________________
सामाचा- रीशतकम् ।
॥७४x
येषु वारयत्सु अपि कार्तिकद्वये प्रथमे कार्तिके मते, न तु पक्षः, ते आचार्याः चतुर्मासके प्रतिक्रम्य विद्दताः" इत्यादि अनत्का॥ इति कार्तिकवृद्धौ प्रथमकार्तिके चतुर्मासिकप्रतिक्रमणाधिकारः॥ १६ ॥
लितगोरननु-आमगोरसेन समं द्विदलान्नं भुञ्जानानां दोषः प्रतिरादितः सर्वत्र, तसु सङ्गति अङ्गति, परं स दोषः किं स्था- सेन सम ल्यादिभोजनादिभाजनस्थितेन आमगोरसेन समं मीलिते द्विदले भवति १ किं वा मुखे प्रक्षिप्ते २ किं वा गिलनान- द्विदलाने न्तरं ३१ उच्यते-आधे विकल्प द्विदलदोषो भवति, परं न मुखे प्रक्षिते, नाऽपि गिलनानन्तरं, यतः श्रीसन्देहदोला- दोषाधिवलीसूत्रवृत्त्योः ( ९३ पत्रे ) आमगोरसमध्ये द्विदले पतिते दोषो भवति, इत्थमेव उक्तत्वात् , तथाहि
कारः - "उकालिअंसिर, विदलयलेदे रिमधि दोहो। अतत्तोरसंमि य, पडिअं संसप्पए विदलं ॥६६॥"
व्याख्या-'उत्कालिते' अग्नितापात् अत्युष्णीभूते, 'तक्रे' गोरसे तर्क गोरसभेदानां दध्यादीनां उपलक्षणं, द्वे दले यस्य तद्विदल-मुद्ादि, तस्य 'क्षेपे'ऽपि न्यासेऽपि, किं पुनः द्विदलकवलगिलनानन्तरं उत्कालिततकाद्यात्मकाबले अक्लेहादि-15 पाने, इति अपेः अर्थः, 'नास्ति' न भवति तद्दोषो-द्विदलदोषो जीवविराधनालक्षणः। अत्र हेतुं आह-यत इति अध्याहार्य, यतः कारणात् 'अतष्ठमोरसे' आमगोरसे 'पतितं संगतं 'द्विदल पालक्यालदृशाकमुद्रादि संसर्पति-संसबति | संमूर्छरसूक्ष्मत्रसजीथयुक्तं भवति इत्यर्थः । इत्थमेव श्रीदुर्लभराजसभालब्धजयवादश्रीजिनेश्वरसूरिभिः अपि उक्तम् , तथा-18॥७४॥ हि-"जह मुग्गमासपमुह, विदलं आमंमि गोरसे पडई। ता तसजीवुप्पत्ती, भणति दहिमि तिदिणुवरि ॥१॥"rak ननु-पूर्वाचार्यग्रन्थेषु अपि इत्थं प्रतिपादितं अस्ति न का ? उच्यते-श्रीकल्पभाष्ये तथैव प्रतिपादना, तथाहि-“पालक्कलट्ट
148