SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 'बारस्से'ति द्वादशवाeिenar sarefree अरुणोपपातादीनि पंचाध्ययनानि, तद्यथा अरुणोववार १ वरुणो| बनाए २ गरुलोववाए ३ वेलंधरोवबाए ४ बेसमणोक्वाए ५ । त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथाउट्टाणसुअं १ समुड्ढाणसुअं २ देवेंदोवत्रवाओ ३ नागपरिआवणिआओ त्ति ४ गाथार्थः ॥ ८५ ॥ 'च' 'चतुर्दशवर्षस्य तथा पर्यायेण आशीविषभावनां जिना त्रुवते, नारतः, पंचदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवते इति | गाथार्थः ॥ ८६ ॥ 'सोलसेति' षोडशवर्षादिषु च पर्यायेषु एकोत्तरवर्धितेषु 'यथासंख्यं' यथाक्रमं चारणभावना १ महास्वप्रभावना २ तेजोनिसर्ग ३ इत्येतानि त्रीणि भवन्तीति गाथार्थः ॥ ८७ ॥ 'एगू' एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमंगं, अत एव शेषलाभो ज्ञेयः इति, संपूर्ण विंशतिवर्षपर्यायेणाऽनुपात योग्यः सर्वस्य सूत्रस्य बिन्दुसा| रादेरिति गाधार्थः ॥ ८८ ॥ उवहाणं पुण आयं-बिलाइ जं जस्स वन्निभं सुत्ते । तं तेणेव उदेअं, इहरा आणाइआ दोसा ॥ ५८९ ॥ एवं दशाश्रुतस्कन्धेऽपि तथाहि "तिवासपरिआयस्स नग्गंधस्स कप्पड़ आयारकप्पं नामज्झयणं, चउवासपरिआयरस कप्पर सूअगडं नामज्झयणं, दसकपववहारा संवच्छरणगदिक्खिअस्से वा कप्पंति, ठाणं समधायेंगे अ अडवासपरिआयस्स, दसवासपरिआयस्स विवाहो कप्पर, एवं जाव संपन्नत्री सवरिपरि आओ सबसुत्तस्स अणुवाई हवइ" इति । तथा श्रावकाणां तु श्रीसूत्रकृ ताङ्गनवमाध्ययने ( १८५ पत्रे ) श्रुतज्ञानला भाभावः प्रोक्तोऽस्ति, तर्हि कुतः सिद्धान्तभणनं ?, तत् पाठो यथा "गिहे दीयमपासंता, पुरिसादणिआ नरा । ते वीरा बंधणुम्मुका, नावकखंति जीविअं ॥ ३४ ॥” व्याख्या- 'गृहे' 221
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy