SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (R** * 2 पुनः श्रीतीर्थोद्गालिप्रकीर्णकेऽपि श्रेणिकजीवपनानाभतीर्थङ्करदीक्षाधिकारे जलजस्थलजकुसुमैः भगवतः पूजा यतिपावादिताऽस्ति, तथाहि-"चंदप्पहाइ सीआ, अविरहिआजम्ममरणमुक्कस्स । आसत्तमल्लदामा, जलयथलयदीवकुसुमेहिं ॥१॥" इति ॥ २६ ॥ इत्थं चैत्यस्तवेऽपि पूजा "पूअणवत्तिआए" इति ॥ २७ ॥ श्रीउत्तराध्ययननियुक्ती ( ३२१ पत्रे ) अपि | गौतमेन जिनप्रतिमा वन्दिताऽस्ति, तथाहि| "सोऊण तं भगवओ, गच्छद तहि गोअमो पहिअकित्ती । आरुहइ तं नगवरं, पडिमाओ वंदह जिणाणं ॥ २९१॥" पुनः श्रीआवश्यकनियुक्तौ (२१० पत्रे) यथा "तत्तो अ पुरिमताले, वग्गुर ईसाण अञ्चए पडिमा । मल्लीजिणायण पडिमा, उग्णाए वसि बहुगोडी ॥ ४९०॥" 18पुनः श्रीआवश्यकचूर्णी ( २९५ पत्रे ) तत्सम्बन्धलेशोऽपि यथा-"तेणं कालेणं वेणं समएणं ईसाणे देविंदे देवराया। जहा अभिसेगे जाव जाणमाणेणं सबिड्डीए सामी तिम्खुत्तो आयाहिणं पयाहिणं कामणं बंदह नमसइ, वंदित्ता नमसित्ता, जाव पंजलिकडे भगवओ चरिअं आगायमाणे सामिमि दिनदिट्ठीए पज्जुवासेमाणे चिट्ठइ, वग्गुरो य सेट्ठी तं कालं पहाओ ओल्लपडसाडओ सपरिजणो महया इड्डीए विबिहकुसुमहत्थगतो तं आयतणं अचओ जाति, तं च वितिवयमाणं । ईसाणिदो पासइ, भणति य भो वग्गुरा ! तुम्भं पञ्चक्खतित्थगरस्स महिमण करेसि, तो पडिम अञ्चतो जासि, जा एस महइमहावीरवद्धमाणसामी जगनाहेति लोगपूजेति, सो आगओ मिच्छादुक्कडं काउं खमेति महिमं करे" इति ॥३०॥ श्रीसमवायानसूत्रे (६० पत्रे ) जलज-१ स्थलज-२ वैक्रिय-३ पुष्पैः उपचारकरणं देवानां यथा-"चोत्तीसं बुद्धाइसेसा है कारक 185
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy