SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ११० ॥ "काल कमेण पतं, संवच्छरमाइणा उ जं जंमि । त तम्मि चैव धीरो, वाएज सो अ कालोऽयं ॥ ५८१ ॥ तिवरिसपरि आगस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स उ सम्मं, सूअगडं नाम अंगति ॥ ५८२ ॥ अत्राऽऽचारप्रकल्पो निशीथाभिधानमध्ययनं - " दसकप्पववहारा, संवच्चरपणगदिक्खिअस्सेव ठाणं समत्राओत्ति अ अंगेए अट्ठवासस्स || ५८३ || दसवासरस विआहो, एकारसवासयरस य इमे उ । खुड्डिअविमाणमाई, अज्झायणा पंच नायबा ।। ५८४ ॥ बारसवासस्स तहा, अरुणुचवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उड्डाणासुआइआ चउरो ।। ५८५ ॥ चोदसवासस् ता, आसीविसभावणं जिणा विंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ।। ५८६ ।। सोलसवासाईसु अ, इकुत्तरवहिए जहसंखं । चारणभावण महसुवि-णभावणा ते अगनिसग्गा ॥ ५८७ ॥ एगृणवीसगस्स उ दिडीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, अणुवाई सवसुत्तस्स ॥ ५८८ ॥” पंचवस्तुकवृत्ती ( ९५ पत्रे ) श्रीहरिभद्रसूरिभिः एता एव गाथा व्याख्याताः सन्ति । तथाहि - 'ति०' त्रिवर्षपर्यायस्यैव नारतः आचारप्रकल्पनाम निशीथाऽभिधानमध्ययनं वाच्यते इति क्रिया योजनीया, चतुर्वर्षस्य तु सम्यगस्खलितस्य 'सूत्रकृतं ' - नामांगं द्वितीयमिति गाथार्थः ॥ ८२ ॥ 'दसेति' दशाश्रुतकल्पव्यवहाराः त्रयोऽपि पंचसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति च अंगे एते द्वे अपि अष्टवर्षस्येति गाथार्थः ॥ ८३ ॥ 'दशे' दशवर्षस्य व्याख्येति व्याख्या - प्रज्ञप्तिर्भगवती, एकादशवार्षिकस्य वाऽमूमि इति हृदयस्थो निर्देशः, क्षुल्लिका विमानादीनि अध्ययनानि कालयोग्यतामंगीकृत्य पंच ज्ञातव्यानि तद्यथा खुड्डिआविमाण पविभत्ती १ महल्लिया- विमाणपविभत्ती २ अंगचूलिआ ३ बंगचूलिआ ४ विवाहचूलिय त्ति ५ इति गाथार्थः ॥ ८४ ॥ 220 योगोपधा नवहना धिकारः ૧ ॥ ११० ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy