________________
सामाचा- रोशत- कम्।
का
मापूजा
॥१३॥
पन्नत्ता तं जहा-"अवद्धिए" इत्यादि + + + तत्र जलथलयभासुरपभूएणं विट्ठाइणा दसद्धवन्नेणे कुसुमेणं जाणुस्सेहप्पमा-18| आगमे मित्ते पुष्फोक्यारे किज्जई" इति ॥ ३१ ॥ पुनः आवश्यकचूर्णिः (२५७ पत्रे) यथा “सबलोए अरिहंतचेइआई बंदणवत्ति- जिनप्रतिआए" इत्यादि, अस्य व्याख्या-"न केवलं चउकीसाए (जेबि) जाव सबलोए सिद्धादी अरिहंता चेइआणि अ तेसिं चेव प्रतिकृतिलक्षणानि, 'चिती संज्ञाने', संज्ञानं उत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा यथा अरिहंतपडिमा एसा इति, अण्णे
धिकार: भणति अग्हता-तित्थगरा तेसिं चेइआणि अरहंतचेइआणि आहरप्रतिमा इत्यर्थः, तेसिं वन्दनादिप्रत्ययं 'ठामि काउस्सगं' इति योगः, तत्र वन्द्यत्वात् तेषां वन्दनार्थ कायोत्सर्ग करोमि" इत्यादि ॥३२॥ श्रीदशाश्रुतस्कन्धनियुक्ती २४२ पत्रेऽपि यथा सोहिण पडिमा दयन-मापई सारदेवदत्तड्डे । मरणुववायतावस-जयणं तह भीसणा समणी
१॥ गंधारगिरी-देवय-पडिमा गुलिआगिलाण पडिअरणे । पजोअहरणपुक्खर-करणं गहणामओ सयणा S॥२॥” इति ॥ ३३ ॥ पुनः श्रूयता ( श्रीप्रश्नव्याकरणसूत्रे ८५ पत्रे )
"विपुलमोहाभिभूअसन्ना, मेहुणमूलं च सुधए तत्थ तत्थ वत्तपुवा संगामा जणक्खयकरा सीआए १ दोबईए २ कए रुप्पिणीए ३ पउमावईए ४ ताराए ५ कंचणाए ६ रत्तसुभद्दाए ७ अहिलिआए ८ सुवण्णगुलिआए ९ किन्नरीए १० सुरूवविजुमईए ११ रोहिणीए १२ य, अन्नेसु अ एवमाइएसु बहवो महिलाकएसु सुर्वति" इति श्रीप्रश्नव्याकरणसूत्रसद्भा- ॥१३॥ वात् , प्रभावत्याः दास्या देवदत्ताभिधानायाः सुवर्णगोलका इति नाम जातं, तत्र प्रतिमाव्यतिकर एव पूर्वदशाश्रुतस्कन्धनियुकिलिखितो हेतुः, नाऽन्यः, तत्सम्बन्धः तद्वृत्तिगतो (८९ पत्रे) विस्तरेण यथा-"सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे
186