । अजीवं फासुयं नच्चा, पडिगाहेजा स्ण्जे.॥1॥" इति, पुनस्तबीपि (24 पत्रे) तथाहि-तत्ताने धुडभाइसि, तत्तं पाणायं पुणो सीतलीभूतं अनिबुडं भण्णइ, तं च गिम्हे रत्तिपज्जवसिय सचित्तीभवति, हेमंतवासासु पुदण्हे कयं अपराण्हे सचित्तीभवति, एवं सचित्तं जो मुंजइ सो तत्तानिधुडभोइ भवति, अथवा तत्तमपि जाहे तिन्निवाराओ तत्तं भवति ताहे तं अनिवड सचित्तं निवुत्तं भवति, तं जो अपरिणयं मुंजइ सो तत्तानिवुडभोइति" इति ॥ 57 ॥ ॥ इति प्रासुकमपि पानीयं इयता कालेन सचित्तं भवतीति विचारः ॥ 57 / / ननु-जगरी 1 घृष्टि 2 तक 3 करम्बको 4 दन 5 दधि 6 प्रभृतीनां कति प्रहरान् यावद् ग्राह्यत्वं? कियत्प्रहरादानन्तरं च तेषां अभक्ष्वं अग्राह्यत्वं च ? उच्यते-जगरेति गाथायाः प्रवर्तमानायाः सकाशाद्विज्ञेयं, तथाहि- . "जगरा य बार पहरा, वीसं घिसितक करबको गिण्हइ । पच्छा निगोअजंतू, उपजइ सबदेसेसु ॥ 1 ॥ " इति ओदनस्य चतुर्विंशतिप्रहरानन्तरं अग्राह्यत्वं, दन्नस्तु षोडशप्रहरानन्तरं अग्राह्यत्वं, दनस्तु षोडशप्रहरानन्तरं अग्राह्यत्वं यदुक तत् तपागच्छीय श्रीमुनिसुन्दरसूरिकृत-श्रीषडावश्यकबालायबोधे । श्राद्धप्रतिक्रमणसूत्रे "मजमि य मंसंमि ya"ityAdigAdhAcyAkhyAnAdhikAre, तथाहि-चलितरस जे कुह्यो अन्न 1 चवीस पहुर उपरुं ओदनादिक 2 सोलपहुर उपहर दही 3 इत्यादि अभक्ष्य तेहमांहि जीव उपजे ते भणी इति । पर्युषित घोलवडा अभक्ष्यमांहि, यदुक्तं श्रीखरतरगच्छीय जर्गरीआदि-पकानप्रमुखग्राह्याग्राह्याधिकार 58 anthan ॥ 132 // s 264
Page #270
--------------------------------------------------------------------------
________________ ! सामा0 23 * श्रीजिनभद्रसूरिपट्टालङ्कारश्रीजिनचन्द्रसूरिविजयराज्ये श्रीमेरुसुन्दरोपाध्यायकृतवार्तिकप्रश्नोत्तरशतके, तथाहि वडावासी अग्राह्य कहई छई ते किम ? तत्रार्थे पहिलं कोरां वडां जे घणो राखिजर तिहां लालापातादिक दोष प्रत्यक्ष दीसे छे, ते भणी उकाली छाशि- मांहि तत्काल जे मुक्यां हुवै वडां ते वासी लेतां दोष नहिं, ए अक्षर श्रीआचारांगने छेइडै के तिहांथी जो ज्यो 62 प्रश्ने इति । दिनैयानन्तरं अभक्ष्यं दधि । तत्रार्थे श्रीहेमचन्द्रसूरयोऽपि स्वोपज्ञयोगशास्त्र वृह सौ ( 171 पत्रे ) प्रोचुः, तथाहि "आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा - स्तस्मात् तानि विवर्जयेत् ॥ 71 ॥ " इह हि इयं स्थितिः केचिद्भावा हेतुगम्याः केचित्तु आगमगम्याः, तत्र ये यथा द्देत्वा दिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून्, हेतुगम्येषु तु आगममात्रं प्रतिपादयन् आज्ञाविराधकः स्याद् यदाह--- "जो हेउवायपक्वंमि हेउओ आगमे अ आगमिओ । सो ससमयपन्न [व]वाओ, सिद्धांतविराहओ अशो ॥ 1 ॥ " इति आगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्तु आगमगम्य एव, तथाहि - आमगोरससंपृक्के द्विदले आदि । शब्दात् पुष्पितौदने, अहर्द्वितीयातीते दनि, कथिताने च ये जन्तवः ते केवलज्ञानिभिर्दृष्टा इति, जन्तुमिश्रं गोरसमिश्र - द्विदलादिभोजनं वर्जयेत्, तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः न च केवलिनां निर्दोषत्वेन आघानां च तानि वचनानि दिपरियन्ति, ननु पक्कान्नस्य माह्यत्वे कियद्दिनानि ?, इत्याह 265
Page #271
--------------------------------------------------------------------------
________________ सामाचा क्म्। ॥ 133 ॥ "वासासु पनरदिवस, सिउपहकालेसु मास-बीसदिणा । ओगाहिम जहीणं, कप्पइ आरम्भ पढमदिणं ॥ 1 ॥ "16 देवसिक" हा जगरी 1 घृष्टि 2 तक 3 करम्बक 4 ओदन 5 दधि 6 पकानप्रमुखाणां ग्राह्याग्राह्य्त्व्विचार्ः॥ 5 ॥ रात्रिका ननु-देवसिक रात्रिकं च प्रतिक्रमणं केनाऽपि प्रमादेन कार्यव्यप्रत्वादिना कारणेन वा कालवेलायां न चक्रे, तर्हि काल प्रतिक्रमण IRI कालः वेलातोऽग्रतः कति प्रहरान् यावत् कृतं शुध्यति ?, उच्यते-अपवादतो देवसिकं प्रतिक्रमणं दिवसतृतीयप्रहरादारभ्य I NTRE अर्धरात्रं यावत् , रात्रिक प्रतिक्रमणं तु अर्धरात्रादारभ्य मध्याहं यावत् शुध्यते 11 यदुक्तं तपागच्छोय-श्रीरत्तशेखरसूरि-18 कृत-श्राद्धविधिकौमुद्या, तथाहि-"तन्त्र प्रतिक्रमणं पञ्चभेदं-देवसिकं 1 रात्रिकं 2 पाक्षिकं 3 चातुर्मासिकं 4 सांवत्सरिकं 5 चेति । " एतेषां कालस्तु उत्सर्गेण एवमुक्तः, "अद्धनिवुर्3e बिंबे, सुत्तं कहृति गीअत्था । इयवयण-पमाणेणं, देवसिआवस्सए कालो ॥1॥रात्रिक्स्य् चैवं-आवस्सयरस समये निद्दामुई चयति आय्रिया। तह तं कुणति जह दस (दिसि) पडिलेहाअंतरं सूरो॥2॥" अपवादतस्तु देवसिकं दिवसतृतीयपहरादक अर्धरात्रं यावत् इति-उक्त, योगशास्त्रवृत्तौ तु मध्याहादारभ्य अर्धरात्रं यावत् इति उक्तं, रात्रिकं चार्धरात्रादारभ्य मध्याहं यावत् इति, उक्तं च "उग्धाडपोरिसं जाव राइयमावस्सयस्स चुन्नीए चेव । क्वहाराभिप्पाया, भणति पुण जाव पुरिम्त्तुण्॥shaa" पाक्षिकचातुर्मासिकसांवत्सरिकानि तु पक्षाधन्तेषु X ॥ 133 ॥ च स्युः, एवं श्रीजिनमभसूरिकृतविधिप्रपायामपि, तथाहि-"तस्थ देवसियपडिक्कमणं रयणीपदमपहरं जाव सुज्झइ, राइयं पुण आवस्सयचुनिअभिप्पाएणं उग्घाडापोरिसि जाव, ववहाराभिप्पाएण पुण पुरिमढे जाव सुज्मई" इति (51 पत्रे) 266
Page #272
--------------------------------------------------------------------------
________________ आवश्यकचूर्णिकारोऽप्याह-प्रहरदिवसोऽर्धरात्रप्रहरं यावत् दिवसो vai0, रात्रिप्रहरार्धदिवसप्रहरं यावत् राइ ava0, पादो-10 |सिए जाव पोरिसी न उग्घाडेति ताव देवसि भण्णइ, पुषण्हे जाव पोरिसी न उग्घाडेइ ताव राइअण्ति|" एवं विचारसारान्येऽपि, तथाहि "देवसिअपडिक्कमण, सुज्झइ रयणीइ जाव पढम पहरं । राइअमह उग्घाडा-पोरिसिमुव जाव पुरिमई ॥ 1 ॥ " इत्यादि । एवमेव ओपनियुकिसूत्रवृत्तौ ॥ ॥ इति दैवसिकरात्रिकप्रतिक्रमणं कियत् कालं यावच्छुध्यतीति [अधिकारः] विचार्ः॥ 59 ॥ ननु-पञ्चम्याः पर्वत्वं व प्रोक्तमस्ति ?, येन तत्र विशेषतः पुण्यकर्तव्यानि क्रियमाणानि सन्ति, उच्यते-पर्युषणाचूर्णी तस्याः पर्वत्वेनोक्तत्वात् , तथाहि-"इस्थ उप पण, कार जा सधीसभासी । सुद्धदसमीठिआणं व आसाढी पुष्णिमोसरणं ॥ 1 ॥ आसाढपुण्णिमाए, ठिआणं जदि डगलाईणि गहियाणि पजोसवणाकप्पो अ कहिओ तो सावणबहुलपं चमीए पज्जोसर्वति । असति खित्ते सावणबहुलदसमीए, असति खित्ते सावणबहुलस्य पन्नरसीए । एवं पंच पंच ओसारं । तेणं जाव असति भद्दवयसुद्धपंचमीए, अओ परेणं न बि। ऐक्कमेउं आसाढपुषिणमाओ आढतं मग्गंताणं जाव भद्दवयजोण्हस्स पंचमीए । इत्थंतरे जै न लद्धं ताहे जै रुक्खाहे ठितो तोऽवि पजोसवेअवं । एएसु पबेसु जहा लंभे पज्जोसवेअर्थ अप्पवे न वट्टै, कारणिआ चउत्थीवि अजकालमायरिएहि प्व्त्तिआ|" इति ( 32 पत्रे) एवं श्रीनिशीथचूर्णी दशमोद्देशके 117 पत्रेऽपि, तथाहि SAR 267
Page #273
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 134 ॥ " इत्थ उ पणगं पणगं, कारणिअं जा सबीसईमासो । सुद्धदसमीठिआण व आसाढी पुष्णिमोसरणं ॥ 1 ॥ तथाचआसाढपुण्णिमाए पविट्ठा डगलाइअं गिण्हंति पजोसवणकप्पं कर्हिति, पंचदिणा ताहे सावण बहुलपंचमीए पओसवंति, | खित्ताऽभावे कारणेण पणगे संबुठे दसमीए पोसवंति, एवं पन्नरसीए, एवं पणगवुद्दि ताथ कज्जति जाव सवीसतिमासो पुन्नो इत्यादि सबीसैराए मासे पुने जदि वासखित्तं न लम्भै तो रुक्खहेठेवि पोसविअयं । तं च पुण्णिमाए पंचमीए दसमीए, एवमादिएस पवेसु पज्जोसविअवं नो अपबेसु । सीसो पुच्छर-इआणिं कहिं च चरत्थीए अपने पञ्जोसविज्जत्ति । आयरियो साइ-कारमा घडल्या अकालगायरिएहिं पवत्तिआ" इति । अत्र पूर्वचूर्णिद्वयेऽपि "एतेसु पबेसु जहा लंभ पज्जोसवेअवं अपक्षे न वट्टर, इत्यनेन पुण्णिमाए 1 पंचमीए 2 दसमीए 3 एवमाइए पबेसु पजोसवेअवं नो अपबेसु । " इत्यनेन वचनेन पूर्णिमावत् पञ्चम्याः पूर्वत्वं सिद्धम् । अत्राऽऽह कोऽपि कोपितप्रायः चर्चा चचुर्विपश्चित् ननु एतैरक्षरैर्दशम्या अपि पर्वत्वं पञ्चमीवन्माननीयं स्यात् । इति चेदुच्यते - सिद्धान्ताक्षरसिद्धेऽर्थे का नाम विचारणा । नन्वेवं दशम्यां तपोऽपि विधीयते ?, इति चेदुच्यते पञ्चम्याः पर्वत्वं तावत् सिद्धान्ताक्षरैः सिद्धं, अथ केवलं दशमीतपोविषये दिवादोऽवतिष्ठते, तत्र वेदमुत्तरम् - दशम्याः पर्वत्वे सत्यपि पूर्वाचार्यपरम्परायां महानिशीथे च दशम्यां तपसः करणस्य अदर्शनात् । तत्र तपो न क्रियते इति महानिशीथ भाष्यपाठो यथा "संते car3हवीरिअरिसाधारपरमे अट्ठमि 1 चौदसी 2 नागपंचमी 3 पोसवणाओ 4 चाउम्मासिसु उत्थ 268 पंचस्याः पर्वत्वम् अधिकारः 60 ॥ 134 ॥
Page #274
--------------------------------------------------------------------------
________________ छट्ठट्टमे न करिजा तो पायच्छित्तं इति", ननु एवं सति पञ्चमी 1 अष्टमी 2 पूर्णिमा 3 अमावास्या 2 अन्यतरा चेति गणनायां पक्षमध्ये त्रिपर्वी स्यात्, चतुःपर्वी पञ्चपर्व्यावपि च ग्रन्थान्तरे प्रोच्येते, एवमत्र पर्वणामनियतत्वात् त्रिपत्र 1 चतुःपर्वी 2 पचपर्वी 3 वाक्यात् तपःशीलादिना आराध्यते ! इति चेदुच्यते - स्वशक्त्यपेक्षं सर्वा द्वे एका वा, तामाराधयतां न कश्चिद्दोषः । पुनः पञ्चम्याः पर्वत्वप्रतिपादकाः एकोनविंशतिपञ्चाशकवृत्त्यादि - अनेकप्रन्थाः सन्तीति तदर्थिना ते विलोकनीयाः ॥ 60 ॥ ॥ इति पञ्चम्याः पर्वत्वम् ॥ 60 ॥ ननु - "सवीस राइमासे बैते पज्जोसवंती" ति श्रीकल्पसूत्रवचनात् "जाव भद्दवयसुद्धपंचमीए अओ परेणं न । वह ऐक्कमिउं आसाढपुन्निमाओ आढत्तं मागंताणं जाव भदवयजोव्हस्स पंचमीए" इति श्रीपर्युषणाचूर्णिवचनाच्च भाद्रपदसुदिपञ्चम्यामेव श्रीपर्युषणापर्वकरणमुचितम् । अन्यगच्छेष्वपि केषुचित् साम्प्रतं भाद्रपदसुदिपञ्चम्यामेव पर्युपणापर्व क्रियमाणं दृश्यते, परम् आत्मीयगच्छे भाद्रपदसुदिचतुर्थ्यां तत् क्रियते तत्कथम् ? इति उच्यते-सत्यं भो शिष्य ! पूर्वमेवं आसीत् परं श्रीवीरात् त्रिनवत्यधिकेषु नवशतवर्षेषु ( 993 ) गतेषु सत्सु श्रीशालिवाहन राजाग्रहात् श्रीकालिकाचार्यैः, "अंतरावि अ से कप्पइ" इति श्रीकल्पसूत्राक्षरदर्शनबलेन पञ्चमीतः चतुर्थ्या श्रीपर्युषणापर्व प्रवर्तितं, तद्वशेन च चातुर्मासमपि चतुर्दश्यां जातं, अन्यथा आगमोकं पञ्चदश्यामासीत्, तत् इदानींतनसमस्तसंघेनाऽपि प्रमाणीकृतं, 269
Page #275
--------------------------------------------------------------------------
________________ चतुर्य्या सामाचा- रीशतकम् । ॥ 135 ॥ भात ॥ 4 ॥ यदुक्तं श्रीतीर्थोद्गालिप्रकीर्णके, तथाहि-"तेणौयनवसएहिं (993), समैकतेहिं व्द्ध्मान्नाओ। पजोसवण चउत्थी, कालगसूरिहिं तो ठविआ ॥ 1 ॥ वीसहिं दिणेहिं कप्पो, 1 पंचगहाणीय कप्पठवणा य । नवसयतेणउएहि, बुच्छिन्ना पर्युषणसंघआणाए ॥ 2 ॥ सालाहणेण रना, संधाएसेण कारिओ भ्य्व्ण्!| पन्जोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥ 3 ॥ करणं |चउमासयपडिकमणं, पक्खियदिवसंमि चउविही संघो । नवसयतेणउएहिं, आयरणं तं पमाणति ॥ 4 ॥ " अधिकारः । पुनरपि श्रीस्थानाङ्गवृत्तावपि तथैव प्रत्यपादि, तथाहि-"एवं च कारणेणं अजकालगायरिएहिं चउत्थीए पजोसवर्ण पवत्तियं सम्मत्तं संघेण य अणुमन्नि तबसेण य पक्खिआईणि वि चरदसीए आयरिआणि, अन्नहा आगमुत्ताणि पुण्णिमाए त्ति", एवं पर्युषणाचूर्णावपि, तथाहि-कारणिया चउत्थी वि अजकालएहिं पवत्ति' ति। पुनरेवमेव निशीथचूर्णिदशमोद्देशकेपि, तथाहि-"सिसो पुच्छइ इयाणि कहं च चउत्थीए अपचे पज्जोसविजत्ति? आयरिओ भणइ-कारणिया चउत्थी अजकालगायरिएहिं पवत्तिअ इति । न च वाच्यं तस्मिन्नेव वर्षे शालिवाहनजीवनावधिं वा तत्पर्युषणापर्व चतुर्थी कृतं, पश्चात् । पुनरपि पञ्चम्यामेव जातं भविष्यतीति, तदनन्तरमपि चतुर्थ्यामेव क्रियमाणमासीत् , यदुक्तं श्रीनिशीथचूणों दशमोदेशके, तथाहि-"इआणि कहं अपधे चउत्थीए पज्जोसविजइ?" इति शिष्यपृच्छायां गुरुवचनावसरे-"एवं च जुगप्पहा- ॥ 135 ॥ हिं चउत्थी कारणे पवत्तिआ, सच्चेच अणुमया सबसाहूर्ण" इति । ततः श्रीकालिकाचार्यानन्तरं पश्चात् कियत्कालभावी निशीथचूर्णिकारः-उक्तवचनप्रामाण्यात् ज्ञायते श्रीकालिकाचार्यात् पश्चादपि श्रीपर्युषणापर्व भाद्रपदचतुर्थ्यामेव । 270
Page #276
--------------------------------------------------------------------------
________________ 270 क्रियमाणमासीत् , ततस्तत्परम्पराऽऽयातैः अस्माभिरपि चतुर्थ्यामेव श्रीपर्युषणापर्व विधीयते इति न दोषः कोऽपि ॥ g 4 ननु-यदि एवं प-"एव च कारणेणं अजकालगेहिं चउत्थीए पज्जोसवणं पयत्ति समससंघेण य अणुमन्निअं", शते स्थानाङ्गवृत्ती भागतं । तदा समस्तसंघेन चतुर्था तस्याऽङ्गीकरणात् । सांप्रतं केषुचिद्गच्छेषु पञ्चम्यां तत्करणं कुतः? | - उच्यते-श्रीकालिकाचार्यपरम्परां न ते मन्यन्ते इति संभाव्यते । ननु तर्हि असढेण समाइन्नं' इत्याद्युक्तत्वेन कथं न ते दोस्स्भाज्ः॥ ! उच्यते-तत्रार्थे त एव प्रष्टव्याः, वयं च न कांश्चिदपि निन्दाम्ः। मनु-आत्मगच्छे पश्चम्यां केवलं श्रीकल्पसूत्रं पाठमात्रतः|81 श्रीसंघाने वाच्यते न वा ? न वाच्यम्-इति उत्तरं, यतः सांवत्सरिकप्रतिक्रमणानन्तरिककल्पाष्टमाध्ययनपाठादनु-"कप्पस-1 मप्पावणियं करेमि काउसग्ग" इति वाक्येन कल्पसमाप्तिनैमित्तिककायोत्सर्गस्य तादौ प्ररूपणात् , सांवत्सरिकप्रतिक्रमणस्य चतुर्थ्यामेवाचरितत्वात् , चतुथ्योमेव तद्वचनं यौक्तिकं, न पश्चम्यां, अतश्चतुर्था सांवत्सरिककृत्यसमाप्तिकारकाणां पञ्चमी षष्ठीवद्दोषकृत् ज्ञेया । पुनर्यथा श्रीकल्पसूत्रे-"नो से कप्पइ तं रयणि उवाइणावित्तए" इति पञ्चमीमानित्य मोक्तं, तथा चतुर्थीमानकानां चतुर्थीमाश्रित्यापि ज्ञेयं, ततश्चतुर्थीमानकानां पञ्चम्यां श्रीकल्पसूत्रस्य पंघसमक्षं पाठवाचनेऽपि महान् दोस्स्ः। इति चतुर्थी श्रीपर्युषणापर्वकरणम् ॥ 11 ॥ ॥ इति चतुर्थी श्रीपर्युषणापर्वकरणम् ॥ 61 ॥
Page #277
--------------------------------------------------------------------------
________________ चतुर्थ्या सामाचारीशतकम् । 4OM खरतरगच्छाधीशा, जिनचन्द्रयुगप्रधानगुरुराजाः । श्रीपातिशाहिमान्याः, समभूवन भूमिविख्याताः॥1॥ श्रीपूज्यमुख्यशिष्याः, दक्षाः श्रीसकलचन्द्रनामानः । मद्गुरवो गुणगुरव-स्तेषामेष प्रसादो मे ॥ 2 ॥ त्रयोदशभिरित्येवं, पूर्ण प्रश्नोत्तरैबंधात् । तृतीयकं प्रकाशं shrii-स्म्यादिम्सुन्द्र्ः॥3॥ इति श्रीसमयसुन्दरोपाध्यायविरचिते श्रीसामाचारीशतके पश्चमप्रकाशे तृतीयः प्रकाशः स्म्पूर्न्न्ः॥3॥ पर्युषणकरणं अधिकार 61 SONG BewsSEEEEEEEEEEEEEEEEEEEEEEEE EEETTE इति श्रीसमयमुन्वरोपाध्यायविरचिते सामाचारीकासके पञ्चमप्रकाशे तृतीयः प्रकाशः समाप्तः ॥ 3 ॥ SEASESSSSSSSSSSSSSONAEESERIESSESSIPRESS -1% 272
Page #278
--------------------------------------------------------------------------
________________ // अथ चतुर्थः प्रकाशः ॥ ॥ श्रीमत्स्य भणपार्श्वनाथाय नमः ॥ 900000000 ननु - श्रीजिनवल्लभसूरीणां परमसंविद्मानां कठोरसत्क्रियापात्राणां का सामाचारी प्रवर्तते ?, यदुपरि सर्वोऽपि श्रीखरतरगच्छसंघः प्रतिक्रमणादिक्रियां कुर्वाणोऽस्ति ? उच्यते - श्रूयताम् एषा चत्वारिंशद्द्राधारूपा तेषां सामाचारी, तथाहि "सम्मं नमिडं देवं देविंदवंदिअपयं महावीरं । पडिकमणसमाचारों, भणामि जह संभरामि अहं ॥ 1 ॥ पंचविहायारविसु-द्धिहेउमिह साहू सावगो वाबि । पडिकमणं सह गुरुणा, गुरुविरहे कुणै इक्को वि ॥ 2 ॥ वंदित्त चेइआई, दार्ज चौराइए खमासमणे । भूनिहियसिरो सयला - आरमिच्छुक्कडं देइ ॥ 3 ॥ सामाइअपुचमिच्छामि ठाइडं काउस्ग्ग्मिचाई। सुतं भणिअ पलंबिअभूय कुप्परधरि पहिरणओ ॥ 4 ॥ संजइ 1 कविड 2 घण 3 लय 4 लंबुत्तर 5 खलिण 6 सबरि 7 बहु 8 पेहा 9 / वारुणि 10 भमुहं 11 गुलि 12 सीस 13 मूअ 14 हय 15 काय 16 निहल 17 द्धी 18 ॥ 5 ॥ भाइ 19 [घोडगमाई] दोसरहियं, तो कुणै दुइसिओ तणुस्सगं । नाभिअहो जाणुद्धं, चतुरंगुलढविअकडिपट्टो ॥ 6 ॥ तत्थ य धरेइ हिथए, जहकमं दिणकए आईआरे । पारेत्तु नमुक्कारेण पढइ चडवीसथयदंडे ॥ 7 ॥ संडासंगे पमज्जिय उवविसिय अलग्गविअयबाहुजुओ । मुहणंतगं च कार्य, पेहए पंचवीसैहा ॥ 8 ॥ रट्ठियडिओ सविणयं 27.3
Page #279
--------------------------------------------------------------------------
________________ सामाचारीशत श्रीजिनव. लभसूरिसामाचारी अधिकार ॥ 137 ॥ विहिणा गुरुणो करेइ कीकम्मं । बत्तीसदोसरहियं, पणवीसावरसगविसुद्धं ॥ 9 ॥ थद्ध 1 पविद्ध 2 मणाढिअ3 परिपिंडिअ 4 मंकुसं 5 ससुबत्तं 6 / कच्छवरिंगिअ 7 टोलगइ-8 ढड्ढरं 9 चेइ-आबद्धं 10 ॥ 10 ॥ मणदुह 11 रुढ 12 तजिय 13 सढ 14 हीलिअ15 तिणि 16 भंडणीअंच 17 / दिदुमदि8 18 संग 19 कर 20 मोअण 21 मूण 22 मूअं च 23 ॥ 11 ॥ भय 24 मित्ती 25 गारव 26 कारणेहिं 27 प्लिओवि। [चि]aM28 भयंतं च 29 / आलिद्ध 30 मणालिद्धं 31 चूलिअ 32 चुडुलित्ति बत्तीसा ॥ 12 ॥ उपवेसमहाजायं, दुहोणयं पयडबारसावत्तं । एगनिखमणतिगुन, चउसिर न मणति पणवीसा ॥ 13 ॥ अह सम्ममवणांगो, करजुअविहिधरिअपोतिरयहरणो । परिचिंतिय ऐआरे, जहक्कम गुरुपुरो विअडे ॥ 14 ॥ अह उवविसित्तु सुतं, सामाइअमाइअं पढी पयओ । अम्भुटियओ म्मि इन्चा-द पढइ दुह उडिओ विहिणा ॥ 15 ॥ दारणा रण तो, गगाहर जा सामए सिनि । कीकम्म किरियठिओ, सड्डी गाहातिगं भणई ॥ 16 ॥ अह [इय] सामाइअउस्सम्गसुत्तमुच्चरिअ काउस्ग्ग्त्थिओ|चिण्ति उज्जोयदुर्ग, चरित्ताइआरसुद्धिकए ॥ 17 ॥ विहिणा पारिअ सम्म-तसुद्धिहेउं च पढिअ उजो। तह सबलोयारिहं-तचेइआरोहणुस्सगं ॥ 18 ॥ काउं उज्जोयगरं, चिंतिय पारेइ सुद्ध्स्म्म्त्सो। पुक्खरवरदीवहूं, कड्डइ सुयसोहणनिमित्तं । / 12 / / पुण पणवीसोस्सासां - उस्सगं कुणह पारए विहिणा । तो सयलकुसलकिरिआ, फलाण सिद्धाण पढइ थयं ॥ 20 ॥ अह सुअसमिद्धिहेज, सुय देवीए करेइ उस्सग । चिंतेइ नमुक्कार, सुणै वदेइ व तीइ थुई ॥ 21 ॥ एवं खेत्तसुरीए, उस्सग्गं कुणै सुणै देइ थुई। पढिअं च पंचमंगलं उचविसइ पमज संडासे ॥ 22 ॥ पुबबिहिणेव पेहिअ, पुत्तिं दाऊण चंदणं गुरुणो । इच्छामो अणु ACCARREARCase **** // 137 // 274
Page #280
--------------------------------------------------------------------------
________________ सवि,-ति भणि जाणूहिंतो ठाइ ॥ 23 ॥ गुरुथुइगहणे थुइ तिन्नि, वद्धमाणक्खरस्सरो पढइ । सकत्ययं धयं पढि कुणै पच्छित्तौस्सगं ॥ 24 ॥ एवं ता देवसिअं, राइअमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छा-मि दुक्कडं पढइ सक्कथन ॥ 25 ॥ उद्विय करेइ विहिणा, उस्सगं चिंतए अ उजोयं । बीअं दंसणसुद्धीए चिंतए तत्थ इममेव ॥ 26 ॥ तइए निसाअइयारे, जहकम्मं चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमा संडासमुवविसइ ॥ 27 ॥ पुर्व च पोत्तिपेहण-वंदणमालोयसुत्तपढणं च । वंदणखामणवंदण-गाहातिगपढणमुस्सग्गो ॥ 28 ॥ तत्थ वि चिंतए संयम-योगाण न जेण होइ मे हाणी । तं पडिवजामि तवं, छम्मासं तान काउमलं ॥ 29 ॥ एगाइगुणतीसूणयं अंपि न सहो न पंचमासमवि । एवं चरति दुमासं, न समत्थो एगमासं पि ॥ 30 ॥ जातं पि तेरसूणं, चौतीसैमाइशं दुहाणीए । जाव चउत्थं तो आयबिलाइजा पोरसि नमो वा । / 31 ॥ जो सकं तं हिअए, धरि पारेत्तु पेहए पोतिं । दाऊं बंदणमसढो, तं चित्र पञ्चक्खए विहिणा ॥ 32 ॥ इच्छामो अणुसद्धिं, ति भणइ उववसिअ पढइ तिन्नि । थुई मिउसद्देण सकत्थयाइ तो चेइए द वंदे ॥ 33 ॥ अह पक्खियं चौदसि-दिणमि पुर्व व तत्थ देवसिअं । सुत्तंतं पडिक्कमिउं, तो सम्ममिमं कर्म कुणै 6 ॥ 34 ॥ मुहपोत्तिय वंदणयं, संबुद्धाखामणं तहालोए । वंदण पत्तेयखामणाणि च बंदणयमह सुत्तं च ॥ 35 ॥ सुत्तं अन्भुसाहाणं, उस्सग्गो पोसि बंदणं तह य । पज्जतिअखामणं, तह चौरो थोभवंदणया । / 36 / पुवविहिणेव संबं, देवसियं वंदणाइ तो कुणै । सिज्जसुरी उस्सग्गे, मेओ संतित्वयपढणे अ । / 37 ॥ एवं चि अ चउमासे, वरिसे अ जहकम्म विहि णेयो । पक्खचउमास-चरिसेसु नवरि नाममि नाणः ॥ 38 ॥ तह उस्सग्गोजोया, वारस वीसा सम्मं गलिगचत्ता । 275
Page #281
--------------------------------------------------------------------------
________________ सामाधा- रीशत- क्म्। ॥ 18 ॥ संधुखाखामति सच साहूण जहसंखं । / 39 ॥ i. जिणवलहगणिणा, लिहिलं जं सुमरिअं च महणावि । उस्सु- श्रीजिनदचमणाइन्नं, जं मिच्छामि दुक्कडं तस्स ॥ 40 ॥ " चसूरि-सा- . ॥ इति श्रीजिनवल्लभसरिसामाचार्यधिकारः ॥ 12 ॥ माचारीननु-श्रीजिनदत्तसूरीणां युगप्रधानगुरूणामपि अनायतनचैत्य-स्त्रीकृतमूलप्रतिमापूजा-अमुखनिषेधकवाक्यानि सामा-TR अधिकार पारीरूपाणि काऽपि संकलितानि सन्ति ? सन्तीति ब्रूमः, स्वकृतोत्सूत्रपदोद्धाटनकुलके तैः सविस्तरं प्ररूपितत्वात् 63 तथाहि, तत्कुलकं__ "लिंगी जत्थ गिहिब देवनिलए निच्चं निवासी तयं, सुत्तेऽणायतणं न तत्थ उजओ नाणाइवुड्डी भवे । निस्सानिरसजिणिंदमंदिरदुर्ग तल्लाभ हे सयं, सिद्धतमि पसिद्धमेव तहवी खिसंति ही बालिसा ॥ 1 ॥ चेअमढेसु जैवेसधारया निच्चमेव निवसति । तमणायवर्ण जैसावगेहिं खलु वाणिज्जति ॥ 2 ॥ उस्सुत्तदेसणाकारपहिं केहिं तु वसैबासीहिं । पडिबोहिअसावयचेयं पुणो होइडणाययणं ॥ 3 ॥ एयंमि हुस्सुतं पुण, जुबैपवेसो निसाइ चेइहरे । रयणीइ जिणपइट्ठा, न्हाणं नेवेजदाणं च ॥ 4 ॥ पूएइ मूलपडिमंपि साविआ चीनिवसिसम्मत्तं । गम्भापहारकल्लाणं पिन हु होइ X वीरस्व ॥ 5 ॥ कीरै मासविहारोऽहणावि साहहिं नस्थि किर दोसो । पुरिसित्थीओ पडिमा, वहति तत्था-इमा चौरो ॥ ॥ 138 ॥ 6 // 6 // कंडुअसंगरिआओ, न हुंति विदलंति विरुहगाणंतं न य सिंचियवेराइ, सञ्चित्तं सिंधवो दक्खा ॥ 7 ॥ इरियावहियं पडिकमिअ जो जीणाईण पूअणाइ पुणो । कुज्जा इरियं पडिकमि कुणै किय]कम्मदाणाई ॥ 8 ॥ विहि 276
Page #282
--------------------------------------------------------------------------
________________ - चेइअ नाम पि हुन जुत्तमेअं जमागमेणुतं । निस्साकडाइ जिणचेइआई, लिंगीहि विजुआई ॥ 9 ॥ तित्तियमित्तं कुब्जा, | जित्तियमित्तं जलाइ भुजिज्जा । अजियजलाहारगिही, पाणागारे समुच्चरै ॥ 10 ॥ उग्गय एसूरे सूरुग्गमे अ भणिअंमि नत्थि किर दोसो । एगजुगे जुगयवरा, दस पंच हवेति न हु एगो॥11॥ बत्तीसं देविंदा, causaTTI nea hu~ti जिणपयडा । पूआ अदुविअप्पा, पाससुपासा न नव ति फणा । / 12 / / खीरधएहिं पहाणं, जिणपडिमाणं न काउ जुत्तमिर्ण । दवत्थओत्ति काउं, गिहीणमुरिआ जिणपट्टा ॥ 13 ॥ नियमाडागार, पच्छिमरयणी बीरपडिमाए । कीरै न्हाणं पूआ, वाइअ महनगी च ॥ 14 ॥ लौडारसो वि दिजइ, विहि-जिणभवणमि सावरहिं पि। सासणसुराणमंदो-लणं च तत्थेव जलकीलं ॥ 15 ॥ माहे मालारोवण-मिह कीरंतं च साहए सिद्धिं । मालग्गहणे न्हाणे, जिणाण रयणी [] को दोसो! ॥ 16 ॥ म्हवणयरसिहाबंधो, मुद्दाकलसेसु वासखेवाइ । सूरी विणा पैट्ट, कुणै अ उस्सुत्तमाई । / 17 ॥ गिहिणोऽवि दिसावंधो, कीरंतो धम्मसाहगो होइ । चेइवसहिनिवासीवि साहुबेसहिया पुजा ॥ 18 ॥ जिणविंचमणाययणं, न होइ निवसति ते जहिं स मढो । सो सुविहियसाहूहिं, परिहरिणिजो न य गिहीहि ॥ 19 ॥ मेरुगिरिंमि तिअसा । हि घेहिं जिणजम्मन्हाणमवि किरियं । आरत्तिअमुत्तारिय, मंगलदीवं कथं नई ॥ 20 ॥ आरत्तिअमेगजिणि-दपडिमपुरओ कयं न निम्मलं । परिहाविजइ जेणं, वत्येणं तमवि निम्मलं ॥ 21 ॥आर्त्तिय्मुव्रिज्ल्ण्, भामिजइ तह पयत्तओ पू। तंमि अ जमुत्तरंते, तदुवरि कुसुमंजलिक्खेवो ॥ 22 ॥ आरत्तियं धरिजइ, जयंतराले वि उत्तरंतं तु । कीरै नई [गी, वाइअमुअगी नई च ॥ 23 ॥ जिणपुरओऽवि फलक्खय-पमुहं जं ढोइअं तु पूअट्ठा । तमवि न कप्पर्3a सामा024 977
Page #283
--------------------------------------------------------------------------
________________ riishtkm| श्रीजिनपतिसूरिसामाचार्य। धिकारः 64 ॥ 139 ॥ निम्मल-मित्थं काउं पुणो दाउं ॥ 24 ॥ कप्पड न लिंगिदवं, विहिजिणभवणंमि सघहा दाई । सासणसुराण पूआ, नो। कायबा सुदित्त्त्तीहिण्॥25॥ पबज्जागहणुट्ठा-वणाइ नंदी वि कीरै निसाए । नेमिविवाहखिओडय]क्खाडय-रहचलणा राइमिसोगो॥ 26 ॥ सिद्धतमुत्तजुत्तीहि, जमिह गीयत्थरिमायरियं । न कुणंति तं पमाणं, पयौंति य समयमाहप्पं ॥ 27 ॥ पुत्तिं विणावि गिहिणो, कुर्णति चेलंचलेण कीकम्मं । पाउरणेणं खंधे, कए ह]ण जइणो परिभमंति ॥28॥[कु] सुगुरुकयपारतंता, सुत्तं वि सास्थयं-विआणता । विहि पडिकूला संतो, कुणंति जं मुणसु तमुस्सुत्तं ॥ 29 ॥ गणणाईआ लोआ, उस्सुत्ताणं फ्यासिया समए । इह जे जिणदत्ताणं, मन्नंति कुर्णति ताणि न ते॥30॥" ॥ इति श्रीजिनदत्तसूरिसामाचार्यधिकारः ॥ 63 ॥ ननु-श्रीजिनदत्तसूरिपशिष्याणां श्रीजिनपतिसूरीणामपि काऽपि सामाचारी प्रवर्तते न व ! उच्यते---प्रवर्तते एव, काऽसौ कियती च ? उच्यते-एकोनसप्ततिशिक्षारूपा सा । तथाहि "आयरिय उवज्झाए इच्चाइगाहातिगं पडिकमणे साहुणो न भणंति ॥ 1 ॥ paDikamaNa'te सिरिपासनाहसकस्थवो काउस्सागो a॥2॥ चौबडमुहपत्तीए अप्पाभिमुहृदसिआए सावआणं साविआणं य आवस्सयकरणं ॥ 3 ॥ पडिक्क मणमाइसु सामाइअदंडगो नवकारो थ वारतिगं भणिजइ ठवणायरियठावणं च तिहिं नवकारेहिं ॥ 4 ॥ सड्डाणं सामाइअम्गणे अहिं नवकारेहिं सज्झायकरणं ॥ 5 ॥ उस्सुत्तभासगं-चियवासी-दधलिंगीणं-वक्खाणसुणणस कियकम्मस्स य निसेहो ॥ 6 ॥ खमासमणदुर्गतराले इच्छकार सुहदेवसि अ सुहराइ अ पुच्छा ॥ 7 ॥ संगर 1 कडु 2 278
Page #284
--------------------------------------------------------------------------
________________ 4 /0 * गोयाराइ 3 बिदलं ॥8॥सिदिगुदीए पाक्खाम-हवनहवमासु पढमतिही घेतबा ॥ 1 ॥ मासवुड्डीए पढममासस्स पढमपक्खो वीअमासस्स बीअपक्खो कल्लाणगेसु घेतवो ॥ 10 ॥ सावणे भद्दवए वा अहिगमासे चाउम्मासाओ पण्णासैमे दिणे पजोसवणा कायवा न असीइमे ॥ 11 ॥ सावगाणं पाणस्स लेवाडेण वा इच्चाइ पाणगागार अणुच्चारणं ॥ 12 ॥ विगईओ पञ्चक्खाइ इन्चेव भणणं न सेसिआउत्ति ॥ 13 ॥ कत्तियबुट्टीए पढमकत्तिए चेव चाउम्मासि पडित कमिजइ सेसमासवुट्टीए पंचसुमासेसु चरमासं कीरै ॥ 14 ॥ इत्थीणं देवपूआ निसेहो ॥ 15 ॥ वायणायरिअ-उवज्झाय 5 सूरिणं जहसंवं इगदुगतिकंबला निसिजा ॥ 16 ॥ सामण्ण साहूर्ण अपंगुरिआर्ण उवओग करणं चंदणकपूरपूआनिसेहो । ॥ 17 ॥n एगागिणीए इत्थीए वसहि पवेसो ॥ 18 ॥ वरिसयाले a-गलिअतक्क निसेहो ॥ 19 ॥ पारुडिआ 1 जडाल 2 कंवल 3 बोरिआणं 4 अपरिभोगो ॥ 20 ॥ संघवै 1 सूरिपय 2 कुलेसुवि दसाहं सुअसूअगकुलाणं च एगारसाहं पुत्तिआसूअगं बारसाहं मयगकुलाणं च वजणं ॥ 21 ॥ दक्खा 1 खजूर 2 उत्तति [खारिक] 3 माईणं सकुलिआणं साहिं अग्गहणं ॥ 22 ॥ एगजुगे जुगप्पहाणो एगो न पुण अणेगे ॥ 23 ॥ चित्ताऽसोए सत्तमीडमी-नवमीतिहिसु कयं वहा पुफवईए कयं तवं आलोयणाए न पडै । / 24 ॥ आयंबिले पप्पड 1 घुग्घरिआ 2 वेदमिआ 3 इडरिअ 4 तकाइ 5 निसेहो ॥ 25 ॥ साहूणं वासारत्ते वीरकल्लाणगेसु अ एगा विगई उबहाणे गिहिणपि ॥ 26 ॥ रयस्सला भत्तस्स बजण ॥ 27 ॥ पुष्पवईए तिचौरादिणे छुतिरक्खणं, चेइअवसहिसु अगमणं, पडिकमणाइसु मोणं ॥ 28 ॥ कंधिआणं तइअदिणे न्हाणं जाव देव अपूयणं ॥ 29 ॥ वायणायरिआइ पठिणं ठवणायरिअस्स य असंफुसणं निमिअ ** ** 279
Page #285
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । ॥ 140 ॥ पडिकमणाइ मोगेणं कुति ॥ 30 ॥ गोयमपडिग्गह 1 मुक्खदंडग 2 मौडसत्तमी माणिकपत्थारिआइ तव अकरणं ॥ 31 ॥ संपैकाले सावयपडिमाओ न वहिति ॥ 32 ॥ देवस्स ग्राम 1 गोडल 2 आराम 3 कूबाइ 4 न कीरै ॥33॥ चेइअहराइसु अर्डचय पडिसेहो ॥34॥ राईमई विरहगीआई परिहारो ॥ 35 ॥ जहन्नओ वि पारुत्ययं विणा न न्हवणं ॥ 36 ॥ रथणीए नंदि 1 बलि 2 पट्टा रहता 4 महगाई 5 समणा 1 समणी 2 सावय 3 साबिआणं 4 चेइअ पवेसो न मंगलदीवस्त न भामणं ॥ 37 ॥ न य आरत्तिए विसेस पूआ ॥ 38 ॥ लवणस्स जलस्स य उत्तारिअ जलणे खिवणं ॥ 38 ॥ न य था विष्णा आरति अ मंगलदीवा ॥ 40 ॥ न चेईए वेसा नच्चणं ॥ 41 ॥ न य लौडारसदाणं ॥ 42 ॥ लोण 1 जल 2 आरत्तिआइ 3 जिणस्स सकेण न कथं किंतु गीयत्थेहिं आइण्णं संहारेण य संजुत्तं ॥ 43 ॥ अट्ठाहिआओ तहा आरं भिअवाओ जहा सत्तमी अट्टमी नवमीओ अट्ठाहिजा मज्झे इंति ॥ 44 ॥ परिग्गहप्पमाणटिप्पणए मूलगुरूपासे इमं गहिअंति लिहिज्जइ न उण अन्नेहिं वि आयरिय उवज्झाय वायणावरिएहिं दिने परिग्गहप्पमाणे स नाम लिहिअवं ॥ 45 ॥ मूलगुरूपत्थाणं काउं जाव विवक्खियं ठाणं न संपत्तो ताव धोवणीया सघठाणेसु साहूहिं न कायवा ॥ 46 ॥ कंधकं बलियाए असमप्पिआए दंडगो न अप्पेअवो आयरियौवज्झायाणं गिव्हंतेहिं पढमं दंडओ घेतो पच्छा कंधकंत्र लिआ ॥ 47 ॥ आयरिय उवज्झायाणं कंधकंबली विहारभूमिए वेयावच्चगरेण घेतवा न पुण वायणायरिअस्स ॥ 48 ॥ चौरो तिप्पाओं घेतवा न पुण तिनि ॥ 49 ॥ अपडिकम्मंत दणदायारी सावया जहा पभाए वहा संझाए बि दोहिं 280 श्रीजिनपतिसूरि सामाचार्य धिकारः 64 ॥ 140 ॥
Page #286
--------------------------------------------------------------------------
________________ . .. T छंदणेहि कमेण आलोयणं खामणं पच्चक्खाणं करेंति, न पुण संझाए पढम छंदणदुगेण पञ्चक्खाणं ततो दो दो छंदणेहिं आलोयण खामणया ॥ 50 ॥ सावय-पचिकमगमुक्तं ते तस्स घन्मस्स केवलिपन्नत्तस्सत्ति न भणति ॥ 51 ॥ पडिक्कमणे साहूणो सावया य काउस्सग्गे आइआरं मुक्कलं चिंतति न पुण गाहारुवं । / 52 ॥ वक्खाणवायणेवि रागझुणी न कायबो ॥ 53 ॥ सामाइअदंडगं मुहपोत्तिआ पडिलेहणपुर्व भणि तओ इरिआवहिआ पडिक्कमिजइ न पुण इरिअं पडिकमित्ता तो सामाइअम्गहणं ॥ 54 ॥ पक्खियपडिक्कमणे पुढोकय आलोयणं मुत्तुं परोप्परं एगमंडलीए न छंदणा दोसो अओ मुहपोत्ति पडिलेहिजइ ॥ 55 ॥ अट्ठमीचउद्दसीसु उपवासकरणं सइ सामत्थे बीआपंचमीएग्गारसीसु निविगयं अन्नया एगभचमर्विजण जाय खुड्डिय गिलाणाइ मोक्तुं ॥56॥पिदिन्न्ण् संपुण्णचियवंदणा देवालए ॥ 57 / / रत्तिए गुरुणो सोअथ दुष्परिआए जलोलिय चीवरखंडठावणं ऐसाराइसु लुहणयाइ धोवणं भंडए धारेअवं ॥ 58 ॥ चउमासिया धोवणी । / 59 ॥ वासरा चउमासए सूरिणं दुकंवला निसिज्झा उवझायस्स एणं कंबला यायणायरिअस्स y॥60॥ जेउवज्झाया मह-उवज्झाया इति भणंति न पुण अन्ने ॥ 61 ॥ आयरिय नाम लेहाइसु अमुग आयरिय श्य लिहिअब न पुण सूरित्ति ॥ 62 ॥ संघाडयबाहिरे मए तस्स अंतिय वत्थ पत्त पुत्थआइ पडआसण कंबलसहि मूलगुरुणो दिजइ । / 63 / / साहूसु कणिटो भोयणमंडलिं समुद्धरै ॥ 64 ॥ ओमरायणीआ जलं विहरंति सो सा भचाइअं ॥ 65 ॥ बीसओसिरिमाल-ओसवाल-पोरवाड-कुलसंभूओ चेव आयरिओ ठाविज्जइ उक्झाओवि तहेव न पुण दसाजातिओ महुत्तीयाणो ठाविनै, वायणागुरू जो वा सो वा ठाविजइ महत्तरी सिरिमाला चेव ठाविजइ ॥ 66 ॥ वरखंडठायणं ऐसाराइ यायस्स एग कंवला अमुग आयरिय । - - --
Page #287
--------------------------------------------------------------------------
________________ सामाचा शतकम् । ॥ 141 ॥ पंथे सइजाय दुप्पडिलेहण गोअरचरिअभंगेत्ति जहाजे साहूणो विश्सामिअ विस्सामिअ सुह बिहारो पुच्छि अव ॥ 67 ॥ साहूणं पढभो- वहाणे वुढे उत्तरज्झयणाइ जोगा वोढवा ॥ 68 ॥ वीरस्स छ कल्लाणा य ॥ 69 ॥ " ॥ इति श्रीजिनपतिसुरिसामाचार्यधिकारेः ॥ 64 ॥ ननु - श्रीखरतरगच्छे एतत्सामाचारीत्र्यातिरिक्तं व्यवस्थापत्रमपि किमपि वर्तते न वा ? उच्यते वर्तते एव साधूनां शिक्षारूपं, तथाहि सर्व वस्त्रपात्रादि विहृत्य मूलगुरुभ्यो निवेदनीयं । 1 / प्राभृतकादिपरिष्ठापने आचाम्लं अन्यत्र चातुर्मासिक-सांवत्स रिकपारणात् । 2 / पात्रक्षालने कल्पपरिष्ठाने निर्विकृतिकं । 3 / गुरुणासह संस्तारक- मुखवस्त्रिकाऽप्रतिलेखने निर्विकृतिकं मार्गश्रमग्लानत्वादिकारणं विना । 4 | गुरोरनापृच्छया साधुभ्यो वस्त्रादिदानं न कार्यम् । अन्यत्र पृथक् संघाटकान् । 5 / पात्र त्रेपणक घटभंगे आचाम्लं । 6 / चेतणी ढांकणी प्रभृतिभंगे निर्विकृतिकं । 7 / आत्मरुच्या गृहस्थपार्श्वात् 1 गच्ठपतिः पञ्चनदीः साधयति सूरिम आशयति । प्रत्यहं द्विश्वसूरिभद्रजपं करोति । खरतर श्रादगृहे उभयकाहसप्तस्मरणं [ गुणनं ] खरतरश्रादः सदा शिवचटी 2000 गुणनीया । श्राः स्वगृहे मासमध्ये भाषायं कार्ये सति सामर्थ्य खरतर साधुभिः प्रकाशनं कार्य । एते सप्त वरः श्रीजिनदत्तसूरीणां पार्श्वे योगिनी मार्गिताः । योगिनीदत्ता तु एते । प्रतिग्रामं एकः श्रादो दीक्षः प्रायसः खरतरश्राद्धो निर्धनो न । खरतरश्राद्धः कुमरणेन न त्रिय्ते। साध्वी स्त्रीधर्मे न म्बरवरश्राद्धं शाकिनी न उरुति । जिन्दसूरिनाना विद्युद्भयं न खश्वरथादः सिम्पुरेशे गत्वा काभवान् भविष्यति । इति जिनदत्तसूरीणां सह वराः योगिनी दशाः इति जीर्ण-पत्रे ॥ 282 व्यवस्थापत्राधिकारः दय ॥ 141 ॥
Page #288
--------------------------------------------------------------------------
________________ किमपि न आनाय्यं किं तु संघाटकं प्रति पृष्ठा नाविंशति वर्षपर्यायं विना योगपट्टादिन ग्राह्यं / 9 / सन्निधिधारणवर्जन / 10 / संस्तार के सामान्यतपोधनस्य कम्बलिका निषिद्धा ग्लान्व्र्ज्। 11 / क्रीतादिना वस्त्रादि अपूर्व न आनाय्यं 112 / सागारिकसमक्षं गाढकलहे आचाम्लं अज्ञाते निर्विकृतिकं / 13 / सागारिकेभ्यो याचकेभ्यश्च निजान्नपानादि न देयं / 14 / उपाध्यायवाचनाचार्ययोः मण्यक्षपूजानिषेधः / 15 / गुरोराज्ञया विहारो गमनागमनादिकं / 16 / / उपाध्यायवाचनाचार्याणां प्रान्तानामेव उपयोगकरणं गाचार्यवत् / 17 / उपाध्यायवाचनाचार्याणां आरात्रिकावतारण न / 18 / प्रथमदिने आचार्योपाध्यायवाचनाचार्यः यथाज्येष्ठं रात्रिक पादशौचं कार्य / 19 / उपाध्यायवाचनाचार्याणां पृष्ठपट्टे कम्बलं वस्त्रं च नाऽस्ति / 20 / भोजनकाले आचार्योपाध्यायाग्रे पट्टकं धार्य, न वाचनाचार्याग्रे / 21 / व्याख्यानारम्भ गच्छाधिपतेः नमस्कारकथनं प्रतिक्रमणे तन्नाम कथनं च / 22 / दीक्षादानं मूलगुरोस्तदाज्ञया आचार्याणां च 6 23 / सागारिकदृष्टौ उच्छोञ्छनाभ्यंगनिषेधोऽन्यत्र हस्तपादमुखशौचात् / 24 / वर्षाचतुर्मास्यां एका विकृतिः वीरकल्याणके च बालग्लानवर्ज / 25 / राद्ध्काच्र्निस्सेध्ः।26। देवस्वं ज्ञानस्वं च न वाऽपि व्यापार्य देवकार्यादन्यत्र / 27 // पूर्णिमाऽमावास्योः नन्दीश्वरदेववन्दनं / 28 / कार्तिकचातुर्मासिकं पारणं बहिर्विधेयं यतनया / 29 / गुरुरूपद्रव्यमपि देवस्व-ज्ञानस्ववत् / 30 / अकाले संज्ञायां यथा उपवासः प्रवेश्यः / 31 ! अष्टमीचतुर्दश्योः पादशौचवर्ज उच्छोलना-1 निषेधः करणे उपवासः / 32 / उत्सर्गेण दुग्धनिषेधः यः कश्चित् लंघयिष्यति तस्याज्ञाभंगः इति // 33 // // इति व्य्व्स्थाप्त्राधिकार्ः॥ 65 / / 283
Page #289
--------------------------------------------------------------------------
________________ 1496 सामाचारीशत ॥ 142 ॥ ननु-देववन्दनाऽनन्तरं श्रीआचार्य भिन्न-इत्यादि क्षमाश्रमणचतुष्टयादारभ्य क्षेत्रदेवतास्तुतिपूर्वकवन्दनद्वयदानेन नमोऽहंसिद्धा इत्यादिपर्यन्तं आन्तरणीनामकः छन्दनादोषः प्रतिपादितोऽस्ति, अतः पाक्षिकप्रतिक्रमणे क्षामणाकाले परस्पर तिक्रमणे आंतरणीदोषो न गण्यमानोऽस्ति, तत् काऽपि प्रतिपादितमस्ति न वा! उच्यते-श्रीजिनपतिसूरिसामाचार्या स्पष्टं तदक्ष आन्तरीराणि सन्ति, तथाहि-"पक्खियपडिकमणे पुढोकथ आलोयणं मोर्नु परोप्परं एग मंडलीए न छंदणा दोसो अओ मुह नामकछपत्ति पडिलेहिजई" 1 एवं श्रीजिनप्रभसूरिकृतविधिप्रपायामपि, तथाहि-"पक्खियपडिक्कमणे पत्तेअखामणकुणताणं पुढो । न्दनादोषाकय आलोयणं मोत्तुं नस्थि छंदणादोसो अओ चेव अम्ह सामाचारीए मुहपत्तिआ पत्ते खामणानन्तरं पडिलेहिज्ज इत्ति 2] एवं तरुणप्रभसूरिकृत-बालाववोधेऽपि ज्ञेयम् 3 ॥ देवसियं ॥ इति पाक्षिकपतिक्रमणे क्षामणायां न आन्तरीणानामकः छन्दना-दोषाधिकारः । / 66 ॥ राइयं पाठननु-देवसियं वश्कतं कियन्तं कालं कथ्यते ?, कियन्तं कालं च राइयं वैकंतं पठ्यते ? उच्यते-प्रादोषिके प्रतिक्रमणे कालाधिरात्रिप्रथम प्रहरं यावत् देवसियं कथ्यते, पूर्वाहे तु दिवसप्रथमप्रहरं यावत् राइयं कथ्यते, यदुक्तं श्रीआवश्यकचूर्णी (51 पत्रे) कारच 61तृतीयाध्ययने, तथाहि-"एवं देवसिओ वंदणग विहाणं भणियं । रत्तिमाइसुवि जेसु ठाणेसु दिवसग्गहणं तत्य राई। गादी वि भाणियथा । पादोसिए जाव पोरसी न उग्धाडेइ तात्र देवसि भण्णइ, पुचण्हे जाव पोरिसी न उग्घाडेइ ताव । राश्यां" इत्यादि । / 67 ॥ ॥ 142 // // इति देवसि राइयं पात्थ्कालाधिकार्ः॥ 67 ॥ 284
Page #290
--------------------------------------------------------------------------
________________ सामा0 24॥ ननु-श्राविका श्रावको वा यदा मुखवस्त्रिकोपरि बन्दनकं ददते तदा एकपट्टाया मुखवस्त्रिकाया उपरि तत् दानं घटामाटीकते ?, किंवा द्विपट्टाया उपरि 1 उच्यते - एकपट्टायाः, न द्विपट्टायाः, यतो वन्दनकावसरे पूज्यपादयुग्म कल्पना मुखवस्त्रिकाया मध्यभागे कथिताऽस्ति । द्विपट्टायास्तस्या उपरि वन्दनकदाने मुखवखिकाया मध्यभागो न भवति किन्तु चतुर्थभागः, स तु विरुद्धो ग्रन्थेऽप्रतिपादनात् तस्या मध्यभागे चन्दनकदानं तु श्री अभयदेवसूरिकृतवन्दनकभाष्ये प्रोक्तमस्ति, तथाहि---- "तह वि छिनं वामयजाणुं नमिऊण तत्थं मुहपुत्तिं । रथहरणमज्झभागंमि ठावएं पुज्जपायजुर्ग ॥ 1 ॥ एवं सुसावओ विहु दुवालसावत्तवंदणं दितो मुहपुत्तिमभागंमि ठावएं पुज्जपायजुगं ॥ 2 ॥ ॥ इत्येकपट्टमुखवस्त्रिको परि वन्दनकदानाधिकारः ॥ 68 ॥ ननु- श्रीखरतरगच्छे पदस्थानां व्यवस्थाविधिः कोऽपि प्राक्तनोऽस्ति न वा ? उच्यते--अस्तीति । तथाहि श्रीयुग प्रधानाचार्यस्य गच्छाधिपतेः पाञ्चजन्यशब्दवादनादिना प्रवेशः क्रियते, niu~chanaM च क्रियते, मङ्गलकलशः सम्मुखमागच्छति [ आनीयते ], व्याख्याने कृते सति श्राविका गीतं गायन्ति इति संक्षेपेण श्रीयुगप्रधानाचार्यस्य प्रतिपतिः ॥ 1 ॥ द्वितीय स्थानीय - सामान्याचार्यस्य नगरप्रवेशे चतुर्विधसंघः सम्मुखं आगच्छति, शङ्खो वाथते, श्राविकाञ्च गीतं 005
Page #291
--------------------------------------------------------------------------
________________ OM सामाचा- रीशत क्म्। ॥ 143 ॥ गायन्ति, वादित्रं वाद्यते, मङ्गलकलशः सम्मुखो नाऽऽगच्छति [नाऽऽनीयते ] निउञ्छनं च न क्रियते इति संक्षेपेण एकपदमसामान्याचार्यस्य प्र्तिप्त्तिः॥2॥ खवखोपरि श्रीउपाध्यायस्य पुनर्नगरप्रवेशे साधवः श्रावकाश्च सम्मुखा आगच्छन्ति, परं साध्वी श्राविका, नागच्छन्ति, शङ्को न 1. वन्दनकवाद्यते, देवगृहप्रवेशे श्राविका गीतं न गायन्ति, उपाध्यायेन व्याख्याने कृते सति श्राविका गीतं न गायन्ति, निउंञ्छनं दानाधिचन कदाचिदपि क्रियते । उपाध्यायस्य पाक्षिकप्रतिक्रमणे वाहिका न दीयते, उपाध्यायस्य मङ्गलकलशो वादित्रं च कारः काऽपि नाऽस्ति, उपाध्यायस्य pRepadaH कम्बलि कावस्त्रादिरहितः केवलो दीयते, इति संक्षेपेणोपाध्यायस्य प्र्तिप्त्तिः॥3॥ पदस्थानां व्यवस्थायाचनाचार्यस्याऽपि नगरप्रवेशे साधवः श्रावकाश्च संक्षेपेण संमुखा आगच्छन्ति, शङ्खो न बाद्यते, साध्वी श्राविकाच विधिरधिसंमुखा नाऽऽगच्छन्ति, निन्छनं च न काऽपि क्रियते । वाचनाचार्येण व्याख्याने कृते सति श्राविका गीतं न गायन्ति, कारश्च देवगृहप्रवेशे शङ्खरे न वाद्यते श्राविकाच गीतं न गायन्ति, यदि वाचनाचार्यसकाशाद् बृहत्तरसाधुर्भवति तदा बृहत्तर 68-69 साधुः प्रथमं वन्धते क्षाम्यते च लेखमध्ये प्रथमं बृहत्तरसाधुनाम लिख्यते लेखोपरि वाचनाचार्यनाम एकं दीयते इति । संक्षेपेण वाचनाचार्यस्य प्रतिपत्तिः ॥ 4 ॥ | आचार्यों-पाध्याय-वाचनाचार्याणां त्रयाणामपि चैत्यपरिपाटौशलो वाद्यते. श्राविकाच गीतं गायन्ति 1 श्रीआचार्याणां कम्बलत्रयं, उपाध्यायानां यं, वाचनाचार्यस्य एकः कम्बलो दीयते ityupveshnvidhiH||5|| // 143 // 286
Page #292
--------------------------------------------------------------------------
________________ 226 महतराश नगरपवेशे पावित्रः देवडाः संमुखमागचम्ति, श्रावका नाऽगन्ति , प्राविका गीतं न गायन्ति, मसकलशो नागच्छति [ नाऽऽजीयते ], देवगृहप्रवेशे गीतशामिन्नादिकं किमपि न क्रियते, पाप कम्बलिका यी दीयते, उपवेशने कम्बलपूर्व दीय्ते॥ 4 अपर्तिम्पाः पापहो सः कालिकादि रहितः क्रियते, उपवेशने एकः कम्बलः, इति महचरा प्रवर्तिभ्योः संक्षेपेण । प्रतिपत्तिः ॥ 7 ॥ अनेन विधिना प्रवर्तमानस्य सकलसंपत्य सर्व मध्यं भविष्यति । अयं पदस्थानां विधिः विचारसारे लिखिओलि परमय विधिजीपाद व्यवपिछमप्रायः, सांप्रतं तु मांप्रतीना गच्छाधिपति 1 मामान्याचायों 2 पाध्याय 3 वाचनाचार्य 4 मातरा 5 प्रवर्तिन्यो । भिमेनैव विधिना म्यवस्था विनत्र प्रवर्तमाना रश्यन्ते ॥ 9 ॥ ॥इति पदखाना म्यवाविधिरधिकारः ॥ 19 ॥ मनु-लिशान्तानुयोगस्य तर विसर्जनको विधिः उभ्यतेप्रथम मुखवविध प्रतिलेखन बन्दनका दीयते, पचान क्षमाश्रमणपूर्व "अनुयोग मंदिमाह अनुयोग पहिगाहेब माचार प्रत्यारे ne in।
Page #293
--------------------------------------------------------------------------
________________ सामाचा शतकम् । ॥ 144 ॥ अनुयोगपडिम्हणत्थं करेमि काउस्सगं" इत्यादि भणित्वा कायोत्सर्गः क्रियते, लोगस्स उज्जोअगरे एको चिन्त्यते पार्थते च लोगस्स 1 कथ्यते यदा उद्देशका अध्ययनानि च परिपूर्णानि भवन्ति, तदा वन्दनकद्वयं दीयते, समाप्तौ प्रारम्भे च वन्दनकद्वयं दीयते । इत्यनुयोगविधिः, उद्देशो वाचनासूत्रप्रदानमित्यर्थः 1, समुद्देशो व्याख्याया अर्थप्रदानमिति 2, अनुज्ञा सूत्रार्थयोः अन्यप्रदानं प्रति अनुमननं 3, मुखत्रस्त्रिकां प्रतिलेख्य वन्दनकद्वयं दीयते पश्चात् क्षमाश्रमणदान - पूर्वमनुयोगं विससर्जः । अनुयोगविसजनार्थं काउस्सगं करेह । अनुयोगविसर्जनार्थं करेमि काउस्सग्गमित्यादि भणित्वा कयोत्सर्गे नमस्कार एकश्चिन्त्यते पार्यतेऽपि एकः कथ्यते पश्चाद् विश्रामण्यं कृत्वा मिथ्या दुष्कृतं दीयते ॥ 72 ॥ ॥ इत्यनुयोगदान विसर्जनविधिरधिकारः ॥ 70 ॥ ननु - पाक्षिक- चातुर्मासिक प्रतिक्रमणे यथा भवनदेवतायाः कायोत्सर्गः स्तुतिश्च कथ्यते--- तथा सांवत्सरिकप्रतिक्रमणेऽपि कथ्यते न वा ? उच्यते पाक्षिक - चातुर्मासिक-सांवत्सरिकप्रतिक्रमणे भवनदेवता थुई अधिकी कहिजइ इति श्रीतरुणप्रभसूरिकृत बालावबोधवचनप्रामाण्यात् कथ्यते एक, यत्तु श्रीविधिप्रपायां श्रीजिनप्रभसूरिभिः प्रोक्तं "सांच्छरिए भवनदेवता काउस्सग्गो न कीरै न य थुई असज्झाय काउस्सग्गोवि न कीर3" इति तत्परमार्थ तु त एव जाणन्ति । ननु श्री तरुणप्रभसूरिवचनोक्तिसम्मतिः कुत्राऽप्यस्ति जीर्णग्रन्थे ! उच्यते-हेतुगर्भे तथैव प्रतिपादनात् तथाहि श्रुतदेवतायाः प्रत्यहं स्मृत्या तु आराध्यत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य 288 योगविसजनविधि । रधिकारः 70 पर्युषण पर्वणि भवन देवताका योत्सर्गः 71 ॥ 144 ॥
Page #294
--------------------------------------------------------------------------
________________ क्षेत्रान्तर्गतत्वात् भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमाना क्रियते, स्तवस्थाने अजितशान्तिस्तव पाठश्च । उक्तं च "पुर्ष विहिणेव सबं, देवसि वंदणाइतो कुणै । सिज्झसुरी उस्सग्गो, भेओ संतिथयपढणे य ॥ 1 ॥ " इत्यादि पाक्षिकमतिक्रमणविधिः । चातुर्मासिक-सांवत्सरिकपतिक्रमणयोरपि क्रम एष एव, नवरं नाम्नि विशेषः, कायोत्सर्गे च चातुर्मासिकप्रतिक्रमणे चतुर्विंशतिस्तवविंशतिः चिन्तनं । सांवत्सरिकप्रतिक्रमणे च चत्वारिंशच्चतुर्विंशतिस्तवः, तदन्ते एको नमस्कारश्च चिन्त्यते । क्षामणकं च पाशिकचातुर्मासिक्योः पञ्चानां, सांवत्सरिके च सताना, श्रीगुर्वादीनां यदि द्वौ शेषौ तिस्स्त्थ्त्ः॥ उकंच__ "एवं cia caummAse, varise a jahakarma विही नेओ । पक्खियचउमासवरिसे-सु नवरि नामंमि नाणत्तं ॥ 1 ॥ तह उस्सग्गो जोया, बारस वीसा समं गलिगचत्ता । संबुद्धखामणं ति-पण-सत्त साहूण जह संखं ॥ 2 ॥ इत्यमेव श्रीप्रवचनसारोद्धारवृत्ती, tathAhi"pAkSikAdiSu त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भवनदेवताकायोत्सर्गः क्रियते" इत्यादि । एवं श्रीदेवेन्द्रसूरिविरचित पडावश्यकवन्दारकवृत्तावपि (85 पत्रे) पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणत्रयेऽपि भवनदेवताकायोत्सर्गः प्रतिसामा025वरिया पादितोऽस्ति, तथाहि-तथा पाक्षिकादीनि 289
Page #295
--------------------------------------------------------------------------
________________ सामाचारीशत ॥ 145 ॥ "मुहपत्ती वंदखामणय, संवुद्धाखामणं थाऽऽलोए। बंदणपत्तेयखामणाणि, बंदण य सुत्तं च ॥ 1 ॥ पर्युषणपमुत्तं अम्भुट्ठाणं, उस्सग्गो पुत्तिवदर्ण तह य । पजते खामणया, तह चौरो थो छोभवंदणया ॥ 2 ॥ दावणि-भव(एस विही पक्खियपडिकमणे) नदेवतापक्खिय तिन्नि सयाई, उसासा पण सयाउ घउमासे । अट्ठसहस्सं चरिमे, सिजसुरीए तहुस्सग्गो ॥ 3 ॥ " इति । कायोत्सर्गः इस्थमेव श्रीतिलकाचार्यकृतावश्यकवृत्तावपि, तथाहि-पाक्षिकप्रतिक्रमणान्ते गुरुवचनसंग्रहगाथा, "अहमपि मे खामेमि अधिकारः तुम्भेहिं समं मत्थएण वंदामि, आयरिय-संति नित्थारपारगाओ गुरुणो उ वयणाई" उतार्था । भवनदेवता-क्षेत्रदेवतयोः । 71 कायोत्सर्ग कुर्वन्ति, अजितशान्तिस्तवं पठन्ति, गतं पाक्षिक । एवं चातुर्मासिकं नवरं तत्र pnycshtoccaasmaankaayotsrgH|| पाक्षिकएवं सांवत्सरिकमपि तत्राऽष्टोत्तरसहस्रोच्छासः कायोत्सर्गः । एवं हारिभद्यामपि पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रति- सूत्रभणने क्रमणोऽपि । सिजसुराए कायोत्सर्गस्य करणं समानमेव प्रतिपादितमस्ति, नानात्वं तु कायोत्सर्गे, लोकोद्योतकरचिन्तनं तत्तु नामग्राहं पृथक् पृथक् प्रतिपादितमस्ति । एवं श्रीआवश्यकचूर्णावपि (266 पत्रे), तथाहि-"चाउम्मासिए एगो अधिकारः उवसग्गदेवयाए काउस्सग्गो कीरै, संवत्सरिए खित्तदेवयाए वि कीरए अज्झहिओ" इत्यादि । एवं श्रीजिनभद्रसूरिपट्टालङ्कारश्रीजिनचन्द्रसूरिशिष्यकृतघडावश्यकवालावबोधेऽपि, पाक्षिकादित्रयप्रतिक्रमणानन्तरं दैवसिकमतिक्रमणेऽयं विशेष उक्तः, तथाहि-"केवलं भवनदेवता काउस्सग्ग थुई अधिक कहिजइ, अजितशान्तिस्तव कहिजइ । लघुस्तवन उवसम्ग खिआइ|" पञ्चवस्तुकसूत्रवृत्तौ (80 पत्रे)तु एवं श्रवणेच RANTEEMAKAL 290
Page #296
--------------------------------------------------------------------------
________________ 290 RAKAR "पम्हट्टमेरसारण, विणओ उ ण फेडिओ हवै एवं । आयरणा सुअदेवा-माईणं होइ उस्सग्गो ॥ 491 ॥ " व्याख्या-तत्र हि विस्मृतमर्यादा स्मरणं भवति, विनयश्च न फेटितो-नातीतो भवति, 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमणं, आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः । आदिशब्दात् क्षेत्रदेवता-भवनदेवता-परिग्रह इति गाथार्थः ॥ 11 ॥ ___ "चाउम्मासिअ वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुराए, करिति चउमासिए वेगे ॥ 492 ॥ " KI चातुर्मासिके वार्षिके च, प्रतिक्रमणे इति गम्यते कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्यामुरायाः, भवनदेवतायाः कुर्वन्ति इत्यर्थः, चातुर्मासिकेऽपि एके मुनयः इत्यर्थः ॥ 71 ॥ ॥इति पर्युषणपर्वणि भवनदेवता-कायोत्सर्गः ॥ 71 ॥ ननु-यः पाक्षिकसूत्रं भणति ये च शृण्वन्ति ते पूर्व किं पठन्ति ? उच्यते-तत्र यः सूत्रं भणति, तस्याऽयं क्रमः--"सामाइअसुत्तं उस्सग्गसुतं भणिय, खमासमणेण पक्खियमुत्तं संदिसावेमि पुणो खमासमणेण पक्खियसुत्तं कडेमित्ति भणित्ता नमुक्कारतिगं कडिअ पक्खियसुत्तं भणइ", इति ये च पाक्षिकसूत्रं शृण्वन्ति तेषां चाऽयं क्रमः, तथाहि "जे असुणंति ते उस्सग्गसुत्ताणंतरं तस्स उत्तरीकरणेणं तिदंडगं पढि काउस्सग्गो ठंति" इति श्रीविधिप्रपायां श्रीजिनप्रभसूरिवाक्यं । श्रीतरुणप्रभसूरिकृतपडावश्यकवालावबोधे तु पाक्षिकसूत्रकथकस्य प्रारम्भे नमस्कारत्रयभणनमेव दृश्यते, तथा च तत्पाठ:-"देवसिअआलोइ पडिकंतं पक्खियं पडिकमावेह इसु खी। चउमासिए चउमासि पडिकमावेह इसुं कही । संवच्छरिए संवच्छरिअं पडिक्कमावेह इसुं कही, करेमि भंते इत्यादि इच्छामिठामि काउस्सगं जो मे पक्खिओ ऐ-14
Page #297
--------------------------------------------------------------------------
________________ सामाचा riishtkm। E ॥ 146 // आरो कओ" इत्यादि कही करी तस्सुत्तरी कही, शक्तिसंभवै सबह काउस्सग्ग कीजै । एक श्रावक श्रीआचार्यमिश्र पाक्षिकआगे आवी एक खमासमण देइ करी भणइ, इच्छाकारेण संदिसह भगवन् सुत्तं संदिसाहुं ? गुरु संदिसावेह इसं भणियै सूत्रभवने हुंवै, बीजें खमासमण देई करी भगवन् सुतं कहूं? इसु भणइ, गुरु भणइ कढ इस्युं की, छतै इच्छं इसु भणी करी श्रवणेच उभौथकड-हात जोडिकरि मुहे मुहपत्ती देइ तिण्ह नमुक्कार कही मधुरवर व्यक्ताक्षर सावधानचित्त सूवार्थ मनचिंत । अधिकार व तौ हुंतौ पडिकमणासुत्त गुणै, बीजा काउस्सग्गे वर्तमान सावधान थका सांभलै । साधुसरसा पडिकमतां हुंता तिण्डसंयसाठि पक्षियसूत्रं सांभलै शक्ति अभावे बैठा सांभलै सूत्रं प्रति सबे काउस्सगं करेइ संपूर्णसूत्रं भणियालोचकाय6 नमुक्कारेण पारित्ता उभा थकां तिण्ह नवकार कही बेसी करी इत्यादि । / 72 / / पणविधिः ॥ इति पाक्षिकसूत्रभणने श्रुतौ च पूर्व्पात्थ्क्र्माधिकार्ः॥ 72 / / अधिकार ननु-लोचकारापणविधिः कस्मिन् ग्रन्थे निवेदितोऽस्ति ? उच्यते-श्रीविधिप्रपायां श्रीजिनप्रभसूरिभिः समीचीनतया भणितोऽस्ति, तथाहि पच्चईएण लोओ कायवो अओ तधिही भण्णाइ, गुरुसमीचे खमासमण मुहपोत्तिं पडिलेहिअ, दुवालसावत्तवंदणं दाउं पढमखमासमणेण इच्छाकारेण संदिसह भगवन् लोकं संदिसावेमि, वीए लोभं करेमि, तईए उच्चासणं संदिसावेमि । चउत्थए उचासर्ण ठामि, तो लोअगारं खमासमणपुवं भणइ इच्छकार लोअं करेह, मत्थया रक्खधारिणो य इच्छाकारं ॥ 146 ॥ देइ तओ "पुर्व पडिवय नवमी, तैआ इकारसीइ अग्गीए । दाहिण पंचमी तेरसि, बारसि चउत्थीए नेरईए ॥ 1 ॥ 071
Page #298
--------------------------------------------------------------------------
________________ पच्छिम छवि चउद्दसि, सत्तमि पडिपुब वायवे कूणे । दसमी वीज्जा उत्तर, अट्ठमि अमावसाइ ईसाणे ॥ 2 ॥ ई गाह-8. कमेण जोगिणि उ वामे पिद्विउ वा काउं, बुहसोमवारेसु चंदबलाइ भावे सुक्कगुरुसु वि, पुस्स 1 पुण्णवसु 2 रेवै 3 चित्ता4 सवण 5 धनिट्ठा 6 मिअसिर 7 अस्सिणि 8 हत्थेसु 9 कित्तिआ 1 विसाहा 2 महा 3 भरणी 4 बजेसु । अनेसु वा रिक्खेसु उववसिअ सम्ममहिआ संतो लोअंकारिअ लोअगारवाहुं विस्सामि। इरि पडिकमिअ सक्कथयं भणिअ गुरु समीवमागरस खमासमण दुगेण मुहपोचिं पडिलेहिअ, दुवालसावत्तवंदणं दाउं, पढमखमासमणे भणइ इच्छाकारेण संदिसह लो पवेएमि, गुरू भणइ पबेह, बीए खमासमणे संदिसह किं भणामो, गुरू भणइ वंदित्ता पावेअह, तइएख0 केसा मे पज्जुवासिआ तओ दुक्करं कयं, अंगिणी साहियत्ति गुरुणा बुत्ते, इच्छामो अणुसटुंति भणइ, चतुत्थे तुम्हाणं पवेइ संदि-| सह साहणं, पवेएमि पंचमे नमुक्कारं भणइ, छडे तुम्हाणं पवेइ साहूर्ण पवेइअं संदिसह काउस्सगं करेमि, सत्तमे केसेसु पज्जुवासिज्जमाणेसु सम्मं जं न अहि आसिअं कुइअं ककराइअं छीअं जंभाइ तस्स उहडावणिभं करेमि काउस्सग्गं अन्नत्थूससिएणमिच्चाइणा, सत्तावीसूस्सासं काउस्सग्गं करेइ, चवीसत्वयं भणित्ता जहारायणियं साहू वंदै पाइअ विस्सामेइ । जो पुण सयं चिय लोअं करेइ सो संदिसावण पवेयणाइ न करेइ ॥ 73 ॥ ॥ इति लोच्काराप्न्न्धिधिर्धिकार्ः॥73॥ ननु-श्रावका अतिधारकायोत्सर्गे कथं कांश्च अतिचारान् आलोचयन्ति ? उच्यते-श्रीतरुणप्रभसूरिकृतपडावश्यकषाला 293
Page #299
--------------------------------------------------------------------------
________________ सामाथा शत कम् । ॥ 147 ॥ वबोधोक-वार्तिकानुसारेण तथा च तत्पाठः, "काउसग्गमांहि आजुका चौहरदिवसमांहि जिके जीव विराधिया हुबै एकेंद्री बेइंद्री तेइंद्री चरिंद्री पंचेंद्री पृथ्वीकाय अप्काय ते काय वाउकाय वनस्पतिकाय त्रसकाय, ज्ञानदर्शन चारित्र प्रति आसातना कीधी, क्रोध मान माया लोभ रागद्वेषमत्सर अहंकार कीधो, प्राणातिपात विरति, मृषावाद - विरति अदत्तादान-विरहि, मैथुन - विरति, परिग्रह-विरति, रात्रिभोजन विरति, व्रत अतिचार अणाया हुवै, पनरह कर्मादान आसेबना कीधी दुबई, अघुई मिदा की दी हुबै, जु कांइ कर्मांध्यो हुवै, अनेरुं जे कांइ पाप कीधुं कराव्यं अनु। मोनुं सांभलै न सांभलै ते सधलं आलोइया मांहे आलोइसुं, इत्यादिक दिवसकृत रात्रिकृत वा अतिचार चिंतवै ॥ 74 ॥ ॥ इति श्रावकाणामति चारचिन्तनपाठाधिकारः ॥ 74 ॥ अथ कदाचित् रभसवृत्त्या निजपादादिना घनं घृतं निक्षेपेत्, तदा किं कर्तव्यम् ? उच्यते तत्राऽर्थेऽयं संप्रदायः तथाहि-यत्र घृतं निक्षिप्तं तस्या भूमेरुपरि तक्रं लवणं च क्षेप्तव्यं, पश्चात् कायोत्सर्गत्रयं कार्य, अनेन विधिना तथाहि-- स्थापनाये । समागत्य " अपशकुन दुर्निमित्त उडावणनिमित्तं करेमि काउस्सग्गं अन्नत्थूससीएणम" इत्यादि उक्तिपूर्व कायोत्सर्गः क्रियते एको नमस्कारः चिन्त्यते पारितेऽपि एको नमस्कारः कथ्यते 1 पुनः " अपशकुन" इत्यादिकथनपूर्वं द्वितीयः कायोत्सर्गः क्रियते तन्मध्ये नमस्कारद्वयं चिन्त्यते, पारिते नमस्कारद्वयं कथ्यते 2 पुनः " अपशकुन" इत्यादिकथनपूर्व तृतीयः कायोत्सर्गः क्रियते तम्मध्ये नमस्कारत्रयं चिन्त्यते पारितेऽपि नमस्कारत्रयं कथ्यते 3 ततः - 294 श्रावकाणामतिचारचिन्तना धिकारः 74 घृत- पतने दोषनिषेधाधिकार 75 ॥ 147 ॥
Page #300
--------------------------------------------------------------------------
________________ उम्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वमदुनिमित्तादि । संपादितहितसंपत्-नामग्रहणं जयति shaanteH॥1॥ एवं श्लोकमेकवारं पठित्वा भूमौ वामपाद आहन्यते, एवं वारत्रयं श्लोकमेनं पठित्वा भूमौ पाद आहृन्तव्यः । ततो भोजनादि क्रियते ॥ 75 ॥ ॥ इति घृतपतने तद्दोषनिवारणविधिरधिकारः ॥ 75 ॥ ननु-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणेषु क्रियमाणेषु यदि क्षुद् भवेत् , तदा किं तत् दोषनिवारण कार्य? उच्यते-अत्र स्वगच्छसामाचारीविधिपत्रे एवं लिखितमस्ति, तथाहि-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणानां मुखवस्त्रिकाप्रतिलेखनामारभ्य ततः प्रान्सज्ञानणां यावत् यदि सुजाता भवति, तदा संपूर्णप्रतिक्रमणकरणानन्तरं पूर्ववत् PI अपशकुनकायोत्सर्गत्रयं कार्य, नवरं पाक्षिकप्रतिक्रमणे क्षुत्करणे पंचदश दिनानि यावत् विशेषतस्तपः कार्य । एवं 1 चातुर्मासिकप्रतिक्रमणे क्षुत्करणे चतुरो मासान् , सांवत्सरिकप्रतिक्रमणे क्षुत्करणे वर्ष यावत् विशेषतस्तपः कार्य । यदि च साधुः साध्वी वा क्षौति, तदा शक्किसंभवे लोचं कारयेदिति । ननु-सांप्रतं तु जयतिहुयणनमस्कारं प्रारभ्य यावत् । शान्तिप्रान्ते जय वीरायेति न कथ्यते, तावन्तं कालं क्षुरकरणे शंकादोषं गणयन्ति, तत्कथं ? उच्यते-नेयं शाखसंमतिः नाऽपि च गुरुक्रमः, ततोऽयं शंकादोषः स्वमनःकल्पितत्वेन न प्रमाणं, किंतु अविचारितपौर्वापों गडुरिकाप्रवाह एवेति ॥ ॥ इति क्षुत्करणे त्द्दोस्स्निवार्न्न्विधिर्धिकार्ः॥ 76 ॥ ननु-यदि दैवसिक 1 रात्रिक 2 पाक्षिक 3 चातुर्मासिक 4 सांवत्सरिक 5 प्रतिक्रमणानां पञ्चानामपि मध्ये मार्जारी 295
Page #301
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 148 ॥ स्तोकामपि मंडली उंघते तदा किं तद्दोषनिवारणकर्तव्यं ? अत्रोच्यते-अत्रार्थे विधिप्रपायां श्रीजिनप्रभसूरिवाक्यं प्रमाणं, तथाहि तत्पाठ: - "जया य मज्जारिआ छिंदन करा जा-सा नीकली । मिडियारि मंडलमांहि संचरी हय पडिय मज्जारिति ॥ 1 ॥ उत्थायं वारतिगं भणिआ खुद्दोपवह डावणत्थं काउस्सग्गो कायवो, सिरिसंतिनाह नमोकारो घोसेअवो इति प्रतिक्रमणविधिः ?" छुटकपत्रे तु वार्तिकरूपेऽयमनुक्रमः । देवसिकादिप्रतिक्रमणपञ्चकेऽपि यदि मार्जारीमंडल स्तोकामपि लंघते तदा अपशकुनादि कायोत्सर्गत्रयं पूर्ववत्प्रतिक्रमण करणानन्तरं क्रियते, ततो "जा सा कालीति" गाथा वारत्रयं पठ्यते वामपादेन वारत्रयं भूमिराहन्यते च ॥ 77 ॥ ॥ इति मार्जारीमंडली प्रवेश नदोषनिवारणविधिरधिकारः ॥ 77 ॥ ननु - सामायिकग्रहणक्रियायां श्राद्धानां कति क्षमाश्रमणानि । उच्यते-- तत्रार्थे श्रीविधिप्रपापाठः प्रमाणं, तथाहिअंगीकय सामाइएण य उभयसंझं सामाइयं गहेअनं, तस्स एसो विहि-पोसहसालाए साहू समीचे गिहे वा एगदेसे वा, खमासमणदुगपुत्रं सामाइय मुहपोतिं पडिलेहिअ 2 पढमखमासमणेण सामाइयं संदिस्सावेमि 3 बी अखमासमणेण सामाइयं ठाएमिति 4 भणिकण पुणो बंदिअ 5 अर्द्धनिवगात्र हुतो नमुक्कारतिगपुषं करेमि भंते सामाइअं इच्चाइ दंडगं वोसिरामि । पज्जतं वारतिगं कहिअ, खमासमणेण इरियावहियं पडिकमिअ 6 खमासमणदुगेणं वासासु कट्टासणं ऊबद्धे पाउंछणं 8, खमासमणदुगेणं सज्ज्ञायं च संदिस्साविअ सज्झायं करेमि 10 पुणो वंदिअ नवकारदुगं भणइ 11 तओ सीअकाले पंगुरणं संदिसावे पंगुरणं परिग्गमि 13 सज्झायाणंतरं कट्टासणं संदिसावेइ ति । एवं तरुणप्रभसूरिकृतषडावश्यक बालाव 296 पंचप्रतिक्र0 क्षुत्करणे तदोषनियारणाधि0 पक्ष्यादिमंत्रप्रति0 माजरदोष ni0 सामाकिग्रहणे त्रयोदशक्षामणाधि0 7677-78 ॥ 148 //
Page #302
--------------------------------------------------------------------------
________________ 96- 06-* बोधेऽपि, तथाहि-इच्छामीत्यादि भणी एक खमासमणुं देइ 1 सामायिक मुहपतिं पडिलेइमि इसु कही उभा थै इच्छामि खमासमणो भणी खमासमणुं देइ करी 2 उतडूथको वेदिकामां हि बाहुकरी मुहंपत्ति पडिलेही एकखमासमणे सामाइयं संदिसावेमि 3 iK भणी बीअखमासमणे सामाइझं ठाएमि 4 इसो भणी तइअ खमासमण देइ. करी 5 अर्धावनतगात्र hu~to तिण्ह नमस्कार कही तिनवार करेमि भंते इसु सामायिकसूत्र तिन्न वार कहै गुरुवचनतणी अनु-15 भाषणा करतट hu~to सामाइकारोपण विधि नंदी सिद्धान्तमाहे तिण्ड नमस्कारभणनपूर्वक सामायिक दंडकरहै भणनै तो पाछइ इरियावही पडिकमीयै । आवश्यकचूणींवृत्तिमाही इम भाणेयै छइ यथा-"करेमि भंते सामाइअंश सा. जाव साहू पजुवासेमि त्ति काऊण पच्छा इरियावहियं पडिकमै" तो पाछइ विस्तरतो द्वादशावर्तवंदनक देइ करी प्रत्याख्यान कीजै, संखेपै, तओ खमासमण बंदणापूर्वक प्रत्याख्यान कीजै तो पाछइ एक खमासमण सज्झा0 7 बीअ खमासमण सज्झायकरुं कही 8 सज्झाय, तइअ खमासमण दानपूर्वकं 9 आठ नमस्कार कही पाछइ एक खमासमणे कट्ठासणं संदिसाचेनि 10 कही बीअ खमासमणे कट्ठासणं पडिगाहेमि कही 11 तइअ खमासमणे पांगुरणं संदि|सावेमि 12 कही, चउत्थ खमासमणे पांगुरण पडिगाहेमि 13 कही करी वैसै, अत्राऽयं विशेषः-प्रभाते सामायिकग्रहणे त्रयोदशक्षमाश्रमणानि, अथ च सायन्तनसामायिकग्रहणे यदि मुखवस्त्रिका प्रतिलेख्य वन्दनकानि दत्त्वा । प्रत्याख्यानं करोति तदा चतुर्दश, अन्यथा तु त्रयोदशैव । / 78 ॥ ॥ इति सामायिकग्रहणे tryodsh-kssmaashrmnnaadhikaarH||78|| 297
Page #303
--------------------------------------------------------------------------
________________ सामाचारीशत ॥ 149 ॥ ननु-कदा कियत्कालं अस्वाध्यायो भवति ? उच्यते-सूक्ष्मं रज आकाशात् यावत्पतति तावद् अस्वाध्यायः । / अस्वाध्यातथा धूमरी यावत्कालं पतति तावद् अस्वाध्याय्ः। यामामारीपासे सकलसंत्रं अकायमयं स्यात् , तदा साधुः कम्बल- याधिकार प्रावृतसर्वाङ्गोपाङ्गोऽअपवरकमध्ये स्थितो भवति, मुखमपि नोद्घाटयति, किमप्यङ्गोपाङ्गं न इतस्ततो विक्षिपति, एवं जीवदयापालनाय धूमर्या निवृत्तायां समस्तक्रिया कार्या । 2 / तथा आकाशे गन्धर्वनगरं देवताकृतं दृश्यते, तथा उल्कापातो भवति, तथा कणकाः पतन्ति, तत्रोल्कापाते रेखा भवति उध्योतच, यत्र च रेखा उध्योतश्च न भवति, स कणकः । तथा दिग्दाहो दशदिशा उज्ज्वलन्त्यो दृश्यते, चतुर्दिशा रक्तत्वं बहिसदृशं स्याद्, एतेषु सत्सु विद्युत्पाते |च अस्वाध्यायनिवर्ति तेषु प्रहरमेकमस्वाध्यायः । तत्र वर्षतों सप्त कणकाः, शीतकाले पञ्च 5 उष्णकाले त्रयः 3 कणकाःपतति तदाऽस्वाध्यायः प्रहरमेकं यावत् , तदा अस्वाध्यायो निर्वृते-तेषु प्रहरद्वयं यावत् अस्वाध्याय्ः।4। अकाल गर्जिते प्रहरद्वयं यावदस्वाध्यायः । 5 / अकालविधुज्झात्कारे प्रहरमेकं यावदस्वाध्यायः । 6 / आषाढकार्तिकचातुर्मासिकप्रतिक्रमणानन्तरं अध्ययन प्रतिपदं यावत्, द्वितीयायां शुध्यते, श्रीस्थानाङ्गे चतुर्थस्थाने द्वितीयोदेश-॥ केऽप्युक्तं (213 पत्रे)-"नो कप्पइ निम्गंधाण वा निग्गथीण वा चौहिं महापडिवएहिं सज्झायं करित्तए तर ॥ 149 ॥ जहा-आसाढपाडिवए 1 इंदमहपाडिवए 2 कत्तियपाडिवए 3 सुगिम्हपाडिवए" 4 इति । 6 / आश्विनशुक्लपञ्चमी- " मध्याहादारभ्य कार्तिककृष्णप्रतिपदं यावत् अस्वाध्यायकाल उपरि शुध्यते । 71 चत्रशुक्लपश्चमीमध्याह्लादारभ्य वैशाख-3 कृष्णप्रतिपदं यावदस्वाध्यायः, परं अनाऽयं विशेष:-चैत्र शुक्कैकादशीत आरभ्य मध्ये पूर्णिमाया यद् दिनत्रयं 'अचित्तरज 298
Page #304
--------------------------------------------------------------------------
________________ उहडावणियं करेमि काउस्सगं लोगस्स 4 चिंत्यते, यदि एकादशीदिने न स्मयते तदा द्वादशीत्रयोदशीदिनेषु कायोत्सर्गः क्रियते, यदि द्वादशीदिने न मर्यते, तदा त्रयोदशी चतुर्दशी पूर्णिमाया यावत् कायोत्सर्गः क्रियते, यदि त्रयोदशीदिनेऽपि नो स्मर्यते, तदाऽऽगामिनं चैत्रं यावद्धलिनोंडीयते तावदस्वाध्यायः । अयमर्थश्च एवं-शुक्लैकादशीदिनात् "सचि-1 तरज उहडावणथं करोंमे काउस्सर्ग" इत्यादिना दिनत्रयं यावत् कायोत्सर्गः क्रियते । विस्मृते तु पूर्णिमां यावदन्यथा व्र्स्स्म्प्य्स्वाध्याय्ः। 8 / यो राज्ञोः कलहे म्लेच्छादिभये उपाश्रयासन्नवासिस्त्रीपुरुषयुद्धे होलक्या भस्मोडुयने चैतानि यावन्तं कालं वर्तन्ते ताव्द्स्वाध्याय्ः।9। राज्ञो मृत्युकाले जाते यावत् नवीनो राजा पट्टे नोपविशति तावदस्वाध्यायः, स्थापितेऽपि राज्ञि यावदसमञ्जसं न निवर्तते तावदस्वाध्यायः । 10 / नगरप्रधानपुरुषे मृते प्रहराष्टकं यावदस्वाध्यायः । 11 / उपाश्रयात् सप्तगृहमध्ये कोऽपि प्रसिद्धपुरुपो नियते तदाऽहोरात्रं यावदस्वाध्यायः । 12 / तथाऽनाथसामान्य-॥ पुरुषमरणे कलेवरोत्थानानन्तरं शुध्यते, एवं तिर्यमरणेऽपि । 13 / अथाऽऽचार्य 1 महर्द्धिक 2 कृतानशनमहातपस्विई बहुस्वजनवल्लभ 4 मरणे दिनत्रयमस्वाध्यायः एकदिनमुपवासः, अन्येषां मरणे द्वयमपि न । 14 / तिर्यग् रुधिरे पतिते अण्डके स्फुटिते, गवि च प्रसूतायां, जरायुपतने शतहस्तमध्ये प्रहरत्रयं यावदस्वाध्यायः । अण्डके पतिते तिलकाचार्यकृ तावश्यकवृत्तौ अयं विशेषः-वसतेरन्तबहिर्वा अण्डकं भिन्नमुज्झितं वा यतिकल्पोपरि तदा हस्तषष्टेः परतः त्यक्त्वा कल्पं सक्षालयन्ति, ततः शुद्ध, भृमौ तु भिन्नेन भूमि खनन्ति यतस्तां खनित्वाऽपि छर्दितेन शुध्यति, केवलं पौरुषीत्रयं परिहि6 यते । 15 / मनुष्यरुधिरे पतिते उद्धृतानन्तरमपि अहोरात्रमस्वाध्यायः, तथा बहुवृष्टिपतनेन भूमिः सिक्का जायते भिन्नमुज्झितं वा यतिकल्पवाध्यायः । अण्डके पतित सारे भूमौ तु भिन्नेन भूमि 299
Page #305
--------------------------------------------------------------------------
________________ अखाण्या सामाचा riishtkm। ॥ 15 // तहिं स्वल्पवेलयाऽपि शुध्यति, घटिमावरात्रिशेपे मनुष्यसम्बन्धि रुधिरं पतितमुदतं च ततः सूर्योद्गमे शुद्धिः । 16 तथा मनुष्यास्थि निपतिते द्वादशवर्षाणि अस्वाध्याय्ः। 17 / तथा दन्तो वा दंष्टा वा पतिता बहायासेन विलोकिताऽपि चेन्न लब्धा, "तदा दंत उहडावणिओं करेमि काउस्सर्ग" इत्युक्त्वा कायोत्सर्गः क्रियते, तत्र नमस्कार एकश्चिन्त्यते पारायित्वा कथ्यते च, तदनन्तरं अस्वाध्यायो न भ्व्ति।18।त्था यदि मार्जारी जीवितं मूषकं गृहीत्वा याति तदा नाऽस्वध्यायः, अथ विनाश्य नयति त्दाऽहोरात्र्म्स्वाध्याय्ः। 19 / तिर्यगवयवाः तदुधिरं च षष्टिहस्तमध्येनाऽस्वाध्यायं कुर्वन्ति । 20 / मनुष्यावयवरुधिरपाते हस्तशतमध्येऽस्वाध्यायो, यद्यन्तरे उभयदिग्गामी शकटस्य मार्गों न भवति । 21 / तथा स्त्रिया मासि मासि ऋतुधर्मः समायाति, तदनन्तरं दिवसत्रयं याव्द्स्वाध्याय्ः। तथा कस्याश्चित्प्रदररोगोदयादिवसत्रिकस्योपर्यपि रुधिरं पतति तदा 'असज्झाय उहबावणिय' कायोत्सर्ग कृते पश्चात् शुध्यति । 22 / तथा आर्द्रानक्षत्रादारभ्य स्वातिनक्षपर्यन्तगर्जितं विद्युत्पातश्च न स्वाध्यायं उपहन्ति । तारकादर्शनमपि यावत् खातिनक्षत्रे आदित्यस्य गमनं भवति, शेषकाले पुनरवश्यं तारकादिकदर्शने शुध्यते, अथ केषांचित् साधूनां तथाविधनक्षत्रपरिज्ञानं न भवति, तत आषाढचातुमोसिकादारभ्य कार्तिकचातुर्मासिकं यावद् विद्युगर्जितेष्वपि नास्वाध्यायः, उल्का तु सदाऽपि स्वाध्यायमुपहन्ति प्रहरं यावत् । 23 / तथा सशब्दो घडहडशब्दरहितो भूकम्पः तयोर्जातयोः प्रहराष्टकं यावदस्वाध्यायः । 24 / तथा प्रदीपने लग्ने यावन्नोपशमः तावदस्वाध्यायः । 25 / तथा वर्षाकाल बुहुदवृष्टिः अहोरात्रोपरि यावद्वर्षति तावदस्वाध्यायः 1 26 / विधिप्रपायां 25 पत्रे एवं पाठ: 150 300
Page #306
--------------------------------------------------------------------------
________________ "संपयबुट्टी असज्झाओ बारससु वि मासेसु बुब्बुअवरिसे अहोरत्ताओ उट्ठपि जै वरिसइ तो असज्झाओ, बुब्बु वजवरिसे दोण्हमहोरत्ताणमुवरि जाव पडै ताव asajjhAo"tti बुडुदवर्ज वर्ष वर्षति द्वाभ्यामहोरात्राभ्याम् उपरिष्टा यावर्षति तावदस्वाध्यायः । 27 / फुसारमा वीणे साहाराक्रेगरि पावर्षति तावदस्वाध्यायः 28 / सूर्येऽनुगते, मध्याहे 2 सन्ध्यायां 3 अर्धरात्रे च 4 सन्ध्याचतुष्टयेऽप्यस्वाध्यायः । 29 / पुत्रे जाते शतहस्तमध्ये दिनसप्तकं यावदस्वाध्यायः, पुत्र्यां जातायां तु दिनाष्टकमस्वाध्यायः, स्त्रियारस्तोत्कटत्वात् । 30 / शुक्लपक्षे प्रतिपदाया द्वितीयाया तृतीयाया वा आरभ्य दिनत्रयं यावत् यूपकनामाऽस्वाध्यायो भवति, रात्रिप्रथमप्रहरं यावत् तत्र प्रादोषिककालो न शुष्यति, एवं पाक्षिकदिनेऽपि, श्रीतिलकाचार्यकृत-आवश्यकवृत्तौ यूपकनिरूपणमेवं, तथाहि-"जुअओ सुक्कदिण तिनि" सन्ध्याप्रभा चन्द्रप्रभा च युगपद् भवतः स युगपद्मावः, शुक्लपक्षे हि दिनत्रयं सन्ध्याप्रभायाः चन्द्रप्रभावृतत्वात् सन्ध्याछेदो न ज्ञायते, तत्र शुक्ल प्रतिपदा-द्वितीया-तृतीयासु कालवेलानवबोधात्,प्रादोषिककालाऽग्रहणे सूत्रपौरुपि अकरणं, तथा "केसिंप होइ मोहाओ जूवओ ताव होइ आइचो । जेसिं तु अणाइन्ना, तेर्सि किर पोरिसी तिन्नि ॥ 2 ॥ " व्याख्याकेषाचिद्भवति अमोहात्-अमूढत्वात् यूपक-दुर्दिनं पुष्योपरागमुदये अस्ति एव, आदित्य-आताम्रः कृष्णः श्यामः शकटोद्भिसंस्थितो वा जगतामुत्पातरूपः तावत् तत्र पौरुषीं अनध्यायत्वेन आचीर्णः । उत्तरार्ध स्पष्टं नवरं "पोरिसि तिनि" पौरुषीत्रयं अनध्यायः । 31 / अथ चन्द्रग्रहणास्वाध्यायो लिख्यते-चन्द्रग्रहणस्योत्कृष्टतो द्वादश प्रहरात् अस्वाध्यायः, कथमित्याइ-कदापि काळे उत्पा सामा026
Page #307
--------------------------------------------------------------------------
________________ सामाचा -GREE क्म्। तरूपे चन्द्रग्रहणे सति उद्यन्नेव गृहीतो-गृहीत एव च सर्वरात्रिपर्यन्ते अस्तमितः, तदा तदात्रिप्रहराश्चत्वारोऽन्याश्चाऽपि अस्वाध्यारीशत- अग्रिममहोरात्रमेवं द्वादशप्रहराः । अथवाऽन्यथा द्वादशमहराः कोऽप्यज्ञो न जानाति कस्यां घेलायां ग्रहणं भाषि, परमेतत् । याधिकार जानाति-अघ पूर्णिमायां ग्रहणं भावीति, तदाऽभ्रछन्नत्वेन च ग्रहणादर्शनाऽभावाच्चत्वारोऽपि प्रहराः प्रिह्र्त्व्याः। प्र्भा॥151॥ तसमये अभ्रविगमे सग्रहश्चन्द्रोऽस्तमयन् दृष्टस्ततः तद् रात्रिसरकाः चत्वारः प्रहराः, अन्यथाऽहोरात्रमग्रेतनम् एवं 12 प्रहरा । जघन्येन, पुनरष्टी प्रहराः पूर्णिमारात्रिपर्यन्तं चन्द्रो गृहीतःतथास्थितः, एवं चाऽस्तमतस्ततोऽहोरात्र परिहर्तव्य । एवं अष्टो प्रहरा मध्ये मध्यमः सग्रहबुडिते एवं, यदि पुना रात्री गृहीतो रात्री एव घटिकादिशेषायां विमुक्तः ततः तस्या एव रात्रेः शेष परिहर्तव्यं, सूर्योद्गमने तु स्वाध्यायो भवति । 32 / सूर्यग्रहणे षोडश प्रहरान् अस्वाध्यायः, तथाहि-उत्पातग्रहणे उद। यन्नेव गृहीतो गृहीत एव चाऽस्तमितस्तत एते चत्वारो दिवसमहराः चत्वारो रात्रिप्रहरा अहोरात्रं चाऽग्रेतनं एवं षोडश प्रहराः, अथवाऽभ्रछन्नत्वेन कोऽपि साधुर्न जाने कस्यां वेलायां ग्रहणं भविष्यति, तथाविधपरिज्ञानाभावात् , ततस्तं दिवस है। सूर्योद्मादारभ्य परिहर्तव्यं, अस्तमनसमये गृहीतश्चैवाऽस्तमयन् दृष्टस्ततः सा रात्रिः परिहर्तव्या अन्यथाऽहोरात्रं एवं पोड ॥ 151 / / शमहराः, जघन्ये पुनदिशः कथमस्तमयन् सूर्यों गृहीतस्तथैवाऽस्तमितस्तत आगामिरात्रिसत्काश्चत्वारः प्रहरा, अन्यादशाहोरात्रम्-एवं द्वादश-पोडश-द्वादशान्तराले मध्यमोऽस्वाध्यायः स ग्रहणगुडिते एवं यदि पुनर्दिनमध्ये गृहीतो मुक्तश्च ततो ग्रहणादारभ्य तदहोरात्रं परिहर्तव्यं 33 यदाह ECENT कराल 302
Page #308
--------------------------------------------------------------------------
________________ चैत्रपूर्णिमा-देवव KAsana धिकार सामाचा-भास्तवमन, तासनका वास्तवभणनं, ततो दशनमस्कार-कथनानन्तरं श्रीशत्रुञ्जयपुण्डरीकाराधनार्थ "करेभि kAussagga"mityAdi विधिपूर्व कायोत्सर्गरीशत स्तत्र दशलोगस्स चिन्त्यते पारिते lo0 1 दशगाधाप्रमाणं स्तोत्रं च, एवमेका पूजा जाता 1 इत्थमेव द्वितीया 2 तृतीक्म्। या 3 चतुर्थी 4 पञ्चमी च 5 पूजा कार्या, विशेषतस्तु तत्र अयम्-द्वितीया पूजा जाता 2 तस्यां द्वितीयपूजायां विंशति नमस्काराः विंशतिपुष्पमाला विंशतिवस्तुदोकनं च कार्य, पूर्वविधिना कायोत्सर्गकरणं लोगस्स 20 चिन्तनं पारिते च एक 1 ॥ 152 लोग विंशति 20 गाथास्तोत्रं चेति द्वितीया पूजा जाता 2 ॥ तृतीयपूजायां त्रिंशत नमस्काराः30 त्रिंशत् 30 पुष्पाणि 30 त्रिंशद्वस्तु ढौकनं त्रिंशल्लोगस्स 30 कायोत्सर्गः पूर्ववत्रिंशद्गाथास्तोत्रं 30 चेति तृतीयपूजा जाता 3 / चतुर्थपूजायां चत्वारिंशत् नमस्काराः, चत्वारिंशत् पुष्पाणि, चत्वारिंशद् वस्तुढौकनं कायोत्सर्गे चत्वारिंशत् लोगरस चिन्तनं पारिते एकलोगस्स चत्वारिंशद्गाथास्तोत्रं इति चतुर्थीपूजा जाता 4 / पञ्चमपूजायां पञ्चाशनमस्काराः 50 पञ्चाशत्पुष्पाणि 50 पश्चाशद्वस्तु 50 दौकनं पश्चाशल्लोगस्स 50 कायोत्सर्गः पारिते एक 1 लोगस्स पश्चाशनाथास्तोत्रं 50 चेति पश्चमीपूजा जाता 5 / पूजायां पूजायां प्रान्ते क्वापि देशैः कैरपि दशादिजूतकृतयोऽपि कार्यन्ते तथा पूजा पञ्चकानन्तरं एकैकपूजानन्तरं वा यथाशक्ति यथासंभवं महाध्वजारोपः संघाधिपेन कार्यः, तत्राऽऽरात्रिक 1 मङ्गलपदीप 2 गुरुभक्ति 3 संघभक्ति साधर्मिकवात्सल्य 5 संघपतितिलक 6 कर्तव्यानि कार्याणि, प्रान्ते धर्मोपदेशे शत्रुञ्जयमाहात्म्यवर्णनं ॥ ॥इति चैत्र पूर्न्निमादेव्व्न्द्न्विधिर्धिकार्ः॥8॥ ननु-गुरूणां स्तूपस्य प्रतिमायाश्च प्रतिष्ठा क्रियते, तत्र को विधिः प्रतिपादितोऽस्ति ? उच्यते-अत्र गुरुपरम्परागत गुरुस्तूपप्रतिमा-प्रतिष्ठाधिकारः ए संघप्रतितिलक कायाः संघाधिपन कातिकतयोऽपि काय प्रवाशमाधासा ॥ 152 ॥
Page #309
--------------------------------------------------------------------------
________________ पत्रलिखितविधिः प्रमाणं, स चाऽयं शुभदिने शुभनक्षत्रे शुभवेलायां च गुरूणां स्तूप-प्रतिमाप्रतिष्ठा क्रियते, तत्र रात्रिजागरणमहोत्सवपूर्वक प्रातः संघसमर्श हकलना रविताः भारून परिझिनधीतवस्त्राः चत्वारः श्रावकाः समागच्छन्ति, तत्करेषु चतुरङ्गलाः श्राविकाः सधवाः कङ्कणं बान्ति, तद्धाले च कुडमतिलकं कुर्वन्ति, अथ ते चत्वारोऽपि पुरुषाः उत्कृष्टतोऽटोत्तरशततीर्थजलौषधीभूतान् तदभावे एकविंशतितिलकतीर्थजलौषधीभृतान् कलशान् लात्वा ऊर्वीभूय तिष्ठन्ति, ततो दशदिकपालस्थापना क्रियते, सा चैवं कार्या, ओं ही इन्द्राय सायुधाय सवाहनाय सपरिजनाय अस्मिन् जंबुद्धीपे दक्षिणभरताद्धक्षेत्रे अमुकनगरे, अमुकजिनचैत्ये इह प्रतिष्ठायां आगरछ आगच्छ बलिं गृहाण बलिं गृहाण उदयं अभ्युदयं च कुरु कुरु स्वाहा 1 एवं अग्नये 2 यमाय 3 नैक्रेताय 4 वरुणाय 5 वायवे 6 कुबेराय 7 ईशानाय 8 ब्रह्मणे9 नागाय 10 इति । एवं 9 नव ग्रहस्थापनाऽपि कार्या, सर्वोपरि बलियाकुललपनश्रीमोचनं वासक्षेपश्च कार्याः, ततो दशदिक्षु वलिवाकुलोच्छालन कार्य, ततस्तेषु पुरुषाः पादुके पश्चामृतेन पयन्ति, ततः स्तूपपूजा कार्या, ततः सधवा स्त्री कुङ्कमहस्तौ ददाति, ततः कपूरकस्तूरीमिश्रितकेसरचन्दनाभ्यां पादुकापूजा कार्या, ततो "वर्धमानविधया" वासक्षेपः कार्यः, ततस्तदने अक्षतपुञ्जनयं कार्य, तदुपरि पूगीफलत्रयं मोच्र्य, चतुर्दिक्षु नालिकेरचतुष्टयं भक्त्वा सर्वेषां हादेयं, ततो धूपः कार्यः, ततः सधवाः स्त्रियो गायन्ति, वादित्राणि वाद्यन्ते, दानं च दीयते, गुरुभक्तिश्च क्रियते साधर्मि-18 कवात्सल्यं च विस्तरेण कार्य, ततो गीतगानवाद्यवादनपुरस्सरं श्रीसंघेन समं धर्मशालायां आगत्य श्रीगुरुपाचे प्रति ऋ 305
Page #310
--------------------------------------------------------------------------
________________ माचा- riishtkm। PAN चालाभोपदेशं च श्रुत्वा सर्वेऽपि स्वस्थानं ब्रजन्ति, ततो दिनदशकं यावत् स्तूपपूजा कार्या नैवेद्यो मुफ्यते, भोगचो-18/श्रावकग्रक्षिप्यते, प्रतिष्ठाकारकश्च दशदिनानि एकाशनं करोति, शीलवतं च पालयति । / 81 ॥ हे-देव्ताब्॥ इति गुरुस्तूप्प्र्तिस्स्त्थाविधिर्धिकार्ः॥81॥ सरस्थापमनु श्रावकारह देवतातरः कुत्र स्वायते?, केन विधिना श्रावकाः पूजां कुर्वन्ति? उच्यते-तत्राऽर्थे श्रीउमास्वाति- नाधिकारः वाचककृतं पूजाप्रकरणमेव प्रमाणं, तच्छेद-"स्वानं पूर्वोन्मुखीभूय, प्रतीच्यां दन्तशोधनम् । उदीच्या श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥ 1 ॥ गृहे प्रविशतां वाम-भागे स्वल्पविवर्जिते । देवताबसरं कुर्यात् , sArdhahastova'bhUmike // 2 // नीचे-] भूमिस्थितिं कुर्याद्, देवतावसरं यदि । नीचर्नीचैस्ततोऽवश्य, सन्तत्याऽपि समं भवेत् ॥ 3 ॥ तथाऽर्चकः स्यात्पूर्वस्या, | उत्तरस्या च संमुखम् । दक्षिणस्या दिशो वर्जी, विदिग्वर्जक एव च ॥ 4 ॥ पश्चिमाभिमुखः कुर्यात् , पूजां च जिन्मूर्त्ये। | तदा स्यात् सन्ततिच्छेदो, द्क्स्सिन्न्स्याम्स्न्त्तिः॥5॥ आग्नेय्यां तु यदा पूजा, धनहानिदिने दिने । वायव्यां सन्तति व नैऋत्यां च कुलक्षयः ॥ 6 ॥ ऐशान्यां संमुखः किंचित् , सन्तति व जायते । अनिजानुकरांसेषु, मूर्भि पूजा यथाक्रमम् ॥ 7 ॥ भाले कण्ठे हृदम्भोजे, उदरे तिलकं त्था। तथा] नवभिस्तिलकैः पूजा, करणीया निरन्तरम् ॥ 8 ॥ श्रीचन्दनं विना नैव, पूजां कुर्यात् कदाचन । प्रभाते प्रथमं वास-पूजा कार्या विचक्षणः । / 9 / मध्याहे कुसुमैः पूजा, सन्ध्यायां दीपधूपयुक् । वामाले धूपदाहः स्या-दग्रपूजाऽत्र संमुखी ॥ 10 ॥ अईतो दक्षिणे भागे, दीपस्य च निवेशनम् । ध्यानं ॥ 15 ॥ तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ 11 ॥ इस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं कचित् पादयो-र्यन्मू|र्ध्वगतं धृतं 306
Page #311
--------------------------------------------------------------------------
________________ SECRE कुक्सनै मेरधो यद्धृतम् । स्पृष्टं दुष्टजनघनैरभिहतं यत् दूषितं कीटकै-रत्याज्यं तत् कुसुमं दलं फलमथो भक्तैर्जिनमीतये ॥ 12 ॥ नैकं पुष्पं द्विधा कुर्या-न छिन्द्यात् कलिकामपि । चम्पको दलभेदेन, यतिहत्यासमं भवेत् ॥ 13 ॥ गन्ध धूपाक्षतैः ग्भिः, प्रदीपैलवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥ 14 ॥ शान्तौ श्वेतं जये श्याम, भद्रे का रक्तं भये हरित् । पीतं धान्यादिके लाभे, पञ्चवर्ण तु सिद्धये ॥ 15 ॥ खण्डिते सन्धिते छिन्ने, रके रौद्रे च वाससि ॥ दानं पूजा तथा होमः, स्वाध्यायो निष्फलं भवेत् ॥ 16 ॥ वर्जयेदर्हतः पृष्ठ-मग्रतः शिवसूर्ययोः । पार्थातो ब्रह्मविष्णोच, खण्डी सर्वत्र वर्जयेत् ॥ 17 ॥ गणं नाडी तथा राशि, तारां राशे शमेव च । योनिवगें रिपुलभ्ये, प्रतिमायां विलोकयेत् ॥ 18 ॥ ॥ इति प्र्तिमाऽधिकार्ः॥ RI अतीताब्दशतं यच्च, यच्च स्थापितमुत्तमैः । सव्यंगमपि पूज्यं स्याद्, बिम्ब तन्निष्फलं नहि ॥ 1 ॥ आरभ्यैकाङ्गलाद द्वयं, यावदेकादशाङ्गुलम् । गृहेषु बिम्ब तत्पूज्यं, प्रासादाहं तदूर्ध्वकम् ॥2॥एक्ण् गुणे भवेत् श्रेष्ठ, व्यङ्गलं धननाश-॥ नम् । ज्यङ्गुलेन भवेत् सिद्धि-बजेयेच्चतुरङ्गुलम् ॥ 3 ॥ पञ्चाङ्गुलं भवेद्वित्त-मुद्धेगं तु षडङ्गलम् । सप्ताङ्गुलेन गोवृद्धि-स्त्यजेदष्टाङ्गुलं सदा ॥ 4 ॥ नवाङ्गलं तु पुत्राय, द्रव्यहानिर्देशाङ्कलम् । एकादशाङ्गुलं बिम्ब, सर्वकामार्थसिद्धिदम् ॥ 5 ॥ ऊर्ध्वदृग द्रव्यनाशाय, तिर्यघम् भोगदा ज्ये। श्रेयस्करी समदृष्टिः, कुलनाशे त्वधोमुखी ॥ 6 ॥ पद्मासनसमासीनो, मासानन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं, पूजां कुर्याजिनेशितुः । / 7 ॥ स्नानं 1 विलेपन 2 विभूषणा 3 पुष्प 4 307
Page #312
--------------------------------------------------------------------------
________________ सामाचा रीशत- कता सदैव । खण ॥ 154 ॥ वास 5, धूप 6 प्रदीप 7 फल 8 तन्दुल 9 वस्त्र 10 पूर्गः 111 नैवेद्य 12 वारि 13 वसनै 14 श्चमरा 15 तपत्र, 161 कल्पनेपोवादित्र 17 गीत 18 नटन 19 स्तुति 20 कोषवृद्ध्या 21 ॥ 8 ॥ इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुर- तारणागणैश्च कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद, यद्यत् प्रियं तदिह भाक्वशेन योज्यम् ॥ 9 ॥ " धिकारः ॥ इति श्रावकाणां देवतावसरस्थापनापूजाविधिरधिकारः ॥ 82 ॥ ननु-कल्पत्रेपोत्तारणं किमर्थं प्रतिपादितमस्ति !, कुत्रच तद्विधिः? उच्यते-कल्पत्रेफ्स्य आसेवनाशिक्षारूपत्वात् उक्तं तद्विधानं यदुक्तं। "सा पुण दुबिहा सिक्खा, गहणे आसेवणे य नायधा । गहणे मुत्ताहिजण, आसेवण कप्पतिप्पाई ॥ 1 ॥ इति" पुनरपि 'कयकप्पतिप्पकरियत्ति वचनं च ततः सति शास्त्रोक्ते कल्पत्रेपविधी श्रीजिनप्रभसूरिविनिर्मितविधिप्रपोक्तानुक्रमेण कर्तव्यतापाठो लिख्यते, तथाहि-"जोगा य कम्पतिप्पं विणा न वहिजति, कयकप्पतिप्पकरिय त्ति क्यणाओ अओ संपर्य कम्पतिप्पविहि भण्णइ, तत्थ-वैसाह-कत्तिययहुलपाडिवयाणंतरं पसत्थदिणे चउवाइअरिक्खे गुरुसोमवारे सुनिमित्तोवउत्तेहिं सदसवत्थवेढिअगिहत्यभायणेणं कप्पवाणिय माणित्ता जोइणीओ पिट्ठौ वामौ वा कार्ड मुहहत्थपाय उल्ले काऊण अहारायणियाए छम्मासिअ कप्पो उत्तारिजइ, पविस्समाणस्स आसंदसिआइय कय आउत्तजलेणं पढमं चौरो ॥ 154 ॥ तिप्पाउ मुहे धिप्पंति तओ पापसु इत्थ हत्थ विण्णासो संपदाया नेतबो छम्मासिअप्पे परदिनात चेय तिप्पाउ घेप्पंति इयरकप्पे दसिआ पुत्तं चलकोप्परेहिं परदिशाउ वा, तहा छम्मासिअ कप्पुत्तारणे उद्धद्विअस्स उद्धडिओ तिप्पाउ दिजा, 308
Page #313
--------------------------------------------------------------------------
________________ उवविद्वस्स उव विट्ठो सामन्न कप्पे नस्थि नियमो तओ क्सहीभंडुवगरण च नाणोवगरणवज सबंपि ते पिज्जइ नवरंग मंडलिट्ठाणं गोमयलेवेकए ति पिजइ, कप्पमज्झे वा वरिअं पत्तभंड मल्लग उद्धरणी च्छाइ पमजणिआ तलिया लोहरत्वाइ जलेण कप्पिओ तिप्पिज्जइ, एवं कप्पे उत्तारिए वसहि सोहितु हडकेसाइ परिदृविअ इरिअं पडिक्कमिय पढम गुरुणा सज्झाए उक्विविए मुहपोत्तिं पडिलेहिअ दुवालसावत्तवंदणं दाउं खमासमणेण भणंति, सज्झायं उक्खिवामो बीअ |खमासमणेण सज्झाय उक्खिवणत्थं काउस्सग्गं करेमि तओ अन्नत्थूससीएणमिच्चाइ पढिअ नवकारं चउवीसत्थयं वा विचिंतिम मुहेण तं भणिअ काउस्सम्मतिगं कुर्णति, पढम असज्झाइअ अणाउत्तौहडावणिअं, बीर्य खुद्दोवदवाइडावणि, तैयं सक्काइवेयावञ्चगरआराहणत्थं तिसु बि चौरुज्जोअ चिंतणं उज्जोअ भणणं च तओ खमासमणदुगेण सज्झायं संदिसावेमि सज्झायं करेमि इति भणि जाणुठिएहिं पंचमंगलपुर्व धम्मो मंगलाइअमज्झयणतिअ सज्झाओ कीरैत्ति सज्झाय उक्खिवणविही ॥ 8 ॥ ॥इति क्ल्प्नेपोत्तार्न्न्विधिर्धिकार्ः॥83॥ ननु-श्रीबृहत्खरतरगच्छे कोऽनुक्रमः प्रतिक्रमणविधेः ?, कुत्र च सविधिः प्रतिपादितोऽस्ति ? उच्यते-अत्रानुक्रमः कोऽपि श्रीविधिप्रपा 1 श्रीतरुणप्रभसूरिकृत-पडावश्यकवालावबोध 2 श्रीजिनवल्लभसूरिकृत-सामाचारी 3 श्रीयोगशास्त्रतृतीयप्रकाशवृत्ति 4 श्रीप्रतिक्रमणहेतुगर्भ 5 प्रमुखग्रन्धानुसारेणाऽपि च स्वगच्छीयपरम्परातो ज्ञेयः, तत्र प्रथमं साधुर्गोचरी प्रतिक्रम्य श्रावको वा सामायिक लात्वा, गुर्वादेशेन 'जयति हुयणनमस्कारं' कथयित्वा सर्वैः समं "जयमहायसेत्यादि 201
Page #314
--------------------------------------------------------------------------
________________ saamaacaariishtkm| // 155 SAESARSATARA%ACANC+% गार्धा पठति, ततः शक्रस्तवं जावंति चेइआइति गाथाद्विकवर्ज कथयित्वा देवान् वन्दते, अन्यगच्छे तु जयति हुयणस्थाने । 81 गच्छतु जयात हुयणस्थान श्रावक-प्रनमस्कारा एव कथ्यन्ते, श्रीखरतरगच्छे तु नवाङ्गीवृत्तिकारकस्तम्भनकपार्श्वनाथप्रकटक-श्रीअभयदेवसूरिस्वगच्छीयत्वेन तिक्रमणतत्कृतैस्तु तेषां सातिशयत्वाच्च सुतरां प्रतिक्रमणमारम्भे आदेयता, अब च आवश्यकप्रारम्भे साधुः श्रावकश्चादौ देव विधिःरगुरुवन्दनं विदधे, यतः सर्वमप्यनुष्ठानं श्रीदेवगुरुवन्दनविनयबहुमानादिभक्तिपूर्वकं सफलं भवतीत्याह च धिकारः RI "विणया हीणा विजा, दीति फलं इह परे अ लोगमि । न फलंति विणयहीणा, सस्साणिव तो अहीणाणि ॥ 1 ॥ भत्ती जिनवराण , खिजति पुषसंचिअं कम्मं । आयरिय नमुक्कारेण विज्जमंता य सिझंति ॥ 2 ॥ " अतः पूर्व देववन्दने, द्वादशाधिकारा ज्ञ्येयाः। यदुक्तं श्रीचैत्यवन्दनकभाष्ये (4 पत्रे)-"पढमहिगारे वंदे भावजिणे 1 बीअए व दधजिणे 2/3 इगचे ठवणजिणे तैय 3 चउत्थंमि नामजिणे 4 ॥ 1 ॥ तिहुअणठवणजिणे पुण, पंचमए 5 विहरमाणजिण छढे 6 सत्तमए सुअनाणं 7 अट्ठमए सबसिद्धथुई 8 ॥ 2 ॥ तित्थाहिववीरथुई नवमे 9 दसमेअ उज्जयंतधुई 10 / अडावद युद्ध 3 इगदिसि 11, सुदिहि-सुरसमरणा चरमे ॥ 12 ॥ 3 ॥ अथाऽधिकारप्रथमपदानि द्वादश यथा___ "नमु 1 जे ऐ 2 अरिहं 3 लोगे 4 सच 5 पुक्ख 6 तम 7 सिद्ध 8 जो देवा 9 jiM10 पत्ता 11 वेभावच्चग 12 अहिगार पदमपया ॥ 1 इति ततो वंदित्तु चेइआई, दाजं चौराइए खमासमणो । भूनिहिअसिरो सयला-i आरमिच्छुकर्ड 155 ॥ देह ॥ 1 ॥ " इति श्रीजिनवालभसूरियचनात् चतुरादिक्षमाश्रमणैः श्रीगुरुं वन्दते, इति हेतुगर्भसम्मत्या च क्षमाश्रमणाचतुष्टयेन प्रतिक्रमणं स्थापयन्ति, क्षमाश्रमणचतुष्टयदानानुक्रमश्च श्रीतरुणप्रभसूरिकृतवालावबोधे एवं तथाहि-प्रथमक्षमा .310
Page #315
--------------------------------------------------------------------------
________________ 310 EXA%AA%करवाकर श्रमणेन श्रीआचार्यमिश्र 1 dvi0 श्रीउपाध्यायमिश्र 2 तृती. भट्टारकवर्तमान अमुकरि 3 चतुर्थ0 सर्वसाधुवन्दना 4 पश्चात् भून्यस्तमस्तको मुखवत्रिकां मुखे दवा करद्वयं योजयित्वा "सच्चस्सवि देवसि" इत्यादि पठति, परं इच्छाकारेण संदिसहेति पदं न पठति, इदं च सकलातिचारबीजकभूतं अन्यत्रापि च अन्धादौ बीजकस्य दर्शनात् 'जय जंतु कप्पपायवे' इत्यादाविव, अनाऽवसरे श्राद्धस्तु साधुरिव पूर्ववत् क्षमाश्रमणचतुष्टयेन श्रीआचार्यादीन् वन्दित्वा इच्छकारि-2 समस्तश्रावका वांदु इति भणति, श्रीहेतुगर्भ इत्यमेव भणनात् । अत्राऽऽह शिष्यः, ननु-प्रतिक्रमणप्रारम्भे प्रथमं कर्य नीआचार्यादि वन्दनं विहितं ? उच्यते-प्रधानादि स्थानीयानां श्रीआचार्यादीनां बहुमाननेन स्वसमीहितसिद्धिर्भवतीति हेतोः यदुक्तं श्रीहेतुगर्भे लोकेऽपि हि-राज्ञः प्रधानादीनां च बहुमाननादिना स्वसमीहितकार्यसिद्धिर्भवति । अत्र राजस्थानीयः तीर्थङ्कराः प्रधानादिस्थानीयाः श्रीआचार्यादय इति, तत उत्थाय द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेन चारित्राचारविशुसर्थ "करेमि भंते सामाइय" इत्यादि सूत्रं पठित्वा प्रलम्बितभुजः कूपरधृतनाभ्यधोवर्ति जानूलचतुरङ्गुलस्थापिसकटिपट्टः "संजय खलिणे य वायस कविद्वेत्यादि" 19 दोपरहितं कायोत्सर्ग कुर्यात् । यदुक्तं हेतुगर्भे-सामाइअ-10 पुषमिच्छामि काउस्सग्गमिच्चाइ सुसं भणिअ पलंविअभुअ कुष्परधरिअ प्रिह्न्नो॥1॥ इत्यस्मिन् कायोत्सर्गे च प्रातस्तत प्रतिलेखनायाः प्रभृति दिवसातिचारान् चिन्तवति, मनसा प्रधारयेच्च "सयणासष्णपाने" त्यादिगाथां अचिन्तयत |shraaddhstu है आजुका चउप्रहर दिवसमांहि जिके जीव विराध्या हुबई" इत्यादि अतिचारान् श्रीतरुणप्रभसूरिलिखितान् चिन्तयति । / बदनागमने गच्छप्रवृत्त्या अष्टौ नमस्कारांश्चिन्तयति, एतदतिचारचिन्तनं मनसा संकथनं च श्रीगुरुसमक्षमालोचनार्थ AAKAAR
Page #316
--------------------------------------------------------------------------
________________ धिकारः 84 सामाचा-1 अन्यथा तत् सम्यक् न स्यात् , लोकेऽपि हि राजादीनां किमपि विज्ञाष्यं मनसा संप्रधार्य कागदादौ लिखित्वा विज्ञप्यते, श्रावक-यरीशत- ततश्च नमस्कारपूर्व कायोत्सर्ग पारांचत्वा चतुर्विंशतिस्तवं पठेत् आह च तिक्रमणकम् । __ "काउस्सगंमि ठिओ, नीरेयकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो, [मुणि ] पुण देवसिआइ ऐयारं ॥ 1 ॥ विधिः परिजाणिऊण य तओ, सम्मं गुरुजणपगासणेणं तु । सो होइ अप्पगंसो, जम्हा य जिणेहिं सो भणिउ ॥ 2 ॥ काउस्सग्गं ॥ 156 ॥ मुक्खपह देसिझं जाणिऊण तो धीरो। दिवसाइआर जाणण, ठाए ठायंति उस्सग्गो ॥ 3 ॥ सयणासणन्नयाणे, चेइ जैसज्झकायौच्चारे । समिई भावणगुत्ती, वि तहायरणे अ ऐयारो॥4॥ गोसमुहणतगाई, आलोए देसिएअ ऐ-10 यारे । सवे समाणइत्ताहि अणदोसे उविजाहि ॥ 5 ॥ काउं हि अएदोसे, जहकम जानता व पारिति । ताव सुहुमाण पाणूं, धर्म सुकं च झाइजा ॥ 6 ॥ इति हेतुगर्भ । ननु-ज्ञानादिषु सत्सु प्रथम चारित्राचारकायोत्सर्गः कथं क्रियते । उच्यते-ज्ञानादेश्चारित्रस्य गरिष्ठत्वज्ञापनार्थ आह च-"जम्हा दंसणनाणा, संपुन्नफलं न दिति पत्तेअं । चारित्तजुआ दिति, अविस्सिस्सए तेण चारित्तं ॥ 1 ॥ इति ततश्च जानुपाश्चात्यभागपिण्डिकादि प्रमृज्य उपविश्य च श्रीगुरूणां वन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येक पश्चविंशतिधा प्रतिलिखेत् । यदाह-"संडासगे पमन्जिय, स्ववसिम अलग्गविआयाहु जुओ। मुहर्णतयं च कार्य, च पेहए पंचवीस इह ॥ 1 ॥ " इति मुलवत्रिकाकायप्रतिलेखनार्या मनसः ॥ 156 ॥ स्थिरीकरणार्थमेवं चिन्तयेत् , यदुक्तं हेतुगर्भ-"सुत्तत्थतत्तदिट्ठी 1, दसणमोइतिअगं च 4 रागतिगं 7 / देवाइ तत्तति अगं 10, तहा अदेवाइ तत्ततिग 13 ॥ 1 ॥ नाणाइ तिगं 16 तह तबिराहणा 19 तिन्निगुत्ति 22 दंडतिरं 25 ॥ 312
Page #317
--------------------------------------------------------------------------
________________ जाय । तदवि इमं माइ" इति विधिप्रपाबाह पञ्चविंशत्यावश्यक मनोवधारितान् अ मुहणतंगपडिलेहणाइ कमसो विचिंतिज्जानासोई 2 अरई , भव सोग दुर्गछाय 6 व्जिज्बा। भुअजुअलं पेहतो, सीसो सुपसत्थलेसतिग 9 ॥ 3 ॥ गारबतिगं च क्यणे 12, उरिसल्लतिग 15 कसायचडपिढे । (खंधे) 19 / पयजुगिछजीववहं 25, तणुपेहाए विजाणमिणं ॥ 4 ॥ जै वि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणाय । तहवि इमं मणमक्कडनिजं तणत्यं मुणी विति ॥ 5 ॥ " इत्यत्र सामायिके "साविआ पुण पिट्टि 4 सिर 7 हियय 10 वज पनरस कुणै" इति विधिप्रपायां श्रीजिनप्रभसूरिवचनात् श्राविका देहस्य पञ्चदश्व प्रतिलेखनाः करोति, तदनु वन्दनके दद्यात् वन्दनकं च द्वात्रिंशदोषरहितं पञ्चविंशत्यावश्यकविशुद्धं च विधेयं, एतद् वन्दनकं च कायोत्सर्गातिचारालोचनार्थ एवं विधिना वन्दनं प्रदाय, सम्यग्वनताङ्गः पूर्व कायोत्सर्गे खमनोवधारितान् दैवसिकातिचारान् इच्छाकारेण । "संदिसह भगवन् देवसि आलोएमि" इत्यादि सूत्रं चारित्रविशुद्धिहेतुकं उच्चारयन् श्रीगुरुसमक्षमालोचयेत् , आह चश्रीजिनवल्लभसूरिभिः तथैव उकत्वात् । / "अह सम्ममवणयंगो करजुअविहिधरिअपोचिरयहरणो । परिचिंतिय ऐआरे, जहकर्म गुरुपुरो विअडे ॥ 14 ॥ " ततः तरुणप्रभसूरिवचनात् 'ठाणेकमणे' त्यादि कथयति साधुः, पौषधमध्ये श्रावकोऽप्येवं दैवसिकातिचारालोचनानन्तरं मनोवचनकायसकलातिचारसंग्राहक "सबस्सवि devasie"tyAdi पठेत् इच्छाकारेण संदिसह इत्यनेन अन्तरालोचितातिचार प्रायश्चित्तं च मार्गयेत् गुरुवचश्च "पडिक्कमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशान्ति, इदं च "आलोयण 1 पडिकमणे 2, मिस 3 विवेगे 4 तहा कि उस्सग्गे 5 / तव 6 7 मूल 8 अणवट्ठाया अपार सामा027 213
Page #318
--------------------------------------------------------------------------
________________ samAcA- rIzata kam / // 157 // cie vess10||1||" iti क्रमापेक्षया दशविधप्रायश्चिचे द्वितीयप्रायश्चित्तरूपं प्रथमप्रायश्चित्तं स्वालोचनारूपं पाक कृती श्रावक-प्रप्रतिक्रमणमित्यस्य चाऽयमर्थ: tikramaNa"svasthAnAdyat परस्थानं, प्रमादस्य vshaagtH। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ 1 ॥ " विधिरसच्च मिथ्यादुष्कृतादि रूपमुक्कं च धिकार "पडिकमणं 1 पडियरणा 2, परिहरणा 3 वारणा 4 नियत्तं 5 / निंदा 6 गरिहा 7 सोहो 8, पडिक्कमणं अट्टहा 84 होइ॥1॥" ततः संडासक 1 कावासन 2 प्रोञ्छनक 3 भूम्यादि 4 प्रमार्जनपूर्व विधिना उपविश्य वामजानुमधो दक्षिण- II जानु चोर्ध्व विद्याप एकाममनसा इह सई परमेष्ठिनभत्कारपूर्वक कर्म कर्तव्यमित्यादि सर्व पठ्यते समभावस्थेन प्रतिक्रम * इत्यतः सामायिकसूत्रं 'करेमि भंते सामाइयमित्यादि उच्चायते, तदनन्तरं मङ्गलार्थ 'चत्तारि maMgala'mityAdi भण्यते, अथ देवसिकाचतिचाराणामोघालोचनार्थ 'इच्छामि पडिक्कमिडं जो मे देवसिओ कओ' इत्याद्यभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा र्यापथिकी अनुविशेषोऽशेषातिचारप्रतिक्रमणार्थ मूलसाधुप्रतिक्रमणसूत्रं पठ्यते श्राद्धस्तु आचरणादिना नमस्कार 1 करेमि भंते सामाइयं 2 इच्छामि पडिक्कमिउं 3 इति सूत्रपूर्वक श्राद्धप्रतिक्रमणसूत्र योगशास्त्रवृत्त्यनुसारेण 'तं निंदे तं च गरिहामी ति' पर्यन्तं 55 गावाप्रमाणं सूत्रं पठति, तदनु सकलातिचारभारनिवृ- ॥ 157 ॥ स्याऽपगततद्भारो लघुभूत उत्तिष्ठति, तथाहि-"कयपाबोवि मणूसो, आलोइय निंदिय गुरुसगासे । होइ ऐरेगलहुओ, ओहरिअभरुव भार्व्हो॥40॥" एवं द्रव्यतो भावतश्चोत्थाय 'अन्भुडिओ' इत्यादि सूत्रं प्रान्तं यावत् पठति, Aitha 314
Page #319
--------------------------------------------------------------------------
________________ "अह उवविसित्तुं सुत्तं, सामाइअमाइ प्द्धिय्प्यो। अभुहिओ-मिचाइ, पडै दुई उडिओ विहिणा ॥ 1 ॥ " अनोत्तिष्ठन् 'तस्स धम्मस्स केवलिपन्नत्तस्सेति' वाक्यं वाचाऽनुश्चरन् मनस्येव तदर्थ चिन्तयन्नुत्तिष्ठति । तत्राऽर्थे श्रीजिनपतिसूरिसामाचारीवचनमपि तथाहि-'साषया-पडिक्कमणसुत्तंते तस्स धम्मस्स केवलिपन्नत्तस्से तिन भणन्ति', एवं श्रीचन्द्रसूरिकृतप्रतिक्रमणवृत्तावपि, श्रीतरुणप्रभसूरिकृतवालाववोधेऽपि यथा-'तस्स धम्मस्स केवलिपन्नत्तस्स' इस पदश्रावका प्रतिक्रमणप्रान्ती आम्नाय तणइ अभावै केरएक पदह नहि केइएक.पढइ तथापि हि अन्मुडिओमि आराहणाए 1 बिरओमि विराहणार 2 ए पदयुगल तिहां जि संबंधीयुं छइ, तिण कारणे इम निवर्तमान जाणवू, अवाऽर्थे सामाचारी शतके द्वाविंशतितमप्रश्नोत्तरं विलोकनीयं, ततः प्रतिक्रान्ताऽतिचारः । श्रीगुरुघु स्वकृतापराधक्षामणार्थ वन्दनक ददाति । "पडिक्कमणे 1 सज्झाए 2, काउस्सग्गे 3 वराह 4 पाहुणए 5 / आलोअण 6 संवरणे 7, [1]सत्तमढे 8 य वंद यं ॥ 1 ॥ " इति वचनात् पञ्चप्रभृतिषु साधुषु सत्सु त्रीन् श्रीगुरुप्रभृतीन् क्षमयेत् । 'सामानसाहूसु पुणं उवणायरिएणं सम खामणं काऊं तो तिन्निसाह खामेत्ता पुणो कीकम्ममि त्यादि, सदनु च कायोत्सर्गकरणार्थ 'पडिक्कमणे 1 सिज्झाए 2 कासस्सग्गे' 3 इत्यादि वचनात् वन्दनकं ददाति, इदं 'aliAvaNavaMdaNakami'tyucyate / कोऽर्थः? स्वात्मनो गुरुपारतळ्यकरणनिमित्तमिदं वन्दनकमिति, श्रीवरुणप्रभसूरिकृतवालाववोधादिग्रन्थेषु, ततः साधुः करेमि भंते इच्छामि ठामि काउस्सग्गं विस्मुत्तरीत्यादिक्रमोक्त्या आलोचना 1 प्रतिक्रमणाभ्यां 2 अशुद्धानां चारित्रादिबृहदतिचाराणां शुद्ध्यर्थ कायोत्सर्ग [विधानं, श्रावस्तु अल्लिआवणवन्दनकदानानन्तरं भूमि प्रमृज्य 'जे में कया कसाया' इत्याद्यक्षरसूषितं कषायचतुष्ट 315
Page #320
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 158 ॥ यात् प्रतिक्रमणमनुकुर्वन्निव पश्चात्पदेः अवग्रहात् बहिर्निःसृत्य 'आयरिय उवज्झाए' सूत्रं पठति, अन्यगच्छेषु केषुचिद् 'आयरिय उवज्झाए' इत्यादि गाथात्रिकं साधवोऽपि पठन्ति न चैतत् संगतिमङ्गति, श्रीयोगशास्त्र वृत्ती हेतुगर्भे- श्री जिनवल्लभसूरि-श्रीजिनपति सूरिप्रमुखनिर्मितग्रन्थेषु सर्वत्र 'सहो गाहातिगं पढइ' इत्येवं नामग्राहं श्राद्धस्यैव एतत् पठनमुक्तत्वात् न साधोः, न च वाच्यं श्राद्ध इति कोऽर्थः ?, श्रद्धावानिति व्युत्पत्त्या द्वयोरपि ग्रहणं वाऽपि ग्रन्थे, अत्राधिकारे एतदर्थकरणाऽदर्शनात्, नाऽपि च सर्वोऽपि प्रतिक्रमणसूत्रपाठी द्वयोरपि समान इति । सामायिकसूत्र - प्रतिक्रमणसूत्रादिषु द्वयोरपि भिन्नभिन्नपाठात् । विस्तरवार्तार्थिना अस्मिन्नेव ग्रन्थे पञ्चमं प्रश्नोत्तरं द्रष्टव्यं कायोत्सर्गे च चारित्राचारविशुयर्थं चतुर्विंशतिस्तवद्वयं चिन्तयति, आह च "इय सामाइयउस्सग्गसुत्तमुच्चरिअ काउसम्गठिओ । चिंतै उज्जोअदुगं, चरित्ताड्यार शुद्धीए कए ॥ 17 ॥ इह चास्स् ननु - करेमि भंते सामाइयमिति सूत्रमादौ प्रतिक्रमणसूत्रकथनक्षणे द्वितीयं तृतीयं पुनरिह तदुच्चारणं किमर्थ ! उच्यते सर्वमपि धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलं भवतीति, प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः [ पुनस्तस्य स्मृत्यर्थ तदुच्चारणं, आह च "आइमकाउस्सग्गे, पडिक्कमंतो य काउ सामइयं । तो किं करेइ बीअं, तइअं च पुणोवि उस्सग्गो ॥ 1 ॥ समभावमि ठिअप्पा, उस्सग्गं karia to पडिक्कमई । एमेव य समभावे, ठिअस्स तइअं पि उस्सग्गो ॥ 2 ॥ सज्झाय 1 झाण 2 तब 3 ओसहेसु 4 उवएस 5 थुइपयाणेसुं 6 / संतगुणकित्तणेसुं य 7, न हुंति पुणरुतदोसा उ ॥ 3 ॥ " इति चारित्रा 316 श्रावक-धतिक्रमण विधिर धिकारः 84 ॥ 158 ॥
Page #321
--------------------------------------------------------------------------
________________ चारविशुद्धिहेतुं कायोत्सगं च पारयित्वा दर्शनाचारविशुद्ध्यर्थं चतुर्विंशतिस्तवं पठेत् ततः "सबलोए अरिहंतचे आणं" इत्यादि सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विंशतिस्तवचिन्तनरूपं कुर्यात्, तं च तथैव पारवित्वा श्रुतज्ञानाचारविशुद्धयर्थं 'पुक्खरवरदीवडे' इत्यादि सूत्रं "सुअस्स भगवओ करेमि काउस्सगं" इत्यादि च पठित्वा एकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात्, पारयित्वा च ज्ञान-दर्शन- चारित्राचारनिरति चरणसमाचरणफलभूतानां सिद्धानां "सिद्धाणं बुद्धाणं" इति सिद्धस्तवं पठति । आह च " बिहिणा पारिअ सम्मत्त सुद्धिहे च पहिअवज्जो । तह सबलोआरिहंतचे आरोहणुस्सर्गागं ॥ 18 ॥ काउं उज्जोयगरं, चिंतिय पारेइ सुद्धसम्मतो 1 पुक्खरवरदीवहूं, कहुइ सुय सोहणनिमित्तं ॥ 19 ॥ पुण पणवीसोस्सासं, उस्सगं कुणै पारए बिहिणा । तो सयलकुसदाकरिआ, फलाणसिद्धाण पढइ धयं ॥ 20 ॥ " इह चतुर्विंशतिस्तवद्वयचिन्तनरूपो द्वितीयश्चारित्रविशुद्धिहेतुकः कायोत्सर्ग अस्मिंश्च पूर्वोक्तयुक्तया चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्या दिना चतुर्विंशतिस्तवद्वयचिन्तनं संभाव्यते, नाऽग्रेतनयोः तृतीयो दर्शनाचारविशुद्धिहेतुकः चतुर्थी ज्ञानाचारविशुद्धिहेतुः । आइ च--- "नमुकार water, किकम्मालोयणं पडिकमणं । किकम्मपुरा छोइञ, दुप्पडिकंते अ उस्सग्गो ॥ 1 ॥ एस सिगो, दंसणसुद्धीइ तहाओ होई । सुअनाणस्स चरत्थो, सिद्धथुई अ ऐस्स्म्मं ॥ 2 ॥ " दिवसातिचारचिन्तनार्थः प्रथमश्चारित्राचारहेतुः कायोत्सर्गो द्वितीयोऽपि चतुर्विंशतिस्तवद्वयचिन्तनरूपः तद्धेतुरेव कायोत्सर्गः । 317
Page #322
--------------------------------------------------------------------------
________________ सामाचा- रीशतकम् । 24 159 ॥ "दुन्निआ इंति चरित, दंसणनाणेय इक इको A" इति पयत् । इह प सकपकुशासनधानफलभूताः सेद्धिपदप्राप्ताश्रावक[सिद्धा एवं यदाह-"जिणधम्मे मुक्खफलो, सासयसुक्खो जिणेहि प्न्न्त्तो। नरसुरसुहाई अनुसंगिआई इह किसिपला- तिक्रमण विधिरलुध ॥ 1 ॥ " साम्राज्यस्वर्गाद्युपभोगसुखानां च सम्यक् फलत्वं न स्यात् यत उकं-कह तं भन्नै सुक्खं सुचिरेण वित धिकारः इत्यादिसर्वासामपि क्रियाणां फलं पर्यवसाने एव स्यात् नार्वाक्, वृक्षादावपि फलस्य तथा दर्शनात् , उक्तं c। "मूलाओ खंधप्पभवा दुम्मस्स खधाओपच्छा समुर्विति साहा य । साह पसाहा विरुहंति पत्त तौसि, पुष्पं च फलं रसो a॥1॥ तथा च सिद्धं सकलकुशलानुष्ठानस्य सिद्धत्वं सम्यक् फलमिति, ततो युक्तं ज्ञानदर्शनचारित्रफलभूतसिद्धस्मरणं, सदनु श्रीवीरं वन्दते, संग्रति तस्य तीर्थसद्भावेन विशेषतः स्मरणीयत्वात् , तदनु महातीर्यत्वादिना उज्जयन्तालङ्करणं श्रीनेमिन, ततोऽपि चाऽष्टापद-नन्दीश्वरादिबहुतीर्थनमस्काररूपं 'चचारि अट्ठ दसे' त्यादि गाथां पठति । एवं चारित्राचारदर्शनाचारज्ञानाचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थ 'सुअदेवयाए करेमि काउस्सर्ग अन्नत्थेत्यादि पठित्वा श्रुतदेवताकायोत्सर्ग कुर्यात् , तत्र चैकं नमस्कारं चिन्तयति पारयित्वा च तस्याः स्तुर्ति पठति, एवं च क्षेत्रदेवता अपि स्मृतिमहति, यस्याः क्षेत्रे स्थितिर्विधीयते ततः तस्याः कायोत्सर्गानन्तरं स्तुति भणति, यश्च प्रत्यहं ॥ 159 / / क्षेत्रदेवतास्मरणं तत् तृतीयव्रते अभिक्षावग्रहणावनीयाचनारूपभावनायाः सत्यापनार्थ संभाव्यते, अतः पञ्चमङ्गलमणनपूर्वकं संडासकं prmaayopvishti, यदुक्तं 318
Page #323
--------------------------------------------------------------------------
________________ "अह सुअसमिद्ध हेड, सुअदेवीए करेमि काउस । चिंतेह नमक्कारं, सुण वदेइ व तीइ थुइ ॥ 21 ॥ एवं खेत्तसुरीए, उस्सगं कुणै सुणै देइ थुई । पढिऊं च पंचमंगलं, उवविसइ पमज्ज संडासे ॥ 22 ॥ " इत्यादि-श्रीजिनवल्लभसूरिवचनात् उपविश्य च पूर्ववत् विधिना मुखवस्त्रिकां कार्य च प्रतिलेख्य श्रीगुरूणां वन्दनके दत्त्वा इच्छामो अणुसट्टिमिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हसिद्धेतिपूर्वकं स्तुतित्रयं पठति । आह - "पुबविहिणेव पेहिअ, पुत्तिं दाऊण बंदणं गुरुणो । इच्छामो अणुसट्ठि, ति भणिय जाणूर्हितो ठाइ ॥ 23 ॥ " इदं वन्दनकद्वयं मङ्गलादि - निमित्तमिति, श्रीतरुणप्रभसूरिकृतबालावबोधे हेतुगर्भे च, तथाहि--इदं च पूर्वोक्तं वन्दनकं दानं श्रीगुर्वाऽऽज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाज्ञया प्रतिक्रान्तमिति विज्ञापनार्थ, लोकेऽपि च राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निवेद्यते, एवमिहाऽपि ज्ञेयं यदाह "सुकयं आणतंमि व, लोए काऊण सुकय कीकम्मा । पहुंति आ थुईओ, गुरु थुइगहणे कए तिन्नि ॥ 1 ॥ " एवं संभाव्य वन्दनकांश्च ते । 'इच्छामो अणुसड्डिमिति' दर्शनाद् एतदर्थश्चाऽयं इच्छामोऽभिलषामोऽनुशास्ति श्रीगुर्वाज्ञां प्रतिक्रमणकार्यमित्येवंरूपां तां च वयं कृतवन्तः स्वाभिलाषपूर्वकं, न तु 'राजवेश्यादि' न्यायेन । एवं च प्रतिक्रमण करणं संपूर्ण समजनि, तस्य निर्विघ्नतया संपूर्णीभवनाच्च संपन्न निर्भरप्रमोदप्रसराकुला मंगलार्थं वर्धमानस्वरेण वर्धमानाक्षरं श्रीवर्धमानस्तुतित्रयं 'नमोऽस्तु वर्धमाने' त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ, पाक्षिकादिप्रतिक्रमणे श्रीगुरुपर्वणो विशेषबहुमान सूचनार्थे तिसृध्वपि स्तुतिषु भणितासु सतीषु, सर्वे साधयः श्राद्धाश्च युगपत् पठन्ति । 319 / /
Page #324
--------------------------------------------------------------------------
________________ सामाचारीशत |श्रावक-- तिक्रमण विधिरधिकारः HA ॥ 16 ॥ "वालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृत्ः॥1॥" इत्याद्यक्तिभिः स्त्रीणां संस्कृतेऽनधिकारित्वसूचनात्, नाटकादिष्यपि प्रायः स्यालापानां प्राकृतादिभाषयैव दर्शनात् साव्यः श्राविकाच नमोऽहत्सिद्धेत्यादि सूत्रं न पठन्ति, योऽस्तु बगानेश्शादियाने "संसारदावानले त्यादिरूपं स्तुतित्रयं च पठन्ति, यश्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते नमो खमासमणाणमिति गुरुनमस्कारः साधुसाव्यादिभिर्भण्यते । तत्र नृपाद्या लाल्येषु प्रतिवार्ता प्रान्तं जीवेत्यादि भणनवत् श्रीगुरुवचःप्रतीच्छादिरूपं संभाच्यते, इदं नमो खमासमणाणमिति पदं विधिप्रपा-तरुणप्रभवालावबोधादौ नाऽस्ति,परं हेतुगर्भेऽस्ति, तथेदं श्रीवर्धमानस्वामिनस्तीर्थ तस्याऽजया चेदं प्रतिकमणादिकरणं निर्विघ्नं च तत्संपूर्णीभवने हर्षेण मनालार्थ च श्रीवर्धमानस्तुतिपाठोऽयं कृतज्ञानां व्यवहारो यत्स्वसमीहितशुभकार्यनिर्विघ्नभवने श्रीगुरुदेवबहुमाननादिवर्धमानस्वरेण स्तुतित्रयपाठश्च हतिरेकादयं च न्यायो लोकेऽपि दृश्यते, यथा राज्ञः शत्रुजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोच्चैःस्वरगीतगाननृपपूजनादिः, स्तुतित्रयपाठानन्तरं शक्रहास्तवपाठः, ततो गुर्वाज्ञया एका श्राद्धो यतिळ इच्छाकारेण संदिसह भगवन् स्तोत्रमणु इति क्षमाश्रमणदानपूर्वकमधुरवरेण सद्भूतगुणगर्मितश्लोकाचैकादशकादारभ्य अष्टोत्तरशतं यावत् श्रीवीतरागस्य बृहत्स्तवनं पठति, अन्ये तु जानुभ्यां स्थित्वा सावधानमनसः कृताञ्जलिपुटाः शृण्वन्ति । ततः संपूर्णस्तोत्रकथनानन्तरं चतुर्भिः क्षमाश्चमणैः श्रीगुर्वादीन् वन्दते इति श्रीहेतुगर्भवचनप्रामाण्यात्, समाश्रमणचतुष्टयं दत्ते श्रीतरुणप्रभसूरिवालावबोधानुक्रमेण स चाऽयं प्रथम0 kSa0 श्रीआचार्यमिश्र 1 द्वितीयक्षमाश्रमण श्रीउपाध्यायमित्र 2 तृतीयक्षमाश्रमण. सर्वसाधु 3 चतुर्थक्षमाश्रमणा पदं विधिपान्तरणतिवार्ता मान्तं जीवत्यादतिमान्ते नमो समासन गर्भगाने या वादालापानां प्राकृतादिम 320
Page #325
--------------------------------------------------------------------------
________________ मने दास्यते, इत्यनेन दैवसिकप्रतिक्रमणं संपूर्ण जातं । अन्न प्रतिक्रमणे 'जयतिहुयण' कधने गच्छाचारेण आन्तरणीदोषो । गण्यते, देववन्दनं विना कायोत्सर्ग तदोषो न भवति, ततः 'सबस्सवि देवसि कथनादारभ्य 'इच्छामो अणुसद्धि' यावदान्तरणीदोषो भवेत् ततः परं न स्यात् , सर्वमपि धर्मानुष्ठानं श्रीदेवगुरुभक्तिबहुमाननादिपुरःसरं सफलं भवतीति, प्रतिक्रमणस्य प्रारम्भे संपूर्णीभवने च श्रीदेवगुरुवन्दनं इति । आद्यन्तग्रहणेन मध्यस्याऽपि ग्रहणमिति न्यायेन तद्भक्तिः सार्वत्रिकी ज्ञेया, यथा शक्रस्तवे नमुत्थुणमित्यादौ, नमो जिणाणमिति अन्ते च नमो इत्यस्य स्थापनेन शक्रस्तवे प्रतिपदं तत्पाठज्ञापनं, ततः 'कुणै पच्छित्तौस्सग्गमिति' श्रीजिनवल्लभसूरिविरचितप्रतिक्रमणसामाचारीवचनप्रामाण्यात् चतुर्थक्षमाश्रमणदानपूर्व इच्छाकारेण संदिसह भगवन् 'देवसिअयायच्छित्तचिसोहणस्थ' करेमि काउस्सग्गमिति, श्रीतरुणप्रभसूरिवचसा अन्नत्थूसस्सिएणमि त्यादि भणित्वा कायोत्सर्ग कुर्यात् , तन्मध्ये चतुश्चतुर्विंशतिस्तवचिन्तनं कुर्यात् , पारिते चैक चतुर्विंशतिस्तवं मङ्गलार्थ पठेत्, हेतुगर्मेऽप्युक्तं, पूर्व प्रतिक्रमणे चारित्रदर्शनज्ञानाचारशुख्यर्थ कायोत्सर्गेषु कृतेष्वपि पुनरिह 'द्विद्धं सुबद्ध' भवतीति न्यायेन प्राणातिपातादिविरभणातिचारविशुद्ध्यर्थ चतुर्थ चतुश्चतुर्विशतिस्तवचिन्तनरूपं देवसिकप्रायश्चित्तविशुयर्थ कायोत्सर्ग कुरुते, उक्तं च "गुरुथुइगहणे थुइ तिन्नि वद्धमाणक्खरस्सरो पढ । सक्कत्थर्य धयं पढिअ कुणै पच्छित्तौस्सगं ॥ 24 ॥ पाणवह मुसावाए, अदत्तमेहूणपरिग्गह चेव । सयमे गंतु अणूणं, उस्सासाणं हविज्जाहिं ॥ 2 ॥ " अयं च कायोत्सर्गः कैश्चित् सामाचारीवशेन प्रतिक्रमणस्य अन्ते क्रियते । कैश्चित्तु आदौ एवं क्रियते, श्रीखरतरगच्छी 281
Page #326
--------------------------------------------------------------------------
________________ सामाचा-15वैस्तु प्रतिक्रमणप्रान्ते क्रियते, तथा श्रीजिनबल्लभसूरिणा प्रतिक्रमणसामाचार्या श्रीजिनप्रभसूरिणा च विधिप्रपायां श्रावक-यरीशत- देवसिकप्रतिक्रमणं देवसिकप्रायश्चित्तकायोत्सर्गपर्यन्तमेव लिखितं, तदानीं तत्प्रमाणस्य एव करणात् । अथ श्रीतरुण- तिक्रमण प्रभसूरिकृतपडावश्यकबालावबोधे प्रान्ततोऽग्रेतनः अतिक्रमणानुक्रमेण अनुक्रमो लिख्यते, तथाहि-ततो गीतार्थाऽऽचा- विधिररणावशेन "इच्छाकारेण संदिसह भगवन् खुद्दोबदवओहडावणत्थं करेमि काउस्सर्ग अन्नत्थूसस्सिएणं" इत्यादि भणित्वा । धिकार ॥ 16 ॥ कायोत्सर्ग करोति, सत्र चतुर्विशतिस्तवचतुष्टयचिन्तनं पारिते चैकं चतुर्विशतिस्तवं पठेत् , ततो जानुभ्यां स्थित्वा साधुः पौषधकः श्रावकच "सज्झायं संदिस्सावेमि सज्झायं करेमि" इति भणित्वा नमस्काराणां त्रयं पश्चकं वा कधयेत् । ततः श्रीपार्श्वनाथसंबन्धि स्तोत्रं कथयेत् , ततः शक्रस्तवः "जावंति चेइआई" इत्यादि भणित्वा क्षमाश्रमणदानपूर्व 'जावंत केवि साह नमोऽहंत सिद्धेऽत्यादिकथनपूर्वक श्रीपार्श्वनाथलघुस्तवनं भणित्वा जयवीरायेति पठति, ततो भूतलन्यस्तमस्तको मुखे मुखवत्रिकां दत्त्वा "सिरि-थंभणयट्ठियपाससामिणो" इत्यादि गाथायुगलं 'वंदणवत्तिआएं' इत्याद्युक्तिपूर्व कायोत्सर्ग है। कुर्यात् , तन्मध्ये चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारिते चैकश्चतुर्विंशतिस्तवः । ततः क्षमाश्रमणदानेन "भट्टारकश्रीजिनदत्तसूरि-आराधनानिमित्तं करेमि काउस्सग्ग" इत्याद्युतिपूर्व चतुर्विंशतिस्तवचतुष्टयकायोत्सर्ग करोति, पारिते चैक, अस्मिन् दैवसिकप्रतिक्रमणं विना पदस्यसाधु सरेकीभूय प्रतिक्रमणं स्थापनीयं । अथ कदापि कोऽपि श्राद्धादिः । ॥ 11 ॥ पश्चादापतति, तदा न शुद्ध्यति तस्य तैः सम प्रतिक्रमणकरणं किंतु स तेभ्यः पृथग् भूत्वा करोति, प्रतिक्रमणं अथ मुख्यसाधुर्यदि वाचनाचार्यादिपदस्थो भवति, तदा आपतिक्रमणसूत्रं यावत् पश्चादप्यापतति । अथ केनाऽपि उत्सूरता । 322
Page #327
--------------------------------------------------------------------------
________________ 322 *** SEARC%* भवनवशात् देवा न वन्दिताः तदाऽपवादमार्गेण बृहत्स्तोत्रकथनसमये स वन्दते इति स्वगच्छप्रवृत्तिदृश्यते, परं है। विचार्यमाणा न ताहक । ननु-प्रतिक्रमणं पञ्चविधाचारशुद्धिनिमित्तं क्रियते, yaduktaM"paMcavihAyAravisuddhihe उमिह साहु सावगो वा वि । पडिक्कमणं सह गुरुणा, गुरुबिरहे कुणै इकोवि ॥ 1 ॥ " तत्र पञ्चविधाचारे कस्याऽऽधारस्य प्रतिक्रमणे केन सूत्रेण शुद्धिः स्यात् ? इति, उच्यते-प्रतिक्रमणशब्द आवश्यकविशेषवाच्यपि अत्र सामान्ये आवश्यके रूहत्वाचाऽऽवश्यकं षडध्ययनात्मकं तानि चाऽमूनि "सामाइयं चौवीसत्थौ वंदणयं पहिमणं काउस्सागो पञ्चक्खाणंति" एतेषां च षडी अधिकारा अमी यथाक्रमम्सावजजोगविरै, 1 उक्कत्तिण 2 गुणवओ-अपडिवत्तिशखलिअस्स निंदणा 4 य विगिच्छा 5 गुणधारणा 6 चेव ॥ 1 ॥ __ तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते 1 चतुर्विशतिस्तबेन दर्शनाचारस्य 2 बन्दनकेन ज्ञानाद्याचाराणां 3 प्रतिक्रमणेन तेषामतिचाराऽपनयनरूपा 4 प्रतिक्रमणेनाऽशुद्धानां तदतिचाराणां कायोत्सर्गेण 5 तप आचारस्य प्रत्या। ख्यानेन 6 वीर्याचारस्य एमिः सर्वैरपि । उक्तं च-- __ "चरित्तस्स विसोही, कीरै सामाइयेण किल इह यं । साक्ने आरजोगाण बजणा सेवणतणौ ॥ 1 ॥ " दसणयारवि सोही, चउवीसाइत्य एण किञ्जइ a। अनुज्झयगुणकित्तण, रूवेणं जिणवरिंदाणं ॥ 2 ॥ नाणाई उ गुणा, तस्स प्पन्न-1 पिद्दिव्सिक्र्न्नाओ। वंदणएणं विहिणा, कीरै सोही अ तेसिं तु ॥ 3 ॥ खलिअस्स य तेसिं पुणो, बिहिणा जं निंद
Page #328
--------------------------------------------------------------------------
________________ सामाचा रीशत । 12 ॥ माइ पडिकमणं । तेण पडिक्कमणेणं, तेसि पि कीरई सोही ॥ 4 ॥ चरणाइआयाणं, जैक्कम वणविगच्छरवेणं । पडि-J श्रावक-प्रकमणा सुद्धाणं, सोही तह काउसग्गेणं ॥ 5 ॥ गुणधारणरूवेणं, पञ्चक्खाणेण तवइआरस्स । विरियायारस्स पुणो, तिक्रमणसवे हि वि कीरए सोही ॥ 6 ॥ " इति दैवसिकं प्रतिक्रमणं सहेतुकं स्वसामाचारीकं संपूर्ण ॥ 1 ॥ विधिरैदानीं रात्रिप्रतिक्रमणानुक्रमः कोऽप्युच्यते, तथाहि-पाश्चात्यनिशायामे निद्रां परित्यज्य ईर्यापथिकी प्रतिक्रम्य क्षमा-18 धिकारः श्रमणदानपूर्व "कुसुमिण दुसुमिण राइपायच्छित्तविसोहणत्थं करेमि kAussaggami"tyAdi भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं कायोत्सर्ग कुर्यात् , श्रावस्तु सामायिकोच्चारपूर्वकं कायोत्सर्ग करोति, एष च कायोत्सर्गो देवसिकमायश्चित्तविशोधनार्थ च संभाव्यते । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते, यावत्माभातिकप्रतिक्रमणवेला, तदनु चतुरादिक्षमाश्रमणैः प्रतिक्रमणं स्थापयति, क्षमाश्रमणचतुष्टयं श्रीत रुणप्रभत्रिवचनप्रामाण्याद्,एवं प्रथमक्षमाश्रमणेन श्रीआचार्यमिश्र 1 द्वितीय kSa0 श्रीउपाध्यायमिन 2 तृतीय kSa0 वर्तमा6 नगुरु श्रीअमुकसूरि 3 चतुर्थ kSa0 सर्वसाधु, ततो भूतलन्यस्तमस्तको मुखे मुखवस्विकां दत्त्वा 'सधस्सवि राइयेऽत्यादिसूत्रं * सकलरात्रिकालाचारबीजकभूतं भणति, अत्राधिकारे ऽइच्छाकारेण संदिसहेति पदं न वाच्यं, ततः शक्रस्तवं पठति, उक्तंच-1 __ "एवं ता देवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाऊं मिच्छामि दुक्कडं पढाइ सक्कथयं ॥ 1 ॥ " ॥ 16 // इह च शक्रस्तवपाठेन संक्षेपदेववन्दनं पूर्व कृतवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्या इति स्मरणार्थ इत्यादि कारगणानि यथाऽवगमं स्वयं भाव्यानि, ततो द्रव्यतो भावतश्च उत्थाय 'करेमि भंते सामाइयमि' त्यादि सूत्रपाठपूर्व चारित्र 324
Page #329
--------------------------------------------------------------------------
________________ तक्रमणे शतं यादी वचनात् चिन्तयति, वायति पक्षनकायोत्सर्गे एकं चतुर्विंशतिस्तव दर्शनज्ञानातिचारविशुद्धयर्थ कायोत्सर्गत्रयं करोति, प्रथमकायोत्सर्गे एक चतुर्विशतिस्तवं चिन्तयति, द्वितीयेऽप्येक 5 'साय सयं गोसद्ध ति' वचनात् चिन्तयति, 'सायेति अत्र अनुस्वारलोपः प्राकृतत्वात् कृत्ः। ततः सायं-सम्भ्यायां, प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति । 'मोसे ति प्राभातिकोद्योतकरद्वये अर्ध वातस्य भवति, पादानां पश्चाशदित्यर्थः । इति श्रीप्रवचनसारोद्धारे (43 पत्रे) (185 गाथावृत्तौ। तृतीये तु निशातिचारान चिन्तयति, इह पूर्वोत्तयुक्त्या चारित्रातिचारस्य ज्ञानाद्याचारेभ्यो वैशिष्वेऽपि यदेकस्यैव चतुर्विशतिस्तवनचिन्तनं तद्राची प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना संभाव्यते । ततः कायोत्सर्ग पारयिरवा सिद्धस्तवं पठित्वा संडासकपमार्जनपूर्व उपविशति, उक्कं च "उद्विय करेइ विहिणा, उस्सगं चिंतए अ उजो । बीअं दसणसुद्धीए चिंतए तत्थवि तमेव ॥ 26 ॥ तइए वि निसाइआरे, जहकर्म चिंतिऊण पारेइ । सिद्धत्वयं पढित्ता, पमज्ज संडासमुचविसइ ॥ 27 ॥ " | ननु-प्रथमे चारित्राचारविशुद्धिकायोत्सर्गे निशातिधारचिन्तनं कस्मान्न क्रियते ? उच्यते-निहामत्तो न सरई' इत्यादि हेतुमिरकंच "पत्थ परमो चरित, दसणसुद्धी' बीअओ hoi|suanaannss ataio, नवरं चिंति अ तत्थ इमं ॥ 1526 ॥ " तहए । निसाइयार" इत्यादि ततः पूर्व च मुखवनिकादिपतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावत् यावत् प्रतिक्रमणसूबानम्वर कायोत्सर्गः । उक्तं च-"पुर्व व पोतिपेद्धण, वंदणमालो असुत्तपढणं च । वंदणखामणबंदण, गाहातिगपढणमु *****KUASA ********* 325
Page #330
--------------------------------------------------------------------------
________________ मामाचा- रीशतकम् । स्सग्गो ॥ 28 ॥ " पूर्व चारित्राद्याचाराणां प्रत्येकशुद्धये पृथक कायोत्सर्गाणां कृतत्वेन सांप्रतं तेषां समुदिताना अतिचारान् श्रावक-प्रप्रतिक्रमणेनाऽशुद्धान् शोधयितुं अयं कायोत्सर्गः संभाध्यते, अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकतपश्चिन्तयति तितिक्रमणश्रीवर्धमानतीर्थे वर्तमानः त्वं रे जीव ! श्रीवर्धमानकृतं पाण्मासिकं तपः कर्तुं शक्नोषि न वा! इत्यादि । तपोवि- विधिर|धिश्च श्रीआगमोक्तो यथा धिकार किल् प्रथमतीर्थकरस्य तीर्थे वार्पितं तपो भवति, मायावतीरङ्कराणां अष्टमासिकं तपः, श्रीवर्धमानस्वामितीर्थे तु पाण्माहासिकं तपो यदाहः "संवच्छरमुसभजिणो, छम्मासे बद्धमाणजिणचंदो । इय विहरिया निरसणा, जै जाए ओवमाणेण ॥ " ततश्च पाण्मा|सिकं क्रमाद्वाऽन्यत् तपश्चिन्तयन् यत्कर्तुं शक्नोति तन्मनसि निधाय कायोत्सर्ग पारयित्वा मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकद्वयं दत्वा मनश्चिन्तितं प्रत्याख्यान विधीयते, उक्तं ca__ "तत्थ य चिंतै संजमजोगाण न जेण होइ मे हाणी । तं पडिवजामि तवं, छम्मासं ता न काउमलं ॥ 1 ॥ एमाइ इगुणतीसूणीअं पि न सहो न पंचमासमवि । एवं च-ति-दु-मासं, न समत्थो एगमासमपि ॥ 2 ॥ जातं पि तेरसूर्ण, 163 ॥ चउतीसइतो दुहाणीए । जाव चउत्थतो अंबिलाइ जा पोरिसि नमो वा ॥ 3 ॥ जं सकर तं हिथए, घरेउ सर्वपि |पेहए पुतिं । दार वंदणमसढो, तं वि अ पञ्चक्खए विहिन्ना॥ 4 ॥ " तदनु च 'इच्छामो अणुसट्टि' ति भणित्वा श्रीतरुण 326
Page #331
--------------------------------------------------------------------------
________________ 326 XCX -345528******* प्रभसूरिवचनात् साधुः 'परसमयेऽत्यादि गाथात्रयरूपां वर्धमानस्तुतिं मन्दमृदुस्वरेण पठति । श्राविकास्तु संसारदावेति, ततो ऽनमुत्युण मित्यादि भणित्वोत्थाय देवान् वन्दते । यत उक्तं "इच्छामो अणुसदि, ति भणिय उववसिअ पढइ तिन्निथुई । मिउसदेणं सक्कत्वयं, इओ चेइए वंदे ॥ 1 ॥ " / उभयोरपि आवश्यकयोः आद्यन्तेषु माङ्गल्यार्थ चैत्यवन्दने आधिकृतेष्वपि यदहमुखे प्रदोषे च विस्तरतो देववन्दनं ॥ तद्विशेषमाङ्गल्यार्थ कालवेलाप्रतिवद्धत्वेन च संभाव्यते, अन्यथा वा कारणं यथागर्म ज्ञेयं, ततः साधुः पौषधीकः श्राद्धश्च प्रथमक्षमाश्रमणेन भगवन् 'बहूवेलं संदिसावेमि' 1dvi0क्ष भगवन् बहवेलं करेमि 2 तृ. kSa0 श्रीआचार्यमिश्र 310 क्ष. श्रीउपाध्यायमिश्र 41050 सर्वसाधुवन्दनं 5 / अत्र बहूवेलमित्यादि एतस्य अयमर्थः-सर्वकार्याणि श्रीगुरुप्रश्नपूर्वकं कार्याणि, ततश्च दिवसमध्ये लघुलघुकार्येषु पुनः पुनःप्रश्नं कर्तुं दुःशक्यं, अतस्तेन क्षमाश्रमणद्वयेन तहधुलघुकार्यंइकरणविषये श्रीगुरूणां अनुमति मार्गयति, बहुवेलासंभवीनि कार्याण्यपि बहुवेलेति उच्यन्ते इति संभाव्यते, सुधीभिस्तु अन्यथाऽपि यदागर्म विचार्यमत्रापि प्रतिक्रमणे पश्चविधाचारविशुद्धिविधिः पूर्ववद्भाव्यः, इत्यनेन रात्रिप्रतिक्रमणं पूर्ण जातं । ततः कम्मभूमि 1 अट्ठावयंमि उसभो0 2 इत्यादीनि कुलकानि मङ्गलार्थ पठति, अत्र रात्रिप्रतिक्रमणे आदी प्रतिक्रमणस्थापनात आरभ्य प्रान्ते क्षमाश्रमणपञ्चकं यावत् सर्वत्राऽऽन्तरणीदोषः, तथा कोऽपि रात्रिप्रतिक्रमणं यदि पश्चात् स्थापयति स पृथगेव क्रियां करोति, परं सायन्तनप्रतिक्रमणे इव न पश्चादापतति । तथैव प्रवृत्तिदर्शनात् इति रात्रिप्रतिक्रमणं 2 ॥ ननु-मूलसूत्रे क्वाऽपि प्रतिक्रमणानुक्रमो निर्दिष्टो वर्तते न वा? उच्यते-श्रीउत्तराध्ययनसूत्रे पड्रिंशति 327
Page #332
--------------------------------------------------------------------------
________________ saamaacaariishtkm| श्रावक । तिक्रमण विधिरधिकार 164 ॥ तमेऽध्ययने कोऽपि स्वल्पः प्रतिक्रमणानुक्रमः (540 पत्रे) प्रतिपादितो नाऽन्यत्र वाऽपि, तत्राऽपि साधुमुद्दिश्य न श्राद्धं । सांप्रतं क्रियमाणप्रतिक्रमणानुक्रम इयान विस्तरः--कोऽपि पूर्वधरादिप्राक्तनसूरिविनिर्मितग्रन्धानुसारी कोऽपिच स्वगच्छसंप्रदायगभ्यः । श्रीउत्तराध्ययने प्रतिक्रमणानुसारेण क्रम एवं, तथाहि___ "पोरसिए चउम्भागे, वंदित्ता ण तओ गुरुं । पटिरिता कारस, सियु पडिलेहए ॥ 37 ॥ पासवणुचारभूमि च, पडिलेहिज जयं जी। काउस्सगं तओ कुजा, सबदुक्खविमुक्खणं । / 38 ॥ देसियं च अईयारं, चिंतिम अन्नुपुव्सो। नाणमि दंसणे घेव, चरितमि तहेव य ॥ 39 ॥ पारियकाउस्सागो, वंदित्ता य तओ गुरुं । देसिअंतु अईयारं, आलोइज जहकम ॥ 40 ॥ पडिक्कमित्ताण निस्सलो, वंदिचाण तओ गुरुं । काउस्सगं तओ कुजा, सबद खविमुक्खणं ॥ 46 ॥ सिद्धाणं संथवं किञ्चा, वंदित्ताण तओ गुरुं । थुईमंगलं च काउणं, कालं संपडिलेहए ॥ 42 ॥ " I इति देव्सिक्प्र्तिक्र्म्न्नानुक्र्म्ः। __ "पढम पोरिसिं सल्झायं, बीअं झाणं झियायई । तईयाए निद्दमुक्खं तु, चउत्थी भुजोबि सज्झायं ॥ 43 ॥ पोरि सीए चउत्थीए, कालं तु पडिलेहए । सज्झायं तु तओ कुजा, अबोहंतो असंजए ॥ 44 ॥ पोरिसीए चउम्भाए, वंदित्ता *ण तओ गुरुं । पडिक्कमित्तु कालस्स, कालंतु पडिलेहए ॥ 45 ॥ आगए कायबुस्सग्गे, सबदुक्सविमुक्खणे । काउस्सगं तओ कुजा, सबवुक्खविमुक्खणं ॥ 46 ॥ राईयं च अईयारं, चिंतिज अणुपुषसो । नाणमि दसणंमि a, चरित्चमि तवंमि a॥47॥ पारिसकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज जहकर्म 164 ॥ 328
Page #333
--------------------------------------------------------------------------
________________ // 48 // पडिक्कमित्तु निस्सल्लो, दित्ताण तओ गुरुं । काइरसग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥ 49 ॥ कि तवं पहिवनामि ?, एवं तत्य विचिंतए । कालस्सग्गं तु पारिचा, करिया जिणसंधवं ॥ 50 ॥ पारियकालस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥ 51 ॥ पारिअकाउस्सग्गो कंदिताण । तओ गुरू संपडिवजिचा करिज सिद्धाण संघवं । / 51 ॥ " इति । __ अथ पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणानुक्रमः कथ्यते, तत्र पाक्षिकप्रतिक्रमणमाचरणा चतुर्दश्यांतत्र साधवः सूक्ष्मवादरातिचारजातस्य विद्योधनार्थ सदा दिवसनिशाचसानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्स रेषु विशेषेण प्रतिक्रमणं कुर्वन्ति, उत्तरकरणविधानार्थ, तथाहि-यथा कश्चित् तैलादिभिः कृतवपुःसंस्कारोऽपि dhUpavilepaKAnabhUSaNAdibhiH उत्तरकरणं विधत्ते, तथा साधवोऽपि शुद्धिविशेष कुर्वन्तीति । किंवा "जह गेहं पैदिवस, पि सोहि ओ तब त्रि पक्खसंघीसु । सोहिजइ सविसेस, एवं इहयं पि नायनं ॥ 1 ॥ " तथा नित्यप्रतिक्रमणे कश्चिदतिचारो विस्मृतः स्यात् स्मृतो वा भयादिना गुरुसमझ न प्रतिक्रान्तः स्यात् परिणाममान्धाद् असम्पछ प्रतिकान्तोच्चारणाद् अतः पाक्षिकादिषु तं प्रतिकामन्ति । तत्र पाक्षिके पूर्ववत् दैवसिकं प्रतिक्रमणसूत्रान्तं श्रीतरुणप्रभसूरिवचनेन "वदामि जिणे चउवीसमि" ति पर्यन्तं भणित्वा प्रथमक्षमाश्रमणेन इच्छाकारेण "संदिसह भगवन् पक्खियमुहपत्ति पडिलेहेमि, चतुर्मासिके चनमासी mu0, संवच्छरिए संवच्छरिय mu0" इत्युक्त्वा द्वितीयक्षमाश्रमणं दत्त्वा मुखवस्त्रिका प्रतिलेख्य वन्दनकै द्चे। अत्रान्तरे वृद्धसाधुः पक्ति-"पुण्यवन्तो देवसिने" स्थानके पाक्षिक-चातुर्मासिक-सांवत्सरिक भणिग्यो छींक राखज्यो CSCENT प्रतिक्रान्तः स्यात पाय ॥ 1 ॥ " तथा नियाद गेहं पैदिवस, पि कीसमितिकामन्ति । तत्र पाक्षिक OM 329
Page #334
--------------------------------------------------------------------------
________________ सामाचा- riishtkm। मधुरस्वरे पडिकमज्यो, अन्ये भणन्ति तहत्ति, इदं वार्तिकवायं गररूपमृत्या कामातमस्ति, गई विधिप्रपातरुणप्रभसूरि- श्रावक-- बालावबोधादौ लिखितं नाऽस्ति । ततः संबुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं 6 tikramaNa"saMbuddhA खामणेणं अमुविओहं अभितरपक्खियं खामेमि' चातुर्मासिकप्रतिक्रमणे "चाउम्मासिझं सामेमि" सांवत्सरिक विधिरप्रतिक्रमणे "संवच्छरिअं खामेमि" इति पाठमूर्ध्वस्थित एव मस्त के हस्तद्वयं निवेशयन् कथयित्वा ततो जानुभ्यां स्थित्या । धिकारः भूतलन्यस्तमस्तको मुखे मुखवस्त्रिकां दत्त्वा पाक्षिकप्रतिक्रमणे "पन्नरसण्हं rAINa"mityAdi, चातुर्मासिकप्रतिक्रमणे "चउण्हं mAsANa"mityAdi, सांवत्सरिकप्रतिक्रमणे "दुवालसण्हं mAsANa"mityAdipADena श्रीगुर्वादीन् क्स्स्म्य्ति। तत्र पाक्षिके बीन् , चातुर्मासिके पञ्च, सांवत्सरिके सप्तक्षामणकाणि कार्याणि, परं त्रिषु अपि स्थानेषु साधुदयं शेष रक्षणीयं । अत्र श्रीआ-4 वश्यकवृहद्वृत्तिः (794 पत्रे ) "एवं सेसाणवि साहूर्ण खामणावंदणं करेंति, अह विआलो वाघाओ वा ताहे सत्तण्ह पंचण्हं तिण्हं वा, पच्छा देवसिअं पहिकमति" इति, तत उत्थाय इच्छाकारेण "संदिसह भगवन् पक्खियं चउम्मासि संवच्छरिअंवा आलोएमि इच्छं आलो-81 8 एमि जो मे पक्खिओ जो मे चउमासिओ जो मे संवच्छरिओ या" इत्यादि सूत्रं भणिवा संक्षेपेण विस्तरेण वा पाक्षिकान चातुर्मासिकान् सांवत्सरिकान् वाऽतिचारा नालोचयति "सबस्स वि पक्ख्यि बउम्मासिअ संवच्छरि" इत्यादि भणित्वा (1 ॥ 16 ॥ 6 उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति-"घउत्थेण छटेणं अदुमेण वा पडिक्कमह" इति ततो 8 चन्दनकदानपूर्वकं प्रत्येक क्षामणकानि कुरुते, तत्पाठस्तरुणप्रभसूरिणोक्तो यथा-"देवसिआलोइअ पडिकंतं प्रत्येकखा-1 CARE 230
Page #335
--------------------------------------------------------------------------
________________ मणेणं अब्भुद्धिओमि अभितर पक्खियं-चउम्मासिअं-संवच्छरिअं या खामेमि" इत्यादि, ततो वन्दनकद्धयं ददाति, ततो "देवसि आलोइ पडिकतं पक्खि-घाउम्मासि-संयच्छरि वा पडिकमावेह" gurui~te "सम्म पडिक्कमह त्ति । " तत इच्छमिति भणित्वा यः पाक्षिकसूत्रं भणति स सामायिकसूत्रं "इच्छामि पडिक्कमिडं जो मे पक्खिओ चउम्मासिओ संवरिओ ऐयारो कओ" इत्यादि सूत्रं भणिया एकक्षाशमणेन "गलियसुत्तं संदिसावेमि dvi0 क्षमा0 पक्खियसुत्तं कडूमि ति" भणित्वा नमस्कारत्रयं पठित्वा पाक्षिकसूत्रं पठति । ये च साधुश्रावकाः शृण्वन्ति ते तदा किं कुर्युरित्याहसामायिकसूत्रं उत्सर्गसूत्रं तस्सुत्तरीसूत्रं च पठित्वा कायोत्सर्ग कुर्वन्ति, कायोत्सर्गकरणशक्त्यभावे उपविष्टा अपि शृण्वन्ति, परं प्रान्ते सर्वेऽप्युत्थाय कायोत्सर्ग कुर्वन्ति । यदुक्तं श्रीविधिप्रपायां, तथाहि-"बंदणं दाऊं भणइ देवसि आलोइअं पडिक्कतं पक्खियं पडिकमावेह, तओ गुरुणा सम्म पडिकमहेति भणिय सामाइयसुत्तं उस्सम्गसुत्तं च भणिय खमासमणेण पक्खियमुत्तं संदिसावेमि पुणो खमासमणेण पक्लियसुत्तं कहेमि त्ति भणित्वा नमुक्कारतिगं कड्डिय पक्खियसुत्तं भणइ जे य सुत्तं सुणति ते उस्सम्गसुत्ताणतरं तस्सुत्तरीकरणेणं ति दंडगं कड्डिय काउस्सग्गे ठंति" इति । तरुणप्रभसूरिकृतबालावबोधे तु ये कायोत्सर्ग कृत्वा शृण्वन्ति तेषामयमेवाऽनुक्रमः पोकोऽस्ति, अथ च यः सूत्र भणति तस्य कर्तव्य ताऽनुक्रमो न उक्तोऽस्ति । अथ ये श्राद्धाः श्रीगुरुं विना प्रतिकामन्ति ते तु एवं कुर्वन्ति, तथाहि-एक: श्रावकः श्रीस्थासपनाचार्याने समागत्य एकक्षमाश्रमणदानेन वक्ति इच्छाकारेण "संदिसह भगवन् सूत्रं संदिसाहुं" गुरुर्वक्ति "संदिसावेह" पुनर्द्वि0 kSa0 भगवन् सूत्रं कहूं, गुरुर्वक्ति भणहे ति, तत इच्छमिति भणित्वा ऊर्वीभूय हस्तदर्य संयोज्य मुखे मुखयस्त्रिका 23/
Page #336
--------------------------------------------------------------------------
________________ मामा-मादत्त्वा नमस्कारत्रयं कथयित्वा मधुरस्वरेण व्यकाक्षरं सावधानचित्तः सूत्रार्थ मनसि चिन्तयन् बंदिससूत्रं गुणयति श्रोता-1| आता का श्रावक-परीशतरश्च पूर्वोक्तविधिना कायोत्सर्ग कृत्वा शृण्वन्ति । ततः सूत्रसमाप्तौ नमस्कारेण पारयित्वा सर्वेऽप्यूर्व स्थित्वैव नमस्कारत्रयं तिक्रमण क्म्। पठित्वा उपविश्य नमस्कारत्रय-सामायिकसूत्रत्रयपूर्व, "इच्छामि पडिक्कमिजं जो मे पक्खिओ ऐयारो कओ" इत्यादि- विपिन दंडक पठित्वा, साधुः साधुप्रतिक्रमणसूत्र, श्राद्धः श्राद्धप्रतिक्रमणसूत्रं भणति । श्रावकस्तु एको गुर्वादेशेन कथयति अन्ये धिकारः शृण्वन्तीति गच्छप्रवृत्तिः, तत उत्थाय "अम्भुदिओमि आराहणाएत्ति" दंडकं पठित्वा श्रमानमणदानेन कथयति "इच्छाकारेण संदिसह भगवन् मूलगुण-उचरगुणातिचारविशुद्धिनिमित्तं करेमि काउस्सगं", गुरुब्रूते "करेह तत इच्छं करेमि भंते इच्छामि ठाभि काउस्सगं annatthUsassieNa"mityAdi भणित्वा प्रतिक्रमणेन न शुद्धानां अतिचाराणां विशुद्ध्यर्थ द्वादशचतुर्विशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् । चातुर्मासिके कायोत्सर्गे विंशतिचतुर्विंशतिस्तवचिन्तनं कुर्यात् , तथा सांवत्सरिके कायोत्सर्गे च चत्वारिंशञ्चतुर्विशतिस्तवान् नमस्कारमेकमधिकं च चिन्तयेत् , ततः पारयित्वा चतुर्विंशतिस्तवमेकं कथयित्वा । 8 उपविश्य मुखवत्रिका प्रतिलेख्य वन्दनकद्वयं दत्त्वा, इच्छाकारेण संदिसह भगवन् समत्तखामणेणं अम्भुटिओमि अम्भि-11 तर पक्खियं चउमासियं संवरछरियं खामेडं इत्यादिना समाप्तक्षामणकं विधत्ते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति पुण्यवन्त त्रीणि त्रीणि नमस्कार कही च्यार खमासमण देइ पक्षिय चउमासिय संवच्छरिय खामणां खामह, ततः साधवः क्षामणासूत्रालापर्कः बारचतुष्टयं क्षामयन्ति । श्राद्धस्तु चतुर्भिश्छोभवन्दनैः भूतलव्यस्तमस्तको कारचतुष्टयं बीन् श्रीन नमस्कारान् भणति, उकं च हेतुगर्भे- . . ग 232
Page #337
--------------------------------------------------------------------------
________________ "सुत्तं अब्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पजते अखामणयं, तह चौरो छोभवंदणया ॥ 1 ॥ " तदन्ते गुरवो भणन्ति 'nitthAragapAragAhoha'tti ततः सर्वे भणन्ति 'इच्छं इच्छामो अणुसहि इति हेतुगर्भे । तरुणप्रभसूरिबालावबोधे सु पूर्व सर्वेऽपि 'इच्छामो अणुसटिमिति भणन्ति, ततो गुरुते ऽनित्थारगपारगाहोहति । अत्रान्तरे इदं 'पाखीनै लेखई' इत्यादिकं वाक्यं श्रीतरुणप्रभसूरिबालाययोधविधिप्रपादौ लिखितं नाऽस्ति, तथापि आचारदिनकरे लिखितमस्ति, तथाहि-"पाखिनै एक उपवासु अथवा बी आंबिल अथवा तिण्ह नीवी च्यार एकास अथवा बीसहस्ससज्झाय एतलै तपश्चर्याणि करी यथा शक्ति पक्षदिवसमाहे प्रवेश करिज्यो, ततो गुरुब्रूते पुण्यवन्तो पाखिने लेखा। एक उपवास बी-आंबिल तिहि नीवी च्यार एकासणां अथवा वीसहस्रसज्झाय करी एक उपवासन पूरपूरिज्यो, पाखिनई थानके देवसिक भणिज्यो, ततः सर्वेऽपि भणन्ति तहत्ति । चातुर्मासिकप्रतिक्रमणे एतत्सर्व द्विगुणं वाच्यं, | सांवत्सरिकप्रतिक्रमणे त्रिगुणं वाध्य, परमेतद्वार्तिकविधिः तरुणप्रभसूरिकृतवालावबोधादौ लिखितो नाऽस्ति, ततो वन्दनकं दत्त्वा देवसिकप्रतिक्रमणं पूर्ववत्कार्य, नवरं भवनदेवतास्तुतिरधिका कथ्यते, तत्र हेतुगर्ने हेतुर्यथा-क्षेत्रदेवतायाः प्रत्यहं स्मृती भवनस्य क्षेत्रान्तरगतत्वेन भवनदेव्या अपि स्मृतिः कृतव, तथापि पर्वदिने तस्या अपि बहुमानाईत्वात् कायोत्सर्गः साक्षात् क्रियते, पाक्षिकादिपर्वत्रयेऽपि । विधिप्रपायां तु प्रोक्तं "संवच्छरिए भवणदेवया काउस्सग्गो न कीरै न य थुई, असझाइ काउस्सम्यो विन कीरई" इति । पर्वत्रयेऽपि गुरुणा वर्धमानस्तुतित्रये कधिते चाऽन्ये वर्धमानस्तुति भणन्ति । श्रीखरतरगच्छे सति तद्गोत्रीयादिश्रावके जयतिहुयणनमस्कारं बोहित्थरागोत्रीयः
Page #338
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 167 ॥ श्रावको वक्ति 1 देववन्दने स्तुतिं श्रीमालगोत्रीयः 2 स्तोत्रावसरे अजितशान्तिस्तव एव कथ्यते, तत्राऽपि लूणीयागोत्रीयः कथयति 3 लघुस्तवस्थाने च उवसग्गहरं स्तोत्रं पठ्यते, तत्राऽपि गणधरगोत्रीय एव कथयति 4 पाक्षिकचातुर्मासिकप्रतिक्रमणे यदि अस्वाध्यायो न भवेत्, तदा असज्झाय कायोत्सर्गश्चतुर्विंशतिस्तत्र चतुष्टय चिन्तनरूपोऽधिकः क्रियते । अन्नाऽपि पाक्षिकादिप्रतिक्रमणे पञ्चविधाचारशुद्धिः तत्तत्सूत्रानुसारेण स्वयं ज्ञेया, सा चैवं संभाव्यते- ज्ञानादिगुण वत् प्रतिपत्तिरूपत्वाद्वन्दन कानि संबुद्धक्षामणकानि च ज्ञानाचारस्य 1 । 12।20।40। लोगस्स कायोत्सर्गानन्तरं प्रकट चतुर्विंशतिस्तवचिन्तनेन दर्शनाचारस्य 2 अतिचारा लोचनप्रत्येकक्षामणक बृहलघुपाक्षिकसूत्र कथन समाप्तिपाक्षिकक्षामणकादिभिः चारित्राचारस्य 3 चतुर्थ तपः प्रतिपत्ति 12/2014 0 1 लोगस्स कायोत्सर्गादिभिर्वाह्याभ्यन्तरतप आचारस्य 4 सर्वैरपि तैः सम्यगाराधितः वीर्याचारस्य 5 शुद्धिः क्रियते । यत्तु ज्ञानाद्याचारसूत्राणां व्यतिक्रमपाठः तत्र तत्तद्भगच्छसामाचार्यादिप्रमाणं संभाव्यते ॥ 84 ॥ ॥ इति प्रतिक्रमणानुक्रमाधिकारः ॥ 84 ॥ ननु - श्री खरतरगच्छ श्राद्धानां पौषधग्रहणे कोऽनुक्रमः 1, कुत्र उक्तश्च ? उच्यते - अत्रार्थे श्री जिनप्रभसूरिविनिर्मित- श्रीवि धिप्रपाप्रतिपादितपाठ एव प्रमाणं सचाड्यं - " सपयं पुबलिंगिओ पोसहविहि संखेवेण भणइ जम्मिदिणे सावओ साविआ वा पोसहं गिण्णहि तम्मि-दिणे, अप्पभाए चैव वावारंतर चाएण गहिअपोसहोवगरणो पोसहसालाए साधुसमीधे वा गच्छइ, तओ इरियावहियं पडिक्कमित्र गुरुसमीचे ठेवणायरियसमीके या खमासमणदुगपुत्रं पोसहमुहपत्तिं पडिले 234 पौषधग्रह[णाधिकारः 85 ॥ 167 ॥
Page #339
--------------------------------------------------------------------------
________________ 234 हिअ पढमखमासमणेण पोसहं संदिसाविअ वीअखमासमणेण पोसहं ठारमित्ति भणइ, तओ बंदिय नमुकारतिगं कट्टिय करेमि भंते पोसह मिच्चाइ दंडगं वोसिरामि पज्जंतं भणर्3a, तओ पुत्तविहिणा सामाइयं गिण्हर, वासासु कट्ठासणं सेसइमासेसु पाउंछणं च संदिसावेमि औवडती अज्ञार्य करतो पडिकमणवेलं जाव पडिवालिअ पभाइअं पडिक्कमै", अत्र श्रीतरुणप्रभसूरिवचसा साधुवत् बहुवेलं संदि0 बहुवेलं करेमि त्ति क्षमाश्रमणद्वयं दत्ते । तओ आयरियं उवज्झायं सबसाहूं बंद तओ जै पडिलेहणाए सबेला ताहे सज्झायं करेइ, जायाए अ पडिलेहणाए वेलाए खमासमणदुगेण पडिलेहणं संदिसावेमि पडिलेहणं करेमि त्ति भणिय मुहपोत्तिअं पडिलेहर, एवं खमासमणदुगेण अंगपडिलेहणं करेइ, इत्थ अंगसद्देण अंगट्टि कडिपट्टाइ ने इड् गीयत्था । " अत्रान्तरे पहिरणौ पडिलेही थापनाचार्य पडिलेहै इति श्रीतरुणप्रभसूरिवचनं, तओ ठेवणायरियं पडिलेहिता नवकारतिगेणं ठविअ कडिपट्ट्यं पडिलेहिअ पुणो मुहपत्तिं पडिलेहित्ता । खमासमणदुर्गेण उबहिपडिलेहणं संदिसाधिअ कंवलवत्थाई, अवरण्हे पुण वत्थकंवलाई पडिलेहै । तओ पोसहसालं पमज्जिअ कज्जयं विहिए परिदुविअ, इरियं पडिकमिअ सज्झायं संदिसाविअ गुणणपढणच्छयवायणवक्खाणसवणाइ करेइ । अत्राऽवसरे ईर्यापथिकी प्रतिक्रमणानन्तरं श्रीतरुणप्रभसूरिबालाववोधपाठ एवं, तथाहि - " एकखमासमणे सज्झायं संदिसावेमि भणी, बीअ खमासमणे सज्झायं करेमि इसौ भाइ, पछर्3a वैसीकरी विधिसु सज्झाय करै । " अथ श्रीतरुणप्रभसूरिवालावरोधादौ प्रोकं नाऽस्ति परं साप्रतं गच्छप्रवृत्त्या 'उपपन्नं केवलं नाणं' इति पर्यन्तमुपदेशमालासूत्रं जानुभ्यां स्थित्वा गुणयन्ति, जओ गुरुसुं पडिकमिडं न हुबै अथवा गुरुसुं पडिकमिउं हुबै ते जो उपघान करतो हुबै
Page #340
--------------------------------------------------------------------------
________________ सामाचा-8 तब भवसिन्धुकुलगुरुपादमूले द्वादशावर्तवन्दना दियै, शक्तिसंभवै चउविहार उपवास प्रत्याख्यान करै, सहि असं-12 पौषधग्रहरीशत- भाइ गुरूपदिशसिविहारोषासमस्याख्यान करै, पछइ एक खमासमणे इच्छाकारेण संदिसह भगवन् बहुबेलं संदिसा- णाधिकारः कम् । वेमि भणी । बीय खमासमणे भगवन् बहुबेलं करेमि पाछइ एक खमासमणे इच्छाकारेण संदिसह भगवन् सज्झायं संदि- 85 सावेमि 3 घउत्थ खमासमणे इच्छाकारेण संदिसह भगवन् सज्झायं करेमि इसु भणि 4 पांचमै खमासमणे इच्छा0 saM0 ॥ 168 ॥ bha0 चैसणं संदिसावेमि 5 छहै खभासमणे इच्छा0 saM0, bha0 बैसणं ठाएमि इसुंभणइ 6 पछई उपधान तप तणर द्वादशावर्स वांदणा देइ करी मुहपत्ति मुखे देइ करी मधुरस्वरै सज्झाय करै इति । तओ जायाए पऊण पोरिसिए खमासमणदुगेण पडिलेहणं संदिसाविअ मुहपत्तिं य पडिलेहिय भोयणपाणभायणाइ पडिलेहै, तओ पुणो सज्झायं करेइ जाव कालवेला ताहे आवस्सिआइ पुर्व चेइहरे गंतुं देवे वंदेइ, उबहाणवाही पुण पंचहिं सत्यएहिं देवे वंदेइ तओ जै पारणाइ तओ पश्चक्खाणे पुश्चे खमासमणदुगपुवं मुहपत्ति पडिलेहि भणइ भातपाणी पारावेह उवहाणी नवकारसहिओ परविहारो इयरो भणइ पोरिसो पुरिमट्ठो वा तिविहाहारं चरविहाहारं वा एकासणं नीवी आंबिलं वा जाच काइवेलातीए भत्तपाणं परादेमित्ति, तओ सक्कथयं भणिय खणं सम्झायं च काऊं जहा संभवं अतिहिसंविभागं काऊं मुह हत्थे पहिले हिज नमुकारपुर्व अरत्त दुट्ठो असुरसुरं अचवचवं अद्धाम विलंचिओं अपरिसाडिअं जेमेइ, तं पुण निम W ॥ 168 ॥ घरे अहाप्पवत्तं फासुअंति पोसहसालाए वा पुषसंदिट्ठसयणोवणीयं न य भिक्खं हिंडइ, तओ आसणाओ अचलिओ चेव दिवसचरिमं पश्चक्खए तओ इरियावहियं पडिकमिज सकत्वयं भणइ, जह पुण सरीरचिंताए अट्ठो तो नियमा। 236
Page #341
--------------------------------------------------------------------------
________________ सामा0 29 दुग्गइ आवस्तियं करिअ साहुब उपउत्तो निज्जीवयंडिले गंतुं अणुजाणह - जस्सावग्गहोति भणिऊण दिसिपबणगामसूरियाए । समयविहिणा उच्चारपासवणे वोसिरिअ फासुअजलेण आयमिय पोसहसालाए आगंतूण निसिहीआइ पुढं पविसिअ इरि। यावहियं पडिकमिअ सभासमणपुत्रं भणति, इच्छाकारेण संदिसह भगवन् गमणागमणं आलोयह इच्छं आवस्सि करिअ अवरदक्खिणष्पमुहदिसाए गच्छि दिसालोअ करिअ संडासए थंडिलं च पडिलेहिअ उच्चारपासवर्ण वोसिरिअ निसीहिअं करिअ पोसहसालं पविठ्ठा आवंत जंतेहिं जं खंडिअ जं विराहिअं तस्स मिच्छामि दुकडे", तओ सज्झायं ताव करेइ जाब पच्छिमपहरो जाए a, तम्पि खमास पडिलेहणं करेमि पुणो पोसहसालं पमज्जेमित्ति पुबं च अंग पडिलेहणं काऊं पोसहसालं दंडपुच्छणेण पमजिअ कजेअ उद्धरिअ परिदुविअ इरियं पडिकमिअ ठेवणायरिअं पडिलेहिअ ठवे । तओ गुरुसमीवे ठेवणायरीय समीचे वा खमासमणदुगेण मुहपोत्तिं पडिलेहिअ पढमखमासमणे इच्छाकारेण संदिसह भगवन् सज्झायं संदिसावेमि बीअ, खमासमणे सज्झायं करेमि त्ति भणिअ सज्झायं वंदणयं दाऊण गुरुसक्खियं पच्चक्खाई, तओ खमासमणदुगेण उवहि थंडिलपडिलेहण संदिसावीय उयहि पडिलेहणं करेमि खमासमणदुगेण बसणं संदि सावेमि बहसणं ठामि त्ति भणिय वत्थकंबलाई पडिलेहेइ । इत्थ जो अभत्तट्ठी स सबोवहि पडिलेहाणंतरं कडिपट्टयं पडिलेड, जो पुण भत्तट्टी सो कडिपट्ट्यं पडिलेहिअ, उवहिं पडिलेहि इति विसेसो । तओ सज्झायं ताव करेइ जाव कालवेला, जायाए अतीए उच्चारपासवर्ण थंडिले चडवीसं पडिलेहिअ, जै तम्मि दिणे चौदसीए पक्खियं चारम्भासं
Page #342
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 169 ॥ वा अह अंडमी उद्दिट्ठा पुन्निमासिणी वा तो देवसिर्भ, अह भद्दवय सुद्धच उत्थीतो संवच्छरिअं पडिकमणसामायारीए पडिक्कमिन साहुबिस्सामणं कुणै, तओ सज्झायं ताव करेइ जाव पोरसी उबरिं जै समाहीतो लहुअसरेणं कुणै जहा खुद्दजंतुणो न उठति, तओ आसञ्जभणणपुरओ भूमिपमज्जणाइ बिहिय सरीरचिंतो, खमासभणदुगेण मुहपोत्तिं पडिलेहिय खमासमणेण राईयं संधारयं संदिसाविअ वीअ खमासमणेण राईसंथारए ठाएमित्ति भणिय सक्कत्थयं भणइ । तओ संधारयं उत्तरयं - उत्तरपटं च जागोवरिं मीलतु पमजिअ भूमिए पत्थरेई, तओ सरीरं पमजिअ निसीहि नमो खमासमणाणं ति भणिय संधारए हविय नमुकारतेगं सामाइयं च उच्चारिय अणुजाणह परमगुरु इच्चाई गाहाओ भणिऊण वामबाहूवहाणो निद्दामुखं करेइ । जर उच्चत्तर तओ सरीरसंथारए पमजिअ अह सरिरचिंताए उट्ठइ तो सरीरचितं काऊण इरियं पडिकमिअ जहणणेण विगाहातिगं गुणिअ सुयै सुत्तो वि जाव न निद्दा एति ताव धम्मजागरिअं जागरंतो थूलभद्दाइ महरिसिचरिआई परिभावेइ । तओ पच्छिमरयणीए उडिअ इरियावहियं पडिकमित्र कुसुमिणदुसुमिणकाउस्सगं सचौरसासं, मेहुण सुमिणा अडसर सय उस्तासं करिय, सक्कत्थयं भणिय पुबुत्तविहिए सामाइयं काउं सज्झायं संदिसाविअ तात्र करेइ जाव पडिक्कमणवेला । तओ विहिणा पडिकमिअ जायाए पडिलेहणाए पुषविहिणा काकणं पडिलेहणं जहन्नओ कि मुहतमित्तं सज्झायं करिय । पोसहपारणड्डी खमासमणदुर्गेण मुहपोत्तिं पडिले हिय खमासमणपुर्व भणइ, इच्छाकारेण संदिसह भगवन् पोसहं पारावेह, गुरु भगइ 'पुणो वि कायवो', बीअखमासमणेण पोसहं 238 पौषधग्रहणाधिकारः 85 ॥ 169 ॥
Page #343
--------------------------------------------------------------------------
________________ 238 पारेमित्ति, गुरु भणइ 'आयारो न मोत्तबोति तओ नमुकारतिगं उवदिओ भणइ, पुणो मुहपोतिं पडिलेहि पुत्रविहिणा सामाइयं पारेड, पोसहे पारिए, नियमाइ संभवे साह्र लामि पारिअबंति । जो पुण रत्तिं पोसह लेइ सो संझाए उवहिं । पडिलेहै, तओ पोसहे ठाउं थंडिल्लपेहणाई सवं करिय नवरं जाव दिवससेसं रत्तिं वा पज्जुवासामित्ति उच्चरै । पभाए पुण जाव अहोरत्तिं दिवसं वा पजुवासामित्ति उच्चरै इति विधिप्रपापाठः । रात्रिपौषधग्रहणविधिः श्रीतरुणप्रभसूरित्रालायवोधोक्तोऽपि लिख्यते, तथाहि-रात्रि-पौषधप्रतिलेखनावेलासमय उपधिलेखनाबेलासमय उपधिलेखना कीजै, परिधानप्रतिलेखना पुणो कीजै, पछइ दिवस-अणि आधमियै हुंतै मूलपदे पहिलं इरियावहियं पडिक्कमी करी एक खमासमणे पोसहमुहपत्तिं पडिलेहिमि कही ऊभा होइ, एक खमासमणे पोसहं संदिसावेमि कही, बीजै खमासमणे पोसह ठाएमि भणी तैय खमासमणदानपूर्वक ऊभा होइ, अर्धावनतगात्र hu~to मुहपरि मुहपत्ति देइ गुरुवचन अनुभासतो तिणि वार नमस्कारभणनपूर्वक 'करेमि भंते पोसह' इत्यादि पोसह दंडक तिणिवार उचरै, तदनन्तरि पूर्वरीति करी सामायिक करै, इरियावही पहिली पडिक्कमी छइ, सुइश्2a प्रमान कीजै, वली सामाइक दंडक पाछइ पडिकमीजे नही इति ॥ तथा अत्र श्रावको यदा पाश्चात्यरात्री कालवेलायां पौषधं गृह्णाति तदा प्रारदिनसन्ध्यायां पौषधोपकरणानि प्रतिलेखयित्वा वा पृथग् रक्षति, ततः तैरुपकरणैः कालबेलायां पौपधं गृह्णाति, साम्प्रतमेवं गच्छप्रवृत्तिदृश्यते, परं विधिप्रपायां श्रीतरुणप्रभसूरिवालावबोधे चेदं लिखितं नाऽस्ति । पुनः पौषधविधि
Page #344
--------------------------------------------------------------------------
________________ चापामा विधि: सामाचा- रीशतकम् । ॥ 17 ॥ पंचः shriijinvllbhsuurivircitpaussdhvidhiprkrnnaadvseyH| तथा अत्र श्रीतरुणप्रभसूरिबालावबोधे पूर्व परिधान प्रति-18 दीक्षादानलेख्यः पश्चात् स्थापनाचार्य प्रतिलेखयतीत्युक्तं, अत्र च विधिप्रपायां स्थापनाचार्य प्रतिलेख्य पश्चात् परिधान प्रतिलेखयतीत्युक्त 1 तथा 'इयरो भणई' इत्यत्र उपधानपौषधं विना पौषधमध्ये भक्तपानीयपारणाविधिरुक्तः 2 तथा तृतीय- अधिकार प्रहरप्रतिलेखनायां स्थापनाचार्यप्रतिलेखनानन्तरं श्रावकैस्तु साधुवत् स्वाध्यायकरणं उपदिष्टं 3 पुनः तत्रैव स्वाध्याया-181 नन्तरं प्रत्याख्याननिमित्तं वन्दनकदानं पौषधिकस्य प्रतिपादितं 4 तथा तरुणप्रभसूरिवालावबोधे प्रोक्तमिदं, यदुत श्रावकोला गोदोहनवेलायां साधुसमीपे समागत्य 1 अंगप्रतिलेखनां 1 वस्त्रप्रतिलेखनां 2 उच्चारभूमिप्रतिलेखनां 3 च कृत्वा ईर्यापथिकी प्रतिक्रम्य पश्चात् पौषधं करोति ति, तत्र रात्री कथं तेषां त्रयाणां प्रतिलेखना शुद्धयति ? तथा प्रवृत्तिरपि नो दृश्यते 5 तथा सायमप्रतिलेखितोऽपकरणः पाश्चात्यरात्रौ पौषधकरणं निगदितम् 6 इति । शब्दपटू विसंवादिप्राय दृश्यते, गच्छप्रवृत्त्या समं, पुनः तदभिप्राय ग्रन्थकारोऽन्येऽपि च बहुश्रुता विदन्तीति नाऽस्माकमभिनिवेशो, यथाऽस्ति तथा प्रमाणम् ॥ 85 ॥ ॥ इति पउस्स्ध्क्र्न्नानुक्र्माधिकार्ः॥ 85 ॥ | ननु-दीक्षा-दानविधिः कुत्र प्रतिपादितोऽस्ति ? उच्यते-श्रीविधिप्रपायां, अत्र शिष्याणां सुखावबोधार्थ स एव पाठः ॥ 17 ॥ संस्कृतीकृत्य लिख्यते, श्रावका कदाचित् चारित्रमोहनीयकर्मक्षयोपशमेन प्रवज्यापरिणामे जाते दीक्षां pratipadyate, ata: Pun
Page #345
--------------------------------------------------------------------------
________________ तस्या विधिर्भण्यते, प्रब्रज्यादिनात् पूर्वदिने सम्ध्यासमये व्रतग्राहिसच्यो यथा विभूत्या मङ्गलतुर्यसहितो रजोहरणादिवेपसंगत - च्छ्व्वकेन सधवाशुचिनारी शिरसि न्यस्तेन समं समागत्य गुरुवसत्यां समवसरणादि पूजासत्कारा-क्षतावर्तनादिकेरसहितो कृत्वा गुरूणां पादौ वन्दते, ततो गुरुर्वासचन्दनाक्षतानभिमन्त्रय शिष्यशिरसि वासक्षेपं कुर्याद्, वर्धमान विद्यादिभिः । अट्टा [ATTI] अधिवास्य कुसुम्भरक्तदशिकाया उग्राहयति चन्दनमक्षतांश्च शिरसि ददाति, ततो रजोहरणादिवेषमधिवास्य तस्य मध्ये पूगीफलानि पञ्च सप्त तच पञ्चविंशतिर्वा प्रक्षेपयति, भूतिपोट्टिकां च ततो वेषछञ्चकेन सधवानारीशिरोन्यस्तेन समं उभयपार्श्वस्थितयोः हस्तगृहीतनिष्को खड्गयोः द्वयोः पुरुषयोः सतोर्गृहं गत्वा जिनबिम्बानि पूजयित्वा तेषां पुरस्तात् शासनदेवताया या पुरस्तात् छन्बकं स्थापयित्वा रात्रिजागरणं कुर्वन्ति श्रावकाः, श्राविकाश्च देवगुरूणां चतुर्विधसंघस्य च गीतानि गायन्त्यस्तिष्ठन्ति यावत् प्रभातवेळा । ततः प्रभाते गुरूणां चतुर्विधसंघसहितानां गृहभागतानां पूजां कृत्वा अमारिघोषणपूर्व दानं ददाति यथोचितं स्वजनादिवर्ग सम्मानयति, ततः तस्य मातृपितृबन्धुवर्गों गुरूणां पादौ वन्दयिया भणति - "इच्छाकारेण सचित्तं भिक्खं पडिम्महेह" गुरुर्मणति-"इच्छामो यट्टमाणजोगेण" ततो संघसहि । तेन यानादिषु समारूढो मङ्गलतुर्यरत्रेण स्वयमेव दानं ददन् जिनभवनं समागच्छति, लग्नादिकारणे पश्चाद्वलितो जिनानां पूजां करोति, ततोऽक्षतैर्नालिकेरसहितैः अञ्जलिं भृत्वा नमस्कारपूर्व प्रदक्षिणात्रयं ददाति ततः पूर्वोक्तविधिना पुष्पाणि अक्षताश्च क्षिपति दीक्षानिमित्तं ततः पश्चात् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वे पूर्वप्रतिपक्षसम्यक्त्वादिगुणः शिष्यो
Page #346
--------------------------------------------------------------------------
________________ सामाचा- रीशत- भणति "इच्छाकारेण तुम्मे अम्हं सबविरैसामाश्य आरोवणथं चेइआई बंदावेह", यः पुनः पूर्वाऽप्रतिपन्नसम्यक्त्वादि-11 दीक्षादानगुणाः स "सम्मत्तसामाइय 1 सुअसामाइय 2 सबविरैसामाइय 3 आरोवणथं ति" भणति, गुरुराह "वंदावेमो" पुनरपि 8 विधिः क्षमाश्रमणं दत्त्वा गुरुपुरतो जानुभ्यां तिष्ठति गुरुरपि तस्य शीर्षे वासं क्षिपति, ततो गुरुणा सह चैत्यानि वन्दते, अधिकारः गुरुरपि स्वयमेव शान्तिनाथ-शान्तिदेवतादिस्तुतीर्ददाति शासनदेवताकायोत्सर्गे उद्योतकरचतुष्कं चंदेसुनिम्मलयरा फ्जंत चिन्तयति, गुरुरपि पारयित्वा स्तुतिर्ददाति, शेषाः कायोत्सर्गस्थिताः शृण्वन्ति, पश्चात् सर्वेऽपि उद्योतकरं पठन्ति, ततो नमस्कारत्रिकं कथयन्ति, ततो जानुभ्यां स्थित्या शक्रस्तवं पञ्चपरमेष्टिस्तवं च भणन्ति, ततो गुरुर्वेषं अभिमन्त्रयति पश्चात् क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण संदिसह भगवन् तुम्भे अम्हं स्वहरणाइ वेसं समप्पेह", ततो नमस्कारपूर्व सुगृहीतं करेहत्ति भणन् शिष्यो दक्षिणवाहुसंमुखं रजोहरणदसिकाः कुर्वन् पूर्वाभिमुख उत्तराभिमुखो वा वेषं समर्पयति, पुनः क्षमाश्रमणं दत्त्वा रजोहरणादिवेषं गृहीत्या ईशानदिशि गत्वा आभरणाद्यलकार उन्मुञ्चति वेषं च परिदधाति, प्रदक्षिणावर्त चतुरडलोपरि कतितकेशो गुरुपार्धमागत्य क्षमाश्रमगं दत्त्वा भणति "इच्छाकारेण तुम्हे अम्हं अहूं गिण्हह" पुनः क्षमाश्रमण दत्त्वा ऊर्ध्वस्थितस्य ईषद् अवनतकायस्य नमस्कारत्रिक उच्चरयित्वा ऊर्ध्वस्थितो गुरुः प्राक्षायां लग्न-1 वेलायां समकालनाडीद्विकमवाहवर्ज अभ्यन्तरं प्रविश्य श्वासं अस्खलितं अट्टात्रिकं गृहाति, तत् समीपस्थितसाधुः सदश- 171 / / वस्त्रेण अट्टाः प्रतीच्छति, ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण तुब्भे अम्हं सवविरैसामाइयआरोवणत्य
Page #347
--------------------------------------------------------------------------
________________ 242 KESAKASIRECAREERESE काउस्सर्ग करावेह, खमासमणपुर्व सधविरैसामाइय आरोवणत्थं करेमि काउस्सर्ग annatthUsassieNa"mityAdi पठित्वा उत्द्योतकरं सागरवरगंभीरा पर्यन्तं शिष्यो गुरुश्च द्वावपि चिन्तयतः पारयित्वा उद्द्योतकरं भणतः, ततः क्षमाश्रमणं दत्त्वा । शिष्यो भणति, इच्छाकारेण तुम्भे अम्हं सधविरैसामाइयसुत्तं उच्चरावेह, गुरुराह, उच्रावेमो। पुनः क्षमाश्रमणं दत्त्वा ईपदवनतकायो गुरुवचनं अनुवदन् नमस्कारत्रिकपूर्व सबविरैसामाइयसूत्रंवारत्रिकं उच्चरति, ततो गुरुमंत्रोच्चारपूर्व प्रणाम कृत्वा लोकोत्तमानां पादेषु वासं क्षिपति, अक्षतान भिमब्य संघाय ददाति । ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति "संदिसहकिं भणामो" गुरुर्भणति "वंदित्ता पवेयह", पुनः क्षमाश्रमणं दत्त्वा भणति "इच्छाकारेण तुम्हे अम्हं सबविरैसामाइअं आरोवेह गुरुर्वासक्षेपपूर्व भणति" आरोविर्य 3 खमासमणेण हत्थेणं सुत्तेणं तदुभएणं सम्मं धारणीय चिरं पालनीयं । निस्थारगपारगाहोहि, गुरुगुणेहिं बुड्ढाहिं, सीसो, इच्छामो अणुसहित्ति भणित्वा क्षमाश्रमणं दत्त्वा भणति तुम्हाणं पवेइयं संदिसह साहूगं पवेएमि, ततः क्षमाश्रमणं दत्त्वा नमस्कारमुच्चरन् प्रदक्षिणां ददाति, वारत्रयं संघश्च तच्छिरसि अक्षत. निक्षेपं करोति, ततः क्षमाश्रमणं दत्त्वा भणति "तुम्हाणं पवेइयं माहूणं पवेइयं संदिसह काउस्सगं करेमि", गुरुभणति करेह ! पुनः क्षमाश्रमणं दत्त्वा "सबविरै आरोवणत्थं करेमि काउस्सग्गं annatthUsassieNa"mityAdi पठित्वा सागरवरगंभीरा पर्यन्तं उद्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति, ततः क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुम्भे अम्हं सबविरै सामाइयथिरीकरणकाउस्सग करावेह, सबविरैसामाइयथिरीकरणत्थं करेमि काउस्सगं" तत्र सागरवरगंभी
Page #348
--------------------------------------------------------------------------
________________ सामाचा- रोशात ॥ 172 ॥ रापर्यन्तं उद्द्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति । ततः श्रमाला इत्त्वा "इच्छाकारेण तुम्भे अम्हं नाम- उपधानठवर्ण करेह गुरुर्भणति "करेमो । " ततो वासं क्षिष्यन् रविशशेइगुरुसोमगोचरशुद्ध्या यथोचितं नाम करोसि, ततः कृत- विधिः नामा शिष्यः सर्वसाधून वन्दते, आर्यिकाः श्रावकाः श्राविका अपि तं वन्दन्ते । ततः क्षमाश्रमणपूर्व शिष्यो गुरुं भणति अधिकार "तुम्भे अम्हं धम्मोवएसं देह" "पुनः क्षमाश्रमणं दत्त्वा जानुभ्यां स्थितः शिष्यः शृणोति गुरुर्भणति" "चत्तारि परमंगाणि 87 इत्याधुत्तराध्ययनानां तृतीयमध्ययन "पवजा विहाणं वा जयं चरे जयं चिडे" इत्यादि वा सोऽपि च संवेगातिशयतस्तथा पुणोति यथाऽन्योऽपि कोऽपि पवजाति, अत्र संग्रहगाथा__ "चीवंदणवेसप्पण-संमंचौरंगुलग्ग अदृट्टी]गहो । सामाइअ तिअकडण-तिपयाहिण वास उस्सग्गो ॥ 1 ॥ " ॥ इति दीक्स्सादान्विधिर्धिकार्ः॥86॥ / ननु-सप्तमु उपधानेषु श्राद्धानां कस्मिन् उपधाने कति उपवासाः!,1 कति पौषधाः1, 2 किं नाम?, 3 क उपधानप्रवेश-1 विधिः?, 4 का प्रभाते क्रिया?, 5 का तृतीयप्रहरे क्रिया,6 को वाचनाकरणविधिः?, 7 क उत्क्षेपविधिः?, 8 को निक्षे पविधि!, 9 का कर्तव्यता नित्यं ? 10 का च पडिपुन्नाविगइपारणा कर्तव्यता!,11 ? अत्रोच्यते-एतेषां एकादशप्रश्नानां उत्तरस्वरूपं किंचिद्विधिप्रपा-तरुणप्रभसूरिबालावबोधानुसारेण किंचित् संप्रदायानुसारेण, किंचिञ्च सांप्रतं shraavkkriymaann-K||172|| क्रियानुसारेण शिप्यसुखावबोधार्थ प्राकृत-संस्कृत-वार्तिकरूपतया लिख्यते । तत्र प्रथमं प्रत्युपधानं उपवाससंख्या 1 पौष hti
Page #349
--------------------------------------------------------------------------
________________ धसंख्या 2 नानानि चाडप महायुमर म दुवालसं तओ पंचण्डं अज्झयणाणं नमोअरिहंताणं इत्यत आरभ्य नमो लोए सबसाहूणं यावत् एगा वायणा दिजइ1 / इत्थ पुण अज्झयणा अट्ठ तओ आयंबिल अद्वगं अट्ठमं च 3 तो तिण्हं अज्झयणाणं एसो पंच नमुकारो इत्यत आरभ्य हवै मंगलं यावत् बीया वायणा दिजह 2 अत्रोपवासाः सार्धद्वादश, पौपधाविंशतिः, विधिना वहनेतु उपवासा द्वादश पौषधाश्च षोडश, इदं पंचमंगलमहामुअखंध नमुक्कारतपः विसडेति नाम इदं प्रथमोपधानं । 11 इरियावहिआ-सुअखंधे वि अटु अन्झयमा तिणि चरमाणि चूला भिन्नै, तत्थ दुवालसमे तवे पुण्णे "इच्छाकारेण संदिसह" इत्यत आरभ्य जे मे जीवा विराहिया "थावत्" पढमा वायणा दिजइ 1 तो आयंबिल अट्ठमे अट्ठमे च कए एगिंदिया इत्यत आरभ्य ठामि काउस्सग्गं यावत् वीआ वायणा दिडाइ 2 अनाऽपि उपवासाः सार्धद्वादश पोपटाविंशतिर्विधिना बहने तु उपचासा द्वादश पीपधाः षोडश, इदं इरियावहियातपः विसडेति नाम इदं द्वितीयमुपधानं । 2 / "भावारिहंतत्थर पढम अट्ठमं तओ नमुत्थुणं" इत्यत आरभ्य "गंधहत्यीर्ण" यावत् पढमा वायणा दिजइ 1 "तओ सोलसएहिं अंबिलेहिं गएहिं लोगुत्तमाणं" इत्यत आरभ्य धम्मवरचाउरंतचक्कयट्टीणं यावत् षीया बायणा [दिजइ 2 "पुणो तओ सोलसहिं अंबिलेहिं गएहि अप्पडिठ्यवरनाणदंसणधराणं इत्यत आरभ्य सचे तिविहेण वंदामि । | यावत् तझ्या बायणा दिजइ 3 अत्रोपवासा द्वाविंशतिः पौषधाः पञ्चत्रिंशत् , विधिना बहने तु उपवासा एकोनविंशतिः । पौषधाः पञ्चत्रिंशदेव 35 इदं नमुत्थुणं तपः पांत्रीसडेति नाम तृतीय्मुप्धान्।3। "ठवणारिहंतत्थए पुर्षि चउत्थं to RARE ****** 245
Page #350
--------------------------------------------------------------------------
________________ actor sAmAcA tinni aMbilANI to तिहं अज्झयणाणं अरिहंतचेइयाणं' इत्यत आरभ्य बोसिरामि यावत् एगा चायणा दिजर्3a है। उपधानरीशत अत्रोपवामाः साधों द्वौ पौषधः चत्वारः इदं अरिहंतचेइआणं तपः चौकडेति नाम च्तुर्थ्मुप्धान्ण्। 4 / "नामारिहंत चरा विधिः कम् । ईआधीसत्थए पहम अट्ठमं तओ लोगस्स उज्जोअगरे" इत्यत आरभ्य चउत्रीसंपि केवली इति यावत् पढमा वायणा दिजइ 1 अधिकारः "पुणो वारसहिं आयंविलेहिं गएहिं उसभमजिप वंदे" इत्यत आरभ्य वद्धमाणं चेति यावत् बीआ वायणा दिजइ 2॥ 'पुणो तेरसहिं आयंबिलेहिं एगहिं "एवं मर" इत्यत आरभ्य प्रान्तं यावत् तझ्या वायणा दिजइ 3 अत्रोपवासाः सार्धमतदा, पौषधा अष्टाविंशतिः, विधिना बहने तु उपवासाः सार्धपञ्चदश पौषधास्तु अष्टाविंशतिरेव, इदं चरवीसत्धयतपः अट्ठावीसडेति नाम पञ्चममुपधानं । 5 / "दशारिहंतत्यए पढमं चरत्यं तओ पंच आयंबिलाणि अंते पुक्खरवरदीवडे" इत्यत आरभ्य सुअस्स भगवओ इति यावत् एगा वायणा दिजइ, अत्र उपवासाः सार्धत्रयः पौषधाः पद, इदं पुक्रवर 6 वरदीवढे तपः छक्कडेति नाम पाठं उपधानं ॥ 6 ॥ सिद्धत्यय-सुयखंघे "सिद्धाणं वुद्धाणं" इत्यत आरभ्य तारेइ नरं वा नारिं *वा इति यावत् एगा वायणा दिजइ, अत्र उपवासः एकः स च चतुर्विधाहार एव पौषधोऽपि एकः, इदं सिद्धाणं बुद्धाणं तपोमालेति नाम सप्तमं उपधानं ॥ 7 ॥ 3 अथोपधानप्रवेशनविधिः प्राह-यदि वहवः श्रावकाः श्राविकाच उपधाने प्रविशन्ति तदा संघनाना चन्द्रवलं ग्राह्य, संघस्य कुम्भराशिः ज्ञेयः, तदभावे यो या वा प्रविशति तन्नाना चन्द्रबलं ग्राह्यं 1 ॥ 73 ॥ तथा उपधानवाही सन्ध्यायां वाचकादिपदस्थसमीपे समागत्य ईर्यापथिको प्रतिक्रमति, ततः क्षमाश्रमणं दत्वा भणति, 246
Page #351
--------------------------------------------------------------------------
________________ 246 मातः क्षमाश्रमण दत्वा भणात, अमुग उवहाणतवे पवेसह गुरुर्भणति पवेसेमो नवकारसी करिज्यो, अंगपडिलेहण संदिसावजो, उवहरणवाही भणति तहत्ति, तृतीयाद्युपधानप्रवेशे कालवेला पौषधग्रहणे तु नवकारसी करिज्यो, अंगपडिलेहण संदिसावज्यो उपधानवाही भणति तहत्ति, अत्र क्षमाश्रमणदानानन्तरं चतुर्विधाहारं करोतु पानीयं वा पिबतु भोजनं वा करोतु विचारो व्यवस्था वा नास्ति, अथ केनाऽपि कारणेन सन्ध्यायां क्षमाश्रमणं न दत्तं तदा पाश्चात्यरात्रौ अपि प्रतिक्रमणवेलातः प्राक् पूर्वरीत्या क्षमाश्रमणदानं कार्य, कालवेलायां प्रतिक्रमणं कार्य नवकारसी प्रत्याख्यानं च मालिकपार्श्वे कार्य । ततो वाचकादिपदस्थ समीपे समागन्तव्यं 1 तत्र यदि प्रथमोपधानद्वयं भवेत् तदाऽवश्यं नन्दी कर्तव्या, नन्दीमध्ये एव च तदुपधानस्य उत्क्षेपो विधेयो अथ यदि शेषोपधानानि तदा नन्दीनियमो नास्ति । ततः प्रातः प्रथमं तदुत्क्षेपः कार्यः, ततः पौषध सामायिकयोर्ग्रहणं ततो वन्दनकषकदानपूर्वं सुखतपोवन्दनकं, ततः सुखतपःपृच्छा च इति उपधानप्रवेशन विधिः 4 / अथोपधानवाहिनः प्राभातिक क्रियामाह, उपधानवाही प्रातः पदस्यसमीपे समागत्य, गुर्वादेशेन ईर्यापथिकी प्रतिक्रम्या आगमनं आलोच्य पौषधं सामायिकं च गृहीत्वा क्षमाश्रमणद्वयदानपूर्व प्रतिलेखनां करोति, ततः क्षमाश्र मणद्वयदानपूर्व अङ्गप्रतिलेखनां करोति, ततो मुखवस्त्रिकां प्रतिलेख्य प्रथमक्षमाश्रमणेन ओहे पडिलेहणं संदिसावेमि द्वितीयक्षमाश्रमणेन ओहि पडिलेहणं करेमि इति भणति, ततो मुखवखिकां प्रतिलेख्य पदस्यपदे वन्दनपङ्कं ददाति, ततो गुरुर्वदति "पवेयणं पवेयह" उपधानवाही व क्षमाश्रमणं दत्त्वा अर्धावनतकायः शृणोति, गुरुर्भणति 'अमुगौवहाण
Page #352
--------------------------------------------------------------------------
________________ सामाचा- रीशन- ॥ 174 ॥ निरुद्धनिमित्तं वा तव करै इत्युक्त्वा उपवासं, आयंबिलं, एगासणं वा, प्रत्याख्यानं कारयति, उपवासे आयंबिले निरूद्धत्ति उपधान सापाने निर्षि च निमित्तेति वक्तव्यं । ततः प्रथमक्षमाश्रमणेन बहुवेलं संदिसावेमि द्वितीयक्षमाश्रमणेन विधिः बहुवेलं करेमि तृ.kSa0 वैसणं संदिसावेमि च.क्ष. वैसणं ठाएमि paM0 kSa0 सज्झायं संदिसावेमि प.क्षक सज्झाय अधिकार करेमि सप्तक्ष. पांगुरणं संदिसावेमि अष्टम0 kSa0 पांगुरणं पडिगाहेमि नवम0 kSa0 कट्ठासणं संदिसावेमि दसमक्ष. - कट्ठासणं पडिग्गहेमि । ततो मुखवस्त्रिका प्रतिलेख्य बन्दनकद्वयं ददाति, गुरुर्वदति सुखतप उपधानवाही वदति तुम्हा-15) रह प्रसादै इति प्रभातसंबन्धी उप्धान्विधिः।5। 51 अथ उपधाने तृतीय-प्रहर-संबंधिविधिलिख्यते, तथाहि-तृतीयप्रहरस्य प्रतिलेखनायां जातायां स्थापनाग्रे मालि कादेशेन ईर्यापथिकी प्रतिक्रम्य प्रथमक्षमाश्रमणेन पडिलेहणं करेमि द्वितीय क्ष. पोसहसालं पमलेमि, इत्युक्त्वा मुखवत्रिका प्रतिलिखति, एवं क्षमाश्रमणद्वयदानपूर्व अङ्गप्रतिलेखनां मुखवस्त्रिको प्रतिलिखति, ततो वसतिः प्रमार्जयति तत्र यदि तस्मिन् दिने भोजनं कृतं भवति, तदा पदस्थसमीपे क्रियाकरणादर्वाक् परिधानवेषं एक प्रतिलिखति न शेषव-10 स्वाणि, अथ यदि तस्मिन् दिने उपवासो भवति, तदैक वेषमपि न प्रतिलिखति, ततः पदस्थसमीपे समागत्य र्यापथिकी ॥ 174 / / प्रतिक्रम्य प्रतिलेखनां अङ्गमतिलेखनां च पुनर्गुरुसमक्षं करोति, ततो मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति तत-16 श्चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानं कृत्वा, क्षमाश्रमणदशकं ददाति, तथा-ओहि पडिलेहणं संदिसावेमि 1 ओहि 248
Page #353
--------------------------------------------------------------------------
________________ सामा0 30 पढिलेद्दणं करेमि 2 सज्झायं saM0 3 सझायं ka0 4 इणं saM05 व 06 पांगुरणं saM0 7 पांगुरणं पडिमि8 कट्टासणं संदि0 9 कट्ठामणं पडिगाहेमि 10 पुनर्मुखत्रत्रिकां प्रतिलिख्य वन्दनकद्वयं दत्त्वा सुखतपेति पृच्छा, उपधानत्राहि भणति तुम्हारै प्रसाद । ततः सर्वोपकरणानि प्रतिलिखति मात्रकादिकमपि सर्व प्रतिलिख्यते । तथा यस्मिन् दिने भुक्तं तस्मिन् दिने पणपहरप्रतिलेखनायां स्थालीकोलादिकं सर्वमपि भुज्यमानं प्रतिलिखति, उपवासादिने तु न, इति उपधाने तृतीयप्रहरसंबन्धी विधिः । 6 / अथ वाचना विधिर्लिख्यते-सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा पथिकीं प्रतिक्रम्य मुखवत्रिकां प्रतिलिख्य वन्दनकद्वयं दत्त्वा पहिलै उपधानि पंचमंगलमहाअधस्स मानणार्थ सगं करावेमो, पहिलेइ उप धानि पंचमंगलमहासुखंपटमवायणानिमित्तं करेमि कास्सर्ग अन्नत्थू इत्यादि भणनपूर्व कायोत्सर्गे सागरवरगंभीरा यावत् लोगस्स 12 चिन्त्यते, पारिते च संपूर्ण To0 भणित्वा ततः क्षमाश्रमणपूर्वं इच्छाकारेण पंचमंगलमहासुयधस्स पढमवायणा पडिगद्दणत्थं चेइआई वंदावेह गुरुर्भणति वंदावेमो, वासक्षेप करावेह गुरुर्भणति करावेमो ततो वासक्षेपः कार्यः, ततश्चैत्यवन्दनं ततः श्रमाश्रमणपूर्व इच्छाकारेण संदिसह भगवन् बायणं संदिसावेमि वीये स्वमासमणे वायणं । परिगमि, ततः क्षमाश्रमणं दत्त्वा उपवनवाहिनः करद्वयगृहीतमुखवखिकाच्छादितमुखस्य अर्धावनतगात्रस्य नम - स्कास्त्रयपूर्व गुरुवरत्रयं तचत्सूत्रालापकस्य वाचनां ददाति ततो वायणामांहि मिच्छामि दुक्कडमिति वाक्यं प्रान्ते, एवं इरियावद्दयसुअखंभादिनामोद्देशेन सर्वेषां उपधानानां वाचनाविधिः कार्य इति वाचनाविधिः ॥ 7 ॥ 249
Page #354
--------------------------------------------------------------------------
________________ सामाचारीशत उपधानविधिः अधिकारः 87 ॥ 175 ॥ BARSAAT अथ उतक्षेपविधिमाह-प्रथमं ईर्यापथिकी प्रतिक्रम्य मुखस्त्रिको प्रतिलिख्य वन्दनकद्वयं दत्वा क्षमाश्रमणपूर्व उपधानवाही भणति-"पहिलै उपधानि पंचमंगलमहासुअखंधतर्ष उक्खिवह" गुरुर्भणति-उक्खिवामो, पहिलै उपधानि पंचमंगल महासुअखंध उक्खेवावणि अं नंदिपवेसायणीयं करेमिकाउस्सर्ग annatthUsassieNa"mityAdi पूर्व कायोत्सर्गे चंदेसु निम्मल- यरापर्यन्तं चतुर्विंशतिस्तवमेकं चिन्तयित्वा पारितेच संपूर्ण कथयित्वा, क्षमाश्रमणदानपूर्व भणति, पहिलै उपधानि पंचम-5 गलमहासुअखंध-उक्खिवावणीयं चेइआई वंदावह, गुरुर्भणति वंदावेमोवासक्षेप करावेह गुरुर्भणति करावेमो, ततो वासक्षेपपूर्व संपूर्ण चैत्यवन्दनं क्रियते । एवं सर्वत्रोषधानेषु उत्क्षेपो ज्ञेयो, नवरं प्रथमोपधानद्वये नदिमध्ये कार्यते utkssepH। | शेपोपधानेषु तु न नन्दिमध्ये कार्यते । अथ यहिने न नन्दि तदा प्रातः प्रवेशदिने जतक्षेपः कार्यते, परं निजनिजोपधानिनामादिभिः आलापेन कार्यः इति उत्क्स्सेप्विधिः। 8 / अथ निक्षेपविधिमाह। तपोऽवसानदिने सन्ध्यायां कृतचतुर्विधाहारः प्रातर्वा ईपिथिकी प्रतिक्रम्य मुखवस्त्रिको प्रतिलिख्य वन्दनकद्वयं । दत्त्वा उपधानतपोवाही भाति "इच्छाकारेण संदिसह भगवन् अमुगतवं निक्खियेह" गुरुभाति "निक्खिवामो", तत इच्छं ति भणिय क्षमाश्रमण दत्त्वा भणति "इच्छाकारेण संदिसह भगवन् अमुगतवनिक्खिवणार्थ काउस्सग्गं करा 2 चेह" गुरुर्भणति "करावेमो, इच्छामि खमासमणो. अमुगतवनिक्खिवणत्वं करेमि काउस्सागं अन्नत्थू" इत्यादि भणित्वा । कायोत्सर्गे नमस्कारमेक चिन्तयित्वा पारितेऽपि नमस्कारमेकं कथयित्वा क्षमाश्रमणं दत्त्वा "अमुगतवनिक्खिवणस्थं चेइआई बंदावह" गुरुर्भणति "बंदावेमो" ततः संपूर्णा चैत्यवन्दना करोतीति निक्स्सेप्विधिः।9। ही भगति पछाकाणाप्त दलाकारेण संविधयणत्यं करेमि काश्वत "अमुगतवनिक्ति ॥ 175 ॥ 250 कर
Page #355
--------------------------------------------------------------------------
________________ अथ नित्यकर्तव्यतामाह-सा नित्यकर्तव्यता काऽपि शास्त्रोक्ता काऽपि सांप्रतं दृश्यमानपरम्परागम्या, तथाहि-उपधाने । श्रावकैविकृतिम ध्ये एकं घृतमेव ग्राह्यं नाऽन्या काऽपि विकृतिः 1 / उपधाने त्रिंशनिर्विकृतिकानां मध्ये एकमपि निर्वि* कृतिकं न ग्राह्य, तथाविधकारणे तु सति खण्डादिग्रहणं यतनया कार्य 2 / उत्कटद्रव्याणि अपि न ग्राह्याणि 3 / आर्द्रहरित शाकोऽपि न प्रायः 4 / घृततैलादि व्याधारितशाकोऽपि न ग्राह्यो, धूमितस्तु ग्राह्यः 5 / तलितपर्पटसीरावटिकादिकमपि न ग्राह्य 6 / अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्धयति नाऽन्यथा 7 / अन्नादिपरिबेषिकाया वस्त्राणि दण्डित खण्डितादिकानि न शुद्ध्यन्ति 8 / जेमनादिभूमिस्थानमपि कृतराविप्रायश्चित्तया दण्डितखण्डितादिवस्त्ररहितया प्रमासर्जितं शुद्ध्यति गायन्ति च चाफर पानि अपनवेशप्रथमदिने गृहीतानि भवन्ति तानि सर्वाण्यपि भोग्याभोग्यानि उभयकाले प्रतिलेख्यानि 101 जेमनस्थालीकच्चोलकादीनि तु जेमनदिने पादोनप्रहर प्रतिलेखनासमये प्रतिलेखनीयानि नाऽन्यदा भोजनाभावाच्च 11 / कदाचित् हारकुण्डलादिकं गृहीतं स्वदेहादुत्तार्य स्वगृहादी मोच्यं भवेत् तदा विना उपधानं यया स्त्रिया अहोरात्रपौषधो गृहीतोऽभवेत् तस्या हस्ते रात्रौ, न तु दिने उपधानवाहिन्या देयं, सा च प्रातः तदुक्तस्थाने मुञ्चति 12 / उपधाने सर्वाणि वस्त्राणि स्वयं वा मालिकया वा प्रति लेखितानि शुद्ध्यन्ति 13 / सर्व क्रियानुसाधान आदेशनिर्देशादिकं मालिकादेशेन शुद्धाति 15 / क्रियानुष्ठानकारिका मालिकाऽप्युभयकालं प्रतिक्रमणं करोति, रात्रि प्रायश्चित्तं करोति, सप्तवारांश्च देवान् वन्दते तदा शुज्यते नाऽन्यथा 15 / रजस्वला दिनत्रयं तपसि न पतति 16 / महाअ रासस 251
Page #356
--------------------------------------------------------------------------
________________ + + सामाचारीशत- कम् । उपधानविधिः अधिकारा 87 ॥ 176 ॥ स्वाध्यायसत्कं 1819 सप्तम्यादिदिनत्रयं तपसि न पतति 17 / प्रतिक्रमणमध्ये प्रभाते नमस्कारप्रत्याख्यानमेव कार्य, ततो गुरुसमीपे क्रियावसरे उपवासं आचाम् निकितिक एकासन का कार्य 28 / प्रत्याख्यानपारणसमये पूर्व नमस्कार- प्रत्याख्यानं पारयति, ततः उपवासादिकं 19 / प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याडम्बरेण उत्सूरता भवति पौषधादि कर्तुं न शक्यते, तदा तृतीयप्रहरप्रतिलेखनानंतरं सर्वोपकरणानि प्रतिलिख्य रात्रिपौषधोऽवश्यं । ग्राह्यः 20 / प्रातरुपधानवाही गुरुसमीपे समागत्य ईर्यापथिकी प्रतिक्रम्य पौषधं सामायिकं च लात्वा प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, ततो मुखवत्रिका प्रतिलिख्य उवहि पडिलेणं संदिसावेमि उबहि पडिलेहणं करेमीति क्षमाश्रमणद्वयं ददाति, ततो बन्दनकक्टूदानानन्तरं क्षमाश्रमणदशकं ददाति, तत्क्रमश्चाऽयं-बहुवेलं संदि. 1 वहुवेलं करेमि02 बैसण saM03 वैसणं ठाएमि 4 सज्झायं संदि05 सज्झायं ka06 पांगुरणं संदि07 पांगुरणं पडिग्गहेमि 8 कट्ठा-18 सणं संदि09 कट्ठासणं पडिग्गहेमि 10 / ततो वन्दनकद्वयदानपूर्व सुखतपःपृच्छा 21 / सन्ध्यायामपि एवमेव क्रियाकरणं, नवरं पूर्व प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, न उबहि प्रतिलेखनां । ततो गुरोर्वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकदानमिदं स्वहि पडिलेहणं संदि0 उवहि पडिलेहणं करेमि 2 सज्झायं संदि. 3 सज्झार्य क. 4 बै- सणं saM05 बैसणं ThA06 शेषं पूर्ववत् 10 / 22 / पृथक् प्रतिक्रमणसद्भावतः पाक्षिकवन्दनकानि सुखतपःपृच्छापर्यन्ता क्रियां सर्वामपि कृत्वा देयानि 23 / मालापरिधाने सन्ध्यायां माला अभिमन्त्रयित्वा स्वगृहे रात्रिजागरणं कृत्वा 176 ॥ 252
Page #357
--------------------------------------------------------------------------
________________ 5-%A5%25A4%A4 पावर्गच्छाधिपतिपाधैं माला परिधातव्या, तदनु तत् दिनात् दिनदशकं दशाहिका कार्या, तत्र पौषधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानवाही च निरारम्भस्तिष्ठति 24 / सवाण्यपि उपधानानि उत्कृष्टविधिना वहनीयानि तदभावे श्रावकैः एकान्तरोपवासः, साधुभिस्तु उपवासाचाम्लनिर्विकृतिककाशनैः कृत्वा तावन्त उपवासाः पूरणीया न दिनसंख्या नियमोऽस्ति 25 / इति नित्यकर्तव्यता । / 10 ॥ 4 अथ पडिपुना विगइ पारणा विधिमाह-यातर्गुरोः समीपे समागत्य पृथक् प्रतिक्रमणे कृते च मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः सम प्रतिक्रमणे कृते बन्दनकद्वयमेव ददाति, ततो गुरुर्भणति "पवेयणं पवेयह" इति भणित्वा भणति पडिपुन्ना विगइपारणं करेहत्ति, ततः किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो भणति-गुरुसमक्षं समग्र । उपधानमाहे अभक्ति आशातना कीधी हुवे ते मिच्छामि दुक्कडं । इति प्द्दिपुन्नाविगिपार्न्नाविधिः। 11 / / 87 ॥ ॥ इति सप्तोपधानक्रिया-विधिरधिकारः ॥ 87 ॥ ननु श्रावक-श्राविकाणां निर्विकृतिकप्रत्याख्यानेन उत्कटद्रव्याणि यानि त्याज्यानि सन्ति तानि कानि ? उच्यन्ते "खीरी खंडं खजूर सक्करादक्खदाडिमाई य । तिलबट्टी वडिवाइं, करंबओ चूरिमं च तहा ॥ 16 ॥ नालि अरं मोईअं, मंडिअ संतलिय भजियाचणए । आसुरिअंबिलि A, पणगाइ किल्लाडियाई था॥97॥ तंदुलकहिअ दुद्धं, घोलं एयाई भूरिभेयाई । उक्कोसगदवाई, वजिजा निविगइअंमि ॥ 98 ॥ " इति श्रीसन्देहदोलावली (पत्रे 110) सूत्रगाथात्रयवृत्त्यनुसारेण क्रियते 253
Page #358
--------------------------------------------------------------------------
________________ km| ***% ** सामाचा- तन्नामानि शृणु क्षरेयी 1 दुग्धराद्धसेविका 2 खण्डः 3 खजुरः 4 शर्करा 5 द्राक्षा 6 दाडिमकुलिका 7 सहकार 8 राजा-151 उत्कटदरीशतदन 9 कदलीफल 10 नागरङ्गजातिफलानि 11 द्राक्षादीनि नागरगादिफलपर्यन्तानि सञ्चित्तान्यपि उपायेन प्रासुकीकृ-द्रव्य सोन्याधिकारः तानि अत्र ज्ञेशनि, अन्यथा तद्भक्षणासंभवः, गुडपर्पटिका 12 गुडधाना 13 कर्करीयकः 14 फाणितं 15 इक्षुरसः 16 ॥ 177 ॥ कंसार 17 वपिलाः 18 शर्करातिलकाखण्डकतलीपर्यायाः 19 अमृतिका 20 तिलकुट्टीः 21 साऽपि सच्चित्ततिलानां चेत्तदा पर्युषिता अग्नितापतप्ता तदा सद्यस्काऽपि अचित्तानां तदापि सद्यस्काऽपि कल्पते, बटकानि काजिकभिन्नानि । अभिन्नानां पक्वान्नविकृतित्वेन घोलमिन्नानां जीवसंसक्तिमत्त्वेन निर्विकृतिके अभक्ष्यत्वात् 22 करम्बो-दधिकृतो दुग्धकृतो वा ज्ञेयः, नतु तक्रकृतः तस्य बदरचूर्णवत् नीरसत्वेनाऽनुत्कृष्टत्वात् 23 चूरिमं घृतखण्डादि[गुड]मिश्रितं मोदकादिचूर्ण 24 हिमाचः 25 तथाकुग 26 कुल्लरि 27 सिद्धपंडिका 28 घृततैलाधकतरम्रक्षितमण्डका 29 रोटिका 30 आस्तानक 314 आम्लिका 32 व्यापारिते डरिका 33 पूरणादि तेमनानि 34 व्याधारित रावपहेलिका 35 नालिकेरगरिका 36 मोदकामण्डितस्नेहमिश्रिता कणिकानिष्पन्ना 37 अग्नितापगलितपुटद्वयान्तर्यस्तगुडमिश्रा रोट्टिका घृताद्यतिमृक्षितरोट्टिका वा 38 भर्जिका पत्थुलादिशाकः, सापि उत्कालिते घृते तैले वा पक्का ज्ञेया 39 अपक्कचणकाः तेऽपि धृते तैले वा पक्का MI ॥ 177 ॥ ग्राह्याः 40 अन्यान्यपि छमकितशालनकानि41 आसुरिका-राजिका संस्कृतघोलदध्याद्यन्तनिक्षिप्तखण्डीकृतसर्षपशाकादिः इयं च सिन्धादिदेशे आहुरिति नाना, जालन्धरे आसुरमिति नाम्ना, अन्यत्र राजिका तिक्तमिति नाम्ना च प्रसिद्धा एषा ** *** %ERSEASE **** 254 *
Page #359
--------------------------------------------------------------------------
________________ च दधिकृता कृता ज्ञ्येया। यदुक्तं योगविधौ-'तदिवसकया दहीकया आसुरी न कप्पइ जोगवाहीणमिति' अतः काञ्जिकयट4. कपानीयभक्षणेऽपि न दोषः 42 आम्लिकापानकं चिंचापानकं तद् आदिः यस्य तद् तथा, आदिशब्दात् 43 द्राक्षापा नक 44 नालिकेरपानकं 45 खर्जूरपानकं 46 गुडपान 47 किलाटिका फेदहडिनामिका 48 दुग्धसिद्धद्राक्षा 49 खुडुहुडी 50 खारिक 51 मख 52 वटकादिव्यञ्जनानि 53 तन्दुलक्कथितं दुग्धं पेया इत्य्र्थ्ः। अल्पैः षष्टिकादितन्दुलैः समं पक्कमि त्य्र्थ्ः। इदं तु तलस्थितसहपक्वं तन्दुलादीनामुपारे चत्वारि अङ्गलानि यावत् वृद्धं ज्ञेयं, तदूर्ध्व वर्धमानं विकृतिरेव, क्षरेयी तु सान्द्रा भवाति न तया पौनरुक्तयं 54 हस्तविलोडितो निर्जलो दधिघोलः, स तु विकृतिरेव, परं यो हस्तविलोडितः सजलो है। दधिघोलः स उत्कृष्टद्रव्यं 55 गुडमाधुरा 56 शिखरणी 57 निर्भानानि 58 इत्यादीनि ज्ञेयानि । अत्र पूर्व नामग्राहं अनेकानि 6 उत्कृष्टद्रव्याणि उक्तानि । अथ एषामेव विकृतिनिष्पन्नानां नानादेशजत्वेन दुर्लक्षाणां सुखावबोधार्थ व्यापकलक्षणमाह। "विगई दवेण हया, जातं उक्कोसिअंभवे द्व्ण्|" विकृतिः क्षीरादिका द्रव्येण तन्दुलादिना हता भन्ना, मोरिता निवीयर्थीकृतेति यावत् , या काचन पायसादि उत्कर्षितं उत्कर्षितसंज्ञं भवेत् ॥ 'द्रव्यम्' उत्पन्नरसवीर्यविपाकान्तरत्वात् यथा मथितं खण्डादिरसेन हतं शिखरणी 1 घृतं कणिकादिना मिश्रितं कूलरिः, चूरिमं वा 2 वटकादि पक्वान्नं कालिकादिनोपहतं काञ्जिकवटिकादीनि, पर्पटसुकुमारिकादिरसेणोपहतं तैलं घृतं वा निर्भञ्जनं 4शुण्ठीचूर्णरसेन हतो गुडपाको गुडपर्पटिका 5 / इत्यर्थः ॥ पुनरुत्कटद्रव्यविस्तराधिकारमिच्छता सन्देहदोलावली-सूत्रवृत्तिप्रमुखाः ग्रन्थाः द्र्स्स्त्त्व्याः॥88॥ ॥ इति उत्कटद्रव्याधिकारः ॥ 88 ॥ 255
Page #360
--------------------------------------------------------------------------
________________ नाचा रात m । 78 ॥ खरतरगच्छाधीशा, जिनचन्द्रयुगप्रधान गुरुराजाः । श्रीपतिसाहिमान्याः, समभूवन् भूमिविख्याताः ॥ 1 ॥ श्रीपूज्यमुख्य शिष्याः, दक्षाः श्रीसकलचन्द्रनामानः । मद्भुवो गुणगुरवस्तेषामेव प्रसादो मे ॥ 2 ॥ इत्येवं सप्तदशभिस्तुयं प्रश्नोत्तरैः स्फुटम् । प्रकाशं कृतवान् पूर्ण, गणिः समयसुन्दरः ॥ 3 ॥ weacocco is coco iti श्रीसमय सुन्दरोपाध्यायविरचिते सामाचारीशत के पञ्चमप्रकाशे चतुर्थः प्रकाशः समाप्तः ॥ 4 ॥ 100.00 256 साध्वीना m-स्वतः कल्पसूत्र वाचनाधिकारः 89 पडावश्यकाधिका रश्व 90 ॥ 178 ॥
Page #361
--------------------------------------------------------------------------
________________ // अथ पञ्चमः प्रकाशः ॥ ॥ श्रीमत्स्थभणपार्श्वनाथाय नमः ॥ ननु - साध्वीभिर्दशा श्रुतस्कन्धादिच्छेदग्रन्था वाच्यन्ते न वा ? उच्यते - स्वत एव परं न सभाजन्धेन, निषिद्धत्वात् स्वतो वाचनं तु संगतिभङ्गति । यतः तत्तपोवनं तासां निर्दिष्टमस्ति, अन्यथा तत् तपोवहनं अपार्थकं स्यात् अपि च 'अन्नेसिं च । पवेयणीअमिति' ता न भणन्ति, अत एव स्वतो वाच्यते, न वाचना अनुज्ञाता तासाम् ॥ 89 ॥ ॥ इति साध्वीनां स्वतः कल्पसूत्रादिवाचनाधिकारः ॥ 89 ॥ ननु - प्रतिक्रमणद्वयं करणे पडावश्यकानां कुत्र कुत्र आद्यन्तौ व्यवस्थापितौ । उच्यते-अत्र वृद्धसंप्रदाय एव तत्र । सायन्तनप्रतिक्रमणे 'करेमि भंते' इत्यत आरभ्य अतिचारकायोत्सर्गपारणं यावत् सामायिकावश्यकं प्रथमं 1 / ततश्चतुर्विशतिस्तवप्रान्ते चतुर्विंशतिस्तव आवश्यकं द्वितीयं 2 / ततो मुखवस्त्रिकाप्रतिलेखनपूर्वं वन्दनकं आदितः कृत्वाऽऽलोचनासूत्रं यावत् तृतीयं चन्दनावश्यकं 3 / ततः प्रतिक्रमणसूत्रत आरभ्य क्षामणाचन्दनपूर्व आयरियौवज्झाए गाथात्रयप्रान्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं 4 / ततः चारित्रदर्शनज्ञानानां कायोत्सर्गत्र्यकरणेन पञ्चमं कायोत्सर्गाचश्यकं 5 / पृष्ठं तु प्रत्याख्यानरूपं आवश्यकं 6 पूर्वं कृतमिति । प्राभातिकप्रतिक्रमणे तु पडावश्यकानि अनुक्रमेण भवन्ति, तथाहि-- करेमि भंते
Page #362
--------------------------------------------------------------------------
________________ व्रत- इत्यत आरभ्य चारित्रदर्शनज्ञानकायोत्सर्गपर्यन्तं प्रथम सामायिकं आवश्यक 1 / ततो लोकोद्योतकरसंपूर्णभणनरूपं विंशतिद्वितीय चतुर्विंशतिस्तवावश्यकं 2 / ततो वन्दनालोचनपर्यन्तं तृतीयं वन्द नावश्यकं 3 / ततः प्रतिक्रमणसूत्रमारभ्य आयरिय स्थानकत. उवज्झाए गाथात्रयपर्यन्तं यावत् चतुर्थ प्रतिक्रमणावश्यकं.4 / ततः कायोत्सर्गकरणपूर्व लोकोद्योतकरभणनपर्यतं पयमं। पोबिघिरकायोत्सर्गावश्यकं 5 / ततो वन्दनकदानपूर्व प्रत्याख्यानं क्रियते तत् प्रत्याख्यानावश्यकं पष्ठं 6 ॥ 10 ॥ LI धिकारः ॥ इति षडावश्यकानां आद्यन्तव्यवस्थाधिकारः ॥ 9 ॥ 91 चनु-विंशतिस्थानकतपसः का गाथा 1, तत् तपसि च किं गुणनं tatrocyate"arihaMta-सिद्ध [चेइय ] पवयण-गुरु-थेर-बहुस्सुए तबस्सीसुविच्छल्ल्या य तेसिं, अभिवत्र नाणोवओगे य ॥ 1 ॥ दसण-विणए आवस्सए अ सीलबए निरड्यारं । खणलव-तत्र-च्चिआए, वेयावच्चे समाही a॥2॥ अपुचनाणग्गहणे, सुअभत्ती परयणे प्भाव्न्न्या। एएहि कारणेहिं, तित्थयरत्तं लहै जीवो। 3 ॥ " गुणनं इदं प्रथमस्थानके तपसि नमो अरिहंताणं 2000 गुणनं अर्हता अष्टप्रकारपूजा क्रियते 1 / द्वितीयस्थानके नमो सिद्धाणं 2000 गुणनं पुण्डरीकादिसिद्धभक्तिः क्रियते 2 / तृतीये नमो पवयणस्स 2000 गुणनं संघस्सी पुस्तकस्य वा भक्तिः क्रियते 3 / चतुर्थ नमो आयरियाणं 2000 गुणनं वन्दनादिगुरूणां भक्तिः क्रियते 4 / पञ्चमे नमो ॥ 179 ॥ थेराणं 2000 गुणनं वृद्धस्थविराणां विश्रामणादि भक्तिः क्रियते 5 / षष्ठे नमो उवज्झायाणं 2000 गुणनं बहुश्रुतानां भक्तिः क्रियते 6 / सप्तमे नमो लोए सबसाहूणं 2000 गुणनं तपस्विनां भकिः क्रियते 7 / अष्टमे नमो नाणस्स 2000
Page #363
--------------------------------------------------------------------------
________________ लन गुणनं पूर्वपठितपाठो गुण्यतेदानवमे नमो दसणस्स 2007 दुगर्म निरति पार शु सम्यक्त्वं पाल्यते 9 / दशमे नमो |विणयसंपन्नाणं 2000 गुणनं देवगुरुवृद्धानां विनयभक्तिः क्रियते 10 ॥ एकादशे नमो चारित्तस्स 2000 गुणनं कालवेलायां प्रतिक्रमणद्वयं क्रियते 11 ॥ द्वादशे नमो बंभवयधारिणं 2000 गुणनं द्वादशत्रतपालनं विशेषतः क्रियते 12 / त्रयोदशे नमो किरिआण 2000 गुणनं सामायिकादिक्रियायां प्रमादो न क्रियते 13 / चतुर्दशे नमो तवस्सीणं 2000 गुणनं विशेषतस्तपः क्रियते 14 / पञ्चदशे नमो गोयमस्स 2000 गुणनं सुपात्राय दानं दीयते 15 / पोडशे नमो जिणाणं 20004 गुणनं देवानां वृद्धानां च वैयावृत्यं क्रियते 16 / सप्तदशे नमो चारित्तधारिणं 2000 गुणनं पौषधपूर्व मनःसमाधिना स्थातव्यं 17 / अष्टादशे नमो नाणस्स 2000 गुणनं नवीन श्रुताभ्यासः क्रियते 18 / एकोनविंशे नमो सुअस्स 2000 गुणनं वेष्टनकदवरकादिना पुस्तकपूजा क्रियते 19 विंशे नमो पवयणस्स 2000 गुणनं जिनशासनोन्नति प्रभावना क्रियते 20 सर्वत्र स्थानकेपु उत्कृष्टतः त्रिकालदेववन्दनं 1 भूमिसंस्तारके शयनं 2 त्रिकालं देवपूजनं 3 उभयकालं प्रतिक्रमण कर्तव्यं 4, एतत्सर्व संयोगाभावेऽपि च पञ्चशस्तवैः देववन्दनं कर्तव्यमेव, तपःपूतौ च विंशतिमोदकादिसर्वपक्कानढोकनपूर्व देवगृहे स्मात्रं विधाय संघभक्तिः क्रियते ॥ 11 ॥ ॥ इति विंशतिस्थानकतपोविधिरधिकारः ॥ 91 ॥ ननु-भोजनानन्तरं संवरणे बन्दनकानि दीयन्ते-क्रियते तानि किं भुक्तैः अभुक्कैर्वा दीयन्ते? उच्यते-भुक्तरेव नाऽभुक्तः यतो चन्दनकचूर्णी अभुक्तानां नियतानि चतुर्दशवन्दनानि अहोरात्रमध्ये प्रोक्तानि, भुक्तानां तु पञ्चदशेति तथा प
Page #364
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 180 ॥ तत्पाठ: - एआणि पुण्हे सत्त एवं अवरण्हे वि सत्त भवन्ति, अणुष्णा बंदणगानि सज्झायबंदणगेसु पविसंति त्ति काऊं सज्झायवंदणगाणि तिन्नि पडिकमणवंदणगाणि चत्तारि एसिद्धाणि चेति सत्त एवं चउद्दस हवंति अम्भत्तट्ठिअस्स, भट्टिअस्स पुण पञ्चक्खाणवंदणगेण सहिआणि पणरसं भवंति त्ति 1 एवं श्रीप्रवचनसारोद्धारे पञ्चसप्ततिद्वारेऽपि ( 184 पत्रे ) तथाहि "चत्तारि पडिकमणे, किकम्मा तिणि हुति सज्झाए । पुबहे अत्ररह्ने, किकम्मा चौदस हवंति ॥ 648 ॥ " व्याख्या - चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति, तत्र आलोचनवन्दनकं प्रथमं 1 क्षामणकवन्दनकं द्वितीयं 2 आचार्यप्रभृति - सर्वसंघस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयं 3 प्रत्याख्यानवन्दनकं चतुर्थ 4 तथा स्वाध्याये त्रीणि वन्दनानि तत्र स्वाध्यायप्रस्थापने एकं वन्दनकं 1 स्वाध्यायप्रवेदने द्वितीयं 2 स्वाध्याय करणानन्तरं च तृतीयं 3 एवं पूर्वाह्णे प्रत्युपसि सप्तवन्दनकानि, अपराह्ने अपि एतानि एव सप्त, कालग्रहणोदेश 1 समुद्देशा 2 अनुज्ञादि 3 चन्दनकानां स्वाध्यायवन्दनेषु एवं अन्तर्भावात् तदेवं एतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवस चतुर्दश भवन्ति 1, अभक्तार्धिकस्य । भक्तार्थिकस्य तु अपराह्ने प्रत्याख्यानवन्दनकेनाऽभ्यधिकानि इति पञ्चदश भवन्तीति 2 ॥ एवं श्री आवश्यक चूर्णावपि ( 40 पत्रे ) भाए पुत्र संझाए चत्तारि पडिकमणे वंदित्ता अलोएंति एक्क, बितिअं जं अम्भुत्थितावसाणे मज्झे वंदंति, मज्झवंदणए कति वंदिता ?, जहण्जेणं तिष्णि मज्झिमेणं पंच वा सत्त वा उक्कोसेणं सवेवि, जदि वाउला वक्खेवो वा तो 260 भोजने वन्दना धिकारः 92 ॥ 180 ॥
Page #365
--------------------------------------------------------------------------
________________ mA0 31 एगेण ऊणगो दोहिं तिहिं जाव तिष्णि अवस्स वंदितबा, एवं देवसिए विपक्खिए पंच अवस्सं, चातुम्मासिए संवत्सरिए य सत्त अवस्सं, ते वांदेतूण जं आयरिअरस अलिविज्जति तं ततिअं कीकम्मं, पञ्चकखाणे वत्थं कि - कम्मं । तिणि सज्झाए - वंदित्ता पट्टवेति पढमं, पढविते पचेयंतस्स बितियं, पच्छा पढति, तत्तो जाहे चरभागात्रसेता, पोरिसी ताहे पादे पडिलेहिति, जदि न पढति तो वंदत्ति, अह पद्धति तो अबंदित्ता पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितुं पडिक्कमति, अह उग्धाडकालिअं न पढति वंदितुं पादे पडिलेहिति, एतं ततियं, एवं पुबले सत्त अरण्हे वि एते चैव सत्त, एताणि अग्भत्तद्विअस्स नियमा, भत्तद्विअस्स पञ्चक्खाणं अन्महिअं एताणि अवरसं चोद्दस, इत्यादि 3 इत्थमेव श्रीबृहत्कल्पभाष्ये तद्वृत्तौ ( तृतीये उद्देशे ) च तथाहि "दुगसत्त किकम्मर अकरणे होइ मासिथं लहुगं । आवासगविवरीए, UNa'hie चेव लहुओ u[त्ति ] ॥ 4469 ॥ वृत्तिः - 'दुगसत्तगत्ति द्वे सप्तके चतुर्दश भवन्तीति कृत्वा पूर्वाह्नाऽपरायोः चतुर्दश वन्दनकानि भवन्ति, कथमिति चेदुच्यते - इह रात्रि - प्रतिक्रमणे चत्वारि वन्दनकानि, तत्रैकं आलोचनायां 1, द्वितीयं क्षामणके 2, तृतीयं पाण्मासिकतपश्चिन्तनकायोत्सर्गार्थं 3, चतुर्थ प्रत्याख्यानग्रहणार्थं इति 4 तथा स्वाध्याये त्रीणि वन्दन कानि, तत्र वृद्धसंप्रदायः, सज्झाए वंदित्ता पटुवेइ, एयं पढमं 1, पवेयं तस्स बीइयं 2, पच्छा उद्दिहं समुद्दि पढाइ, उद्देस - समुद्देस - वंदणाण-मिहेवं तन्भावो तओ जाहे च भागावसेसा पोरिसी ताहे पाए पडिछेद्देइ जै न पढिकामो तो बंदर अह पढि कामो ताहे अवदित्ता पाए पडिले हेइ, पडिलेहित्ता पच्छा पढाइ, कालवेलाए चंदिजं पाए [पडिलेहण पडिक्कमह] एवं तैयं 3 | एवं पूर्वाहे 911
Page #366
--------------------------------------------------------------------------
________________ K सामाचा रीशत क्म्। 81 ॥ सप्तवन्दनकानि, अपराहेऽपि एवमेव सप्त भवन्ति । तत्र चत्वारि देवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये अनुज्ञावन्दनानां । अस्वाध्यास्वाध्यायवन्दनेषु अन्तर्भावादिति सर्वसंख्यया चतुर्दश वन्दनकानि भवन्ति, एतच्चाऽभक्तार्थिक अङ्गीकृत्यो, यस्तु भक्तार्थि- | य-मेलनकस्तस्य भोजनानन्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्ति इति, एतेषां मध्यात् एकतरस्याऽपि कृतिकर्मणो- उत्तारणाकरणे मासकं लघुकं प्रायश्चित्तं भवति ॥ 4469 / / एवं आचारदिनकरेऽपि नवाङ्गीवृत्तिकारक-श्रीअभयदेवसूरिसन्तानीयैः धिकारः श्रीरुद्रपल्लीगच्छीयैः श्रीवर्धमानसूरिभिः प्रोक्तं, तथाहि-तत्र यः किलाऽऽहारग्राही भवति तदा स वन्दनकद्वयं ददाति, 93 यो नाऽऽहारग्राही तस्य नेति, इत्यादिग्रन्थानुसारेणाऽभक्कार्थिकस्य चतुर्दश वन्दनकानि भवन्ति, भक्तार्धिकस्य च पञ्चदश वन्दनकानि ज्ञेयानि, पश्चात् गच्छरीतिरपि प्रमाणमिति संवरणे भुक्तैरेव वन्दनकानि देयानि नाऽभुक्तैरिति । / 92 ॥ ॥ भोजनानन्तरं संवरणे वन्दनकानां अधिकारः ॥ 92 ॥ | ननु-चैत्राश्विनमासयोः अस्वाध्यायमेलनस्वाध्यायोत्तारणविधिः कः? उच्यते-चैत्राश्विनमासयोः द्वितीयपक्षे प्रतिपदि द्वितीयां वा मुख्यविहारिसाधोः चन्द्रादिवले मुहः च शुमे सति कल्पत्रेपमेलनं क्रियते, तवाऽयं विधिः-स्थापनाचायोग्रे |समागत्य I-पथिकी प्रतिक्रम्य मुखवत्रिका प्रतिलेख्य बन्दनकद्वयं दवा "इच्छामि क्षमाश्रमण" इत्यादि क्षमाश्रमणपूर्व |"सञ्झाय निक्खिविउं" द्वितीयक्षमाश्रमणेन "सज्झायनिक्खिवणत्वं काउस्सग्ग करूं", तृतीयक्षमाश्रमणेन "सज्झाय निक्खिव्-I||।181॥ णत्थं करेमि काउस्सग्गं annatthUsassieNa"mityAdipAThapUrva कायोत्सर्ग, तत्र नमस्कारं एक चिन्तयित्वा पुनर्नेमस्कारं एक कथयित्वा अणुजाणिज्यो इति कथनं । अथोत्तारणविधिः यथाहि, वैशाख-कार्तिकमासयोःप्रथमपक्षे द्वितीयातः पश्चात् सोम +56
Page #367
--------------------------------------------------------------------------
________________ 262 वारे बृहस्पतिवारे वा भरण्यादिवर्जिते चतुष्पादके नक्षत्रे मुख्यविहारिसाधोः चन्द्रादिवले सिद्धियोगे सति कल्पत्रेपोत्तारणानन्तरं मध्याह्नात् परतः सायंतनप्रतिक्रमणानन्तरं वा र्यापथिकी प्रतिक्रम्य मुखवस्त्रिका प्रतिलेख्य वन्दनकद्धयं च दत्त्वा । प्रथमक्षमाश्रमणेन "मझायं ulie"mitIvakSamAzamaTena "सज्झायं उक्खिवणत्थं काउस्सगं करूं इच्छं सज्झायं उक्खिवाणथं करेमिकाउस्सग्गं अन्नत्थ" इत्यादि कथनपूर्व कायोत्सर्ग कृत्वा तत्र सागरवरगंभीरापर्यन्तं लोकोद्योतकरं चिन्त-17 यित्वा पारिते च संपूर्णः कथ्यते 1 / पुनः क्षमाश्रमणदानपूर्व "असज्झाय--उहडावणथं" कायोत्सर्गः क्रियते, तत्र लोकोद्योतकरचतुष्टयं चिन्त्यते, पारिते च संपूर्णः2 / पुनः क्षमाश्रमणपूर्व "खुद्दोबद्दवौहडाबणत्थं" कायोत्सर्ग कृत्वा लोकोयोतकरचतुष्टयं चिन्तयित्वा पारिते संपूर्णः 3 / पुनः क्षमाश्रमणदानपूर्व शक्रादिसमस्तबेयावच्चगरदेवतानिमित्तं कायोत्सर्गः क्रियते तत्राऽपि लोकोद्योतकरचतुष्टयं चिन्तयित्वा पारिते संपूर्णमेकं कथयित्वा, क्षमाश्रमणदानपूर्व "सज्झायं संदिसावेमि सज्झायं करेमि निसीहिआए मत्थएण वंदामि" इत्युक्ते पूर्वमुपविश्य स्वाध्यायः क्रियते, तत्र नमस्कारत्रयपूर्व "धम्मो-18 maMgalamukiTThami"tyAdi पडीवनिकायाध्ययनं यावत् मधुरस्वरेण स्वाध्यायः कर्तव्यः । ततोऽनुज्येष्ठं साधुभिः प्रत्येकं वन्दना कर्तव्या, मुख्यविहारिणा वाच्यं च "सिद्धांत भणओ भणावओ तप वहओ वहडावओ" इत्यादि । / 93 ॥ ॥इति अस्वाध्यायमेलनास्वाध्यायोत्तारणविधिरधिकारः ॥ 93 ॥ ननु-द्वितीया-पथम्यष्टम्येकादशी-चतुर्दशीरूपाः पञ्चतिथयो या विद्यन्ते तासु धर्मार्थिनो विशेषेणैकाशन-विकृतिप्रत्या * **
Page #368
--------------------------------------------------------------------------
________________ सामाचा डाख्यानादिकं प्रत्याख्यानं कुर्वन्तो दृश्यन्ते । तवाऽष्टमी-चतुर्दश्योः तपोनियमः क्रियमाणः संगच्छते, तयोः पुण्यति- पंचतिथीरीशतथित्वेन लोके प्रसिद्धत्वात् , पर्वत्वेन आगमेषु उक्तत्वाच्च, पर्वणि च तपो बहुगुणमेव भवति, यदुक्तं नां नामाक्म्। "उत्तरकरणं एगग्गया य आलोय्-चेइव्ण्द्न्न्या। मंगलधम्मकहा वि a, पवेसु तवो गुणा hu~ti ॥ 1 ॥ " धिकाराः । / 182 ॥ | न पुनर्द्वितीयादिषु तद्विपरीतत्वाद् अथवा सत्कृत्यत्वाद् असौ अविशेषेण पञ्चदशस्वपि तिथिषु युज्यते, न पुनः 94 पुनहिताया प्रतिनियतासु तासां अनागमिकत्वेन मिथ्यात्वहेतुत्वात् , इति चेत् सत्यं, यद्यपि एताः पुण्यदिनत्वेन लोके न प्रसिद्धा, नाऽपि प्राभातिकपर्ववेनाऽगनियन्ते, त पागि केनाऽपि कारणेन बहुश्रुतैः आहताः, तथाहि-श्रावकविधौ पण्डितराजपर-t प्रतिक्रमणमाहतधनपालेनोक्तम् प्रान्तता धिकारः __"पंचविहविसयसुखं, जब जै परमिएस दिवसेसु । तीवाभिलासविरो, परिहरओ पंचसु तिहिसु ॥ 1 ॥ " इत्येता एव पञ्च तिथयः पञ्चदशीसहिताः par3a भवन्ति ता अपि श्रुतधरी आदताः, तथाहि दिनकृत्ये (7 पत्रे) "छण्डं तिहीण मज्झमि का तिही अन्ज बास्रे। किं वा कलाणगं अज-लोगनाहाण [मंतियं] संति यं ॥ 21 ॥ " इति । ननु-सामान्योक्ती कधं ज्ञायते तैः एता एव विवक्षिता वाऽन्या ? इति चेदुच्यते-वृद्धव्यवहारात् तेषामेव ग्रन्धान्तरे उक्तत्वाच्च, तथाहि तवन्धः-"उद्दिद्व 1 दृमि 2 चैसीसुं 3 च पुन्निम 4 बी एगारसि 5 पंचमी 6 दोगासणादि । ॥ 182 ॥ तवं 1 इति आगमिकवद्वहुमाननीयाः श्रुतधरवचनस्य प्रायः श्रुतमूलत्वादिति श्रीसन्देहदोलावलीबृहद्वृत्ती चतुश्चत्वारि 964
Page #369
--------------------------------------------------------------------------
________________ शद्वाथा 44 व्याख्याने । पुनर्महानिशीथे सप्तमाध्ययने, "अट्ठमी 1 चउद्दसी 2 नागपंचमी 3 पजोसवण 4 चाउमासिए 5 चउत्थामछट्टे न करिज्जा khavaNa"miti ॥ 94 // // इति पञ्चतिथीनां नामाधिकारः ॥ 94 ॥ I ननु-प्राभातिकं प्रतिक्रमण कुत्र स्थाने पूर्णीभूतं कस्मात् स्थानात् छन्दनादोषो न भवति ? उच्यते-देववन्दनानन्तरं ॥ * श्रीआचार्यादिवन्दनाक्षमाश्रमणत्रयं दत्ते सात रात्रिकप्रतिक्रमणं संपूर्ण, ततः परं आन्तरणीदोषो न भवति, तथैच प्रतिक्रमणं प्रान्तता, श्रीजिनप्रभसूरिभिः श्रीविधिप्रपायां लिखिता, तथाहि--"अरिहंतचेइआई इन्चाइ पदिय थुइचउक्केणं चेहए वंदेइ, जावंति चेइआई इचाइ गाहादुगधुत्त पणिहाण गाहाओ न भणेइ, तओ आयरियाई वैदेइ तओ वेलाए पडिलेहणाइ karei"ti । एवमेव तरुणप्रभसूरिकृतषडावश्यकवालावबोधेऽपि, तथाहि-"एगखमासमणि आचार्यमिश्र, वांदीयै, बीजै खमासमणि उपाध्यायमिन वांदीयै, बीजै खमासमणि सर्वसाधु वांदीयै एतले रात्रिप्रतिक्रमण संपूर्ण यु, तर पछइ कम्मभूमि पढमसंघयणि इत्यादि नमस्कार श्रीऋषभवर्धमानक इत्यादि स्तवनप्रतिलेखनाकुलकादिक 'अट्ठा-1 वयंमि उसभों' इत्यादि प्रभातमांगलिक्य भावनाकुलकसज्झाय करै ॥ 15 ॥ ॥इति प्राभातिक्प्र्तिक्र्म्न्न्प्रान्त्ताधिकार्ः॥15॥ ननु-सामायिकस्थः श्रावक उत्तरीयं प्रावरणं प्रावृणोति किं वा केवलपरिधानशाटक एव तिष्ठति ? उच्यते-नोत्तरीयप्रावरणं प्रावृणोति, तस्य सतोऽपि सामायिकग्रहणसमये व्युत्सर्जनत्वोकत्वात् , यदुक्तं श्रीआवश्यकचूर्णी, तथाहि--"सो अ 265 --
Page #370
--------------------------------------------------------------------------
________________ saamaacaariishtkm| / 183 // NAGARSARKARI kira सामाइ करितो मौडं अपणेइ 1 कुंडलाणि 2 नाममुई 3 तेबोल 4 पावारगमाइ बोसरई" इति । ततः सामायि-॥ साधूनां-उकस्थ उत्सर्गतः अनावरण एव तिष्ठति, तदानीं तस्य यतिभूतत्वात् , यदुक्तं 'हेमंतेसु अवाउडे ति, समणो इव सावओ हवैत्स र्ग-अपजम्हा' इति वचनाच, अपवादतस्तु काष्ठदाहशीतादिकारणमाश्रित्य त्रीणि उत्तरीयाणि प्रावरितुं कल्पन्ते नाऽधिकानि, वादमेध्ये तान्यपि कालप्रतिलेखितानि तस्य यतिवृत्तित्वात् यतीनां च शीताद्यपवादे कल्पत्रयस्य क्रमेण प्रावरणानां ग्रहणमुक्तं, तथैव 6 वस्त्रग्रहच ओघनियुक्तिभाष्ये भणितं, तथाहि-"जाहे तह वि न तरे ताहे निविद्वेग पाउणे खोमं । तेण वि असंघरंतो दो खोमिणाधिकारः पाउणे ताहे ॥shaa" तहवि असंथरंतो तईझं ओणि पाउणे" इत्येवमेव श्रीसन्देहदोलावलीसूत्रे ( 68 पत्रे )प्रोक्तं, तथाहि "उस्सम्गनयेणं सावगरस परिहाण साडगादवरं । कप्पइ पाउरणाई, न सेसमवायओ तिन्नि ॥ 46 ॥ " यत एवं प्रावरणपरिभोगः अपवादिकोऽत एव असौ परिधानाद् अन्यवस्त्रं शीतदंशमशकादिकारणतः प्रतिसेवितुकाम । एव सामायिकग्रणक्षणे प्रावरणं संदेशयति नाऽन्यथा यथा उष्णकालादौ इति भावः । ननु-कृतसामायिकायाः श्राविकाया उत्सर्गतः कति वस्त्राणि प्रतिपादितानि सन्ति ? उच्यते-परिधानशाटिका 1 कश्चकं 2 उपरितनांशुकं चेति 3 वखत्रयं स्वदेहे यथास्थानोषयुक्त सत् कल्पते । अयमभिप्रायो यद्यपि सामायिकग्रहणवेलायां परिधानादन्यः सर्वोऽपि परिग्रहः सावद्यव्यापारहेतुत्वात् व्युत्सृज्यतया उक्तः, इति अप्रतिलेख्यत्वात् अडुनवत् कंचुलिकागुणितशाटिके न सामाधिके परिभोक्तुं अर्हतः, तथाऽपि स्वस्याऽन्येषां च अशुभभावहेतुः दशनस्तननेत्रजघनाद्यङ्गावयवाच्छादकतया बहुगुणा, कञ्च * ॥ 183 ॥ लिका शाटिका प्रच्छदपटा इत्येतान् सामायिकेऽपि न व्युत्सृजन्ति, जिनवचनबहुमानात् महासत्यः श्राविकाः ततः - -... ........466
Page #371
--------------------------------------------------------------------------
________________ 266 कथं अन्यदा व्युत्यजन्ति, तथा च या गृहिण्यो नीरोगा अपि सम्यक्त्वप्रतिपत्त्यनन्तरं स्वदेशानुरोधाद्वा 1 धर्मादिकारणाद्वा 2 वस्त्रमालिन्यादि भयाद्वा 3 यूकापातादिशङ्कया वा 4 वैधव्यस्थित्या वा 5 अपरिहितकचुका अस्थानविदीर्णपरिधाना अस्थगित शिरसः परिधानाऽञ्चलस्थगितशिरसो वा स्त्रीवृन्दमध्येऽपि चिरं तिष्ठन्ति । किं पुनः पुरुषा - लोके ता विराधका एव बोद्धव्याः प्रवचनलाघवहेतुत्वादिति, एवमेव कृतसामायिकायाः श्राविकाया उत्सर्गतो वस्त्रत्रयस्यैव ग्रहणं. श्रीसन्देहदोलावलीसूत्रे ( 69 पत्रे ) युगप्रधान श्रीजिनदत्तसूरिभिर्लिखितमस्ति, तथाहि- "एवं कयसामैया, वि साविगा पढमनयमपणेह । कडिसाडगकंचुयमु-तरीज्ज - वत्थाणि धारेइ ॥ 47 ॥ गाथा । ननु - कृतसामायिकश्राविकाया यद् वस्त्रत्रयं उत्सर्गतः प्रतिपादितं तत् ज्ञातं परं अपवादतः सा कियन्ति वस्त्राणि विभृयात् ? उच्यते - शीतादिकारणे सति प्रागुक्तपरिधानशाटक-कञ्चुकोत्तरीयरूपाणां औत्सर्गिक वस्त्राणामुपरि पुनः प्राव रणवस्त्रत्रयेण अङ्गानि आच्छादयति, अत एव शरीरलग्नवस्त्रत्रयादधिकं एकं द्वे वा त्रीणि वा व वस्त्राणि प्रावरीतुकाभाऽपि असौ प्राचरणं संदिशति एवं प्रावृणोति नाऽन्यथा । प्रतिक्रमणे तु षोढाऽऽवश्यककरणवेलायां पुनखिपदं शीताद्यबाधाद्यपवादपरिगृहीतं प्रावरणरूपं वस्त्रस्थानत्रयं परिहरति, स्वस्थानोपयुक्त कशा टिका कञ्चुकोत्तरी येभ्योऽन्यत् प्रतिक। मणकाले श्राविकाया न कल्पते इत्यर्थः । इत्थमेव कृतसामायिकायाः श्राविकायाः अपवादपदेन श्रीजिनदत्तसूरियुगप्रधा। नैरपि सन्देहदोलावलीसूत्रे ( 69 पत्रे ) प्रतिपादितमस्ति । तथाहि
Page #372
--------------------------------------------------------------------------
________________ सामाचा शतकम् । ॥ 184 ॥ "बीअपएणं तिहुवरि तिहिं तु वत्थेहिं पाउअंगी उ । सामाइअवयं पालै, तिषयं परिहरै पडिकमणे ॥ 48 ॥ " ननु - अपवादे निर्मन्थानां कल्पसप्तकं अनुज्ञातमस्ति, तथाहि कल्पभाष्ये तृतीयोद्देशे "अप्पा असंथरंतो, निवारिओ होइ तिही वत्थेहिं । गिन्हति गुरुविदिण्णे, पगासपडिलेहणे सत्त ॥ 3985 ॥ तिन्नि कसणे जहशे, पंण्व य पडिदुब्बलाइ~ गेव्हेजा । सत्त य पडिजुन्नाई, एवं उक्कोसगं गहणं ॥ 3986 ॥ " इति, 'निवारितो होऽत्ति अभ्यादिविराधनातां निवारितो भवतीत्यर्थः । तत्कथं सामायिकस्थत्वेन निर्ग्रन्धतुल्यस्याऽपि श्राद्धस्य अपवादतः त्रीणि एव उक्तानि कथं वा सामायिकस्थत्वेन निर्ग्रन्थीसमानायाः श्राविकाया अपि त्रीण्येव उक्तानि ? इति श्वेत् उच्यते यतीनां यावत् जीविकत्रतत्वेन विकृष्टतपः कारितत्वेन शीतलाहारभोजित्वेन अनभ्यङ्गशरीरत्वेन प्रायो मलिनजीर्णवस्त्रत्वेन अनिवातोपाश्रयत्वेन रुक्षवृत्तित्वेन च शीतं प्रचुरं लगति, तेन च सोढेन अल्पसंहननत्येन ते घनं आबाध्यन्ते इति तेषां सप्त उपदिष्टानि, श्राद्धास्तु मुहूर्त्तमात्र पाल्यसामायिकत्रतत्वादिना तद्विपरीता इति तेषां कियतापि शीतेन । सोढेनाऽपि न कदाचिद् आवाधा भवतीति त्रीणि एव उक्तानि एवं श्राविकाणामपि भाव्यं, अत्यन्तापवादे तु एवं "जहा समाहिं बणि वि कडाई पाउणै" इति वचनात् साधूनामिव द्वयानामपि एषां बहूनि अपि पावरीतुं कल्पन्ते । यदि वा विकृष्टतपः प्रतिपत्तिवशात् यदा एप सामायिके चिरकालं तिष्ठति, यथोपधानतपोवाही, तदा अस्य गृहस्थस्याऽपि । तावन्ति प्रावरणानि कल्पन्ते, यावद्भिः प्रावृतैः शीतधर्मादिना न आक्रम्यते, यद्यपि उपधानतपोवाही पौषधस्थ एवोच्यते न सामायिकस्थः तथापि पौषधे सति अवश्यमेव सामायिकं भवतीति तदीया एव सर्वाऽपि उपसर्गापवादादिव्यवस्था 268 साधूनां खत्सर्ग-अप बाद मेध्ये वस्त्रग्रह णाधिकारः 96 ॥ 184 ॥
Page #373
--------------------------------------------------------------------------
________________ तत्र भवति, केवलं शयासंस्तारकादिविधिः एवात्राऽधिकः । तन्मूलस्य शयनविधेः पौषधे एव उक्तत्वादिति । 'पुढं जाहे वह वि' इत्याद्योघ नियुक्तिभाष्येण कल्पत्रयस्य प्रावरणमेव अपवादिकं साधोः पकं । नतु ग्रहणं, यतः औषिको पकरणान्तर्गतत्वेन उत्सर्गेण साधुः कल्पत्रयं गृह्णाति यदुक्तं चतुर्दशौपकरण संख्यायां, 'तिन्नेव य पच्छादगा' इति । केवलमिदं संवर्त्तितमेव सत् उत्सर्गेण वामस्कन्धेन वहति शीतवातादिकारणेन पुनः प्रावृणोति, अत्र तु 'गिण्हई गुरुव दिने' इत्यादिना कल्पभाष्येण कल्पसप्तकस्य ग्रहणमेव अपवादिकं उक्तं, ततो यतिः उत्सर्गेण तिस्रः प्रच्छादकाः संगृह्णाति अपवादतस्तु सप्त प्रावृणोति च, तिस्रोऽपि सष्ठाऽपि अपवादतः एवेति न पूर्वापरविरोध इत्यर्थः पुनरत्राऽर्थे विस्तरार्थिना युगप्रधान श्री जिनदत्तसूरिविरचितं सन्देहदोलावलीसूत्रं तद्वृत्तिश्च द्रष्टव्ये इति साधूनां उत्सर्गे वस्त्राणामेकं, अपवादे त्र्यं, अत्यन्तापवादे सप्तकं । कृतसामायिकश्राद्धानां उत्सर्गे एक, अपवादे त्र्यं श्राविकाणां उत्सर्गे त्रयं अपवादे षटूं इत्यधिकारः ॥ 96 ॥ ननु - "गुरुविरहंमि अठवणा" इति वचनप्रामाण्यात् काष्ठादिस्थापना स्थाप्यते तत् युक्तं, परं सा स्थापना गुरोः वा अर्हतो वा यदि गुरोः तदा प्रतिक्रमणादौ क्रियमाणे शक्रस्तवपाठः तदग्रे न युक्तः, अथ यदि अर्हतः स्थापना तदा 'गुरुविरमि अ ठवणा' इति वाक्यं हृदि निधाय तत् स्थापनं असंगतं इव स्यात्, ततः किं तत्त्वं 1 तत्रोच्यते-- एका काष्ठादिस्थापना पञ्चानामपि परमेष्ठिनां अस्ति, अत्र पञ्चाऽपि परमेष्ठिनः स्थापिताः सन्ति । अथ कश्चित् प्रेरयिष्यति श्राविकाभिः गुरूणां संघट्टो रक्षणीयः, तर्हि कथं आर्थिकाः स्थापनाचार्य स्थापयन्ति ? अथ निजमद्दत्तरां कल्प्यते इति चेत् तत्र स्थापनाचार्य 269
Page #374
--------------------------------------------------------------------------
________________ सामाचा रीशत कम् । पञ्चपरमेष्ठिनः स्थाप्यन्ते न साध्व्यः तथा च स्थापनायां संघदो भवतीति अचेतनत्यात् तीर्थकरस्थापनावत् यथा श्रावि-8 स्थापनायां काणां तीर्थकरप्रतिमासंघट्टो न भवति एवं स्थापनाचार्यस्याऽपि । यदुक्तं श्रीव्यवहारभाष्ये दशमोद्देशके, तथाहि । पंचपरमे. "दसविहवेयावच्चं, इमं समासेण होइ नायवं [ विश्नेयं ] | आयरिय-उवज्झाए, थेरे अ सवस्ति सेहे y॥ 126 ॥ ध्यधिकारः अंतरंतकुलगणे व संघे साहम्मि वेथावच्चे अ । एएसिं तु दमण्हं, कायन तेरसपएहि ॥ 124 ॥ " इति । परः पाह-नन्वत्र आचार्यस्य वैयावृत्यं उक्तं न तु अर्हतः? उच्यते-अत्र 'आयरिये' ति पदेन तीर्थरो व्याख्यातोऽस्ति, यदुक्तम् "तित्थयरवेयावच्चं न भणियमित्थं तु किं न काय किंवा न होइ निजर, तहिअं अह चेइआय्रिओ॥1॥ "आयरियग्गहणेणं, तित्थगरो तस्थ होइ गहिओ उ । किं वा न होआयरिओ, आयरं उवदिसते अ ॥ 132 ॥ " | तत एकत्यामेव स्थापनायां आवश्यकादिकरणकाले स्थापनाचार्य इति ब्यपदिश्यते, चैत्यवन्दनवेलायां तु स्थापनाऽहंनिति, "जिणविरहमि अजिणबिंब ठावणे" ति वचनात् । न वाच्यं एकत्रैव अर्हद्व्यपदेश आचार्थव्यपदेशश्च विरुध्येत, तन्निबन्धयोः अर्हत्त्व-गुरुत्वयोः एकत्वसद्भावस्य आगमे संस्थापितत्वात् , तच्च प्राग्व्यवहारभाष्यगाथायां आयरियपदेन द्वयमपि दर्शितं, तीर्थकरस्य च आचार्यत्वं सर्वत्र सिद्धान्तादिषु प्रतिपादितमस्ति । तत्र श्रीभगवत्यां (114 पत्रे) श्रीगौ- ॥ 185 ॥ तमस्वामिना श्रीमहावीरदेवस्य धर्माचार्यत्वं उक्कमस्ति, तथाहि__ "तए णं से भगवं गोयमे खंदयं कच्चायणस्सगोत्तं एवं वयासी एवं खलु खंदयां ! मम धम्मायरिए मम धम्मोवदेसए DESASARASESCS SRASdara 270
Page #375
--------------------------------------------------------------------------
________________ 270 समणे भगवं महावीरे उत्पन्ननाणदंसणधरे अरहा जिणे केवली तियपप्पन्नमणागयवियाणए" इत्यादि । पुनः श्रीभगवत्यां कोणिकसंग्रामे गाढप्रहारजर्जरिताङ्गो नागपौत्रो वरुणनामा पर्यन्ताराधनाऽभिमुखः प्राह "नमुत्थुणं समणस्स भगवओ महावीरस्स आइगररस जाव संपाविउकामस्स मम धम्मायरियस्स त्ति", पुनः श्रीविशेषावश्यकगाथायामपि धर्माचार्यत्वे - "ठवणा विय निअगुरुणो, सुत्ते भंते त्ति जेण गणहारी । आमंतै तित्थयरं, सेसा य अप्पणो य गुरुं ॥ 1 ॥ " इति । पुनः श्रीउपदेशमालासूत्रे श्रीधर्मदासगणिनाऽपि प्रोक्तं- "आयरिय[भत्ति ] धम्मरागो, कस्स सुनक्खत्तमहरिसीसरिसो । अवि जीविअं वयसिअं न चैव गुरुपरिभवो सहिओ ॥ 100 ॥ " पुनः श्रीपञ्चमाङ्गे सिंहानगारेण रेवत्यग्रेऽपि श्रीमहावीरदेवस्य अर्हतो धर्माचार्यत्वं प्रोक्तमस्ति, एवमनेकेषु स्थानेषु अर्हतो धर्माचार्यत्वं निगदितमस्ति, अतो न कश्चिद्विरोधः । ननु भवतु नाम एकस्यामेव अवस्थायां स्थापनाचार्यो वा स्थापनार्हन् वा, परमसौ स्थाप्यप्रमाणमेव कर्तुमुचितो न लघुतरो महत्तरो वा, तावत्प्रमाणे हि तस्मिन् दृष्टे सोऽयं इति अध्यवसन्ति तद्भकाः, किं नाऽध्यवसितः कृतपुण्यप्रतिनिधिः कृतपुण्य इति तत्पुत्रैः इति वाच्यं । स्थापनाकल्पस्य आगमे अनियत - [मानस्यैव प्रतिपादितत्वात् तथाहि आवश्यके "अक्खे वराडए चा, कट्ठे पोत्थे य चित्तकम्मे असम्भावमसम्भावं ठेवणाकप्पं विआणाहि ॥ 1 ॥ " इति । _आर्ति भावत एव लघुत्वात् काष्ठानां च यादृच्छिकत्वेन अनियतत्वात् किं च स्थाप्यप्रमाणा एव स्थापना यदि अभविष्यत् तदाऽर्हत् स्थापनाऽपि तादशेषाऽकारयिष्यत् अर्हश्च उत्कृष्टतः पश्चशतधनुः प्रमाणं एव, जघन्यतस्तु 971
Page #376
--------------------------------------------------------------------------
________________ सामाचाशत कम् । ॥ / 186 ॥ सप्त हस्तमान एव भवति, तथा च सति तन्मानतो लघुतरात्प्रतिमाः सर्वा अपि अप्रमाणतां प्राप्स्यन्ति, सांप्रतं तु अर्हत् प्रतिभाः लघुतराः प्रतिग्रामं प्रतिनगरं प्रतिदेवगृहं दृश्यन्ते, ततः तासां समाराधनं अफलमेव स्यात् न च तदफलं भवति संविग्नश्रुतधरैः आहतत्वात् । तस्मात् यथा स्वाप्यमानात लघ्योः लघुतरा-लघुतमाऽपि तीर्थकृत्प्रतिमा आराध्यन्ते तथा स्थापनाचार्योऽपि, तथा शीतलाचार्येणाऽपि श्री आवश्य के गुरुस्थापना स्थाने दण्डकः स्थापितोऽस्ति । पुनर्विस्तरार्थिना श्रीसन्देहदोलावलीबृहद्वृत्तिः द्रष्टव्या ॥ 97 ॥ ॥ इति स्थापनायां पञ्चाऽपि परमेष्ठिन इत्यधिकारः ॥ 97 ॥ ननु - श्रुतदेवतादीनां कायोत्सर्गः प्रतिक्रमणे क्रियते स सिद्धान्तोक्त्या आचरणया वा क्रियते ? उच्यते- आचरणया, यदुक्तं श्रीहरिभद्रसूरिभिः श्रीपञ्चवस्तुकवृत्तौ ( 80 पत्रे ), तथाहि "हमेरसारण, विणओ उ ण फेडिओ हवै एवं आयरणा सुयदेवय- माईण होइ उस्सम्मो ॥ 491 ॥ " वृत्तिः - आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति । ननु इयं आचरणा कदा जाता ? उच्यते - पूर्वधरकाले संभाव्यते यतः श्रीवीरनिर्वाणाद्वर्षसहस्रे गते पूर्वश्रुतं व्यच्छिनं, अथ च श्रीहरिभद्रसूरिस्तु वीरनिर्वाणात् पञ्चपञ्चाशदधिकवर्षसहस्रे व्यतीते दिवं गतः, यदुक्तं "च सयतिपन्नवरिसे 453, कालगगुरुणा सरिस्सई गहिआ । चउसयसत्तरिवरिसे 470, वीराओ विकमो जाओ ॥ 11 ॥ ततः- "पंचसए पणतीए, विकसकालाओ झत्ति अत्थमिओ । हरिभद्दसूरिसूरो, निबुओ दिसओ सिवसुखं ॥ 100 ॥ " इति । श्रीहरिभद्रसूरिणा 272 कायोत्सर्गाधिकारः 98 ॥ 186 ॥
Page #377
--------------------------------------------------------------------------
________________ ** * तु पञ्चवस्तुके आचरणया श्रुसदेवतादिकायोत्सर्गकरणं लिखितं, ततः सा आचरणा श्रीहरिभद्रसूरितः प्राक् पूर्वधरकाले एव जातेति॥ ननु-भवतु नाम श्रुतदेवतादिकायोत्सर्गकरणं पूर्वधरकालेऽपि तस्य दृश्यमानत्वात् , परं श्रुतदेवतादिकायोत्सर्गकरणं सम्यग्दृशां न युज्यते इति यत् कस्यचिद्धचनं, तद् अयुक्तं, आगमे तस्य उपदिष्टत्वात्, तथाहि-(80 पत्रे) घाउमासिय वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुराए, करिति चउमासिए बेगे ॥ 492 ॥ इति श्रीआवश्यककायोत्सर्गनियुक्ती (पत्रे 794) पुनः चाउम्मासिअ संवच्छरिएसु सधेऽवि मूलउत्तरगुणाणां आलोयणं दाऊणं पडि मंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण चाटम्मामि मिजदेवयादि कावरसगं कारति, इति shriiaavshykvRttau| पुनरपि चाउम्मासिए एगो उवस्सयदेवयाए काउरसग्मो कीरै, संवच्छरिए खित्तदेवयाएवि कीरै अब्भहिओ इति श्रीआवश्यकचूणौ~ / तथा श्रुतदेवतायाश्च आगमे महती प्रतिष्ठा दृश्यते, तथाहिसुचदेवयाए असायणाए सुतदेवता जाए सुयमहिट्ठिअंतीए आसायणा, नस्थि सा, अकिंचित्करी वा एवमादि zrIAvazyakacUrNI"jA दिद्विदाणमित्तेण देइ पणयाणा नरसुरसमिद्धिं । सिवपुररजं आणारयणा देवीइ तीइ नमो ॥ 1 ॥ " zrIArAdhanApatAkAyAm"yatprabhAvAdavApyante, पदार्थाः कल्पनां विना । सा देवी संवेदे नस्तादस्तकल्पलतोपमा ॥ 3 ॥ " इति । श्रीउत्तराध्ययनबृहद्वत्ती CR***** 4-% सामा032 273
Page #378
--------------------------------------------------------------------------
________________ सामाचारीशतकम् । श्रुतदेवताकायोत्सगो ॥ 187 ॥ "यएमा प्रसादमख, संवाद भवन्ति भ्व्य्ज्मानेव्हाः। अनुयोगवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे ॥ 1 ॥ " इति । श्रीअनुयोगद्वारवृत्तौ तथा--- "पंचविहायारविसुद्धिहेउमिह साहु सावगो वादि । पडिकमणं सह गुरुणा, गुरुविरहे कुणै इक्कोऽवि ॥ 1 ॥ वंदिनु चेइयाई, दाई चौरादिए खमासमणे । भूनिहियसिरो सयलाइयारमिच्छुक्कडं देइ ॥ 2 ॥ सामाइअपुचमिच्छामि ऐउ काउस्सग्गमिच्चाइ इत्यादि 13 पुण पणवीसुस्सासं, उस्सगं कुणै पारए विहिणा । तो सबलकुसलकिरिआ-फलाण सिद्धाण पढइ थयं ॥ 14 ॥ अह सुअसमिद्धिहे, सुअदेवीए karei ussgg। चिंतेइ नमुक्कारं, सुणै य देइ य तीइ थुई। / 15 ॥ एवं खित्तसुरीए, उस्सग्गं कुणै मुणै देह धुई। पढिऊण पंचमंगल-मुवविसइ पमज संडासे ॥ 16 ॥ पुषविहिणेव पेहिअ, पुत्तिं दाऊणवंदणं गुरुणो । इच्छामो अणुसर्द्वि, ति भणिय जाणूहि~ तो ठाइ ॥ 17 ॥ गुरुथुइगहणे थुइ तिन्नि वद्धमाणक्खरस्सरो पढाइ । सक्करथयं थवं पढिअ कुणै पच्छित्तौस्सर्ग ॥ 18 ॥ एवं ता देवसिअं, राइअम्वि। एवमेव नवार तहिं । पढम दाउं मिच्छामि दुकर्ड पढइ सकश्यं ॥ 19 ॥ उष्ट्रिय करेइ विहिणा, उस्सग्ग इत्यादि गाथा ॥ 26 ॥ इच्छामो अणुसहि, ति भणिय उवविसिअ पढइ तिष्णि थुई । मिउसद्देणं सक-त्थयाइ तो चेइए वंदे 6 / / 27 / / अह पक्खियं चउद्दसि-दिणमि पुथं च तत्थ देवसि । सुतंत पडिकमिउं, तो सम्ममिमं कर्म कुणै ! 28 ॥ मुह पोत्ती वंदणयं, संबुद्धाखामणं थाऽऽलोए। बंदण पत्ते खामणं च वंदणयमह सुत्तं ॥ 29 ॥ सुत्तं अब्भुट्ठाण, उस्सग्गो 5 पुत्ति वंदणय तहय । पज्जतियखामणयं, तह चौरो छोभवंदणया ॥ 30 ॥ पुवविहिणेव सवं, देवसिअंबंदणाइ तो कुणै । ॥ 187 ॥ 274
Page #379
--------------------------------------------------------------------------
________________ 14 सिजसरी उस्सग्गे, नेओ संतिथयस्स पढणे य ॥ 31 ॥ एवं cia caummarase, barise a jahakkama बिही णेओ । पक्खियघौमासवरिसेसु, नवरि नामस्स नाणत्तं ॥ 32 ॥ इति योगशास्त्रतृतीयप्रकाशवृत्ती ( 248 पत्रे ), एवं पाक्षिकवृत्तावपि श्रुतदेवतास्तुतिः, तथाहि-"सुअदेवया-भगवई." श्रुताधिष्ठात्री देवता भवति च श्रुताधिष्ठात्री देवता, यदुक्तं कल्पभाष्ये। "सवं च लक्खणोवेयं, समाहिं दिति देवया । सुत्तं व लक्खगोवेयं, जिणसबन्नुभासियं ॥ 1 ॥ " भगवतीपूजा ज्ञानाव इत्यादि, ननु-कथं श्रुताधिष्ठातृदेव्या व्यन्तरादिप्रकारायाः कर्मक्षपणे सामर्थ्य ? उच्यते-तद्गोचरशुभध्यानस्याऽपि स्मतुः कर्मक्षयहेतुत्वेन अभिहितत्वादिति । एवं निशीथभाष्यचूणौ~ षोडशोद्देशकेऽपि भव] वनदेवतादीनां कायोत्सर्गकरणं है। लिखितमस्ति, तथाहि। "ताहे दिसाभार्ग अमुणंता सवालबुहगच्छस्स रक्खणट्ठा वणदेवयाए उस्सागं करिति सा आकपिआ दिसभागं पंध वा कहेज, सम्मदिद्विदेवया अण्णववएसओ वै आएतावि उवति ते साधूत, वैयं पासित्ता आसासिया ते साहू ता ते देवयाए गौलपरंपरएणं ता वाणीया जाव जणवदं पत्ता ताहे सा देवता अंतिमवैयाए उवगरणं बिटियं विस्सरावे.) तीए अट्ठा साहुणो निउत्ता गौलं न पेच्छंति, बेटियं घेत्तुं पडिगया गुरुणो कहंति नत्थि सा वैयत्ति, नायं जहा ॥ देवयाए कयमिति । एत्थ सुद्धोचेव नस्थि परिछत्त" इत्यादि । एवमेव श्रीदेवेन्द्रसूरिभिरपि श्रीसंघाचारबृहद्वृत्ती (370 पत्रे) सम्यग्दृष्टिदेवदेवीनां स्मरणीयत्वादिना व्यवस्थापनं व्यधाथि, तथाहि-इह सुरा य सरणिज्जत्ति" इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेन अवाऽपि संबध्यते । ततश्च इहेति संपूर्णचैत्यवन्दनाय क्रियमाणायां सुराश्च 275
Page #380
--------------------------------------------------------------------------
________________ रीशत सामाचा- सूर्यश्चेति 'पुरुषखियोऽऽपि एकशेषे सुराः ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, न तु अर्हन्तः, तेषां प्राग श्रुतदेवता वन्दनीयत्वेन अभिहितत्वात् अनुशासकत्वात् स्मारकत्वाच्च, एते च किं इत्याह-'सरणिज्जत्ति' स्मरणीयास्तु तद्गुणानुचिन्त- कायोत्सकम् । नोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः । श्लाध्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिपशंसायाः कर्मक्षय- गाधिकार कारणत्वात् । उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण ति" / नैवं चेत्तदा उत्तरोत्तरसंयमस्थानवर्तिभिः । 98 ॥ 188 ॥ साधुभिः जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युः, तैश्च नियमादिसु ढाः श्रावकाः । न च । एतदागमे दृष्टं इष्टं वा, यत् गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाः । आह च "नो खलु अपरिवडिए निच्छ यओऽमैलिए व सम्मत्वे । होइ तओ परिणामो जसो अणुववृहणाईय ति" ॥ 1 ॥ देशविरतानां वा अविरतानां हवाऽविरतसम्यग्दथ्यः श्राद्धाः सत्काराद्यहा~ न स्युः, तथा च सति तम्हा सधपयत्तेणे, जो न्मुक्कार्धारो। सावओ सोऽवि दिवबो, जहा परमबंधवो ॥ 1 ॥ - इत्यादि अपार्थकं स्याद् एवं च सकलागमव्यवहारलोपात् विमर्शनीयं इदं सूक्ष्मधिया इति । यद्वा स्मरणीयाः-समारणादिषु । प्रेरणाः , तत्र "पमुढे गाहा" अयमर्थः-वैयावृत्त्यादिकारका गीयन्ते, तत्रचाऽनादरवतां भवतां तत् किं स्वकृत्यमपि विस्मूतं? न युक्तमत्र प्रमादयितुं, दुर्लभा हि पुनरियं सामग्री 2, दुःखदः मादारिः 3 दुरितो भवोदधिविनिपातः4 स्वनामैव सत्या 188 परति इत्यादि व्यङ्कार्घगर्भितविशेषणद्वारेण स्मारणादि क्रियते, अथवा स्मरणीयाः संघादिकृत्ये वैया वृत्त्यप्रभावनादौ उभयलोकसुखावहे प्रेरणाई तत्तत्करणशक्तियुक्कत्वात्तेषां । इदं उक्तं भवति-यदाऽमुकसंघे प्रभावनादि करिष्यथ तदाऽहं अमुकं दाः सरकारापही न था. जत्तो अणुववृहणाईयत आह च "नो खलु अप्पावतकाः । न च । I गाहा" अयमयलगमव्यवहारलोपात्तवी लोकवि दिडवो, जहा 276
Page #381
--------------------------------------------------------------------------
________________ कायोत्सर्गादिकं पारयिष्यामि इत्यादिना सुदर्शनप्रियामनोरमाया इव तत्र तत्र संघकृत्ये प्रवर्तयितव्या अत्र चार्य निशीथचूयुक्तो विधिः "पुर्व अणुसिठ्ठी किजाइ थुइति भणियं होइ, अणुसिट्ठी धुइति एगद्वेत्ति" भाष्यवचनात् "साहु कयं ते एवं, युच्चै, जहा चंपाए सुभद्दा । नागरजण अणुसिट्टा धन्ना सपुन्ना सत्ति ॥ 1 ॥ तेओ उवालंभो, दिजइ साणुण । ओवला एसपयाणं, कीरै त्ति वुत्तं भवति ॥ 2 ॥ पच्छा सो उवग्गहो किजइ 3 भणियं च-दाणे दवावणे करणे a, करणे य कयम-10 गुण्णाए । उवहिअमणुवहिवा , जाणहि उवग्गई एअण्॥3॥ एवमेव तत्रैव ग्रन्थे (394) पत्रेऽपि तथा च तत्पाठः-चतुची स्तुतिः पुनर्वैयावृत्यकराणां-यक्षाम्बाप्रभृतीनां सम्यग्दृष्टिदेवताना, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां सावधानतानिमित्तं भवति च गुणोपबृंहणतः तत्सद्भाववृद्धिः । ततश्च स्वकार्यकारित्वोपयुक्तत्वाअगत् प्रसिद्धं एतद् यत्प्रशंसातः सोत्साहं सर्वकार्यकरणादर इति । 'तु' शब्दो विशेषकः तेन याः श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयः ताः सर्वा अपि चतु-1 र्थस्तुतौ निपतन्ति, गुणोपबृंहणद्वारेण तासामपि उपयुक्ततादिफलत्वादिति । स्तुति युगलेषु]युगन्तेषु तथा निबन्धनात् , गुणोत्कीर्तनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि-जिनज्ञानस्तुतिर्वन्दनाद्यात्मकत्वाद् एका गण्यते, वैयावृत्यकरादिस्तुतयस्तु द्वितीया गुणोत्कीर्तनादिरूपत्वात् , परमेव युगलस्वसिद्धेः, भावित चैतत् पंचमे वन्दनाद्वारे अत एव क्वचिद्युगले चतुर्थास्तुतिः सर्वे यक्षाम्बिकेत्यादि वैयाकृत्यकराणां, वाऽपि च भूयासुः । सर्वदा देवा देवीभिरित्यादि सामान्यतः सर्वदेवताना कुत्राऽपि "गौरी सैरिभेति" विद्यादेवतानां अन्यत्र निष्पकच्योमनीले ति देवविशेषविषया एकत्र विकटदर्शने ति देव्या एव, कुत्रचि च "AmUlAloladhUlI"tyAdi श्रुतदेवतायाः इत्यादि परिभाषनीयं । इदं सूक्ष्मधिया कुप्रहादिपरिहारेण । कायोत्सर्ग 277
Page #382
--------------------------------------------------------------------------
________________ सामाचा शतकम् । ॥ 189 ॥ विषयेऽपि बहु विमर्शनीयं यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवल श्रुतदेवतादेः कायोत्सर्गकरणं, पाक्षिकादौ तु भवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, अलं प्रसंगेन, तत्त्वं तु परमर्षयो विदन्ति ॥ 98 ॥ ॥ इति श्रुतदेवता दिकायोत्सर्गस्थापनाधिकारः ॥ 98 ॥ ननु - श्री खरतरगच्छीय साधुसाध्व्यः सुविहितनामविभ्राणा अपि मृत्तिकाघटकेन पानीयं विहरन्ति तत्र रक्षन्ति तत् किं तत्र जीवसंसतिसद्भावात् ? उच्यते, श्रीस्थानाङ्गे ( 138 पत्रे ) तृतीयस्थाने तृतीयोदेशके पानीयघटस्य साधुसाध्वीनां उक्तत्वात् तथाहि "कप्पइ निग्गंथाण वा निग्गंधीण वा तओ पायाई धारितते वा परिहरित्तते वा taM0 लाउयपादे वा दारुपादे वा मट्टियापादे बा" ( सूत्रं 170 ) व्याख्या - अलाबुपात्रकं - तुम्बकं दारुपानं - काष्ठमयं मृत्तिकापात्रं - मृण्मयं शराबवाटिकादि, शेषं सुगमं, अत्र वाघटिकाशब्देन पानीयलघुघटिकाः प्रोक्ताः । जीवोत्पत्तिपर्यन्तं तु यतनावन्तः साधवो रक्षन्त्येव न कथंचित् रक्षणे तु तत्रोत्पन्नपूतरकजीवपानीयं ग्रन्थोक्तविधिना गृहस्थादिभ्यः प्रयच्छन्ति, प्रत्युत काष्ठलोष्टिकादिधारणे तु क्रीतदोषस्य साक्षात् दृश्यमानत्वात् बहुमूलत्वाच्च । न तद्धारणनियमो विचार्यमाणः संयमसुखावहो मृत्तिकापानीयलघुघटिकाः तु अल्पमूल्यत्वात् सुखेन शुद्धत्वेन मिलनत्वात् संयमोपष्टम्भकारिणो भवतीति युक्तमेव तद्धारणम् ॥ 99 ॥ ॥ इति मृत्तिकापानीयघटिकारक्षणाधिकारः ॥ 99 ॥ ननु - संधादीनां विघ्नोपद्रवशात्यै शान्तिविधिः क्रियते स शान्तिविधिः कः ?, कुत्र प्रतिपादितश्च ? उच्यते स विधिः कोऽपि प्राक्तनलिखितानुसारेण, कोऽपि च महेवादी [उत्सवे ] विधिज्ञश्राचकक्रियमाणानुक्रमस्य स्वयं दर्शनेन च लिख्यते, तथाहि 278 मृत्तिकापानीय घटिकारक्षणा धिकारः 99 शान्तिक विधिर धिकारश्व 100 ॥ 189 ॥
Page #383
--------------------------------------------------------------------------
________________ शुभदिने शुभवेलायां शुभमुहूर्ते संघस्य कारकस्य वा चन्द्रबले सति गुरूपदेशेन संघस्य समुदाय सर्व मेलयित्वा देवगृहे समेत्य स्नात्रकरणानन्तरं देवाग्रतः धौतं पवित्रं निश्चलं पट्टकं स्थापयित्वा तदुपरि केशरादितिलकपूर्व ज्ञान-दर्शन-चारित्राणां अनुक्रमेण वन्दुलपुञ्जिकारूपा स्थापना क्रियते, ततो मूलनायकस्य दक्षिणाङ्गे इन्द्र 1 अग्नि 2 यम 3 नैऋत 4 वरुण 5 4॥ वायु 6 कुबेर 7 ईशान 8 ब्रह्म 9 नागानां 10 दशदिकपालानां पूर्ववत् स्थापना क्रियते, ततो मूलनायकवामाङ्गे आदित्य 1 सोम 2 मंगल 3 बुध 4 बृहस्पति 5 शुक्र 6 शनैश्वर 7 राहु 8 केतु 9 नवग्रहस्थापना क्रियते, ततः तद्दिश्येच चैत्यदेवत्ता 1 क्षेत्रदेवता 2 देशदेवता 3 स्थापनात्रयं क्रियते, एवं 25 पुञ्जिकानां स्थापना कार्या । तदनु सर्वासां पुन्य्जि-है। कानामुपरि बलिपुष्पधूपनैवेद्यवासादिप्रक्षेपः कार्यः । तत: पत्रिकाम च ये देवा, देवमोऽपि गुलणोदिन बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥ 1 ॥ अनेन श्लोकेन सर्वासामुपरि अखण्डजलधारादानं कार्य, ततः सर्व गृहागते पर्पटादिमिश्रभाजनं बृहत्तरं भृत्वा एकस्य हस्ते दत्त्वा पूर्वदिक्संमुखं भूत्वा जलधारादानपूर्व पूर्वदिशि बलिः प्रक्षिप्यते, तत्र-श्लोकश्चाऽयम्। ऐरावतसमारूढः, शक्रः पूर्वदिशि स्थितः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 1 ॥ एवमाग्नेय्यां दिशि-आग्नेय्याविदिशः स्वामी, श्रीवहिण्डागवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 2 ॥ एवं दक्षिणस्यां दिशि-दक्षिणस्या दिशः स्वामी, यमो महिषवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 3 ॥ एवं नैझतदिशि-yAmya'pAMtarAle'sau, नैतिः शबवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 4 ॥ 279
Page #384
--------------------------------------------------------------------------
________________ ******** सामाचा रीशतकम् । ॥ 190 ॥ एवं पश्चिमदिशि-यः प्रतीच्या दिशो नाथो, वरुणो मकरस्थितः । संघस्य शान्तये सोस्स्तु, बलिपूजां प्रतीच्छतु ॥ 5 ॥ एवं वायव्य दिशि- हरिणो वाहनं यस्य, वायव्याधिपतिः स्मरः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 6 ॥ एवमुचरदिशि-निधाननवकारूढ, उत्तरस्या दिशः प्रभुः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 7 ॥ एवमीशानदिनि सिटे होने शानो विदितः प्रभुः । संघस्य शान्तये सोस्स्तु, बलिपूजां प्रतीच्छतु ॥ 8 ॥ एवमधोदिशि-पातालाधिपतिर्योऽस्ति, सर्वदा पद्मवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥ 9 ॥ एवमूर्ध्वदिशि- ब्रह्मलोक विभुर्योऽस्तु, राजहंससमाश्रितः । संघस्य शान्तये सोस्स्तु, बलिपूजां प्रतीच्छतु ॥ 10 ॥ एवं दशस्वपि दिक्षु जलधारादानेन स्वस्वदिक्स्वामि श्लोकप्रतिपादेन च बलिः प्रक्षिप्यते, प्रथमं प्रान्ते च श्लोकादौ नमोऽर्हत् सिद्धेति कथ्यते । एतस्मिन् विधौ कृतेऽत्र प्रस्तावे यदि संघसामुदायिकः शान्तिः तदा देवगृहसत्कः कलशो गृह्यते, यदि एकः कोऽपि कारयति तदा शान्तिकारकगृहात् चतुरश्चलसधवसुन्दरी शिरसि आरोग्य बहुगीतगानता नमानदानपाचजन्यशब्दादिवादित्रे वाद्यमाने अन्तर्धवलितः पञ्चरलोपेतः मुखवेष्टितमुहलीसूत्र उपरि समाच्छादितकसुम्भलवस्त्रः कलशः समानीय पूर्वकृतस्वस्तिकोपरि स्थाप्यते कलशमध्ये श्रीशान्तिनाथप्रतिमा निश्चला सुसज्जिता कृत्वा मोच्या, कलशोपरिष्टात् ऊर्ध्व तणी चतुष्कमध्ये उपर्युपरि प्रोतखाजिलीपक्वान्नं बध्यते, वणीमध्यतो महुलीदवरको लम्बमानस्तथा बध्यते यथा कलशोपरि मुखमध्यभागे तिष्ठति, तत्र च संघसमुदायको महुलीकन्दुको बध्यते, कलशस्य पुष्पचन्दनपूजा कार्या । गुरुरपि वासक्षेपं करोति । ततः कलशामे कुसुमाञ्जलि 1 लवणपानीय 2 परिधापनिका 3 आरात्रिका 4 मङ्गलप्रदीपाः 5 280 शान्तिकविधिर धिकार 100 ॥ 190 ॥
Page #385
--------------------------------------------------------------------------
________________ पिश्चात चतान कर्तु देवः, देवनाचरणयुगा-जमदतो यद्रच्या शासनमुखा क्रियन्ते, मजलप्रदीपश्च घृतमयः कसुम्भलवृत्तिकश्च तादृग्विधेयो यथा एकयैव वृत्त्या प्रज्वलन् संपूर्णशान्तिधोषणादिकृत्यं । यावत् न विध्याति [स्ण्पूर्न्न्]| पश्चात् चतुर्विधसंघसहितो गुरुः ईर्यापथिकी प्रतिक्रम्य शक्रस्तवं आदितः कृत्वा अष्टादशभिः । स्तुतिभिर्देवादीन् वन्दते, आन्तरणीदोषो न कर्तु देयः, देवतायाश्च स्तुतय इमा:-यदैघिनमनादेव, देहिनः सन्ति सुस्थिताः । |वस्मै नमोऽस्तु वीराय, सर्वविघ्नविधातिने ॥ 1 ॥ सुरपतिनतचरणयुगा-नाभेयजिनादिजिनपतीन् नौमि । यद्वधनपालन-1 परा, जलाञ्जलिं ददतु दुःखेभ्यः ॥ 2 ॥ वन्दन्ति वन्दारुगणाग्रतो जिनाः, सदर्थतो यचयन्ति सूत्रतः । गणाधिपास्तीर्थ-18 समर्थनक्षणे, tadaGganAma'ratu मतं नु मुक्तये ॥ 3 ॥ शक्रः सुरासुरवरैः सहदेवताभिः, सर्वज्ञशासनसुखाय समुघताभिः । / श्रीवर्धमानमा समसप्रशान्, भव्या अमानवतु नियममङ्गालेभ्यः ॥ 4 ॥ ततः श्रीशान्तिनाथदेवाधिदेवाराधनार्थ ॥ 6 करेमि काउस्सगं अनत्थू इत्यादि । रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानत शान्तये ॥ 5 ॥ ततः श्रीशान्तिदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीशान्तिजिनभकाय, भन्याय सुख सम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय [3] मे ॥ 6 ॥ त्त्ः। श्रीश्रुतदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू ला इत्यादि । सुवर्णशालिनी देयाद्, द्वादशाशी जिनोभवा । श्रुतदेवी सदा मह्य-मशेषश्रुतसम्पदम् ॥ 7 ॥ ततः श्रीभवन-18 से देवतानिमित्तं करेमि काउस्सग्ग अन्नत्थू इत्यादि । चतुर्वर्णाय संघाय, देवीभवनवासिनी । निहत्य दुरितान्येषा, करोतु सुखमक्षतम् ॥ 8 ॥ ततः क्षेत्रदेवतानिमित्तकं करेमि काउस्सम्ग अन्नत्थू इत्यादि । यासो क्षेत्रगताः सन्ति, साधवः श्रावकादयः । जिनाज्ञां साधयन्तस्ता, रक्षन्तु क्षेत्रदेवताः ॥ 9 ॥ ततः श्रीअम्बिकादेवतानिमित्त करेमि काउस्सग्गं अन्नत्थू 281
Page #386
--------------------------------------------------------------------------
________________ सामाचारीशत कम् । ॥ 191 ॥ |इत्यादि । अम्बा निहितडिम्बा मे, सिद्धबुद्धश्रुतान्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ 10 ॥ ततः श्रीपद्मावतीदेवतानिमित्तं करोमि काउस्सगं अन्नत्थू इत्यादि । धराधिपतिपत्नीया, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावलीः ॥ 11 ॥ ततः श्रीचक्रेश्वरीदेवता निमित्तं karemi arrear अन्नत्थू इत्यादि । वञ्चचकरा चारु - प्रवालदलसन्निभा । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ 12 ॥ ततः श्रीअच्छुप्ता देवतानिमित्तं करेमि काउस्सगं अन्नत्थू इत्यादि । खङ्गखेटककोदण्ड - बाणपाणितडिद्युतिः । तुरङ्गगमनाच्छुप्ता, कल्याणानि करोतु मे ॥ 13 ॥ ततः श्रीकुबेरादेवतानिमित्तं करेमि अबू इत्यादि । मथुरापुरि सुपार्श्व - श्रीपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ 14 ॥ ततः श्रीब्रह्मशान्तिदेवतानिमित्तं करेमि कासगं अवत्थू इत्यादि । ब्रह्मशान्तिः स मां पायादपायाद्वीर सेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥ 15 ॥ ततः श्रीगोत्रदेवतानिमित्तं करेमि काउस्सगं अनत्थू इत्यादि । या गोत्रं पालयत्येव, सकलाऽपायतः सदा । श्रीगोत्र देवता रक्षां सा करोतु नताऽङ्गिनाम् ॥ 16 ॥ ततः श्रीशक्रादिसमस्त देवतानिमित्तं करेमि काउस्सगं अन्नत्थू इत्यादि । श्रीशऋप्रमुखा यक्षाः, जिनशासनसंस्थिताः । देवदेव्यस्तदन्येऽपि, संघं रक्षत्वपायतः ॥ 17 ॥ ततः सिद्धायिका - श्रीशासनदेवतानिमित्तं करेमि काउस्सग्गं अन्नत्थू इत्यादि । श्रीमद्विमानमारूढा, यक्षमातङ्गसेविता । सा मां सिद्धायिका पातु, चक्रचापेषु धारिणी ॥ 18 ॥ 282 शान्तिकविधिर धिकारः 100 ॥ 191 ॥
Page #387
--------------------------------------------------------------------------
________________ अस्मिन् कायोत्सर्गे लोगस्स 4 पारिते लोगस्स 1 तत उपविश्य नमस्कारशक्रस्तबादिकथनपूर्व जयवीयरायपर्यन्त वाच्यं । ततः संपूर्णाङ्गोपाङ्गाः सभार्याः सुशीलाः सपुत्राः समृद्धा वद्धहस्तमहुलीदवरका गुणनभणनविचक्षणा अष्टौ इन्द्रस्थानीयाः परिहितधौतिका आकार्यन्ते, तत्र द्वौ हस्तयोः कलशं गृहीत्वा तिष्ठत, एको धूपं ददाति, एकः कुसुमचन्दनवासक्षेपं करोति, अन्ये चत्वारो मधुरस्वरेण शान्तिपूर्वक सप्तस्मरणादि गुणयन्ति । तथा द्वौ कलशधारको कुण्डिकातः कलशान, भृन्ना सहरमस्कारपूर्ण माजलधारा दत्तः पश्चात् नमोऽहत्सिद्धाचार्योपाध्यायेति पूर्व अजितशान्तिस्तवः पठ्यते, पदे पदे जलधारादानं एवमग्रेतनस्मरणे अपि, भक्कामरशान्तिद्वयादीन्यपि । एवमन्योऽपि सर्वसंघः सप्तस्मरणादि गुण. यति पश्चाद् भृते मूलकलशे पूर्व रक्षित श्रीपार्श्वनाथप्रक्षालनपानीयमपि कलशमध्ये क्षिप्यते, ततो मङ्गलप्रदीपं भ्रामयित्वा चेलोत्क्षेपैः पुष्पधूपादिदानः, सम्मान्यश्रीदिक्पतीनां विसर्गम् । कृत्वा शेषान् शेषदिव्यावतारान् , प्राप्तानारात् प्रेषयेत् स्वाधिवासान् ॥ 1 ॥ __ अर्हदभिषेकदर्शित-सान्निध्यनिरस्तकल्मषोल्लाघाः । गच्छन्ति यथास्थाने, ये केचिदुपागता देवाः ॥ 2 ॥ शकाद्या लोकपाला दिशि विदिशि गताः शुद्धसद्धर्मसक्ताः, आयाताः स्नात्रकाले कलशहतिकृते तीर्थनाथस्य भ्क्त्या। न्यस्ता शेषाऽऽपदाद्या विहितशिवसुखाः स्वास्पदं सांप्रत ते, मात्रे पूजामवाप्य स्वमपि कृतमुदो यान्तु क्ल्यान्न्भाज्ः॥ 3 ॥ अनेन पद्यत्रयेण दिक्पालविसर्जन क्रियते, पश्चात् सर्वोऽपि संघो देवगृहे निकरादानपूर्व शान्तिजलं केन्दुकसत्कमहुलीसूत्रं च लाति, महुलीसूत्रं हस्तादौ वध्यते, कलशमध्याच्छान्तिजलं गृहीत्वा सर्वत्र गृहादौ प्रक्षिप्यते, ततः संघ 283
Page #388
--------------------------------------------------------------------------
________________ रीशत k विधिर कम् । धिकारः मध्ये नगरमध्ये देशमध्ये सर्वत्र शान्तिर्भवति, ऋद्धिसमृद्धिवृद्धिसिद्धिसंपदो भवन्ति, आधिव्याधिरोगशोकादोपद्रवाश्च दुतं दरतो यान्ति ॥ 10 ॥ ॥इति श्रीशान्तिकथिधिरधिकारः संपूर्णः ॥ 10 ॥ खरतरगच्छाधीशा, जिनचन्द्रयुगप्रधानगुरुराजाः । श्रीपातिसाहिमान्याः, समभूवन भूमिविख्याताः ॥ 1 ॥ श्रीपूज्यमुख्यशिष्याः, दक्षाः श्रीसकलचन्द्रनामानः । मद्गुरवो गुणगुरव-स्तेषामेष प्रसादो मे ॥ 2 ॥ एवं द्वादशभिः सम्यक्-पूर्ण प्रश्नोत्तरैः स्फुटम् । प्रकाशं पञ्चमं चक्रे, गणिः smysundrH॥3॥ // 192 // B||iti श्रीसमयसुन्दरोपाध्यायविरचिते पश्चप्रकाशे श्रीसामा चारीशतके पञ्चमः प्रकाशः sNpuurnnH॥5॥ 9.84
Page #389
--------------------------------------------------------------------------
________________ - // ग्रन्थकृत्प्रशस्तिः ॥ सामाचारीशतकमिदमासूत्रितं सूत्रगत्या, किंचित् वृत्तिप्रकरणवशात् संप्रदायाच्च किंचित् । चेन् ग्रन्थेऽस्मिन् भवति किमपि श्रीजिनाज्ञाविरुद्धं, संघाध्यक्ष मम जडधियो दुष्कृतं स्याञ्च [तस्य] मिथ्या ॥ 1 ॥ जैना गच्छा जगति बहवो भिन्नभिन्नाभिधाना, भिन्नाचारा निजनिजमतं स्थापयन्ति प्रमाणम् । गच्छाधीशाः श्रुतनिगदिता संमति दर्शयन्ति, [तव्यामोहो] तस्या मोहो न भवति कथं ? यज्जिनाज्ञैव सत्या ॥ 2 ॥ प्रारब्धं किल सिन्धुदेशविषये श्रीसिद्धपुर्यामिदं, मूलत्राणपुरे कियद्विरचितं वर्षत्रयात् प्राग्मया । संपूर्ण विदधे पुरे सुखकरे श्रीमेडतानामके, श्रीमद्विक्रमसंपति -मुंबिरोनिर्षिते 16 ॥ 3 ॥ प्रवर्तमाने जिनवीरशासने, परम्परायां गणभृत्सुधर्मणः श्रीयनशाखा सुकुले च चान्द्रे, गणे स्फुटे कौटिकनामधेये 4 श्रीपातिसाहिमान्ये, युगप्रधाने प्रधानसौभाग्ये । खरतरगच्छाधीशे, विजयि जिनसिंहमूरिगुरौ ॥ 5 ॥ अकबरसाहिस्तुमान्यः, श्रीमजिनचन्द्रसूरिगुरुराजाः । जाता युगप्रधाना-स्तच्छिष्यः सकलचन्द्रगणिः ॥ 6 ॥ तच्छिष्यसमयसुन्दर-सदुपाच्याया अकार्युरिदमेषम् । सामाचारीशतकं, सततं स्वपरोपकाराय ॥ 7 ॥ सुशिष्यो वाचनाचार्य,-स्तव्याकरणादिवित् । हर्षनन्दनवादीन्द्रो, मम साहाय्यदायकः ॥ 8 ॥ इति श्रीसमयसुन्दरोपाध्यायविरचिते पञ्चमप्रकाशे श्रीसामाचारीशतकं संपूर्णम् । / सामा03 285
Page #390
--------------------------------------------------------------------------
________________ prazastiH sAmAcArIzatakam / %*-errai ya // 193 // // lekhk-prshstiH|| श्रीमद्विक्रमतो धरागगनपालेयरोचिमिते, वर्षे लोद्रपुरे बरे यदुकुले भाटीसुगोत्रेऽभवत् । राजा श्रीसगरः प्रजासुखकरस्तत्सुन्दरी श्रीमती, सौख्यं मुक्तबलोलपोतदोहा परमजाः ॥ 1 ॥ अष्टौ तेषु मृताश्च मारिवशतो दुर्दैवतोऽनुक्रमे, दुःखात्तौ पितरौ वियोगविधुरी जातो च तस्मिन् क्षणे । कुर्वाणा विहतिक्रमात् क्षितितले श्रीवर्धमानप्रभोः, शिष्याः सूरिजिनेश्वराः खरतराः श्रीलोद्रपुर्या ग्ताः॥2॥ राजाद्याः सपरिग्रहाः प्रमुदिता नन्तुं गताः सद्गुरुन् , श्रुत्वा श्रीजिनधर्ममर्म सकलं स्न्तोस्स्मापुस्त्राम्। विज्ञप्तिं विदधे नृपः करयुगं संयोज्य राज्ञाऽन्वितः, स्वामिन्नष्ट ममाऽङ्गजा मृतिमगुजींवत्यथो ते त्र्य्ः॥3॥ तत्कार्य च यथा परोपकृतिभिर्जीवेत् सुतानां त्रयं, लाभो वो भविता स को नृपतिना प्रोक्तं तदा मत्पदे । राजाऽयं भविता सुतः कुलधरः श्रीजैनधी पुनः, पुत्री श्रीधरनामराजधरको शुद्धास्तिको भाविनौ । / 4 ॥ ज्ञात्वा लाभममुं तथैव गुरुभी रक्षाकृताम्नायतो, वासक्षेपवशेन तौ नृपसुती श्राद्धौ कृतौ भ्रात्रौ। ताभ्यां लोद्रपुरे जिनेन्द्रभवनं प्रोच्चस्तरं कारितं, तद्गोत्र भणशालिनाम समभूदाण्डादिशालावशात् ॥ 5 ॥ श्रीधरश्रावकस्याऽऽसन् , पञ्च पुत्रा अनुक्रमात् । खीमसी 1 भीमसीनामा 2, जगसी 3 रूपसी 4 तथा । देवसी 5 च यथा ख्याताः, पाण्डवाः पण्डुभूपतेः ॥ 6 ॥ %25-0%A5% 80-% // 19 // 286 E%
Page #391
--------------------------------------------------------------------------
________________ खीमसीश्रावकस्याऽऽसीत्, कुलचन्द्रस्तनूरुहः तत्पुत्रो रामदेनामा, धनपालस्तदङ्गजः ॥ 7 ॥ साधारणाख्यस्तत्पुत्रः पुन्न्य्पाल्स्त्ज्ः। तत्सः maz2अम्हनोदेड-statputramnasya gjkH||8|| ज्येतारख्यो नन्दनस्तस्य, खेतानामा तदङ्गभूः । आसकर्णश्च तत्पुत्र-स्तत्पुत्रो वस्तुपालकः ॥ 9 ॥ पुञ्जानामा च तत्पुत्रः, श्रीयशोधवलस्ततः । तत्पुत्रः पुन्नसीनामा, श्रीमलस्तस्य नन्दनः ॥ 10 ॥ श्रीमल्लाङ्गजथाहरूः सुरतरुर्दानप्रदानेऽधिको, यो भाण्डारमबीभरन्नवनवैः शास्त्रैः स्वयं लिखित्ः। अर्हच्छासनमेकविंशतिसहस्राणीह वर्तिष्यते, तत्तु प्रोज्वलपुस्तकेप्वधिगतं बुद्ध्या विचार्येति च ॥ 11 ॥ आषाढाश्विनचैत्रभाद्रपदमासाप्ताहिकापर्वणि, श्रीमजेसलमेरुदुर्गनगरे चैत्येषु सप्तस्वपि । काश्मीराभिधकेशरेण भगवद्विम्बानि यः पूजयेत् , सद्भस्या शतशः सूजन स्वपरयोः सम्यक्त्वमत्युज्वलम् ॥ 12 ॥ गुप्तं दानमपि प्रयच्छति मुदा सद्धर्मिणां सीदतां, दीनानां च ददाति सुन्दरतरां सो घर्डकां नामतः । चातुर्मासिकपाक्षिकाब्दिकमहाष्टम्यादिके पर्वणि, प्रातः पारण ददाति सततं यः पौषधाख्यं कृताम् ॥ 13 ॥ यः श्रीलोद्रपुरे पुराणनगरे भूयिष्ठद्रव्यव्ययात् , चैत्योद्धारमुदारचित्तपरिणामोऽकारयत् सादरम् । श्रीचिन्तामणिपार्श्वमूर्तियुगलं तत्रैव चाऽस्थापयत् , सोलासं जिनराजसूरिगुरुभिहस्तप्रतिष्ठापितम् ॥ 14 ॥ यः कुण्डलाकृतिभृतां जयलब्धिकानां, कृत्वा च पुञ्जमतुलं मनुजावएण्षि । 227
Page #392
--------------------------------------------------------------------------
________________ saamaacaariishtkm| // 194 // ताभिभृशं प्रवरभक्तिभृतस्तथा यत् , सा विस्मरिष्यति कदापि न किंवदन्ती ॥ 15 ॥ प्रशस्तिः प्रासादेषु त्रिभुवनगुरोरष्टसंख्येषु सम्यक्, दादास्तूपे मुखमलकीपादिचश्चत्पताकाः । कीर्युल्लासादिशि दिशि समारोपयामास भत्त्या, यः श्रीदेवायसरजयिनं शंभवं पूजयित्वा ॥ 16 ॥ यः सौवर्ण वरमशरफीनाणकं भक्तितोऽदात्, पूर्व केनाऽपि न वितरितं सर्वसाधर्मिकाणाम् । निहारने मायसिना दास यात्रानपानं, कुर्वन् सामायिकजिनवचः श्रुत्यमावश्यकादीन् ॥ 17 ॥ श्रीभाले तिलकं पुनः श्रवणयोः सौवर्णसत्कुण्डले, ग्रीवायां मणिमौक्तिकादिजटितं अवेयकं भूषणम् । हस्ते श्रीफलमद्भुतं शिववधूवि वाहनैमित्तिकं, मन्ये सर्वमिदं चकार सुकृती श्रीपार्श्वनाथस्य य्ः॥ 18 ॥ तद्धार्या निजभर्तृभक्तिकरणे दक्षा सुपक्षद्वया, शुद्धाचारवती सती गुणवती युक्ता vivekshriyaa। बाह्याभ्यन्तरभूषणाऽस्ति कनकादेवी प्रसिद्धाऽभिधा, यत्पुत्री हरिराज उत्तमगुणः श्रीमेघराजस्तथा ॥ 19 ॥ यः पूर्व भरतादिवच्च तिलक कारापयित्वा गृहे, भूत्वा संघपतिर्वभूव पुरतः कृत्वा रथं सत्वरम् । रुक्माणां निकर वरं प्रतिपुरं वर्षन् यशोऽप्यर्जियन , श्रीशत्रुञ्जयतीर्थराजविलसद्यात्रा पवित्रां व्यधात् ॥ 20 ॥ यसंघे जिनराजसूरिगुरवो गच्छाधिराजेश्वरा, आचार्या जिनसागरा मुनिवरवातेन sNshobhitaaH। मुख्यः संघपतिः शिवाख्य इतरे श्राद्धाः पुनर्गोचराः, अन्येऽपि व्यवहारिणो मरुधराः सत्को सुयात्रां व्य्धुः॥21॥3॥ विधु-वर्स-रस-शंशि-वर्षे 1681, राउलकल्याणदासनृपराज्ये । श्रीशत्रुञ्जयसंधो, विनिर्ममे थाहरूकेन ॥ 22 ॥ GU194 // - ---- - --. : -.__...288
Page #393
--------------------------------------------------------------------------
________________ . 288 ... पुण्यकर्तव्यता काऽपि, प्रत्यक्ष ददृशे मया । काऽपि श्रुता सतां वनात् , प्रशस्तिलिखिताऽस्ति तत् ॥ 23 ॥ सामाचारीशतकममुना थाहरूशाहनाना, पश्चादर्शवमलमतिना लेखितं पूर्वमेव । यावच्छीमत्खरतरगणाप्रोल्लसम्झाम तायन् , नन्दत्वेतच्चिरमनुपमं सर्वकल्याणकारि ॥ 24 / / ॥ इति श्रीसामाचारीशतकं संपूर्ण ॥ सूरीश्वरो विजयते सुकृपादिचन्द्रा, शिष्योऽस्ति तस्य सुखसागरपाठकस्तु । तस्याऽऽलया लिखितवान् पुरि मोहमय्यां, सुश्रावको विजयचन्द्र इमां prati tu । / 1 / / RAKES Printed by Ramchandra Yesu Shedge, at the Nirosya Sagar Press, 26-28, Kolbhai Street, Bombay. Publisliect by Jaweri Mulchand Hirachand Bhagat, Jinsdattasuri Jain Bhandar, Mahavir Swami's Temple, Pydhuni, Bombay. 283 /